Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 169
________________ संवेगरंगशाला श्लोक नं. ५०६६-५१२४ आलोचनाविधानद्वारम् - सुरतेजनरसुन्दरयोः दृष्टान्तः पच्छितदारमेवं, कमपत्तं वन्नियं समासेण । फलदारमओ योच्छं, चोएइ य चोयगो तत्थ ॥८९॥ आलोयणाए पुवं, जे चेव गुणा पवन्निया इहइं । तयडणंतरभावाओ, ते चेव फलं किमेएण? ॥९ ॥ भन्नइ न एत्थ दोसो, ते वाडणंतरं फलं किंतु । इहइं परंपरपलं, पडुच्च दारस्सुवन्नासो ९१॥ तं पुण इमीए भणियं, जिणेहिं जियरागदोसमोहेहिं । मोक्खो सारीरेयर-दुक्खक्खयओ सयासोक्खो ९२॥ सम्मतनाणचरणा, तयो य जं मोक्खहेयवो भणियो । सइ चरणम्मि य नियमा, हवंति सम्मत्तनाणाइं ॥९३॥ तस्स् य पमायदोसा, मालिन्नमुवागयस्स संतस्स । भवसयसहस्समहणी, कीरइ सोही इमाए उ ॥९४॥ सुद्धचरणो य साहू, जयमाणो अप्पमायवं धीरो । खविऊण कम्मसेसं, अचिरा वरकेवलमुवेड़ ॥९५॥ संपत्तकेवलो पुण, तेणेव भवेण 'नीरओ भयवं । असुरसुरमणुयमहिओ, उवेइ मोक्खं सयासोक्खं ॥१६॥ एवं पच्छित्तफलं, लेसुद्देसेण किंपि उवइष्टुं । तब्भणणा पुण भणियं, पत्थुयमाउडलोयणविहाणं ॥९७॥ एयं च सम्ममऽवगम्म, खवगः परिचत्तअत्त उक्कोसो । उक्कोसं आराहण-विहाणमऽभिलसिउकामो सो ॥१८॥ ठाणाऽऽइसु अइयारं, अणुमेतं पि हु समुद्धरसु धीर! । अकयप्पडियारो विस-लयो वि मारेइ णियमेण ॥१९॥ थेवो वि हु अड्यारो, पायं जं होइ बहुअणिट्ठफलो । एत्थं पुण आहरणं, विन्नेयं सूरतेयनियो ॥५१००॥ तहाहि - . सुरतेजनरसुन्दरयोः दृष्टान्तः" । पउमावईए पुरीए, विविहऽच्छेरयनिवासभूयाए । राया अहेसि नामेण, विस्सुओ सूरतेओ ति निक्कवडपेमधरणो नामेणं धारणी उ से भज्जा । तीए समं नरवइणो, विसयसुहं भुंजमाणस्स ॥२॥ उचियसमयाऽणुरुवं, जणवयकज्जं च चिंतयंतस्स । धम्मडत्थं पि हु परिभा-विरस्स बच्वंति दियहाई ॥३॥ अह एगम्मि अवसरे, सुयसागरपारगो जयपसिद्धो । पुरबहिया उज्जाणे, एगो सूरि समोसरिओ ૪ तस्साऽऽगमणं सोडे, राया पुरिपवरलोयपरियरियो । करिकंधराऽधिरूढो, सिरोवरिं धरियसियछत्तो ॥५॥ पासट्ठियतरुणीयण-करचालियचारुचामरुप्पीलो । सहरिसपुरपरिसप्पिर-मागहगिजंतगुणनियहो। ॥६॥ अरिहंतधम्मसवणउत्थ-माडगओ तम्मि चेव उज्जाणे । नमिउं च सूरिचरणे, उचियपएसम्मि आसीणो ॥॥ अह मुणिवड़णा नाऊण, जोग्गयं सजलमेहगहीराए । वाणीए सुद्धसद्धम्म-देसणा काउमाऽऽरद्धा जहा - परियट्टिऊण जीवा, सुचिरं भवसायरे अपारम्मि । कहकहवि कम्मलहुय-तणेण पायेंति मणुयत्तं पत्ते वि तम्मि हीण-तणेण खेत्तस्स होंति निद्धम्मा । पवरे वि तम्मि जाती-कुलवियला किं पकुव्यंति ॥१०॥ उत्तमजाइकुला वि हु, रुवाउडरोग्गाऽऽइगुणगणविउत्ता । न खमंति किंपि काउं, छायापुरिस व्य सुहमऽत्थं ॥११॥ रूवाऽऽरोग्गाऽऽईहिं पि, संगया थोयआउयत्तेण । नेवाऽवत्थाणं पा-उणंति जलबुब्बुय व्य चिरं ॥१२॥ सुचिराउणो वि बुद्धी-सवणोग्गहविरहिया हियऽत्थेसु । विमुहा के वि हु मूढा, अच्वंतं विसमसरविहुरा ॥१३॥ तत्तोवएसयं सुह-गुरुं पि वेरिं व दुज्जणजणं व । मन्नंता विसएसु, अणवरयं पि हु पयर्टेति ॥१४॥ ते य तह संपयट्टा, विविहाहिं आययाहिं परियरिया । मरणमुति अवंति-नियो व्य विहलियमणुस्सभया ॥१५॥ अन्ने पुण कुसलमईए, मुणियविसयत्थसोक्खविगुणता । नरसुंदरो व्य दढधम्म-बद्धलक्खा लहुं होन्ति ॥१६॥ अह सूरतेयरन्ना, विम्हियहियएण पुच्छियं भंते! । कोऽयमवंतीनाहो, को या नरसुंदरो एसो ॥१॥ गुरुणा भणियं नरवर!, कहेमि सम्म तुम निसामेसु । धरणियलमंडणाए, नयरीए तामलितीए ॥१८॥ | कोवम्मि जमो कित्तीए, अज्जुणो भुयजुयम्मि बलभद्दो । एगो वि अणेगो इव, राया नरसुंदरो आसि ॥१९॥ अप्पडिमरूवकलिया, रइ व्य लच्छि व्य पवरलायन्ना । भइणी बंधुमई से, अहेसि दढनेहपडिबद्धा ॥२०॥ सा य विसालापुरिनायगेण, रन्ना अवंतिनाहेण । परमेण आयरेणं, परिणीया पत्थणापुव्यं ॥२१॥ ता सो तीए बाढं, अणुरत्तो मज्जपाणवसणे य । आसत्तो अणवरयं, दिवसाइं गमेउमाऽऽरद्धो ॥२२॥ तस्स उ पमायदोसा, रज्जे रटे य सीयमाणम्मि । पयइपहाणजणेहिं, सचिवेहि य मंतिउं सम्म ॥२३॥ तिप्युत्तो रज्जम्मि, ठविओ सो पुण निसाए पासुत्तो । पउरं पाइय महरं, देवीए समं नियनरेहिं ૨૪ો 1. नीरजाः = कर्ममुक्तः । 2. उक्कोसो = उत्कर्षः = अहङ्कारः । 144

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308