________________
संवेगरंगशाला श्लोक नं. ५१६२-५१६६
सुरतेजनरसुन्दरयोः दृष्टान्तः आणंदसंदिसुंदर-मुहेंदुमडवलोइउ च देवस्स । कहमिन्हेिं पेच्छिस्सं, थुडुकियाई खलु मुहाई
॥६२॥ कह वा देवपसाएण, विविहकीलाहिं कीलिऊणिन्हि । रुद्धपयारा रिउगे-हिणि व्य वसिहं परगिहम्मि ॥३॥ एमाऽऽइ विलवमाणी, करताडणदलियपीणथणवट्ठा । विलुलियकुंतलभुयउत्त-रिज्जपरिगलियवलया य ॥६४॥ अप्पाणं सुचिरं झूरिऊणं, तं किंपि सोगसंभारं । हिययम्मि उव्वहंती, नरसुंदरराइणा बहुसो
॥६५॥ वारिज्जंती वि बहु-प्पयारवयणेहिं भत्तुणा समगं । जालाडउलम्मि जलणम्मि, नियडिया सा पयंगि व् ॥६६॥ अह संवेगोवगओ,राया नरसुंदरो विचिंतेइ । अविचिंतणीयवा, धिद्धी पमा भवस्स ठिई
॥६॥ जत्थ सुही वि हु दुहिओ, नियो वि रोरो सुमित्तमऽवि सत्तू । संपत्ती वि वियत्ती, परिणमइ निमेसमिते वि ॥६८॥ कहमहुण च्चिय तीए, चिरकालाओ समागमो जाओ । कहमिन्हेिं पि विओगो, धिरउत्थु संसारवासस्स ॥६९॥ मन्ने करिकन्नसुरिंदचाव-तडिचावलेण निम्मवियं । वत्थु समत्थं एत्थं, तेणं खणदिट्ठनटुं तं
॥७०॥ एवंविहे य कहमिह, ख्रणमऽपि निवसंति मुणियपरमत्था । वीसत्था सगिहेसुं, अहह! महा घिट्ठिमा तेसिं ॥१॥ इय संसारविरत्तो, स महासत्तो सुयं निययरज्जे । ठविऊण क्याऽणसणो, सुहम्मि भावम्मि पढ्तो ॥७२॥ सव्वन्नुसासणम्मि, बहुमाणमऽपुवमुव्यहंतो य । मरिऊण बंभलोए, भासुररूवो सुरो जाओ
॥७३॥ तत्तो य उत्तरोत्तर-विसोहिवसओ स कइ वि भवगहणे । नरसुरसिरिमऽणुभविउं, परमसुहं सिवपयं पत्तो ॥४॥ एवमऽवंतीवइणो, रन्नो नरसुंदरस्स वि य चरियं । जं पुच्छियमाऽऽसि तए, नरवर! तमसेसमऽवि सिटुं ॥७५॥ सोच्चा य इमं पडिवख-पक्वनिक्खित्तअसुहकायव्यो । तह कह वि पयट्टसु सूर-तेय! जह सूरतेओ सि ॥७६॥ | एवं गुरुणा कहिए, राया परमुल्लसन्तसंवेगो । देवीए धारिणीए, सह पव्वइओ गुरुसमीवे
॥७७॥ अहिगयसुत्तऽत्थाण य, पइदिणवड्ढेतसुद्धभावाण । अइआरकलंकविमुक्क-साहुकिरिआरइपराण
७८॥ छट्ठट्ठमाऽऽइणि?र-तयोविहाणेक्कबद्धलक्खाणं । दोण्हं पि तेसि अपमत्त-याए वोलेंति दियहाई ॥७९॥ | अह अण्णया कयाई, स महप्पा विविहदूरदेसेसु । विहरित्ता संपत्तो, नयरम्मि हत्थिणागपुरे
૮૦થી थीपसुपंडगरहिए, ठिओ य एगस्स गहवइस्स घरे । ओग्गहमडणुजाणाविय, वासायासस्स करणत्थं ॥८१॥ सा वि हु अज्जा कहमऽवि, विहरती तत्थ चेव नयरम्मि । वासाकालं काउं, वुत्था उचियप्पएसम्मि ॥८२॥ तेसिं च समणधम्म, पालिताणं विसुद्धचित्ताणं । जो वित्तंतो जाओ, तत्थ पुरे तं णिसामेह
॥८३॥ नज्जिय-कबेरविहवस्स विन्हनामस्स । इब्भस्स सओ दत्तो ति, विस्सओ मयणपडिरूवो ॥८४॥ नीसेसकलाकुसलो, विविहविलासाऽऽलओ विमलसीलो । विउसवयस्साउणुगओ, 'नडपेच्छणयं गओ दढें ॥५॥ तत्थ य विसट्टकंदोट्ट-दीहरऽच्छी रइ व्य पच्चक्खा । दिट्ठा नडस्य धूया, तदुवरि रागो य से जाओ ॥८६॥ तव्येलं चिय अविआरिण, आजन्मकालियकलंकं । निययकुलस्स स दूर, उज्झियलज्जो गिहे गंतुं ॥७॥ तं चेव सुमरमाणो, जोगि व्य निरुद्धसेसवायारो । मत्तो व्य मुच्छिओ इव, घरेगदेसे ठिओ विजणे ॥८॥ आपुच्छिओ य पिउणा, वच्छ! किमेवं तुम अयंडे वि । करचरणचंपिओ चंप-गो व्य नज्जसि सिरीमुक्को ॥८९॥ किं रोसवसा किं वाड-वमाणओ किंव कहिंवि पडिबंधा । एवं वट्टसि पुत्तय!, कहेसु जा तदुचियं कुणिमो ॥१०॥ दत्तेण जंपियं ताय!, किंपि न मुणेमि कारणं सम्म । नवरं अन्नाणं अणु-भवामि पीलिज्जमाणं व ॥११॥ तो आदन्नो सेट्री, कया य तप्पसमणे बहउवाया । न य थेवो वि ह जाओ, पडियारो अह ययस्सेहिं ॥१२॥ |पेच्छणयदिट्ठनडधूय-पेहणुप्पन्नरागवुत्तंतो । सिट्ठो सेट्ठिस्स तओ, सो चिंतेउं समाढतो . ॥१३॥ अहह कुलीणतम्मि वि, पडिखलणपरम्मि सुंदरविवेगे । पभयंते वि स उल्लसइ, को वि जीवस्स उम्माओ ॥९४॥ जेण न गणेइ गुरुणो, न लोयलज्जं न धम्मविद्धंसं । नो कित्तिं नो बंधुं, नो दुग्गइपडणपडिघायं ॥९५॥ ता किं रेमि एवं, ठियस्स एयस्स मूढहिययस्स । नत्थि स को वि उवाओ, जो लोयदुगस्स अविरुद्धो ॥१६॥ तह वि हु सुकुलपसूयाउ, कन्नगाउ मणोहरंडगीउ । दंसेमि इमस्स मणो, जड़ पुण विरमइ कहवि तत्तो ॥९॥ एवं विभाविऊणं, निदंसिओ कन्नगाजणो तस्स । नडधूयाहरियमणो, खिवइ न सो तत्थ चक्खु पि ॥९८॥ तो अचिकिच्छो त्ति विभा-विऊण सो सेट्ठिणा कओ सिढिलो । उज्झियलज्जेण तओ, तेणं दाउं नडाण थण॥१९॥ | 1. वत्स्यामि = मैं रहुंगा।
146