________________
संवेगरंगशाला श्लोक नं. ५२००-५२३४
॥१॥
En
॥७॥
द्वितीयशय्याद्वारम् - गिरिसुयजुगलदृष्टान्तः | परिणीया सा कन्ना, अहह! अकज्जं कयं ति नयरे य । सव्वत्थ वि वित्थरिओ, लोयऽचवाओ अपडिघाओ ॥ ५२००। जणमुहपरंपराए, सोऊण इमं च ईसि रागवसा । जंपेड़ सूरतेओ, सविम्हयं नत्थि रागस्स नूणमऽसज्यं किंचिवि, कहमिहरा पवरकूलपसूओ । एवंविहं अकज्जं, काउं ववसेज्ज स वरागो तीए वि साहूणीए, वंदणवडियाए आगयाए तहिं । वित्तंतमिमं सोच्चा, भणियं ईसिं पओसवसा भो! होउ हीणजणसंकहाए, नियकज्जसाहणे जयह । मयणवसाणमऽकिच्चं सुलहं चिय किमिह वयणिज्जं ॥४॥ इय संकहाए, मुणिणो, सुहुमो रागो तवस्सिणीए वि । सुहुमपओसो आओ, पमायओ तं च गुरुमूले ॥५॥ सम्ममऽणालोइता, तव्वसओ नीयगोयमुवचिणिउं । पज्जंतम्मि मयाई, काऊणं अणसणविहाणं उववन्नाणि य देवत्तणेण, सोहम्मदेवलोयम्मि । घुसिणघणसारनिब्भर - सोरभपब्भारभरियम्मि उवभुंजिऊण तत्थ य, पंचपयाराई विसयसोक्खाई । सो सूरतेयजीयो, चविऊणं इब्भवणियगिहे पुत्तत्तेणववन्नो, देवी वि हु लंखगस्स गेहम्मि । धूयतेणुववन्ना, कयं च दोहि वि कलागहणं पत्ताणि य तारुण्णं, न य कहनऽवि तस्स जुवइयग्गम्मि । उप्पज्जइ रागमई, तीए वि हु पुरिसयग्गमि ॥१०॥ एवं च तेसि वच्चंतयम्मि, कालम्मि एगया कहवि । तुडिजोगा संजोगो, जाओ अच्वंतरागो य दत्तेण व तेण तओ, मयणहुयासणतविज्जमाणेण । वारिज्जंतेण वि जणणि जणगपमुहेहिं सयणेहिं नडभूरिदाणपुव्यं, उव्वूढा सा विमुक्कलज्जेण । उज्झियगिहो य अह सो, नडेहिं सह भमिउमाऽऽदत्तो सुचिरं च दूरदेसंऽतरेसु, भमिरस्स कहवि से जायं । मुणिदंसणमीहाऽपोह-भावओ जाइसरणं च अह सुमरियपुव्यभवो, स महप्पा उज्झिउं विसयसंगं । पव्वज्जं पडिवन्नो, पत्तो अंते य देवतं " सुरतेजनरसुन्दरयोः दृष्टान्तः समाप्तः "
॥८॥
ዘበ
॥११॥ ॥१२॥
॥१३॥
॥ १४ ॥
॥१५॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
इय अकयपडिविहाणं, अइयारं थोयमऽवि मुणेऊण । कुसलपडिखलणपडुयं, परिणतिकडुयं च कुसलमई ॥१६॥ पुव्यपवंचियविहिणा, तह कहवि हु कुणइ अत्तणो सोहिं । जह सुक्कज्झाणऽग्गीए, दड्ढनीसेसकम्मवणो ॥१७॥ लोयऽग्गमत्थयमणी, सिद्धो बुद्धो निरंजणो । सव्यनू सव्यदरिसी य, अणंतसुहवीरिओ अक्खओ निरुजो निच्चो, कल्लाणी मंगलाऽऽलओ । अपुणन्भू सिवं ठाणं, उबेइ अपुणाऽऽगमं | एवं पवयणसायर - पारगओ सो चरितसोहीए । पायच्छित्तविहन्नू, कुणइ विसुद्धं तयं खवगं एयारिसस्स गणिणो, असइ उवज्झायमाऽऽइपामूले । सोहेज्जा अप्पाणं, खवगो आराहणाकंखी पडिसेवणाऽइयारा, जड़ वीसरिया कहिं पि होज्जाहि । सल्लुद्धरणनिमित्तं तव्विसए इय भणेयव्यं जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु । ते हं आलोएमि, उवट्ठिओ सव्यभावेणं एवं आलोइंतो, गारवरहिओ विसुद्धपरिणामो । विस्सुमरियाऽचराहु - त्थपायपसरं पि पडिहणइ | इय पायकलिलजलविब्भमाए, संवेगरंगसालाए । संविग्गमणोमहुयर - कुसुमिययणराइतुल्लाए आराहणाए पडिदार - नवगमइए ममत्तवोच्छेए तइए दारे आलो - यणाविहाणं पढमदारं पुव्युदंसियविहिणा, कयसोही वि हु न जं विणा खवगो । पावड़ समाहिमऽह तं, सेज्जादारं परूयेमि ॥२७॥ " द्वितीयशय्याद्वारम् "
॥२२॥
॥२३॥
॥२४॥
॥२५॥
॥२६॥
―
-
सेज्जा भन्नड़ वसही, तं पुण खरकम्मियाण चोराण । वेसाण मच्छबंधाण, लोद्धयाऽऽईण पावाण | हिंसग - असब्भभासग - कीवाणं कामुयाऽऽइयाणं च । लोयाण पाडियेसे, नो पडियाहेज्ज खवगकए | मा असमंजससद्दाऽऽइयाण, सवणाऽऽड़णा उ खवगस्स । एवंविहसेज्जाए, होज्ज समाहीए वाघाओ कुच्छियसंसग्गीए, भावियमइणो वि भावपरियतो । संपज्जइ एत्तो च्चिय, पडिसिद्धा पावसंसग्गी असुहसुहसंगवसओ, दीसंति य पयडमेव दोसगुणा । तेरिक्खजोणियाण वि, गिरिसुयजुगलं इहं नायं “गिरिसुयजुगलदृष्टान्तः”
| विंझमहागिरिपरिसर- सरतसरियासहस्सरमणिज्जा । कुलडेव विडवरुद्धा, अडवी कायंबरी अस्थि निंबंऽबजंबुजंबीर- साल अंकोल्लवेणुसेलुया । सल्लइमोयइमालय - बउलपलासा करंजा य
1. पाडिवेसे = संनिधौ = पडोशमें
147
n
॥२८॥
॥२९॥
॥३०॥
॥३१॥
॥३२॥
૫૫
રેકો
n