Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 182
________________ संवेगरंगशाला श्लोक नं. ५५५५-५५८७ मङ्गलाचरणम् - अनुशास्तिद्वारम् - अट्ठारसपावठाणद्वारम् - प्राणिवधत्यागस्वरूपम् 'चतुर्थसमाधिलाभद्वारप्रारम्भः' 'मङ्गलाचरणम्' सद्धम्मोसहदाणा, पसमियकम्माऽऽमयो तयऽणु काउं । सव्यंगनिव्युइं लद्ध-जयपसिद्धी सुवेज्जो व्य ॥५५॥ तइलोक्कमत्थयमणी, 'मणीहियत्थाण दाणदुल्ललिओ । सिरिवद्धमाणसामी, समाहिलाभाय भवउ ममं ॥५६॥ परिकम्मउ अप्पाणं, गच्छ गच्छंतरं ममत्तं पि । छिंदउ तहवि न साहइ, विणा समाहिं अहिगयइत्थं ॥५७॥ जम्हा खवगो तम्हा, ममत्तयोच्छेयमऽक्खिउं योच्छं । दारं समाहिलाभो ति, तत्थ पडिदारनयगमिमं ॥५८॥ 'अणुसट्ठी पडिवती य, सारणा कवयमऽह परं 'समया । 'झाणं 'लेसा 'आराह - णाफलं 'विजहणा चरिमं ॥ ५९॥ इह खलु कारणविरहे, न कज्जमुप्पज्जड़ त्ति कज्जं च । एत्थं पत्थुयमऽच्वत्थ - मेक्कमाऽऽराहणारूवं ॥६०॥ तक्कारणं च पडियन्न - चउविहाऽऽहारपच्चक्खाणस्स । परमं समाहिलाभो, सो पुण अणुसट्ठिदाणम्मि होइ ति वित्थरेणं, वोच्छं पढभमऽणुसट्ठिदारमऽहं । पडिसेहविहिपहाणऽत्थ-सत्थपयडणपईवसमं 'अनुशास्तिद्वारम् ' किर सुप्पसंतचितं, सयमऽयि परिचत्तपाववावारं । महुरगिराए खवगं, भगंति निज्जामगा गुरुणो हंहो देवाणुप्पिय!, धन्नो सुहलक्खणो सुकयसीमा । ससहररिच्छजसलच्छि - धवलियाऽऽसो तुमं एत्थ | माणुस्सजम्मजीविय - फलं तु तुमए परं समणुपत्तं । दोग्गइनिबंधणाण य, कम्माण जलंऽजली दिन्नो जेणं तुमए तणमिव पुत्तकलत्ताऽऽड़परियणपहाणं । संतं पि गिहाऽऽवासं, मोत्तूण जिगिंदवरदिक्खा अच्वंतभावसारं, पडियन्ना पालिया य चिरकालं । इन्हिं च सुणिज्जंतं पि, चित्तसंखोभसंजणगं अइदुक्करं च पागय - जणस्स इममुत्तिगट्ठमऽणुसरिय । एवं वट्टसि अपमत्त - चित्तयाए तुमं धीरो एवं ठियस्स य तुहं सविसेसगुणप्पसाहणसमत्थं । दावियदुग्गड़पट्ठि, देमि अहं किंपि अणुसट्ठि | एत्थं पुण परिहरणीय- वत्थुविसयाणि पंच दाराणि । करणीयवत्थुविसयाणि, ताणि तेरस वियाणाहि ताई पुण 'अट्ठारस - पावट्ठाणाई 'अट्ठमयठाणा । कोहाऽऽइणो पमाया, "पडिबंधच्चापदारं च तह "संमत्तथिरतं, "अरिहाऽऽईछक्कभत्तिमत्तं च । पंचनमोक्कारपरतं, सम्मनाणोवओगो य पंचमहव्ययरक्खा, तहाऽवरं " खवगचउसरणगमणं । दुक्कडगरिहाकरणं "तह सुकडऽणुमोयणा अण्णं ॥ ७३ ॥ १४ बारसभावणनामं, तहाऽवरं "सीलपालणं जाण । "इंदियदमणं "तयउज्जु-गत्त "निस्सल्लयं चेव एवं अट्ठारसगं, पडिदाराणमणुसट्ठिदारम्मि । पडिसेहविहिमुहेणं, निद्दिनं नाममेत्तेणं नियनियकमपत्ताई, ताइं चिय वित्यरेण कित्तिस्सं । सिद्धंतसिद्धदिवंत - जुत्तिपरमत्थजुताई ॥७०॥ ॥७१॥ ॥७२॥ ॥७४॥ ॥६९॥ ॥६२॥ - કો ॥६४॥ ॥६५॥ સદ્દા ॥६७॥ ॥६८॥ ॥६९॥ ॥७५॥ ॥७६॥ 'अट्ठारसपावठाणद्वारम्' ॥७७॥ ॥७८॥ इन्हिं तु तेसिं पढमं, अट्ठार सपा यठाणदारमऽहं । अट्ठारसपडिदार - प्पडिबद्धं ताव वन्नेमि पंसयड़ अवगुंडइ, जीवं जं तेण भन्नइ पावं । ठाणाणि पयाणि भवंति, तस्स अट्ठारस इमाणि 'पाणिवहाऽ लिय मद्दत - गहण मेहुण 'परिग्गहो 'कोहो । 'माणो 'माया 'लोभो, "पेज्जं " दोसो तहा " कलहो ॥७९॥ | अब्भक्खाणं ४ अरईरई य, "पेसुण्ण "परपरीवाओ । "भायामोसं "मिच्छा - दंसणसल्लं ति पढममिह ॥८०॥ “प्राणिवधत्याग स्वरूपम्' पाणा उस्सासाड़ऽई, संति इमेसिं ति पाणिणो जीवा । तेसिं वहो विद्धंसो, पाणिवहो सो य नरयपहो ॥८१॥ | धम्मज्झाणसरोरुह-संडाणमऽ कंडचंडहिमवुट्ठी । निस्सूगयाऽगणीए, महल्लचुल्लीपरिक्खेयो ૫૫ ॥८३॥ ॥८४॥ ॥८५॥ तह रोद्दऽट्टज्झाणतणंडकु - रेक्कपारोहपाउसाऽऽरंभो । जलकुल्ला य महल्ला, अकित्तिवल्लीवियाणस्स परचक्काऽऽगमसवणं, पसन्नजणवयणमणजणवयागं । तह असहणया अविरई - रइपीईणं कुसुमबाणो पज्जलियदीयपत्तं, महंतपाणिपयंगवग्गस्स । तलमुदहिणो अगाहं, अच्चुक्कडपावपंकस्स अच्चंतदुग्गदुग्गड़ - सेलगुहाए महं मुहपयेसं । भवदहणतवियबहुदेहि-लोहघणघाय अहिगरणी | खंताऽऽइगुणकणुक्कर- पीसणकरघणघरट्टजंतं व । तह नरयभूमिहरयस्स, पउणअवयरणनिस्सेणी 1. मनईहितार्थानाम् । દ્દા દા 157

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308