Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
। संवेगरंगशाला श्लोक नं. ५६८७-६०२२
मायास्वरूपम् - वणिक्पुत्रदृष्टान्तः ता विसयवासणाए, निवडउ बज्जाउसणि ति चिंतंतो । सयमेव विहियलोओ, निस्संगो सो महासत्तो ॥८७॥ पव्यज्जं घेत्तूणं, कह लहुभाऊण वंदणं काहं । सामिसमीवम्मि गओ ति, माणदोसेण तत्थेव ॥८॥ काउस्सग्गेण ठिओ, उप्पन्ने केवलम्मि यच्चिस्सं । एतो ति क्यपइन्नो, आयरिसं निरऽसणो किसिओ ॥९॥ वरिसंडते जिणपेसिय-बंभीसुंदरीतवस्सिणीहिं च । भणिओ भाउग! ताओ, आणवइ न हत्थिचडियाण ॥१०॥ उप्पज्जइ किर नाणं ति, तयणु सो जा विभावए सम्म । ता माणमेव हत्थिं, मुणिऊणं जायसुहभावो ॥१॥ उज्झियमाणो जिणपाय-मूलगमणाय उक्विवियचलणो । तिन्नपइन्नो जाओ, वरकेवलनाणलाभेणं ॥९॥ इय माणपवित्तिनियित्तिभाव-संपज्जमाणदोसगुणे । खमग! महासत्त! विहा-विऊण सुद्धाए बुद्धीए ॥९३॥ तुममाऽऽराहणमेयं, आराहिय चरणवरगुणोवेयं । दंसणनाणसमेयं, पावसु सिवसोक्खमऽपमेयं
॥९४॥ सत्तमयपावठाणं, उवइ माणगोयरं एयं । एतो मायाविसयं, अट्ठमयं किंपि साहेमि
॥९५॥ "मायास्वरूपम्" - माया उव्येयकरी, धम्मियसत्थेसु निंदिया माया । माया पावुप्पत्ती, धम्मक्खयकारिणी माया
॥९६॥ माया गुणहाणिकरी, दोसाण विवड्ढणी फुडं माया । माया विवेयहरिणंडक-बिंबगसणेकराहुगहो पढियं नाणं चरियं च, दंसणं पावियं च चारित्तं । तवियं सुचिरं पि तवं, जड़ माया ता हयं सव्यं ॥९८॥ अच्छउ ता परलोए, इहलोए च्चिय नरो उ माइल्लो । जइ वि अकयाऽवराहो, तहा वि सप्पो व्य भयहेऊ ॥९९॥ जह जह करेइ मायं, तह तह 'अप्पच्वयं जणे जणइ । अप्पच्चयाओ पुरिसो, अक्क्यतूला लहू होइ ॥६०००॥ ता भाविऊण एयं, सुंदर! परिहरसु सव्यहा मायं । तव्वज्जणेण अणवज्जं, अज्जवं जायए जेण
॥१॥ अज्जवगुणेण पुरिसो, संचरई जत्थ जत्थ तत्थ तहिं । सुयणो सरलसहायो, इमो ति सलहिज्जड़ जणेणं ॥२॥ आरूढजणपसंसस्स, पुण्णगुणा संकमंति सयराहं । गुणगणगवेसिणो ता, जुतो जत्तो तहिं काउं महुरतं दंसित्ता, माई पच्छा वि दरिसिगवियारो । तक्कं व जयम्मि नरो, न रोयए वत्तमहुरत्तो अट्ठमयपावठाणग-दोसे नायमिह पंडरज्जाए । अहवा दोसगुणेसु वि, अहक्कम दो वणियपुत्ता
॥५॥ तथाहि--
__ "देवणिकपुत्रस्यदृष्टान्तः” | एगम्मि पुरे धणवंत-गरुयकलसंभया भवचिग्गा । पव्यजं पडियन्ना, एगा सुस्सावगाण सया
ોદી सुस्समणीणं मझे, यसमाणी सा य गिम्हसमयम्मि । अच्वंतमलपरीसह-पराजिया देहसक्कारं अंसुयसक्कारं पि हु, कुणमाणी चोयणं च समणीहिं । दिजंतिं असहंती, भिन्नम्मि पडिस्सयम्मि ठिया ॥८॥ पंडरपडदेहत्तेण, सा पसिद्धा य पंडरग्ज त्ति । कुणइ य पूयाहेडं, विज्जाए नयरजणखोभं
॥९॥ अह पच्छिमम्मि काले, कहं पि संजायपरमयेरग्गा । सुगुरुसमीचे पडियन्न-पुव्वदुच्चरियपच्छित्ता ॥१०॥ संघसमक्खं घेत्तूण-मडणसणं सा ठिया सुहज्झाणे । णवरं पूयाहेडं, मंतेणाऽऽयड्ढइ लोयं
॥११॥ तीए समीचे पुरलोय-मितमणिसं पलोइउं गुरुणा । भणिया महाउणुभावे!, मंतऽभिओगो न ते जुत्तो ॥१२॥ | "मिच्छा भि दुक्कडं" "नो, पुणो वि काहामि चोइया सुटु' । पडिभणियमिणं तीए, नवरं अवरम्मि पुण दियहे॥१३॥ विजणे ठाउं अतरंतियाए, आयड्ढिओ पुणो लोगो । पडिसिद्धा य गुरूहिं, ता जाय चउत्थवेलाए ॥१४॥ मायासीलतेणं, तीए भणियं न किंषि भंते! हं । विज्जाबलं पजुंजेमि, किंतु सयमेइ एस जणो ॥१५॥ एवं सा मायावस-विहुणियआराहणाफला मरिउं । सोहम्मे एरावण-सुररमणीभावमऽणुपत्ता
॥१६॥ इय दोसे दिटुंतो, निद्दिट्ठो ताव पंडरज्जाए । दोसगुणेसु य पुयो-वट्ठवणिए निदंसेमि
. ॥१७॥ अवरविदेहे दो वणि-यवयंसा माइउज्जुगत्तेण । ववहरिउं चिरकालं, दो वि मया भरहवासम्मि ॥१८॥ उज्जुगभावो मिहुणतणेण, अवरो य हत्थिभावेण । उप्पन्ना कालेणं, परोप्परं दंसणं जायं
॥१९॥ मायावसविढवियआभि-योगकम्मोदएण अह करिणा । खंधम्मि विलइयं तं, मिहुणगमडव्वत्तपीईए ॥२०॥ इय माइणो अणत्थं, तविवरीयस्स पेच्छिउं च गुणं । खमग! तुमं निम्माओ, सम्म आराहणं लहसु पावट्ठाणगमट्ठम-मेयं लेसेण संसियं एत्तो । लोभसरुवाऽऽयेयण-परमं नवमं पि कित्तेमि
॥२२॥ 1. अप्रत्ययम् = अविश्चासम् । 2. अर्कतूलात् । ५ 169
॥७॥
Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308