________________
संवेगरंगशाला श्लोक नं. ५४५५-५४६१
सप्तमपानकपरिकर्मयुक्तप्रत्याख्यानद्वारस्वरूपम् - अष्टमक्षामणाद्वारम्
'सप्तमपानकपरिकर्मयुक्तप्रत्याख्यानद्वारम्' - अच्छं बहलं लेयड-मडलेवडं तह ससित्थयमऽसित्थं । छव्यिहपाणगमेयं, भणियं परिकम्मपाओग्गं ॥५५॥ तं पुण तिलजयगोहूम-पमुहधन्नाण थोयणुप्पन्नं । गुडखंडभंडधोयण-संभूयं अंबिलाऽऽईयं
॥५६॥ एयपयारं अवरं पि, सपरसत्थेहिं जायविधंसं । नवकोडिपरिसुद्धं, मुहियाए जणाउ उवलद्धं
॥५ ॥ साहूण होइ जोग्गं, जहोवलःण तेण खवगमुणी । परिकम्मेज्जऽप्पाणं, समाहिहेउं सया णवरं आयंबिलेण सिंभो, खिज्जड़ पित्तं च उयसमं जाइ । वायस्स रक्खणट्ठा, पुव्युयइटें विहिं कुज्जा ॥५९॥ तित्ताई पाणयाइं, यज्जिता उदरमलविसुद्धिकए । महुरं 'पज्जेयव्यो, मंदं च विरेयणं खयगो રદ્દ | एलतयनागकेसर-तमालपत्तं ससक्करं दुद्धं । पाऊण कढियसीयल-समाहिपाणं इमं पच्छा
॥६१॥ महुरविरेयणमेसो, कायव्यो फोफलाऽऽइदव्येहिं । निव्वाविओदरडग्गी, जेण समाहिं सुहं लहइ आणाइ बत्थिमाईहिं, या चि कायव्यमुदरसोहणयं । वेयणमुप्पाएज्जा, करीसमडच्छंतयं उदरे ॥६३॥ तो जाजीयं तिविहं, आहारं योसिरेहिइ खवगो । इइ निज्जवगाऽऽयरिओ, संघस्स इमं भणावेइ ॥६४॥ एस महप्पा नवगो, जाजीवियमणसणं गहेउमणो । सिरि रइयपाणिपउमो, तुब्भं पययंदणं कुणइ ॥६५॥ विन्नवइ य तह कहमयि, सपसाएणं ममं भवेयव्यं । भयचं! तुमए जह यं-छियऽत्थनित्थारगो होमि ॥६६॥ आराहणपच्वइयं, खवगस्स य निरुवसग्गपच्चइयं । काउस्सग्गमडणुव्विग्ग-माणसो कुणइ तो संघो ॥६७॥ पच्चक्खावेइ तओ, सूरी खवगं चउव्यिहाडहारं । संघसमयायमझे, चिइवंदणपुव्वयं विहिणा
૬૮ના अहवा समाहिहेडं, साऽऽगारं चयइ तिविहमाऽऽहारं । तो पाणगं पि पच्छा, योसिरियव्यं सयाकालं ॥९॥ जं पाणगपरिकम्मम्मि, छव्यिहं पाणगं समक्खायं । तं से ताहे कप्पड़, तिविहाडहारस्स योसिरणे ॥७॥ आरुहियचरित्तभरेण, गुरुसयासे अणूसुगेण सया । दव्ये खेत्ते काले, भावम्मि य अपडिबघेण ॥७१॥ पच्चक्वाणम्मि कए, आसवदाराइं होति पिहियाई । आसवयोच्छेयम्मि उ, तन्हायोच्छेयणं होड़ ॥७२॥ तन्हायोच्छेयम्मि, जीवस्स उ पावपसमणं होई । पावस्स पसमणेण उ, विसुद्धमाऽऽयासयं लहइ ॥७३॥ आवासयसोहीए, दंसणसोहिं तु पायए जीयो । दंसणसोहीए पुणो, चरित्तसोहिं धुवं लहइ
૭૪ लहइ चरितविसुद्धो, झाणडज्डारणस्स सोहणं जीयो । झाणउज्झयणविसुद्धो, परिणामविसुद्धयं लहइ । ॥५॥ परिणामविसुद्धीए, कम्मयिसुद्धत्तणं लहइ जीयो । कम्मयिसोहिविसुद्धो, बच्चड़ सिद्धिं धुयकिलेसो ॥७६॥ इय दुग्गड़पुरपरिहोयमाए, संवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए
॥७७॥ आराहणाए पडिदार-नवगमइए ममत्तयुच्छेए । तइए दारे पच्च-खाणं सत्तमपडिदारं
॥७८॥ क्यपच्चक्खाणस्स यि, न सोग्गई खामणाए विरहेण । खवगस्स तेण एतो, खामणदारं निदंसेमि। ॥७९॥
"अष्टमक्षामणाद्वारम्" - अह निज्जामगसूरी, खवगं महुरडकवरेहिं यागरइ । इंहो देवाणुप्पिय!, पिया व बंधू व भितो व्य ॥८ ॥ एसो बहुगुणसंपो, संघो तइलोक्कवंदणिज्जेहिं । तित्थयरेहिं नमिओ, “तित्थस्स नमो" ति काऊण ॥८१॥ तुममऽणुगिन्हिउमिहइं, समागओ यट्टए महाभागो । बहुभवपरंपरुब्भव-दुक्कियतमकंडमायंडो
॥८२॥ ता भत्तिनिब्भरमणो, एयं भययंतमाऽयरेण तुमं । खामेसु पुव्यकालिय-आसायणनिवहचाएण
॥८३॥ अह सो भत्तिभरोणय-सीसोपरि विरइयंजली सम्मं । इच्छामो अणुसटुिं, लढें अणुसासिओ हं ति ॥८४॥ गुरुगिरभुवयूहेंतो, तिकरणसुद्धीए कयपणामो य । खामेइ सव्यसंघ, संवेगं संजणेमाणो
॥८५॥ हे भंते! भट्टारग!, गुणरयणसमुद्द! सिरिसमणसंघ! । जं किंचि पडुच्च तुमं, पायं पावाडणुबंधि मए ॥८६॥ | सुहम य बायर या, एत्थ भवामि भवंतरे वा वि । मणसा विचितियं भा-सियं च वयसा । अहवा मणवइकाएहिं, जं कयं कारियं अणुमयं या । तं सव्यं तिविहेणं, संपइ सव्यं खमावेमि ॥८८॥ तुज्झ नमो तुज्झ नमो, भावेण पुणो वि तुज्हा चेय नमो । पायवडिओ च्विय तुमं, भुज्जो भुज्जो खमायेमि॥८९॥ खमउ य भगवं संघो वि, मज्झ दीणस्स काउमडणुकंपं । होउ य आसीसपरो, निविग्घाऽऽराहणाए कए ॥१०॥ तह खामणाए तं नत्थि, एत्थ शवणे वि खामियं जं नो । जणणिजणगोयमाणो. तमं खजं जीवलोयस्स॥९१॥
1. पज्जेथव्यो = पायितवः ।
154