________________
संवेगरंगशाला श्लोक नं. ५४६२-५५२६
नवमस्वयंक्षमापनाद्वारम् - चण्डरुद्राचार्यदृष्टान्तः आयरियउवज्झाए, सीसे साहम्मिए कुलगणे य । जे मे कई कसाया, सव्वे तिविहेण खामेमि ॥९२॥ मणवइकाएहिं पुरा, कए य तह कारिए अणुमए य । सव्ये तव्विसए वि हु, अहमऽचराहे खमावेमि ॥ ९३ ॥ समसत्तुमित्तचित्ता, जियाण करुणारसेक्कजलनिहिणो । भगवंतो ते वि महं, खमंतु अणुकंपणीयस्स इय खामंतो संघ, सबालवुड्ढं खमावए तत्तो । सम्मं संविंग्गमणो, पुव्यविरुद्धं विसेसेण
॥९४॥
॥९५॥
जहा
जं किंपि पमाएणं, न सुठु भे वट्टियं मए पुब्विं । निस्सल्लनिक्कसाओ, सव्वं खामेमि तमियाणि | इय समओयहि अमओ - चमाए संयेगरंगसालाए । संविग्गमणोमहुयर - कुसुमियवणराइतुल्लाए आराहणाए पडिदार - नवगमइए ममत्तयोच्छेए । तइए दारे खामण - पडिदारं भणिअमऽट्ठमयं नो खामणिज्जयग्गम्मि, खामिए वि हु सयं अखमणाए । वंछियसिद्धी होइ त्ति, खवणदारं इओ “नवमस्वयंक्षमणाद्वारम्"
॥५५००11
॥१॥
॥२॥
॥३॥
॥४॥
| सब्भायगब्भमिच्छा - दुक्कडदाणाऽऽड़णा कसायजओ । जो एत्थं परमत्थेण सा परं भण्णड़• खमणा एईए च्चिय जम्हा, तिव्वऽणुभागाण दीहठियाण । कम्माण निबिडबद्धाण, होज्ज विगमो पुरकयाणं एवं सोच्चा सम्मं निज्जामगसूरिणो सयासाउ । संवेगमुव्यहंतो पुणरवि खवगो भणेज्ज इमं सव्ये अवराहपए, खामेमि अहं खमेउ मह भयवं । अहमऽवि खमामि सुद्धो, गुणसंघायस्स संघस्स विन्नायमऽविन्नायं, अवराहपयं परस्स निस्सेसं । सुविसुद्धतिगरणऽप्पा, खमामि सम्मं यु एस अहं जाणतो अजाणतो व खमउ मा वा परो खमउ मज्झं । तहवि अहं निस्सलो, तिविहेण खमामि चेव सयं ॥५॥ | जड़ ता परो वि खमई, ता लट्ठ होइ उभयवग्गे वि । अह गाढाऽणुसयपरो, परो न खमिउं तरइ तह वि ॥६॥ मुक्काऽहंकारपओ, पवियंभियपसमपयरिसाऽऽरूढो । सुविसुद्धतिगरणगणो, सामाइयपरिणयऽप्पा य अक्खमणपरे वि परे, सम्मं तक्खमणकारणपरो हं । एस खमामि खलु सयं, जमेस मह खामणाकालो ॥८॥ खामेमि अहं सव्ये, जीये ते वि य खमंतु मह सव्वे । उवरयवइरो मेत्ती - परो अहं सव्वजीयेसु एवं खामेमाणो, सयं पि खमणापरो विसुद्धमणो । सिरिचंडरुद्दसूरि व्य, तक्खणा कुणड़ कम्मखयं तहाहि“चण्डरुद्रसूरिदृष्टान्तः” उज्जेणीनयरीए, गीयत्थो अवज्जवज्जणुज्जुतो । सूरी अहेसि नामेण, विस्सुओ चंडरुद्दो
॥७॥
॥९॥
॥१०॥
पयईए च्चिय सो पुण, पयंडकोवत्तणेण मुणिमज्झे । ठाउं सयमडतरं तो, साहुविवित्ताए वसहीए सज्झायज्झाणपरो, जत्तेणं पसमभावणाए दढं । अप्पाणं भावेंतो, विहरइ गच्छस्स निस्साए - अह एगम्मि अवसरे, केलिप्पियपियवयस्सपरिगरिओ । एगो महिब्भपुत्तो, नवपरिणीओ कयविभूसो वियरंतो तियचच्चर - चउप्पहाऽऽईसु तेसि साहूणं । परिहासकयपणामो, आसीणो पायदेसम्मि तो तस्स वयस्सेहिं, परिहासेणं पयंपियं भंते! । एसो अम्ह वयस्सो भववासाओ समुव्विग्गो इच्छइ घेतुं दिक्खं, एतो च्चिय विहियपवरसिंगारो । इह समागओ ता, पव्वज्जमिमस्स देह ति आगारिंगियकुसला, मुणिणो य मुणित्तु तेसि परिहासं । अमुणेंता इव ठिया निय-कज्जाई काउमा भुज्जो भुज्जो सुइर-प्पलाविणो जाय नेव विरमंति । दुस्सिक्खिया हु सिक्खंतु, ताव इइ चिंतयंतेहिं साहूहिं विवित्तपएस - संठिओ चंडरुद्दमुणिनाहो । अम्हाण गुरु एसो, दाही दिक्खं ति निद्दिट्ठो केलीकिलत्तणेणं, तत्तो ते सूरिणो गया पासे । पुव्यठिईए य सिट्ठा य, इब्भसुयदिक्खगहणिच्छा अहह ! मए वि हु सद्धिं केलिं कुव्यंति कह महापाया । इइ चित्तऽब्भंतरजाय-तिव्यकोवेण तो तेणं ॥२२॥ भणियं जइ एवम हो, ता मह भूई लहुं समप्पेह । उवणीया य लहुं चिय कत्तो वि य से वयंसेहिं ॥२३॥ तो इब्भसुयं निबिड - ग्गहेण घेत्तूण तं सहत्थेण । उच्चरियनमोक्कारो, सूरी लुंचेउमाऽऽरद्धो ॥२४॥ भवियव्यपावसेण य, जाव वयस्सा न किंपि जंपंति । न य इब्भसुओ ता तेण, सीसलोओ विणिम्मविओ ॥२५॥ तो भणियमिब्मपुत्तण, भयवमाऽऽसी य एत्तियं कालं । परिहासो संपड़ पुण, सब्भायो ता कुण पसायं ॥२६॥
॥२१॥
1. सययं पाठां० ।
155
॥९६॥
॥९७॥
॥९८॥
वोच्छं ॥९९॥
दत्ता
॥११॥
॥१२॥
॥१३॥
॥१४॥
॥१५॥
॥१६॥
॥१७॥
॥ १८ ॥
॥१९॥
॥२०॥