________________
संवेगरंगशाला श्लोक नं. ४१४३-४१६८
गङ्गदत्तस्य दृष्टान्तः ताविच्छगुच्छसच्छह-सुकंतकुंतलकलायकलियाहिं । छणमयलंछणसच्छह-मुहजोन्हाधवलियदिसाहिं
॥४३॥ निम्मलमऊहमुत्ताकलाव-रेहंतथोरथणयाहिं । सुसिलिट्ठलट्ठमणिकंचि-दामसोहंतरमणीहिं
॥४४॥ वट्टाउणुपुव्यरंभा-ऽभिरामदिप्पंतजंघजुयलाहिं । चरणपरिलग्गरणझणिर-मंजुमंजीररम्माहिं
॥४५॥ | अच्चतविचित्तमहग्घमुल्ल-दोगुल्लवरनियत्थाहिं । मंदारकुसुमपरिमल-मिलतभसलोलिसामाहिं
॥४६॥ सुंदेरमणहराहिं, तरुणीहिं परिगतो अणेगाहिं । विज्जाहररायसुओ, अणंगकेऊ त्ति सुपसिद्धो
॥४७॥ सिद्धाऽऽययणाई यंदिऊण, सगिहं पडुच्च बच्चंतो । मुणिमणसणट्ठियं जाणि-ऊण भूमितलमोइन्नो ॥४८॥ तो गंगदत्तमऽइभूरि-भत्तिभरनिस्सरंतरोमंचो । सुचिरं थुणिऊण गतो, रामाजणपरिवुडो सपुरं
॥४९॥ साहू वि तस्स सोहग्ग-मुग्गमऽबलामणोहरणदक्खं । दटुं पडिभग्गमणो चिंतिउमेवं समाढतो
॥५०॥ | एस महप्पा एवं, विलासिणीसत्थपरिगओ ललइ । अहयं तु पावकम्मो, तह तइया ताहिं परिभूओ ॥५१॥ ता धी! निरत्थयं मज्झ, जीवियं दुट्ठ माणुसं जम्मं । निरुवहयंडगो वि तहा, विडंबणं जोडणुपत्तो म्हि ॥५२॥ इय कुवियप्पवसगतो, सो जंपड़ जड़ इमस्स फलमडत्थि । सामन्नस्स तया हं, इमो व्य होज्जामि प्रजम्मे ॥५३॥ एयं नियाणबंध, काऊण मओ महिंदकप्पम्मि । उववन्नो पवरसुरो, तत्थ य विसए निसेवित्ता ॥५४॥ आउगविगमम्मि चुओ, उववन्नो भूमितिलयभूयाए । उज्जेणीए पुरीए, रन्नो सिरिसमरसीहस्स
॥५५॥ भज्जाए सोमनामाए पुत्तभावेण पवरसुमिणेहिं । क्यसूओ नीरोओ, समुचियसमए पसूओ य ॥५६॥ विहियं वद्धावणयं पत्थावे ठावियं च से नाम । रणसूरो त्ति कमेणं, तारुन्नं पवरमऽणुपत्तो ॥५७॥ अह पुव्वजज्जियनिरवग्ग-हुग्गसोहग्गसंगतो जत्थ । सो भमइ तत्थ जुवईण, तम्मि निक्खित्तचक्खूण ॥५८॥ मयणवसविहियबहुहाव-भावविभमविलासलीलाण । अवहत्थियलज्जाणं, अवरे विरमंत वावारा ॥५९॥ | राइसरसेणावइ-महिब्भसामंतमंतिधूयाहिं । एसोऽम्ह पई अहया वि, हुयवहो इइ वयंतीहिं
॥६०॥ उव्यूढो गाढपरूढ-पणयसाराहिं ताहिं समगं च । पंचविहविसयसोक्वं, अणुभुंजड़ दीहरं कालं ॥६१॥ मरिउं च भवुत्थसुतिख-दुक्खलखाण भायणं भूओ । नियव्विलसियवसओ, चिरकालं गंगदत्तो ति ॥६२॥ एएण कारणेणं, वुच्वइ संलेहणं दुविहरुवं । काउं पुव्वं पच्छा, भत्तपरिन्नं अणुढेज्जा
॥६३॥ एवं कयपरिकम्मस्स, पायसो नो विसोत्तिया होइ । आराहिज्जड़ सम्म, एवं चिय जिणवराऽऽणा वि ॥६४॥ इय सिरिजिणचन्दमुणिन्द-रइयसंवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए
.॥६५॥ आराहणाए पनरस-पडिदारमयस्स पढमदारस्स । परिकम्मविहीनामस्स, दंसियं चरमपडिदारं
દુદ્દા तइंसणाओ पनरस-पडिदारमयं पदंसियं सम्म । परिकम्मविहीनामग-मेयं पढम महादारं
॥६॥ संवेगरंगसालाडराहणाए, पनरसपडिदारपडिबद्धं । परिकम्मविहीनामगं पढमदारं समतं ति
॥६८॥ ॥ प्रथमद्वारम् समाप्तः ॥
. 117