________________
संवेगरंगशाला श्लोक नं. ४१०६-४१४२
गङ्गदत्तस्य दृष्टान्तः तीए पयंपियं ताय! इण्डिं किमडईययत्थकहणेण । नक्खत्तमग्गणा मुं-डिए सिरे कं गुणं कुणइ भणियं सयंभुणा पुत्ति!, तहवि साहेहि एत्थ परमत्थं । तो तीए सव्यो यि य, वरवुत्तंतो समाऽऽइट्ठो ॥७॥ सोऊण तं च यज्जाऽऽ-हओ व्य अवहरियगेहसारो व्य । 'मसिसलिलोहलिओ इव, सो विच्छायत्तमऽणुपत्तो॥८॥ वित्तो य विवाहविही, सयणजणो वि य गओ सगेहेसु । अह अवरवासरम्मि, ससुरगिहे निज्जमाणीए ॥९॥ अच्चंतदइयदोहग्ग-खग्गनिभिज्जमाणहिययाए । अन्नं मोक्खोवायं, थेवं पि अपेच्छमाणीए
॥१०॥ पासायसिहरमाऽऽरुहिय, तीए मरणउट्ठया लहु विमुक्को । अप्पा नियडियमेता य, सा गया झत्ति पंचत्तं ॥११॥ मिलिया अम्मापिउणो, सयणजणो वि य समागतो तुरियं । विहिओ य से समग्गो, सरीरसक्कारपमुहविही ॥१२॥ तम्मरणनिमित्तं पि य, सव्वत्थ पुरम्मि तत्थ वित्थरियं । नियदोहग्गेण दढं च, लज्जिओ गंगदत्तो वि ॥१३॥ नवरं पिउणा भणिओ, मा यच्छ! विसायमेत्थ थेवं पि । काहिसि तहा जइस्सं, जह अवरा होज्ज तुह भज्जा॥१४॥
अह कहवि दूरपुरवासि-वणियधूयं पुणो वि सो तेण । परिणाविओ तहाविह-पभूयतरदव्यविणिओगा ॥१५॥ |सा वि तहच्चिय हत्थ-ग्गहाओ उड्ढं गया परमसोगं । तग्गिहगमणाऽवसरे, नवरं उल्लंबणेण मया ॥१६॥ तो सव्वत्थ वि देसे, दुस्सहदोहग्गदूसणं पत्तो । सोगभरविहुरियंडगो य, गंगदत्तो विचिंतेइ
॥१७॥ किं पुवभवेसु मए, पावं पावेणुवज्जियं गरुयं । जस्स पभावेणेवं, भवामि येसोऽहमित्थीणं
॥१८॥ धन्ना भयवंतो ते, सणंकुमाराऽऽइणो महासत्ता । दढपणयसालिणं पि हु, तत्तियमंडतेउरं मोत्तुं ॥१९॥ लग्गा संजममग्गे, अहं तु निब्भग्गवग्गवग्गू वि । दोहग्गवमित्थीणं, सुमिणे यि अपत्थणिज्जो य ॥२०॥ मिगपोयगो व्च मायण्हियाए, निव्यिसयविसयतण्हाए । विणडिज्जामि हयाऽऽसाए, अहह! एत्तो सुहं कत्तो ॥२१॥ इय जाव सो विचिंतइ, ताव पिया से समाऽऽगओ भणइ । वच्छ! परिच्वय सोगं, निरत्थयं कुणसु कायव्यं॥२२॥ चिरभवपरंपरोयज्जियाण, पायाण विलसियं एयं । वयणिज्जमेत्थ कस्स वि, परमजत्थेणं अओ नत्थि
पत्त! जामो. भयवं गणसायरो इहं सरी । सव्वइ समोसढो तं च, वंदिमो नाणरयणनिहिं पडियन्नं तेण तंतो, सूरिसमीये गया विणयपुव्वं । वंदित्तु तं निसन्ना, संनिहियम्मि धरावढे
રિપો सूरी वि दिव्वनाणो-वओगविन्नायसव्वनायव्यो । अक्वेवणिविक्नेवणि-सरुवमह कहइ धम्मकहं રદ્દો अह पत्थावं उपलब्भ, गंगदत्तेण पुच्छिओ सूरी । भयवं! पुरा मए किं?, दोहग्गकरं कयं कम्म जेणेह भवे प्रमं, विद्देसं पाविओ म्हि जुवईण । इति तेण पुच्छियम्मि, भणइ गुरु भो! निसामेहि ॥२८॥ नयरम्मि सयदुवारे, रन्नो सिरिसेहरस्स तं भज्जा । अच्वंतवल्लहा आसि, गाढकामाऽणुबंधा य . ॥२९॥ तस्स य रन्नो निम्मेर-रूवलायन्नमणहरंगीण । भज्जाणमडणूणाई, हुन्ताणि सयाणि किर पंच
॥३०॥ ताणि य तुमए विद्देसणाऽऽइ-बहुकूडमंततंतेहिं । हणियाणि जहिच्छमडविग्घ-मवणिवइरमणवंछाए ॥३१॥ समुवज्जिउं च वज्जं य, दारुणं भूरिपावसंभारं । तप्पच्चयं च अच्चंत-दुग्गदोहग्गकम्मं पि
॥३२॥ ते य सदस्सह-सासाऽऽइपभयपवलरोगेहिं । मरिऊण नरयतिरिएस, णेगसो सहिय दक्खाई ॥३३॥ कहकहवि कम्मलाघव-वसेण एत्थोवलद्धमणुयत्तो । पुवकयपायदोसेण, इन्हि दोहग्गमडणुहवसि
૩૪ો एव सोच्चा संजाय-धम्मसद्धो भवाउ उद्विग्गो । आपुच्छिऊण पियरं, सो पव्यजं पवज्जित्ता
॥३५॥ गामाऽऽगरनगरेसुं, विहरइ वाउ व्य चत्तपडिबंधो । गुरुकुलवासोवगतो, सुत्तऽत्थविभावणुज्जुत्तो . ॥३६॥ अह केत्तियं पि कालं, पव्वज्जं निक्कलंकमणुचरिउ । भत्तपरिन्नाविहिणा, उयट्ठिओ अणसणं काउं ॥३७॥ भणिओ थेरेहिं तओ, अहो महाभाग! अणुचियमिमं ते । उवचियसोणियमंसस्स, अणसणं एत्थ पत्थाये ॥३८॥ चत्तारि विचित्ताई, विगईनिजूहियाइं चत्तारि । इच्चाऽऽइणा कमेणं, तम्हा संलेहणं कुणसु
॥३९॥ संलिहियदव्यभावो, पच्छाऽणुढेज्ज पंछियउत्थंपि । इहरा विसोत्तिया वि हु, भवेज्ज बहुविग्घमिममाऽऽहु ॥४०॥ इय पनविओ वि बहुं, तग्गिरमऽयगन्निऊण सच्छंदो । घेत्तूण अणसणं गिरि-सिलायले सो निसन्नो त्ति ॥४१॥ अह तस्स तहा झाण-ट्ठियस्स पडिरुद्धदुट्ठजोगस्स । अणसणगयस्स जं किर, वित्तं तं संपइ सुणेह ॥४२॥ 1. मषीसलिलावलितः । 2. वेसो = द्वेष्यः 3. वग्गू = अग्रेसरः ।
116