________________
संवेगरंगशाला श्लोक नं. ५०६६-५१२४
आलोचनाविधानद्वारम् - सुरतेजनरसुन्दरयोः दृष्टान्तः पच्छितदारमेवं, कमपत्तं वन्नियं समासेण । फलदारमओ योच्छं, चोएइ य चोयगो तत्थ
॥८९॥ आलोयणाए पुवं, जे चेव गुणा पवन्निया इहइं । तयडणंतरभावाओ, ते चेव फलं किमेएण? ॥९ ॥ भन्नइ न एत्थ दोसो, ते वाडणंतरं फलं किंतु । इहइं परंपरपलं, पडुच्च दारस्सुवन्नासो
९१॥ तं पुण इमीए भणियं, जिणेहिं जियरागदोसमोहेहिं । मोक्खो सारीरेयर-दुक्खक्खयओ सयासोक्खो ९२॥ सम्मतनाणचरणा, तयो य जं मोक्खहेयवो भणियो । सइ चरणम्मि य नियमा, हवंति सम्मत्तनाणाइं ॥९३॥ तस्स् य पमायदोसा, मालिन्नमुवागयस्स संतस्स । भवसयसहस्समहणी, कीरइ सोही इमाए उ ॥९४॥ सुद्धचरणो य साहू, जयमाणो अप्पमायवं धीरो । खविऊण कम्मसेसं, अचिरा वरकेवलमुवेड़
॥९५॥ संपत्तकेवलो पुण, तेणेव भवेण 'नीरओ भयवं । असुरसुरमणुयमहिओ, उवेइ मोक्खं सयासोक्खं ॥१६॥ एवं पच्छित्तफलं, लेसुद्देसेण किंपि उवइष्टुं । तब्भणणा पुण भणियं, पत्थुयमाउडलोयणविहाणं ॥९७॥ एयं च सम्ममऽवगम्म, खवगः परिचत्तअत्त उक्कोसो । उक्कोसं आराहण-विहाणमऽभिलसिउकामो सो ॥१८॥ ठाणाऽऽइसु अइयारं, अणुमेतं पि हु समुद्धरसु धीर! । अकयप्पडियारो विस-लयो वि मारेइ णियमेण ॥१९॥ थेवो वि हु अड्यारो, पायं जं होइ बहुअणिट्ठफलो । एत्थं पुण आहरणं, विन्नेयं सूरतेयनियो ॥५१००॥ तहाहि - .
सुरतेजनरसुन्दरयोः दृष्टान्तः" । पउमावईए पुरीए, विविहऽच्छेरयनिवासभूयाए । राया अहेसि नामेण, विस्सुओ सूरतेओ ति निक्कवडपेमधरणो नामेणं धारणी उ से भज्जा । तीए समं नरवइणो, विसयसुहं भुंजमाणस्स ॥२॥ उचियसमयाऽणुरुवं, जणवयकज्जं च चिंतयंतस्स । धम्मडत्थं पि हु परिभा-विरस्स बच्वंति दियहाई ॥३॥ अह एगम्मि अवसरे, सुयसागरपारगो जयपसिद्धो । पुरबहिया उज्जाणे, एगो सूरि समोसरिओ
૪ तस्साऽऽगमणं सोडे, राया पुरिपवरलोयपरियरियो । करिकंधराऽधिरूढो, सिरोवरिं धरियसियछत्तो ॥५॥ पासट्ठियतरुणीयण-करचालियचारुचामरुप्पीलो । सहरिसपुरपरिसप्पिर-मागहगिजंतगुणनियहो।
॥६॥ अरिहंतधम्मसवणउत्थ-माडगओ तम्मि चेव उज्जाणे । नमिउं च सूरिचरणे, उचियपएसम्मि आसीणो ॥॥ अह मुणिवड़णा नाऊण, जोग्गयं सजलमेहगहीराए । वाणीए सुद्धसद्धम्म-देसणा काउमाऽऽरद्धा जहा - परियट्टिऊण जीवा, सुचिरं भवसायरे अपारम्मि । कहकहवि कम्मलहुय-तणेण पायेंति मणुयत्तं पत्ते वि तम्मि हीण-तणेण खेत्तस्स होंति निद्धम्मा । पवरे वि तम्मि जाती-कुलवियला किं पकुव्यंति ॥१०॥ उत्तमजाइकुला वि हु, रुवाउडरोग्गाऽऽइगुणगणविउत्ता । न खमंति किंपि काउं, छायापुरिस व्य सुहमऽत्थं ॥११॥ रूवाऽऽरोग्गाऽऽईहिं पि, संगया थोयआउयत्तेण । नेवाऽवत्थाणं पा-उणंति जलबुब्बुय व्य चिरं ॥१२॥ सुचिराउणो वि बुद्धी-सवणोग्गहविरहिया हियऽत्थेसु । विमुहा के वि हु मूढा, अच्वंतं विसमसरविहुरा ॥१३॥ तत्तोवएसयं सुह-गुरुं पि वेरिं व दुज्जणजणं व । मन्नंता विसएसु, अणवरयं पि हु पयर्टेति ॥१४॥ ते य तह संपयट्टा, विविहाहिं आययाहिं परियरिया । मरणमुति अवंति-नियो व्य विहलियमणुस्सभया ॥१५॥ अन्ने पुण कुसलमईए, मुणियविसयत्थसोक्खविगुणता । नरसुंदरो व्य दढधम्म-बद्धलक्खा लहुं होन्ति ॥१६॥ अह सूरतेयरन्ना, विम्हियहियएण पुच्छियं भंते! । कोऽयमवंतीनाहो, को या नरसुंदरो एसो ॥१॥ गुरुणा भणियं नरवर!, कहेमि सम्म तुम निसामेसु । धरणियलमंडणाए, नयरीए तामलितीए
॥१८॥ | कोवम्मि जमो कित्तीए, अज्जुणो भुयजुयम्मि बलभद्दो । एगो वि अणेगो इव, राया नरसुंदरो आसि ॥१९॥ अप्पडिमरूवकलिया, रइ व्य लच्छि व्य पवरलायन्ना । भइणी बंधुमई से, अहेसि दढनेहपडिबद्धा ॥२०॥ सा य विसालापुरिनायगेण, रन्ना अवंतिनाहेण । परमेण आयरेणं, परिणीया पत्थणापुव्यं
॥२१॥ ता सो तीए बाढं, अणुरत्तो मज्जपाणवसणे य । आसत्तो अणवरयं, दिवसाइं गमेउमाऽऽरद्धो
॥२२॥ तस्स उ पमायदोसा, रज्जे रटे य सीयमाणम्मि । पयइपहाणजणेहिं, सचिवेहि य मंतिउं सम्म ॥२३॥ तिप्युत्तो रज्जम्मि, ठविओ सो पुण निसाए पासुत्तो । पउरं पाइय महरं, देवीए समं नियनरेहिं ૨૪ો 1. नीरजाः = कर्ममुक्तः । 2. उक्कोसो = उत्कर्षः = अहङ्कारः ।
144