________________
संवेगरंगशाला श्लोक नं. ५५२७-५५५४
चण्डरुद्राचार्यदृष्टान्तः वियरेसु भावसारं, संसारसमुद्दतरणतरकंडं । दिन्नसिवनयरसोक्खं, जयगुरुजिणदेसियं दिक्वं एवं युत्ते दिण्णा, पव्यज्जा तस्स तेण मुणियइणा । वेलक्खयं उवगया, गया सठाणेसु य वयंसा ॥२८॥ तेणं भणियं भंते!, बहुसयणो नो लहिस्सम हमेत्थ । धम्म काउमडविग्घं, ता जामो अन्नगामम्मि ॥२९॥ एवं होउ तिडणुमन्नि-ऊण सो पेसिओ तओ गुरुणा । मग्गपडिलेहणउत्थं, पडिलेहिय आगए तम्मि ॥३०॥ सणियं कयपयवेवो, येवंतो सो जराए मुणिनाहो । तक्त्रंथनिहियदक्षिण-करो य गंतुं समाऽऽढतो ॥३१॥ थेवपयखलणे वि हु, पहम्मि रयणीए चक्खुबलवियलो । जायपकोयो बाढं, निभच्छड़ सिक्वगं भुज्जो ॥३२॥ ताडेइ दंडएण य, सिरम्मि एवंविहो पहो तुमए । पडिलेहिओ ति पुणरुत्त-मेव परुसं पयंपंतो ॥३३॥ अह सिक्खगो वि चिंतइ, अहो महापावभायणेण मए । एस महप्पा परिस-किलेसजलहिम्मि पक्वित्तो॥३४॥ अहमेक्को च्चिय एयस्स, धम्मासिस्स सिस्सछउमेणं । जाओ म्हि पच्चणओ, धिद्धी: दुविलसियं मज्झ॥३५॥ इय अप्पाणं निंदंतयस्स, सा का वि भावणा जाया । पाउब्भूओ जीए, से विमलो केवलाऽऽलोओ ॥३६॥ तो सो निम्मलकेवल-पईवपायडियतिहुयणाऽऽभोगो । गंतुं तहा पयट्टो, पयखलणा जह न से हवड़ ॥३॥ अह जायम्मि पभाए, दंडपहारुत्थरुहिरउल्लसिरं । दट्ठण सिक्खगं चंड-रुद्दसूरी विचिंतेड़
॥३८॥ पढमदिणदिक्खियस्स वि, अहो! खमा सिक्खगस्स एवंविहा । एवंविहमाऽऽयरियं, मह पुण चिरदिक्खियस्साऽवि॥३९॥ थी! धी! ममं विवेओ, घिद्धी! सुयसंपया ममं विहला । धी! थी! मम सूरित्तं, खमागुणेणं विहीणस्स ॥४०॥ इय संवेगोवगओ, तं खामेंतो पराए भत्तीए । तं झाणं पडियन्नो, जेणं सो केवली जाओ। ॥४१॥ एवं खामणखमणाहिं, दूरनिम्महियपावसंघाओ । भवइ जिओ तेणेमा, किच्च ति कयं पसंगणं ॥४२॥ खमणापरो य खमगो, अणुतरं तवसमाहिमाऽऽरुढो । पप्फोडेतो विहरइ, बहुभवबाहाकरं कम्म ૪૩ तहाहिजमऽतुच्छमहामिच्छत्त-वासणापरिगएण चिरकालं । अच्वंतपावपच्चल-पायट्ठाणाऽणुचरणेण
૪૪ો जं च पमायमहामय-मत्तेण कसायकलुसिएणं या । दुग्गइगमेक्कसज्जं, अवज्जमाऽऽयज्जियं किंपि ॥४५॥ तं सुद्धभावणाऽणिल-संधुक्कियखमणजलणजालाहिं । खमगो खणेण निद्दहइ, सुक्कवडविडविनियहं य ॥४६॥ इय सम्मं घाइयविग्घ-संघसंघाऽऽडखामणापरमो । सयमवि विरइय-निस्सेस-संघपामोक्खसत्तखमो इहलोए परलोए, अनियाणो जीविए य मरणे य । वासीचंदणकप्पो, समो य माणाऽवमाणेसु ૪૮ निसिरिता अप्पाणं, सव्वगुणसमन्नियम्मि निज्जवए । संथारगविनिविट्ठो, अणूसुगो चेव विहरेज्जा ૪૬ इय परिकामविहीए,गणंडतरत्थो ममतवोच्छेयं । काऊण मोक्खक्खी, समाहिलाभत्थमुज्जमइ इय सिरिजिणचंदमुणिंद-रइयसंवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए
॥५१॥ आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे भणियं, नवमं खमण ति पडिदारं ॥५२॥ तब्भणणाओ य पुणो, ममत्तवोच्छेयनामयं एयं । मूलद्दारचउक्के, भणियं दारं तइज्जं पि
॥५३॥ संवेगरंगसालाराहणाए, पडिदारनवगनिम्मायं । ममत्तवोच्छेयाऽभिहाणं, तइयं मूलद्दारं समतं
॥ तइयं मूलदारं सम्मत्तं ॥
156