Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ४१०६-४१४२
गङ्गदत्तस्य दृष्टान्तः तीए पयंपियं ताय! इण्डिं किमडईययत्थकहणेण । नक्खत्तमग्गणा मुं-डिए सिरे कं गुणं कुणइ भणियं सयंभुणा पुत्ति!, तहवि साहेहि एत्थ परमत्थं । तो तीए सव्यो यि य, वरवुत्तंतो समाऽऽइट्ठो ॥७॥ सोऊण तं च यज्जाऽऽ-हओ व्य अवहरियगेहसारो व्य । 'मसिसलिलोहलिओ इव, सो विच्छायत्तमऽणुपत्तो॥८॥ वित्तो य विवाहविही, सयणजणो वि य गओ सगेहेसु । अह अवरवासरम्मि, ससुरगिहे निज्जमाणीए ॥९॥ अच्चंतदइयदोहग्ग-खग्गनिभिज्जमाणहिययाए । अन्नं मोक्खोवायं, थेवं पि अपेच्छमाणीए
॥१०॥ पासायसिहरमाऽऽरुहिय, तीए मरणउट्ठया लहु विमुक्को । अप्पा नियडियमेता य, सा गया झत्ति पंचत्तं ॥११॥ मिलिया अम्मापिउणो, सयणजणो वि य समागतो तुरियं । विहिओ य से समग्गो, सरीरसक्कारपमुहविही ॥१२॥ तम्मरणनिमित्तं पि य, सव्वत्थ पुरम्मि तत्थ वित्थरियं । नियदोहग्गेण दढं च, लज्जिओ गंगदत्तो वि ॥१३॥ नवरं पिउणा भणिओ, मा यच्छ! विसायमेत्थ थेवं पि । काहिसि तहा जइस्सं, जह अवरा होज्ज तुह भज्जा॥१४॥
अह कहवि दूरपुरवासि-वणियधूयं पुणो वि सो तेण । परिणाविओ तहाविह-पभूयतरदव्यविणिओगा ॥१५॥ |सा वि तहच्चिय हत्थ-ग्गहाओ उड्ढं गया परमसोगं । तग्गिहगमणाऽवसरे, नवरं उल्लंबणेण मया ॥१६॥ तो सव्वत्थ वि देसे, दुस्सहदोहग्गदूसणं पत्तो । सोगभरविहुरियंडगो य, गंगदत्तो विचिंतेइ
॥१७॥ किं पुवभवेसु मए, पावं पावेणुवज्जियं गरुयं । जस्स पभावेणेवं, भवामि येसोऽहमित्थीणं
॥१८॥ धन्ना भयवंतो ते, सणंकुमाराऽऽइणो महासत्ता । दढपणयसालिणं पि हु, तत्तियमंडतेउरं मोत्तुं ॥१९॥ लग्गा संजममग्गे, अहं तु निब्भग्गवग्गवग्गू वि । दोहग्गवमित्थीणं, सुमिणे यि अपत्थणिज्जो य ॥२०॥ मिगपोयगो व्च मायण्हियाए, निव्यिसयविसयतण्हाए । विणडिज्जामि हयाऽऽसाए, अहह! एत्तो सुहं कत्तो ॥२१॥ इय जाव सो विचिंतइ, ताव पिया से समाऽऽगओ भणइ । वच्छ! परिच्वय सोगं, निरत्थयं कुणसु कायव्यं॥२२॥ चिरभवपरंपरोयज्जियाण, पायाण विलसियं एयं । वयणिज्जमेत्थ कस्स वि, परमजत्थेणं अओ नत्थि
पत्त! जामो. भयवं गणसायरो इहं सरी । सव्वइ समोसढो तं च, वंदिमो नाणरयणनिहिं पडियन्नं तेण तंतो, सूरिसमीये गया विणयपुव्वं । वंदित्तु तं निसन्ना, संनिहियम्मि धरावढे
રિપો सूरी वि दिव्वनाणो-वओगविन्नायसव्वनायव्यो । अक्वेवणिविक्नेवणि-सरुवमह कहइ धम्मकहं રદ્દો अह पत्थावं उपलब्भ, गंगदत्तेण पुच्छिओ सूरी । भयवं! पुरा मए किं?, दोहग्गकरं कयं कम्म जेणेह भवे प्रमं, विद्देसं पाविओ म्हि जुवईण । इति तेण पुच्छियम्मि, भणइ गुरु भो! निसामेहि ॥२८॥ नयरम्मि सयदुवारे, रन्नो सिरिसेहरस्स तं भज्जा । अच्वंतवल्लहा आसि, गाढकामाऽणुबंधा य . ॥२९॥ तस्स य रन्नो निम्मेर-रूवलायन्नमणहरंगीण । भज्जाणमडणूणाई, हुन्ताणि सयाणि किर पंच
॥३०॥ ताणि य तुमए विद्देसणाऽऽइ-बहुकूडमंततंतेहिं । हणियाणि जहिच्छमडविग्घ-मवणिवइरमणवंछाए ॥३१॥ समुवज्जिउं च वज्जं य, दारुणं भूरिपावसंभारं । तप्पच्चयं च अच्चंत-दुग्गदोहग्गकम्मं पि
॥३२॥ ते य सदस्सह-सासाऽऽइपभयपवलरोगेहिं । मरिऊण नरयतिरिएस, णेगसो सहिय दक्खाई ॥३३॥ कहकहवि कम्मलाघव-वसेण एत्थोवलद्धमणुयत्तो । पुवकयपायदोसेण, इन्हि दोहग्गमडणुहवसि
૩૪ો एव सोच्चा संजाय-धम्मसद्धो भवाउ उद्विग्गो । आपुच्छिऊण पियरं, सो पव्यजं पवज्जित्ता
॥३५॥ गामाऽऽगरनगरेसुं, विहरइ वाउ व्य चत्तपडिबंधो । गुरुकुलवासोवगतो, सुत्तऽत्थविभावणुज्जुत्तो . ॥३६॥ अह केत्तियं पि कालं, पव्वज्जं निक्कलंकमणुचरिउ । भत्तपरिन्नाविहिणा, उयट्ठिओ अणसणं काउं ॥३७॥ भणिओ थेरेहिं तओ, अहो महाभाग! अणुचियमिमं ते । उवचियसोणियमंसस्स, अणसणं एत्थ पत्थाये ॥३८॥ चत्तारि विचित्ताई, विगईनिजूहियाइं चत्तारि । इच्चाऽऽइणा कमेणं, तम्हा संलेहणं कुणसु
॥३९॥ संलिहियदव्यभावो, पच्छाऽणुढेज्ज पंछियउत्थंपि । इहरा विसोत्तिया वि हु, भवेज्ज बहुविग्घमिममाऽऽहु ॥४०॥ इय पनविओ वि बहुं, तग्गिरमऽयगन्निऊण सच्छंदो । घेत्तूण अणसणं गिरि-सिलायले सो निसन्नो त्ति ॥४१॥ अह तस्स तहा झाण-ट्ठियस्स पडिरुद्धदुट्ठजोगस्स । अणसणगयस्स जं किर, वित्तं तं संपइ सुणेह ॥४२॥ 1. मषीसलिलावलितः । 2. वेसो = द्वेष्यः 3. वग्गू = अग्रेसरः ।
116
Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308