________________
संवेगरंगशाला श्लोक नं. ५४१८-५४५४
आराहणाए पडिदार - नवगमइए ममत्तवोच्छेए । तइए दारे पंचम-मुत्तं दंसणपडिद्दारं दव्यप्पयासणाऽणं-तरं च खयगस्स जो हु परिणामो । कमपत्तहाणिदार - प्परूवणेण तयं वोच्छं
षष्ठमहानिद्वारम्
॥१८॥
॥१९॥
' षष्ठमहानिद्वारम् '
॥२०॥
॥२१॥
अच्चंतपबलसत्तो ऽणुण्णाओ भोयणऽट्ठया गुरुणा । पुरओ उवणीयाई, दव्चाई असणमाऽऽईणि पासिता फासित्ता, जिंघित्ता अहव ताइं गिन्हेत्ता । ययगयकोऊहल्लो, सम्मं एवं विचिंतेज्जा भवगहणम्मि अणाइम्मि, णंतसो इह मए भमंतेणं । किं नो भुत्तं किं नेव, फासियं जिंघियं किं नो ॥२२॥ किं किं संपन्नं नेव, वंछियं तह वि पावजीवस्स । तित्ती मणागमेत्तं पि, जा पुरा नेव संपन्ना सा किं अहुणा होही, ता तीरगयस्सिमेहिं किं मज्झ । इड़ चिंतंतो कोई, संवेगपरायणो होइ आसाइता कोई, तीरं पत्तस्सिमेहिं किं मज्झ । वेरग्गमऽणुसरंतो, संवेगपरायणो होइ
॥२३॥
॥२४॥
॥२५॥
રા
॥२७॥
માંરા
॥२९॥
॥३३॥
॥३४॥
॥३५॥
રૂણા
રૂા
|देसं भोच्चा कोई, हा हा! इन्हिं इमेहिं किं मज्झ । वेरग्गमऽणुसरंतो, संवेगपरायणो होइ सव्यं भोच्चा कोई, धिद्धि ! इन्हिं इमेहिं किं मज्झ । वेरग्गमऽणुसरंतो, संवेगपरायणो होइ कोई तमाऽऽयइत्ता, मणुन्नरसरसियचित्तपरिणामो । पकुणइ अणुबंधं सव्य- देसविसयं तहिं चेव | तस्स य रसाऽणुबंधाऽ - वहारिपल्हायणिज्जवयणेहिं । धम्मकहं कहइ गुरू, खवगस्स पुणो वि बोहक धम्मकहं चिय न कहेइ, केवलं किंतु तस्स भयहेउं । सुहुमस्साऽवि अवाए, इय दंसड़ गिद्धिसल्लस्स ॥३०॥ | हिमवंतमलयमंदर - दीवोदहिधरणिसरिसरासीतो । अहिययरो आहारो, छुहिएणाऽऽहारिओ होज्जा - ॥३१॥ संसारचक्कवाले, सव्ये वि य पोग्गला तुमे बहुसो । आहारिया य परिणा - मिया न तुमं तह वि तित्तो ॥ ३२ ॥ आहारनिमित्ता गंतुं, मंखु सव्र्व्वसु नरयलोएसु । उववन्नो अइबहुसो, सव्यासु य मेच्छजातीसु आहारनिमित्तागं, मच्छा गच्छंत ऽणुत्तरं नरयं । सव्वं आहारविहिं, ता मा मणसा वि चिंतेज्जा तणकट्ठेहिं व अग्गी, लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को, तिप्पेउं भोयणविहीहिं जं किर जलं पि पीयं, घम्माऽऽयवजगडिएण तं पि इहं । सव्र्व्वसु वि अगडतलाय - नईसमुद्देसु वि न होज्जा ॥ ३६ ॥ पीयं थणयच्छीरं, सागरसलिलाउ होज्ज अहिययरं । संसारम्मि अणंते, माऊणं अन्नमन्नाणं घयखीरुच्छुरसेसु य, साऊसु महोयहीसु बहुसो वि । उवयन्नो न य तण्हा, छिन्ना ते सीयलजलेण जड़ ता न गतो तित्तिं, अनंतएण वि अईयकालेण । ता किमियाणि वि एवं, ठियस्स तुह एत्थ गिद्धीए ॥ ३९ ॥ जह जह कीरड़ गिद्धी, अवगासो तह तहा अविरईए । जह जह य तदऽवगासो, तप्पच्चइओ तह तह ॥ ४० ॥ जीवाण कम्मबंधो, तओ भयो दुहपरंपरा य तहिं । इय सयलाऽचायाणं, रसगिद्धी कारणं तम्हा | नीसेसकिलेसाऽऽयास - गरुयमाणाऽयमाणमूलपयं । संसारियसत्ताणं, विद्धि एसा हु रसगिद्धी एवं स महासत्तो, सम्मं आराहणाविहिंपसत्तो । नाणाऽऽइगुणगुरुणा, गुरुणा 2 दियदीहदुहतरुणा निउणमुवदंसिएसुं, विविहाऽवाएस गिद्धिसल्लस्स । भवभमणदुक्खभीओ, संविग्गो चयइ रसगिद्धि अह कोवि कम्मदोसा, न चएज्जा तं भणिज्जमाणो वि । ता तप्पयईए हियं, वियरिज्जड़ भोज्जमऽणवज्जं तदऽसंपत्तीए पुण, मग्गिज्जइ तह अलब्भमाणं च । कीयाऽऽड़पयारेण वि, दावेयव्यं समाहिकए नवरं गुरुणा मुणिणो, सिक्खवियव्या रहम्मि एयपुरो । वत्तव्यं तुब्भेहिं, “पाउग्गं एत्थ दुलहं ति" ते य तहा पन्नविया, तहेव जंपंति खवगमुणिपुरओ । किच्छेण थोयथोयं, अणुदियहं देंति य सखेया उचियसमयम्मि य गुरू, सासड़ भो खवग्! पेच्छ तुज्झ कए । मुणिणो दुल्लह असणाऽऽइ - जायणे कह किलिस्संति ॥४९॥ अह जायपच्छयायो, खवगो एक्केक्ककवलचागेण । पइदियहं हायेंतो, ठवेइ पोराणमाऽऽहारं अणुपुव्येण य तंपि हु, संबद्वेतो वि सव्यमाऽऽहारं । पाणगपरिकम्मेणं, खवगो भावेइ अप्पाणं | इय कुमयकमलहिमभर - समाए संवेगरंगसालाए । संविग्गमणोमहुयर - कुसुमियवणराइतुल्लाए | आराहणाए पडिदार - नवगमइए ममत्तवोच्छेए । तइए दारे भणियं, छट्टं हाणि त्ति पडिदारं अह पाणगपरिकम्मण - पुरस्सरं जह स कुणइ संवरणं । तह पच्चखाणदारं, लेसुद्देसेण साहेमि 1. अणुत्तरं = चरमाम् = सप्तमीम् । 2. दिय = दित = छेदित ।
॥४१॥
॥४२॥
॥४३॥
॥ ४४ ॥
॥ ४५ ॥
॥४६॥
॥४७॥ ॥४८॥
॥५०॥
॥५१॥
५५२॥
॥५३॥
॥५४॥
153
-