________________
संवेगरंगशाला श्लोक नं. ६०५८-६०६२
प्रेम(राग)स्वरूपम् एवं च उत्तरोत्तर-वड्ढ्तुद्दामदव्यवंछेण । मूलाऽभिलासमऽणुसरिय, तेण संचिंतियं एवं
॥५८॥ “जहा लाभो तहा लोभो, लाभा लोभो पवड्ढइ । दोमासकयं कज्जं, कोडीए वि न निट्ठियं" ॥९॥ "हा दुटु दुटु लोभस्स, चेट्ठियं" इइ विचिंतयंतो सो । सरिऊण पुव्यभवक्य-पव्वज्जं जायसंवेगो ॥६०॥ |संबुद्धो पव्वइओ, गओ य भूमीवइस्स पासम्मि । तेणाऽऽवि पुच्छिओ भद्द!, किमिह आलोचियं तुमए ॥६१॥ कोडीपज्जवसाणो, सिट्ठो नियवइयरो य कविलेण । रन्ना भणियं कोडिं पि, देमि मा कुणसु संदेहं ॥२॥ अलमत्तो मज्झ परिग्गहेण, इइ संसिउं च निक्खंतो । कविलो रायगिहाओ, संपत्तो केवलाऽऽलोयं ॥३॥ | इय एयं लोभरिलं, सुंदर! संतोसतिक्खनग्गेणं । जिणिऊण दुज्जयं पि हु, तमऽप्पणो नेव्वुई कुणसु ॥४॥ नवमं पावट्ठाणग-मेवं लोभाऽभिहाणमुवइटें । पेज्जाऽहिहाणमेतो, दसमं पि हु संपवक्वामि
॥६५॥ “प्रेम(राग)स्वरूपम्" - अच्चन्तलोभमाया-रुवमऽभिस्संगमेतमिह पेज्जं । आयप्परिणाम चिय, तिलोयपुज्जा परुवंति ॥६६॥ |पेज्जं हि नाम पुरिसस्स, देहे दाहो निरऽग्गिओ घोरो । अविसुब्भया य मुच्छा, अमंततंतो गहाऽऽयेसो॥६॥ अणुवहयमच्छिसवणा-णमडबलतं तहेव बहिरतं । परवसगतं च अणप्प-विक्कयं अहह धी! पेज्जं ॥८॥ अवि य|अंगुव्वत्त-किसत्तण-परितायुक्कंपियाणि अवणिहो । असई वियंभियाओ. दिट्ठीए अप्पसन्नतं
॥९॥ मुच्छापलावकरतउ-व्वेवुण्हण्हदीहनीससणं । इय पेज्जस्स जरस्स व, मणयं पि न लिंगभेओ त्थि ॥७ ॥ चिंतइ अचिंतणीयं पि, तह य निच्वं असच्चमावि वयइ । पेच्छइ अपेच्छणीयं पि, फुसइ अफरिसणिज्जं पि॥७१॥ भक्खड़ अभक्खणीयं पि, पिबड़ अपेयं अगम्ममऽवि जाइ । कुणइ अकज्ज पि नरो, पेज्जपसंगा कुलीणो वि॥७२॥ अन्नं चजइ पेज्जं चिय न भये, जीवाण विडंबणाकरं इह ता । असुइकलमलभरिए, रमेज्ज को माणुसीदेहे ॥३॥ जं असुई दुग्गंधं, बीभच्छ बुहजणेण परिहरियं । जो रमइ तेण मूढो, अव्यो! विरमेज्ज सो केण ॥४॥ लज्जाकरं ति जं किर, मंगुलरूवं ठइज्जए लोए । तं चेव जस्स रम्म, अहो! विसं महुरयं तस्स ॥५॥
1. मउलइ नयणाडं नीसहा होड । तं चिय कणड मरंती. रागिस्स तहा वि रमणिज्जा ॥६॥ असुइ अदंसणिज्ज, मलाऽऽविलं पूइगंधि दुप्पेच्छं । अच्वंतलज्जणिज्ज, सुगोवणिज्ज अओ चेव . तह असुइपयहमऽणिसं, बुहनिंदियमंडगदेसमित्थीणं । जं सोंडीरा वि नरा, रमंति ही! रागचरियं तं ॥८॥ एवं सरीररागा, अभंगुचट्टणाऽऽइणा तस्स । खिज्जइ न य चिंतइ जमिम-मसुइमेवोवचरियं पि ॥७९॥ एवं धणधन्नेसुं, सुवण्णरुप्पेसु खेतवत्थूसुं । दुपयचउप्पयविसए य, बद्धरागो कए ताण
॥८०॥ | हिंडइ देसा देसं, पवणुधेयसुक्कपत्तसमचित्तो । सारीरमाणसाडसंख-तिक्खदुक्खाई अणुहवइ
॥८१॥ किं बहुणा भणिएणं?, जं जं जीवाण जायइ जयम्मि । दुक्खं सुतिक्ववियणं, तं तं रागफलं सव्वं ॥८२॥ जं देसचायवट्टण-निप्पीसणयं च कुंकुमस्साडवि । जं वा मंजिट्ठाए, कंडुप्पाडाइकढणंडतं
॥८३॥ जवणक्कंडणपाया इ-मद्दणं जं च किर कुसुंभस्स । तं दवओ वि रागस्स, चेव दुविलसियं जाण ॥८४॥ एवं तद्दारेणं, दुक्खं दुक्खेण अट्टरोद्दाइं । तेहिं च होइ देही, इहपरलोगे य दुहभागी
॥८५॥ सयलाउसमंजसकरो, रागो च्चिय अत्थि जइ जियाणेक्को । ता पज्जतं संसार-हेउजालेण अवरेण ॥८६॥ रागाऽऽईहि य यत्यं, इओ तओ साहिऊण य किलेसा । जह जह तमऽणुभवेड़, तह तह परिवड्ढइ रागो ॥८॥ जइ बिंदूहिं भरिज्जड़, उदही तिप्पेज 'विंधणेहिं सिही । तो रागतिसापरिगय-पुरिसो वि लभेज्ज इह तिति॥८॥ न य पुण केणाऽवि इम, दिटुं व सुयं व एत्थ लोगम्मि । ता तव्यिजए जत्तो, जुत्तो काउं सइ विवेगे॥८९॥ जं जं जीवाण जयम्मि, जायए सुहमुयारमऽणुबंधि । तं तं दुज्जयरागाऽरि-विजयविप्फुरियमक्खंडं ॥१०॥ | एयस्स पुरो रेहड़, न य दिव्वं माणुसं व वरसोक्खं । लेसेण वि उत्तमरयण-रासिणो कायमणिउ ब्य ॥१॥ इह पेज्जपावठाणग-दोसे अरिहन्नयस्स किर भज्जा । नायं तप्पडिवख्ने, तद्दियरो चिय अरिहमित्तो ॥२॥ 1. विंधणेहिं = वा इंधणेहिं ।
171