________________
संवेगरंगशाला श्लोक नं. ६०२३-६०५७
लोभस्वरूपम् - कपिलदृष्टान्तः
"लोभस्वरूपम्" - जायइ जाओ वड्ढइ, जह पाउसजलहरो अहंतो वि । तह पुरिसस्स वि लोभो, जायइ पसरड़ य पइसमयं ॥२३॥ लोभे य पसरमाणे, कज्जाऽकज्जं अचिन्तयन्तो य । मरणं पि हु अगणेतो, कुणइ महासाहसं पुरिसो ॥२४॥ अडइ गिरिदरिसमुद्दे, पविसइ दारुणरणंडगणम्मि तहा । पियबंधये नियं जी-वियं पि लोभा परिच्चयइ ॥२५॥ किंचअच्वंतमुत्तरोत्तर-समीहियऽत्थाऽऽगमे वि लोभवओ । तण्ह च्चिय परिवड्ढइ, सुमिणे वि न जायए तित्ती ॥२६॥ लोभो अक्खयवाही, सयंभुरमणोदहि व्य दुप्पूरो । लाभिंधणेण जलणो ब्य, बुढिमडच्वंतमऽणुसरइ ॥२७॥ लोभो सबविणासी, लोभो परिवारचित्तभेयकरो । सव्वाऽऽयइकुगईणं, लोभो संचाररायपहो
૨૮ एयदारेण नरो, घोरं पावं पवंचिउं सुचिरं । अविहियतप्पडियारो, परियडइ भवकडिल्लम्मि
॥२९॥ जो पुण लोभवियागं, नाऊण विवेगओ महासत्तो । तच्चिवरीयं चिट्ठइ, उभयभवसुहाऽऽयहो स भवे ॥३०॥ एत्थ य पावट्ठाणे, दिटुंतो होइ माहणो कविलो । जो चडियो कोडीए, कणगस्स दुमासगउत्थी वि ॥३१॥ तप्पडिववे वि हु खविय-सयलपरिथूलसुहुमलोभंडसो । सो च्चिय दिटुंतपयं, संपावियकेवलाऽऽलोगो ॥३२॥ तहाहि- .
___ “कपिलदृष्टान्तः" कोसंबीनयरीए, जसोयनामाए माहणीए सुओ । कविलो नामेणाऽऽसी, लहुयस्स वि तस्स किर जणगो ॥३३॥ पंचत्तं संपत्तो, पियसमवयसं विभूतिसंपन्नं । माहणमडवरं दटुं, से जणणी संभरियनाहा
॥३४॥ रोविउमाऽऽढता पु-च्छिया य कविलेण रुयसि किं अम्मो! । तीए पयंपियं पुत्त!, पउरमिह रोवियव्यं मे ॥३५॥ तेण भणियं किमत्थं?, तीए वुत्तं तुमम्मि जायम्मि । यच्छ! विभूई निहणं, गया तहा जह य एस दिओ ॥३६॥ तह तुज्झ पिया वि पुरा, विभूइमं आसि तेण वज्जरियं । केण गुणेणं तीए, पयंपियं वेयकुसलता ॥३॥ सामरिसेणं कविलेण, भासियं तं अहं पि सिक्खामि । तीए भणियं एवं, करेसु गंतुण सावत्थिं ॥३८॥ पिइमित्तइंददत्ता-भिहाणअज्झावगरस्स पासम्मि । इह अत्थि यच्छ! सम्म, न तुज्झ सिक्खायगो को वि ॥३९॥ एवं ति सो पवज्जिय, सावत्थिपुरीए इंददत्तस्स । पासम्मि गओ पुट्ठो य, तेण कहिए य युत्तंते ॥४०॥ पियमित्तसुओ ति वियाणिऊण, अज्झायगेण अवगूढो । भणिओ य यच्छ! गिण्हसु, संडगोवंगं पि चउवेयं ॥४१॥ किंतु समिद्धं धणसेट्ठि-मेत्थ भोयणकएण पत्थेसु । अब्भत्थिओ य कविलेण, साऽऽयरं तेण वि य भणिया॥४२॥ |एगा नियगा चेडी, भुंजावेज्जासि पाढगमिमं ति । एवं भोयणसुत्थो, वेए सो पढिउमाऽऽढत्तो ॥४३॥ | नवरं साऽऽयरपइदिण-भोयणदाणेण संथवेणं च । चेडीए उपरि जाओ, अच्वंतं तस्स पडिबंधो ॥४४॥ अह तीए सो भणिओ, छणो ति कयविविहचारुसिंगारा । नियनियकामुयवियरिय-विसिट्ठयत्थाऽऽइरमणिज्जा॥४५॥ पुरवेसाओ नीहिंति, कल्लदियहम्मि अच्चित्रं मयणं । तासिं च अहं मझे, जंती बीभच्छनेवत्था ॥४६॥ सहियाहिं हसिज्जिस्सं, ता पिययम! तं सि पत्थणिज्जो मे । तह कुणसु कह वि जह नो-वहासपयविं पवज्जामि॥४७॥ एवं सोउं कविलो, कयत्थिओ अद्धिईए पारद्धो । नट्ठा निसिम्मि निदा, पुणो वि चेडीए सो भणिओ ॥४८॥ पिय! परिहर संतावं, वच्चसु तं राइणो समीवम्मि । सो किर पइदियहं चिय, पढमपबुद्धो पढमदिढें ॥४९॥ विप्पं सुवन्नमासग-दुगदाणेणाऽभिनंदइ इमं च । आयन्निऊण कविलो, अवियाणियरयणिपरिमाणो ॥५०॥ नीहरिओ गेहाओ बच्वंतो दंडवासिएहिं तओ । चोरो ति गहिय बद्धो, पच्चूसे दंसिओ रण्णो ॥५१॥ आगारिंगियकुसलतणेण, साहु ति जाणिउं रन्ना । आपुच्छिओ तगो भद्द!, को तुमं? तेण वि य सव्यो ॥५२॥ मूलाओ च्चिय सिट्ठो, नियवुत्तंतो तओ सकरुणेण । रन्ना भणियं भद्दय! जं मग्गसि तं पयच्छामि ॥५३॥ कविलेण जंपियं देव!, रहसि आलोचिऊण मग्गामि । पडिवन्नमिमं रन्ना, एगते सो तओ ठाउं ॥५४॥ आलोचिउं पयत्तो न किंपि कणगस्स मासगदुगेण । पत्थेमि दम्मदसगं, तेण वि वत्थं भवे एक्कं ॥५५॥ ता पत्थिज्जड वीसा. अहवा तीए वि हवड नाऽभरणं । ता जाएमि सयमऽहं, तेण वि किं तीए किं मज्झ॥५६॥ मग्गेमि सहसमेक्कं, नवरं तेणावि थोवनिव्याहो । एवं दससाहस्सिं, चडिओ ता जाव कोडिं पि ॥५७॥ 1. नीहिंति = गमिष्यन्ति ।
170