________________
संवेगरंगशाला श्लोक नं. ५०५०-५०८८
आलोचनाविधानद्वारम्
॥५४॥
॥५५॥
॥५६॥
॥५७॥
॥५८॥
॥५९॥
કો ॥६४॥
एवं खु दंसणम्मि वि, संकाऽऽईण कहं पि करणेण । उववूहणाऽऽइयाण य, पमायदोसा अकरणेण ॥५०॥ तह पवयणप्पभावग - पुरिसविसेसाण जणपसिन्द्राणं । पावयणियपमुहाणं, उचियपवित्तीअकरणेण ॥५१॥ सम्मत्तनिमित्ताणं, तहेव जिणभवणबिम्बमाऽऽईन । जिणसिद्धसुरिवायगा -समणाण तयस्सिणीणं च ॥५२॥ सावयसुसाविगाण य, अच्चाऽऽसायणअवन्नमाऽऽईहिं । जो विहिओ अइयारो, सो वि हु आलोयणाविसयो ॥ ५३ ॥ चरणम्मि वि मूलुत्तर - गुणरूये समिइगुत्तिरूवे य । जो अइयारो सो वि हु, आलोएंयव्यओ तत्थ छज्जीयनिकायाणं, घट्टणपरितावणाए उद्दवणे । पाणाऽइवायविरमण - विसयो संभवड़ अइयारो एवं बीयवयम्मि वि, कोहेणं माणमार्यलोभेहिं । हासेण भएणं वा, तहाविहाऽसच्चययणम्मि पहुणा जमऽदिन्नाणं, सच्चित्ताऽचित्तमीसदव्याणं । हरणं तं तइयव्यय - गोयरमऽइयारमऽवगच्छ सुरतिरियनरित्थीणं, पत्थण अहिलसणसेवणाऽऽईहिं । तुरियवए अंडयारं, आलोएयव्ययं जाण देसकुलगिहत्थेसुं, अइरितुवहिम्नि जो अईयारो । चरिमवए अइयौरो, सो वि हु आलोयणाजोग्गो दियगहियाऽऽइचउहा, निसिभत्तवयम्मि जो अईयारो । सुगुरुसमीवे सो वि हु, सम्मं आलोयणाअरिहो ॥६०॥ उत्तरगुणे य पिंडग्गहम्मि, अहवा वि भिक्खुपडिमासु । भावणबारसगम्मि, दव्वाऽऽइअभिग्गहेसुं च ॥६९॥ | पडिलेहणापमज्जण - पत्तुब्बहिनिसीयणाऽऽइविसयम्मि । जो अइयारो विहिओ, सो वि हु आलोयणिज्जो तो ॥६२॥ ईरियाए अणुयओगे, सावज्जोहारिणीए भासाए । अविसुद्धभत्तपाणाऽऽइ - गहणओ एसणाए वि | अप्पडिलेहपमज्जिय-भंडगउवगरणगहणनिक्खेये । उच्चाराईणमऽथं- डिले वि जह तह य परिट्ठवणे इय* पंचसु समिईसुं, गुत्तीसु य तीसु जो अईयारो । जाओ पमायओ को वि, सो वि आलोयणाअरिहो ॥ ६५ ॥ इय रागाऽऽइयसेणं, नट्ठवियेगेण असुहलेसेणं । जं कलुसियं चरितं तं सड़ आलोयणिज्जं तु एवं तयम्मि अणसण - माऽऽइपयारेहिं बज्झरूयम्मि अब्मिंतरम्मि वि तहा, पायच्छिताऽऽइभेएहिं सत्तीसम्भावम्मि वि, जमऽणायरणं कखं पमाएणं । सो होड़ अईयारो, आलोएयव्यओ नियमा विरिए वि हु अइयारं, सपरक्कमगोवणेण किच्चेसु । सिवगइनिबंधणेसुं, आलोएयव्ययं जाण | रागद्दोसकसाओ - वसग्गइंदियपरिसहट्टेण । जं दुट्टु यट्टियं तं पि, संममाऽऽलोइयव्यं ति मंदाऽवधारणतेण, जे य नो सुमरणापहे ठंति । असदस्स तस्स ओहेण, ते वि आलोइयव्या उ एवं विचित्तभेयं, आलोएयव्ययं तु निद्दिद्वं । जह सा दवावियव्या, गुरुणा तह संपयं वोच्छं पुव्युत्तो चैव गुरू, णवरं जो तत्थ होड़ आगमिओ । पडिवज्जिहि त्ति नाउं पम्हुट्टे सारणं कुणइ जो पुण नो पडिवज्जइ, सुठुवि जत्तेण सासिओ तं तु । नो सारेइ भयवं, जम्हा सो सारणवसेण गच्छं पि परिचएज्जा, गुणगणपरिमंडियं तु लज्जाए । अहवा होज्ज गिहत्थो, मिच्छंत वा वि गच्छेज्जा ॥ ७५ ॥ गुणदोसे मुणिऊणं, इच्छड़ आलोयणं पुणो पच्छा । चोएड़ देसकाले, सम्मं पडिवज्जिही जम्मि ॥७६॥ एगंतेण अजोगं, मुणिऊणं अहव नो पडिच्छेड़ । तह जह से न वि जायइ, सुहुमं पि अपत्तियं किंपि ॥७७॥ | इयरे य सुयाऽऽईया, आलोयार्येति ते पुण तिखुत्तो । सरिसऽत्थअपलिउंचिं, आगाराऽऽइंहिं नाऊण ॥७८॥ आगारेहिं सरेहिं, पुव्याऽयरवाहयाहिं य गिराहिं । पलिउंचिस्स सरूवं, कुसला पाएण जाणंति
Fl
॥६७॥
॥६८॥
॥६९॥
॥७०॥
॥७१॥
॥७२॥
॥७३॥
॥७४॥
॥७९॥
जो सम्मं नाऽऽलोए, तस्सऽणुसद्धिं पुणो पजुंजंति । तह वि हु अठायमाणे, कारणओ नवरि पडिसेहो ॥८०॥ आह न छउमत्येणं, पडिच्छियव्वे वि वियडणा नेय । दायव्यं पच्छित्तं, नाणस्स अभावओ सम्मं ॥८१॥ परिणामहेउकम्मं, न य नज्जइ कस्स केरिसो सो य । निच्छयओ अन्नाए, तम्मि य कम्मं पि तेण समं ॥८२॥ भन्नड़ जह छउमत्थो वि, आगमे कयपरिस्समो वेज्जो । दिट्ठकिरिओ य रोगं, अवणेइ तहेव एसो वि ॥ ८३ ॥ इय जह दवावियव्या, गुरुणा आलोयण त्ति तह भणिया । पच्छितदारमेत्तो, समासओ संपयक्खामि ॥८४॥ दसविहपायच्छित्तं, आलोयणमाऽऽइयं मुणेयव्यं । जो तत्थ जेण सुज्झइ, अइयारो तं तदऽरिहं तु ॥८५॥ | आलोयणेण सुज्झइ, अइयारो को वि को वि पडिकमणे । मिस्सेंण को वि तां जाय, को वि पारंचिएणं ति॥८६॥ पच्छिताई चरेंतस्स, सुद्धचित्तस्स अप्पमायाओ । जायइ पावविसुद्धी, भुंज्जो तदऽकरणसत्तस्स | तम्हा बज्झऽब्भन्तर - करणसमग्गेण धम्मिएणेह । निच्चं चिय होयव्यं, न अन्नहागाहजुत्तेणं
દા
॥८८॥
143