________________
हरिकेशीबलदृष्टांतः
॥१॥
un
n
संवेगरंगशाला श्लोक नं. ६२०१-६२३८
॥४॥
॥५॥
Fl
॥७॥
एगम्मि य पत्थाये, कोसलियमहीवइस्स भद्द त्ति । धूया बहुविहफलफुल्ल-पडलकरकिंकराऽणुगया आगंतूणं जक्खस्स, पडिममऽच्चेइ परमभत्तीए । तं अच्चिऊण देंती, पयाहिणं मलविलित्ततणुं कालविंगरालरूयं, लायन्नविवज्जियं तवक्किसियं । मायंगमुणिं पेच्छइ, काउस्सग्गेण वट्टतं तो निच्छूढमडणाए, मूढत्तणओ लहुं च कुद्रेण । मुणिनिंदाकरणाओ, जक्खेण अहिट्ठिया सा य असमंजसाई बहुसो, पलवंती कहवि रायभवणम्मि । नीया नरवइणाऽवि हु, अच्चतविसन्नचितेण | बहुमंततंतपरमत्थ-वेइणो वाहराविया पुरिसा । विज्जा वि य तेहिं क्या, चउप्पयारा वि से किरिया अकयप्पडियारेसु य, वेज्जाऽऽइसु उवरएसु सो जक्खो । जंपड़ पत्तम्मि ठिओ, एयाए निंदिओ साहू ता जइ एयं तस्सेव, देह मुंचामि नन्नहा मोक्खो । जह तह जियउ वराइ त्ति, राइणा पडिसुयमिमं पि ॥ ८ ॥ अह सा पगुणसरीरा, सव्वाऽलंकारभूसिया घेत्तुं । वीवाहजोग्गमुवगरण - माऽऽगया भूरिरिद्धीए चलणेसु निवडिऊणं, भणइ मुणिं कुण पसायमिह भगवं । मज्झं सयंवराए, गिण्हेसु करं करेणं ति मुणिणा वृत्तं इत्थीहिं, जे समं जंपिउं पि नेच्छति । ते कह निययकरेहिं, रमणीण करे गहिस्संति सिद्धियहुबद्धरागा, दुग्गइमूलासु कह णु जुवईसु । रज्जंति महामुणिणो, गेवेज्जमिवासितियस व्य अह तिव्याऽमरिसेणं, जक्खेणऽच्छाइऊण मुणिरूवं । उब्बूढा 'वेलविया य, सव्वरयणिं पि सा ते सुमिणं व मन्नमाणी, पभायसमयम्मि सोगविहुरंगी । पिउणो गया समीयं, सिट्ठो सव्यो य युत्तंतो |2 आदन्नो नरनाहो, मुणियसवेण । उवरोहिएण भणियं, देव! इमा साहुणो पत्ती
॥९॥
॥१०॥
॥११॥
॥१२॥
॥१३॥
॥१४॥
॥१५॥
॥१६॥
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
तेण विमुक्का कप्पड़, पणामिउं तुम्ह बंभणाणं ति । पडिवन्नमिमं रन्ना, दिन्ना तस्सेव सा तत्तो अह सो तीए सद्धिं विसयनिसेवणपरो गमइ कालं । अन्नम्मि य पत्थाये, जन्नो तेणं समारद्धो तत्थाऽऽगया य बहवे, येयऽत्थवियक्खणा उवज्झाया । बहुभट्टचट्टचडयर - सहिया देसंतरेहिंतो अह सो मायंगमुणी, भिक्खकए तत्थ जन्नवाडम्मि । सिद्धबहुभेयभत्ते, समागओ मासपारणए तं च तयकिसियकायं, पंतोवहियं मलीमसं लुक्खं । दट्ठूण धम्मदुट्ठा, बहुप्पयारं पहसमाणा जंपेन्ति भट्टवट्टा!, कीस तुमं एत्थ आगओ पाव ! । इन्हिं चिय एयाओ, थामाओ लहुं विणिस्सरसु एत्थंतरम्मि जक्खो, रिसिणो देहम्मि पविसिकं भणइ । भिक्खात्थमागतो हं, तत्तो विप्पेहिं पडिभणियं ॥२२॥ जाव दिएहिं न भुत्तो, पढमं जलणम्मि जाय न वि छूढो । ताव न दिज्जइ एसो, सुद्दाणं यच्च तं समण ! ॥२३॥ |जह कालम्मि सुखेत्ते, विहिणा बीयं सुवावियं फलयं । जायइ तह पिइबंभण - जलणम्मि णिवेसियं दाणं ॥ २४ ॥ अह मुणिणा ते भणिणा, जाइमित्तेण होंति नो विप्पा । तुम्हारिस व्व पावा, हिंसाऽलियमेहुणाऽऽसत्ता ॥२५॥ जलणो वि पावहेऊ, कह तम्मि निवेसियं सुहं कुणउ । पिउणो वि परभवगया, इह दिन्नं कह णु गिण्हंतु ॥ २६ ॥ | उनच्चा य पडिकुद्धो ति, जायकोवा तओ मुणिं हन्तुं । दंडकसालेट्टुकरा, सव्यत्तो धाविया विप्पा छिन्नतरुणो व्य ताणं, निवाडिया केवि तत्थ जक्खेण । अन्ने पहरेहिं हया, अन्ने पुण वामिया रुहिरं एवंविहं अवत्थं संपत्ते पेच्छिऊण ते सव्वे । भयवेवमाणहियया, भट्टा भणिउं समादत्ता एसो सो जेण तया, सयंवरा उवणया अहं चत्ता । जो सिद्धिवहूरतो, नेच्छड़ सुरसुंदरीओ वि अइघोरतयपरक्कम - वसीकयाऽसेसतिरियनरदेवो । तेलोक्कपणयचलणो, नाणाविहलद्धिसंपन्नो जियकोहमाणमाओ, जियलोहपरीसहो महासत्तो । सूरो व्य दूरपसरत - पायतमनियरनिद्दलणो जलणो व्व दहइ भुवणं, कुविओ तं चेव रक्खए तुट्ठो । ता एयं तज्जिंता वच्चिस्सह मच्चुवयणम्मि ॥३३॥ चलणेसु निवडिऊणं, एयं तोसेह महरिसिं तम्हा । इय सुणिय रुद्ददेवो, सभारिओ भणिउमाऽऽदत्तो ॥३४॥ | रागाऽऽइएहि जं भे अवरद्धं तं खमाहि 4णे भययं । पणिवइयवच्छल च्चिय, भवंति लोगम्मि वरमुणिणो ॥३५॥ अह ते मुणिणा, संसारनिबंधणस्स कोयस्स । को अवगासं देज्जा, विसेसओ मुणियजिणवयणो नवरं मम भत्तिपरायणस्स, जक्खस्स विलसियं एयं । ता तं चेव पसायह, कुसलतं पाउणह जेण ताहे बहुप्पयारेहिं, जक्खमुवसामिऊण भत्तीए । साहुं हरिसवसुग्गय - रोमंचा माहणा सव्वे
॥२७॥
॥२८॥
॥२९॥
॥३०॥
॥३१॥
રા
॥३६॥
॥३७॥
બા
| 1. वेलविया = वञ्चिता = विडम्बिता इत्यर्थः । 2. आदन्नो = व्याकुलीभूतः । 3. उज्झा पाठां० (बुद्धवा) । 4. अस्माकम् । 175