________________
संवेगरंगशाला श्लोक नं. ५१२५-५१६१
पल्लंकठिओ संकेइएहिं, नेऊण उज्झिओ रन्ने । हरिहरिणकोलसद्दुल - भिल्लभल्लुंकिबहुलम्मि | बद्धो य उत्तरिज्जे, लेहोऽ - णाऽऽगमणसूयगो तस्स । अह पच्चूसे उवलद्ध - चेयणो ववगयमओ य पासाई जा- पलोयइ, राया ता वत्थअंचलनिबद्धं । लेहं दठ्ठे तं वा-इउं च विन्नायपरमुत्थो भालयलघडियभिउडी, कोयवसाऽऽयंबिरऽच्छिविच्छोहो । दसणऽग्गदट्ठउट्ठो, इय भज्जं भणिउमाऽऽढतो ओ! पेच्छ पेच्छ पावाण, मंतिसामंतभिच्चपमुहाण । निच्चं कओवयाराण, निच्चं दिज्जंतदाणाणं | निच्चमऽपुव्वाऽपुव्य-प्पसायविप्फारियऽप्पसिद्धीणं । अवराहे वि हु निच्चुं, सपणयदिट्ठीए दिट्ठाण अविभिन्नरहस्साणं, संसइयऽत्थेसु पुच्छणिज्जाणं । नियकुलकमाऽणुरूवं, एवंविहचेट्ठियं सुयणु ! मन्ने सयमेव मुहम्मि, मच्चुणो पविसिउं समीहंति । ते पावा कहमिहरा, सामिद्दोहे मई होज्जा ता तम्मुंडाई खंडिऊण, महिमंडलं अहं इन्हिं । मंडेमि निसिचरे वि हु, तदीयपिसिएण पोसेमि तल्लोहिएण तण्हं, अवणेमि य पूयणासमूहस्स । कीणासस्स व कुवियस्स, मज्झ किमऽसज्झमिह सुयणु ! ॥ ३४ ॥ | एमाऽऽइ जंपमाणो, अविभावियनिययदेव्यपरिणामो । राया बंधुमईए, विन्नत्तो मंजुलगिराए देव! पसीयसु संपड़, मुंचसु कोयं न एस पत्थायो । समओचियं हि सव्वं, कीरंतं बहुगुणं होइ तुमम सहाओ पब्भट्ठ- लट्ठरज्जो विरतपयई य । कह नाह! इन्हि सत्तूण, विप्पियं काउमुच्छहसि ता ऊसुगत्तमुज्झसु, बच्चामो तामलित्तिनयरीए । पच्छामो दढपणयं, तत्थ य नरसुंदरनरेंद पडियन्नमिमं रन्ना, कमेण गंतुं च संपयट्टाई । पत्ताणि य सामंते, नयरीए तामलित्तीए
॥३३॥
॥३५॥
॥३६॥
॥३७॥
મા
॥३९॥
॥४१॥
'॥४२॥
૫૪૫
॥ ४४ ॥
॥४५॥
॥४६॥
॥४७॥
॥४८॥
॥४९॥
अह देवीए भणियं, नरवर ! तुममेत्थ ठाहि उज्जाणे । अहमऽवि कहेमि गंतूण, भाउणो तुज्झ आगमणं ॥ ४० ॥ जेणं सो हरिकरिजोह - संदणुद्दामनिययरिद्धीए । आगंतूणाऽभिमुहो, तुमं पवेसेइ नयरीए एवं होउ त्ति निवेण, जंपिए सा गया नरेंदहरं । सीहासणे निसन्नो, दिट्ठो नरसुंदरी य तहिं अवितक्कियमाऽऽगमणं, दठ्ठे तेणाऽवि विम्हियमणेणं । उचियपडिवत्तिपुव्यं, पुट्ठा सव्वं पित्तं सिट्ठो य तीए ता जाव अमुगट्ठाणम्मि चिट्ठइ नियो ति । तो सो सव्विड्ढीए, तदऽभिमुहं पट्ठिओ झति सो पुण अवंतिनाहो, तब्बेलं दढछुहाए संतत्तो । वालुंकिकच्छयम्मि, चिब्भिडिगाभक्खणनिमित्तं | चोरो व्य अवद्दारेण, पविसमाणो उ कच्छगनरेण । मम्मपएसे पहओ, जट्ठीए निरऽणुकंपेण | अह घोरघायवसनट्ठ- चेयणो वत्तिणी विईणंडतो । कट्ठघडिओ व्व पडिओ, निच्चेट्ठो धरणिवट्ठम्मि एत्थं तरम्मि नरसुं- दरो निवो विजयरहबराऽऽरूढो । तस्साऽवलोयणडत्थं, पत्तो तम्मि पएसम्मि नवरं तरलतुरंगम- खुरप्पहारूक्खएहिं रेणूहिं । तिमिरभरऽक्कतं पिव, तव्वेलं नहयलं जायं अवलोयणविरहेण य, निवरहतिक्खग्गचक्कधाराए । तह निवडियस्स कंठो, दुहाकओ अवंतिनाहस्स अह पुव्युयदिट्ठे ठाणगम्मि, भइणीयतिं अपेच्छंतो । राया बंधुमईए, वित्तंतमिमं कहावेड़ हा हा दिव्य ! किमेयं? ति संभमुब्भंततरलतारऽच्छी । बंधुगिरं बंधुमती, सुणिऊण समागया झति तो अवलोयंतीए, सुनिउणदिट्ठीए नट्ठरयणं व । तमऽवत्थं संपत्तो, कहकहवि हु तीए सो दिट्ठो दठ्ठे च नट्ठजीयं तं मोग्गरचूरिय व्य दुक्खता । मुच्छानिमीलियऽच्छी, झडत्ति धरणीयले पडिया | पासपरिवत्तिपरियण-कयसिसिरुवयारविगयमुच्छा य । पम्मुक्कदीहपोक्कं विलविउमेवं समारद्धा हा हा अवंतिनरवर!, निरुवयविक्कमनिहाण! पावेण । एवंविहं अवत्थं, केणाऽणज्जेण नीओ सि हा पाणनाह! तुमए, सग्गोवगयम्मि मह अपुन्नाए । अज्ज वि य जीवियव्वे, विज्जइ नाऽऽलंबणं किंपि ॥५७॥ हयदिव्य ! किं न तुट्ठो, रज्जऽवहारेण देसचाएण । सुहिजणविओयणेण य, जमेयमऽवि ववसिओ पाव! ॥५८॥ हे हियय! हीण! निग्घिण!, अणज्ज! यज्जेण किमऽसि निम्मवियं ? |
॥५०॥
॥५१॥
॥५२॥
॥५३॥
॥५४॥
॥५५॥
॥५६॥
सुरतेजनरसुन्दरयोः दृष्टान्तुः
॥२५॥
॥२६॥
॥२७॥
રા
॥२९॥
॥३०॥
॥३१॥
॥३२॥
जं न विलिज्जसि अज्ज वि, पियविरहहुयासतवियं पि
| सा रायसिरी सो भय -नमंतसामंतमंडलो सामी । तमऽणन्नकामिणीजण - कमणीयं तस्स मइ पेम्मं तं आणिस्सरियं सयल-लोयसाहारणं धणं धिद्धी ! । नट्टं एक्कपए च्चिय, सव्यं गंधव्यनयरं व 1. वृतीनामन्तः = वाडोनी वचमां ।
145
॥५९॥
॥६०॥
॥६९॥