________________
संवेगरंगशाला श्लोक नं. ५३८४-५४१७
पञ्चमदर्शनद्वारम् मग्गंति अणुब्बिग्गा, पाउग्गं भोयणं च चत्तारि । छंदियमऽवगयदोस, अमाइणो लद्धिसंपन्ना ॥४॥ चत्तारि जणा पाणग-मुवकप्पेंति अ गिलाणपाउग्गं । उज्झंति अ उच्चारं, चउरो खवगस्स मुणिवसभा ॥८५॥ चउरो चयंति विहिणा, पासवणं खेलमल्लगाऽऽई य । बाहिम्मि धम्मकहिणो, गीयत्था ठंति चत्ता चउसु वि दिसासु चउरो, सहस्समल्ला तवस्सिणो ठंति । इय निज्जयंति खवगं, अडयालीसं तु निज्जवगा॥८॥ जो जारिसओ कालो, भरहेरवएसु होइ वासेसु । ते तारिसया तइया, अडयालीसं तु निज्जवगा ॥८॥ कालाऽणुसारओ पुण, चउरो चउरो कमेण हावेज्जा । जा चउरो अहवा दो, होति जहन्नेण निज्जवगा ॥८९॥ भणियं च“जो जारिसओ कालो, भरहेरयएसु होइ वासेसु । ते तारिसया तइया, दुवे जहन्नेण निज्जवया" ॥१०॥ | एगो खवगं पडिचरइ, पासवत्ती सया वि अपमत्तो । बीओ तदप्पणोचिय-मसणाऽऽई मग्गइ पयओ ॥९१॥ जड़ पुण एगागि च्चिय, कहं पि खवगस्स होज्ज निज्जवओ । ता सो सनिमित्तंपि हु, भिक्खड्भमणाऽऽइ अकुणंतो॥९२॥ अप्पाणं परिवेयइ, तब्विवरीयत्तणेण खवगं वा । तच्वागे य अवस्सं, दूरं चत्तो समणधम्मो ॥१३॥ जं सेवेज्ज अकप्पं, कुज्जा वा जायणाइ उड्डाहं । तन्हाछुहाइभग्गो, खवगो निज्जवगविरहम्मि ॥९४॥ असमाहिणा व कालं, रेज्ज बच्चेज्ज दुग्गईए वि । तेण जहण्णेण वि होंति, दुन्नि खवगस्स निज्जवया ॥९५॥ | किंच|संलेहगं सुणेत्ता, जुत्तारुडयारेहिं निज्जविज्जतं । सव्वेहि वि गंतव्यं, जईहिं इयरत्थ भयणिज्जं
॥९६॥ संलेहगस्स मूलं, जो बच्वइ तिव्वभत्तिराएण । भोत्तूण दिव्यसोक्खं, सो पावइ उत्तमं ठाणं
॥९७॥ एक्कम्मि वि भवगहणे, समाहिमरणेण जो मओ जीयो । न हु सो हिंडइ बहुसो, सत्तट्ठभवे पमोत्तूणं ॥९८॥ सोऊण उत्तमट्ठस्स, साहगं तिब्वभत्तिसंजुत्तो । जइ नो वच्चइ का उत्त-मट्टमरणम्मि से भती ॥१९॥ |जस्सुत्तमट्ठमरणम्मि, नेव भत्ती वि विज्जए तस्स । कह उत्तमट्ठमरणं, संपज्जइ मरणकालम्मि ॥५४००॥ न य खमगस्स समीये, अल्लियणमडसंवुडाण दायव्वं । तेसिं असंवुडगिराहिं, होज्ज खवगस्स असमाही ॥१॥ तेल्लकसायाऽऽईहिं, बहुसो गंडूसया य दायव्या । इइ जिब्भाकन्नबलं, जायइ वयणं च से 'विसयं ॥२॥ इय धम्मुवएसमणोहराए, संवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए
॥३॥ आराहणाए, पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे तुरियं, भणियं निज्जवगपडिदारं
૪ एवं सामग्गीसंभवम्मि, आहारचायकामस्स । खवगस्स सव्ववत्थूसु, सम्म नाउं निरीहतं
॥५॥ दायब्वमणसणं तं च, नज्जए भोयणाऽऽइदंसणओ । ता तइंसणदारं, एत्तो लेसेण साहेमि
દા “पञ्चमदर्शनद्वारम्' - अह स महप्पा पइसमय-पवरवड्ढंतसुद्धपरिणामो । गिम्हाऽभिहउ व्य मरुम्मि, बहलदलकिन्नतरुणो ब्य ॥७॥ अच्वंतरोगविहरो व्य, दक्खपडिचारए व्य निज्जवए । लद्धण गुरुं पणमित्तु, भत्तीए विन्नवेज्ज इम भयवं! दुल्लहलंभा, सामग्गी एरिसी मए पत्ता । ता एतो नो जुत्तो, कालविलंबो ममं काउं
॥९॥ कुणसु पसायं वियरसु, अणसणमेत्तो वि किं ममं इमिणा । असणाऽऽईणुवभोगेण, सुचिरसंलिहियकायस्स॥१०॥ तो तं निरीहभावो-वलंभहेउं गुरु पदंसेज्जा । पयइसुरसाणि पयईए, चित्तसंतोसकारीणि
॥११॥ पयईए सुरहिगंधु-द्धराणि उक्कोसगाणि दव्याणि । असणपभिईणि पयईए, तस्स अक्रोवजणगाणि ॥१२॥ एएसु दंसिएसु य, हिययगतो तस्स नूण संकप्पो । कुरराऽऽरवं निसामिय, मीणगणो इव भये पयडो ॥१३॥ दव्वपयासमऽकिच्चा, जड़ कीरइ तस्स तिविहयोसिरणं । ता कहिं वि भत्तभेयम्मि, उज्जुगो होज्ज सो खवगो॥१४॥ किंचभुत्तभोगी पुरा जो य, गीयत्थो वि सुभाविओ । सत्थो आहारधम्मसु, सो वि खिप्पं तु खुभए ॥१५॥ तम्हा तिविहाऽऽहारं, पडुच्च संवरणकरणकामस्स । उक्कस्सियाणि सव्वाणि, तस्स दव्वाणि दंसेज्जा ॥१६॥ इय चउकसायभयभंजणीए, संवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए
॥१७॥ 1. विशदम् = निर्मलम्।
152