________________
संवेगरंगशाला श्लोक नं. ६१२८-६१६२
धर्मरूचिदृष्टान्तः - कलहस्वरूपम्
॥२९॥
॥३०॥
॥३१॥
अन्नत्थ वि एवं चिय, कययरकरणम्मि जायकोवेण । को एस नंदकप्पो त्ति, जंपिओ धम्मरुड़णा वि ॥२८॥ निद्दड्ढो सो ताहे, उप्पन्नो मयंगगंगतीरम्मि । हंसो मुणी वि तत्तो, विहरियगामाऽणुगामेण तेणेव पएसेणं, बच्चंतो कहवि दिव्वजोएणं । दिट्ठो तेणं कुविएण, तयऽणु जलभरियपक्खाहिं सिंचिउमाऽऽरद्धो अह, पयंडकोवेण साहुणा दड्ढो । मरिऊणं उववन्नो सीहो अंजणगिरिंदम्मि साहू वि सत्थसहिओ, तेण पएसेण कहऽवि बच्चंतो । दिट्ठो सीहेण तओ, उज्झियसत्थो मुणिं हंतुं ॥३२॥ सो इंतो निद्दड्ढो, मुणिणा वाणारसीए णयरीए । ताहे बडुगो जाओ, साहू वि य कहऽवि तुडिजोगा ॥ ३३ ॥ तं चेव पुरिं पत्तो, तो से भिक्खऽट्टया पविट्ठस्स । बडुगेणं आरद्धा, धूलिक्खेवाऽऽइउवसग्गा ॥३४॥ तत्थ वि पुव्यठिईए, दड्ढो जाओ य तीए नयरीए । राया मुणी वि सुचिरं विहरिउमऽन्नत्थ आरद्धो ॥३५॥ इयरो पुण रज्जसिरिं, अणुभुंजंतो सरितु नियजाई । भयभीओ संचिंतन, जइ सो मारेइ एताहे ॥३६॥ ता होइ महाऽणत्थो, टालिज्जामि य विसिट्ठसोक्खाओ । जाणामि जड़ तमऽहं, कहं पि ता लहु खमावेमि ॥३७॥ तो तन्नाणनिमित्तं, तेण नरेंदेण पुव्यभववित्तं । रइउं सड्ढसिलोगेण, गेहबाहिम्मि उब्भवियं
॥३८॥
जहा
“गंगाए नाविओ नंदो, सभाए घरकोइलो । हंसो मयंगतीराए, सीहो अंजणपव्वए
वाणारसीए बडुओ, राया तत्थेव आगओ त्ति"
॥४०॥
॥४१॥
जो किर एवं पूरइ राया रज्जस्स देइ से अद्धं । आघोसियं च एवं पुरीए तो सव्वपुरिलोगो |निअमइविहयऽणुरुवेण, विरइऊणुत्तरद्धमऽणुसरइ । रायाणं नवरं नेव, तेण से पच्चओ होइ अह धम्मरुई सुचिरं हिंडिय अन्नत्थ आगओ तत्थ वुत्थो आरामम्मि, सुओ य आरामिओ तम्मि ॥४२॥ पुणरुत्तमुच्चरंतो, “गंगाए नाविगाऽऽइयपयाई” । भणिओ कीस इमाई, पुणो पुणो वाहरसि भद्द ! ॥४३॥ कहिओ सव्यो वि हू तेण, वइयरो जाणिऊण परमत्थं । ताहे मुणिणा तस्संडति - मऽद्धमाऽऽपूरियं एवं ॥ ४४ ॥ " एएसिं घायगो जो उ, सो एत्थेव समागतो त्ति"
॥३९॥
अह पडिपुन्नसमस्सं, घेत्तूणाऽऽरामिओ गओ रन्नो । पासम्मि तयऽणु सिद्धं, तओ नरेंदो भयवसट्टो मुच्छानिमीलियऽच्छो, झडति वियलत्तणं समऽणुपत्तो । पहुणो अणिट्टकारि त्ति, जायकोवेण लोगेण सो भणइ हम्ममाणो, कव्यं काउं अहं न याणामि । लोयस्स कलिकरंडो, एसो समणेण मह कहिओ खणलद्धचेयणेणं, पडिसिद्धो राइणा स हम्मंतो । पुट्ठो य केण रइयं ति, तेण सिद्धं च मुणिण ति ताहे पहाणपुरिसे, पेसिय पुच्छाविओ नरिंदेण । साहू जड़ अणुजाणह, ता वंदिउमऽहमुवेमि ति पडिवन्नम्मि मुणिणा, समागओ सायगो य संवुत्तो । धम्मरुई वि महप्पा, सरिऊणं पुव्यदुच्चरियं आलोइयपडिकतो, दूरं निम्महिअसव्यकम्मंऽसो । उम्मूलियदोसतरू, सिवमऽयलमऽणुत्तरं पत्तो एयं नाउं तप्पसम - वारिवरिसेण पडिहयप्पसरं । पसरंतदोसदावाऽ - नलं तुमं कुणसु सरिस ! एवं कए य सुंदर !, तुमं पि तिव्ययरजायसंयेगो । अंगीकयकज्जसमुद्द - पारगामी लहुं हो एक्कारसमं एवं निदंसियं पावठाणगं एत्तो । कलहाऽभिहाणपाव- द्वाणगमऽक्खेमि बारसगं “कलहस्वरूपम्”
॥५७॥
| कोहाऽहिट्ठियजणवयण - जुज्झसरूवो भणिज्जए कलहो । सो य तणुमाणसुब्भव - असंखसोक्खाण पडिवक्खो ॥५५॥ कलहो कालुस्सकरो, कलहो वेराऽणुबंधफुडहेऊ । कलहो मित्तुत्तासी, कलहो कित्तीए खयकालो ॥५६॥ कलहो अत्थखयकरो, कलहो दालिद्दपढमपाओ य । कलहो अविवेयफलं, कलहो असमाहिसमयायो राउलगहो य कलहो, नासइ कलहाउ गिहगया वि सिरी । कलहाउ कुलप्फेडो, कलहाउ अणत्थपत्थारी ॥५८॥ कलहाओ दोहग्गं, संपज्जड़ पड़भवं पि दुव्विसहं । कलहाउ गलइ धम्मो, पावप्पसरो य कलहाओ कलहो सुगइगमहरो, कलहो कुगतीगमे पउणपयवी । कलहाउ हिययसोसो, पच्छा परितप्पणं कलहा कलहो येयालो इव, लद्धप्पसरो सरीरमऽवि हणड़ । कलहाओ गुणहाणी, समत्थदोसाऽऽगमो कलहा आयपरोभयहियउरु- पिढरपरिसंठियं सिणेहरसं । आवट्टिऊण तिव्याऽ - नलोव्य कलहो खयं नेइ
॥५९॥
॥६०॥
॥६९॥ ॥६२॥
172
॥४५॥
"જો
॥४७॥
॥ ४८ ॥
॥४९॥
॥५०॥
॥५१॥
॥५२॥
॥५३॥
॥५४॥