Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 195
________________ संवेगरंगशाला श्लोक नं. ६०२३-६०५७ लोभस्वरूपम् - कपिलदृष्टान्तः "लोभस्वरूपम्" - जायइ जाओ वड्ढइ, जह पाउसजलहरो अहंतो वि । तह पुरिसस्स वि लोभो, जायइ पसरड़ य पइसमयं ॥२३॥ लोभे य पसरमाणे, कज्जाऽकज्जं अचिन्तयन्तो य । मरणं पि हु अगणेतो, कुणइ महासाहसं पुरिसो ॥२४॥ अडइ गिरिदरिसमुद्दे, पविसइ दारुणरणंडगणम्मि तहा । पियबंधये नियं जी-वियं पि लोभा परिच्चयइ ॥२५॥ किंचअच्वंतमुत्तरोत्तर-समीहियऽत्थाऽऽगमे वि लोभवओ । तण्ह च्चिय परिवड्ढइ, सुमिणे वि न जायए तित्ती ॥२६॥ लोभो अक्खयवाही, सयंभुरमणोदहि व्य दुप्पूरो । लाभिंधणेण जलणो ब्य, बुढिमडच्वंतमऽणुसरइ ॥२७॥ लोभो सबविणासी, लोभो परिवारचित्तभेयकरो । सव्वाऽऽयइकुगईणं, लोभो संचाररायपहो ૨૮ एयदारेण नरो, घोरं पावं पवंचिउं सुचिरं । अविहियतप्पडियारो, परियडइ भवकडिल्लम्मि ॥२९॥ जो पुण लोभवियागं, नाऊण विवेगओ महासत्तो । तच्चिवरीयं चिट्ठइ, उभयभवसुहाऽऽयहो स भवे ॥३०॥ एत्थ य पावट्ठाणे, दिटुंतो होइ माहणो कविलो । जो चडियो कोडीए, कणगस्स दुमासगउत्थी वि ॥३१॥ तप्पडिववे वि हु खविय-सयलपरिथूलसुहुमलोभंडसो । सो च्चिय दिटुंतपयं, संपावियकेवलाऽऽलोगो ॥३२॥ तहाहि- . ___ “कपिलदृष्टान्तः" कोसंबीनयरीए, जसोयनामाए माहणीए सुओ । कविलो नामेणाऽऽसी, लहुयस्स वि तस्स किर जणगो ॥३३॥ पंचत्तं संपत्तो, पियसमवयसं विभूतिसंपन्नं । माहणमडवरं दटुं, से जणणी संभरियनाहा ॥३४॥ रोविउमाऽऽढता पु-च्छिया य कविलेण रुयसि किं अम्मो! । तीए पयंपियं पुत्त!, पउरमिह रोवियव्यं मे ॥३५॥ तेण भणियं किमत्थं?, तीए वुत्तं तुमम्मि जायम्मि । यच्छ! विभूई निहणं, गया तहा जह य एस दिओ ॥३६॥ तह तुज्झ पिया वि पुरा, विभूइमं आसि तेण वज्जरियं । केण गुणेणं तीए, पयंपियं वेयकुसलता ॥३॥ सामरिसेणं कविलेण, भासियं तं अहं पि सिक्खामि । तीए भणियं एवं, करेसु गंतुण सावत्थिं ॥३८॥ पिइमित्तइंददत्ता-भिहाणअज्झावगरस्स पासम्मि । इह अत्थि यच्छ! सम्म, न तुज्झ सिक्खायगो को वि ॥३९॥ एवं ति सो पवज्जिय, सावत्थिपुरीए इंददत्तस्स । पासम्मि गओ पुट्ठो य, तेण कहिए य युत्तंते ॥४०॥ पियमित्तसुओ ति वियाणिऊण, अज्झायगेण अवगूढो । भणिओ य यच्छ! गिण्हसु, संडगोवंगं पि चउवेयं ॥४१॥ किंतु समिद्धं धणसेट्ठि-मेत्थ भोयणकएण पत्थेसु । अब्भत्थिओ य कविलेण, साऽऽयरं तेण वि य भणिया॥४२॥ |एगा नियगा चेडी, भुंजावेज्जासि पाढगमिमं ति । एवं भोयणसुत्थो, वेए सो पढिउमाऽऽढत्तो ॥४३॥ | नवरं साऽऽयरपइदिण-भोयणदाणेण संथवेणं च । चेडीए उपरि जाओ, अच्वंतं तस्स पडिबंधो ॥४४॥ अह तीए सो भणिओ, छणो ति कयविविहचारुसिंगारा । नियनियकामुयवियरिय-विसिट्ठयत्थाऽऽइरमणिज्जा॥४५॥ पुरवेसाओ नीहिंति, कल्लदियहम्मि अच्चित्रं मयणं । तासिं च अहं मझे, जंती बीभच्छनेवत्था ॥४६॥ सहियाहिं हसिज्जिस्सं, ता पिययम! तं सि पत्थणिज्जो मे । तह कुणसु कह वि जह नो-वहासपयविं पवज्जामि॥४७॥ एवं सोउं कविलो, कयत्थिओ अद्धिईए पारद्धो । नट्ठा निसिम्मि निदा, पुणो वि चेडीए सो भणिओ ॥४८॥ पिय! परिहर संतावं, वच्चसु तं राइणो समीवम्मि । सो किर पइदियहं चिय, पढमपबुद्धो पढमदिढें ॥४९॥ विप्पं सुवन्नमासग-दुगदाणेणाऽभिनंदइ इमं च । आयन्निऊण कविलो, अवियाणियरयणिपरिमाणो ॥५०॥ नीहरिओ गेहाओ बच्वंतो दंडवासिएहिं तओ । चोरो ति गहिय बद्धो, पच्चूसे दंसिओ रण्णो ॥५१॥ आगारिंगियकुसलतणेण, साहु ति जाणिउं रन्ना । आपुच्छिओ तगो भद्द!, को तुमं? तेण वि य सव्यो ॥५२॥ मूलाओ च्चिय सिट्ठो, नियवुत्तंतो तओ सकरुणेण । रन्ना भणियं भद्दय! जं मग्गसि तं पयच्छामि ॥५३॥ कविलेण जंपियं देव!, रहसि आलोचिऊण मग्गामि । पडिवन्नमिमं रन्ना, एगते सो तओ ठाउं ॥५४॥ आलोचिउं पयत्तो न किंपि कणगस्स मासगदुगेण । पत्थेमि दम्मदसगं, तेण वि वत्थं भवे एक्कं ॥५५॥ ता पत्थिज्जड वीसा. अहवा तीए वि हवड नाऽभरणं । ता जाएमि सयमऽहं, तेण वि किं तीए किं मज्झ॥५६॥ मग्गेमि सहसमेक्कं, नवरं तेणावि थोवनिव्याहो । एवं दससाहस्सिं, चडिओ ता जाव कोडिं पि ॥५७॥ 1. नीहिंति = गमिष्यन्ति । 170

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308