________________
संवेगरंगशाला श्लोक नं. ५५५५-५५८७
मङ्गलाचरणम् - अनुशास्तिद्वारम् - अट्ठारसपावठाणद्वारम् - प्राणिवधत्यागस्वरूपम्
'चतुर्थसमाधिलाभद्वारप्रारम्भः' 'मङ्गलाचरणम्'
सद्धम्मोसहदाणा, पसमियकम्माऽऽमयो तयऽणु काउं । सव्यंगनिव्युइं लद्ध-जयपसिद्धी सुवेज्जो व्य ॥५५॥ तइलोक्कमत्थयमणी, 'मणीहियत्थाण दाणदुल्ललिओ । सिरिवद्धमाणसामी, समाहिलाभाय भवउ ममं ॥५६॥ परिकम्मउ अप्पाणं, गच्छ गच्छंतरं ममत्तं पि । छिंदउ तहवि न साहइ, विणा समाहिं अहिगयइत्थं ॥५७॥ जम्हा खवगो तम्हा, ममत्तयोच्छेयमऽक्खिउं योच्छं । दारं समाहिलाभो ति, तत्थ पडिदारनयगमिमं ॥५८॥ 'अणुसट्ठी पडिवती य, सारणा कवयमऽह परं 'समया । 'झाणं 'लेसा 'आराह - णाफलं 'विजहणा चरिमं ॥ ५९॥ इह खलु कारणविरहे, न कज्जमुप्पज्जड़ त्ति कज्जं च । एत्थं पत्थुयमऽच्वत्थ - मेक्कमाऽऽराहणारूवं ॥६०॥ तक्कारणं च पडियन्न - चउविहाऽऽहारपच्चक्खाणस्स । परमं समाहिलाभो, सो पुण अणुसट्ठिदाणम्मि होइ ति वित्थरेणं, वोच्छं पढभमऽणुसट्ठिदारमऽहं । पडिसेहविहिपहाणऽत्थ-सत्थपयडणपईवसमं
'अनुशास्तिद्वारम् '
किर सुप्पसंतचितं, सयमऽयि परिचत्तपाववावारं । महुरगिराए खवगं, भगंति निज्जामगा गुरुणो हंहो देवाणुप्पिय!, धन्नो सुहलक्खणो सुकयसीमा । ससहररिच्छजसलच्छि - धवलियाऽऽसो तुमं एत्थ | माणुस्सजम्मजीविय - फलं तु तुमए परं समणुपत्तं । दोग्गइनिबंधणाण य, कम्माण जलंऽजली दिन्नो जेणं तुमए तणमिव पुत्तकलत्ताऽऽड़परियणपहाणं । संतं पि गिहाऽऽवासं, मोत्तूण जिगिंदवरदिक्खा अच्वंतभावसारं, पडियन्ना पालिया य चिरकालं । इन्हिं च सुणिज्जंतं पि, चित्तसंखोभसंजणगं अइदुक्करं च पागय - जणस्स इममुत्तिगट्ठमऽणुसरिय । एवं वट्टसि अपमत्त - चित्तयाए तुमं धीरो एवं ठियस्स य तुहं सविसेसगुणप्पसाहणसमत्थं । दावियदुग्गड़पट्ठि, देमि अहं किंपि अणुसट्ठि | एत्थं पुण परिहरणीय- वत्थुविसयाणि पंच दाराणि । करणीयवत्थुविसयाणि, ताणि तेरस वियाणाहि ताई पुण 'अट्ठारस - पावट्ठाणाई 'अट्ठमयठाणा । कोहाऽऽइणो पमाया, "पडिबंधच्चापदारं च तह "संमत्तथिरतं, "अरिहाऽऽईछक्कभत्तिमत्तं च । पंचनमोक्कारपरतं, सम्मनाणोवओगो य पंचमहव्ययरक्खा, तहाऽवरं " खवगचउसरणगमणं । दुक्कडगरिहाकरणं "तह सुकडऽणुमोयणा अण्णं ॥ ७३ ॥ १४ बारसभावणनामं, तहाऽवरं "सीलपालणं जाण । "इंदियदमणं "तयउज्जु-गत्त "निस्सल्लयं चेव एवं अट्ठारसगं, पडिदाराणमणुसट्ठिदारम्मि । पडिसेहविहिमुहेणं, निद्दिनं नाममेत्तेणं नियनियकमपत्ताई, ताइं चिय वित्यरेण कित्तिस्सं । सिद्धंतसिद्धदिवंत - जुत्तिपरमत्थजुताई
॥७०॥
॥७१॥
॥७२॥
॥७४॥
॥६९॥
॥६२॥
-
કો
॥६४॥
॥६५॥
સદ્દા
॥६७॥
॥६८॥
॥६९॥
॥७५॥
॥७६॥
'अट्ठारसपावठाणद्वारम्'
॥७७॥
॥७८॥
इन्हिं तु तेसिं पढमं, अट्ठार सपा यठाणदारमऽहं । अट्ठारसपडिदार - प्पडिबद्धं ताव वन्नेमि पंसयड़ अवगुंडइ, जीवं जं तेण भन्नइ पावं । ठाणाणि पयाणि भवंति, तस्स अट्ठारस इमाणि 'पाणिवहाऽ लिय मद्दत - गहण मेहुण 'परिग्गहो 'कोहो । 'माणो 'माया 'लोभो, "पेज्जं " दोसो तहा " कलहो ॥७९॥ | अब्भक्खाणं ४ अरईरई य, "पेसुण्ण "परपरीवाओ । "भायामोसं "मिच्छा - दंसणसल्लं ति पढममिह ॥८०॥ “प्राणिवधत्याग स्वरूपम्' पाणा उस्सासाड़ऽई, संति इमेसिं ति पाणिणो जीवा । तेसिं वहो विद्धंसो, पाणिवहो सो य नरयपहो ॥८१॥ | धम्मज्झाणसरोरुह-संडाणमऽ कंडचंडहिमवुट्ठी । निस्सूगयाऽगणीए, महल्लचुल्लीपरिक्खेयो
૫૫
॥८३॥
॥८४॥
॥८५॥
तह रोद्दऽट्टज्झाणतणंडकु - रेक्कपारोहपाउसाऽऽरंभो । जलकुल्ला य महल्ला, अकित्तिवल्लीवियाणस्स परचक्काऽऽगमसवणं, पसन्नजणवयणमणजणवयागं । तह असहणया अविरई - रइपीईणं कुसुमबाणो पज्जलियदीयपत्तं, महंतपाणिपयंगवग्गस्स । तलमुदहिणो अगाहं, अच्चुक्कडपावपंकस्स अच्चंतदुग्गदुग्गड़ - सेलगुहाए महं मुहपयेसं । भवदहणतवियबहुदेहि-लोहघणघाय अहिगरणी | खंताऽऽइगुणकणुक्कर- पीसणकरघणघरट्टजंतं व । तह नरयभूमिहरयस्स, पउणअवयरणनिस्सेणी 1. मनईहितार्थानाम् ।
દ્દા
દા
157