________________
संवेगरंगशाला श्लोक नं. ४१६६-४२०४
परगणसंक्रमनामक द्वितीयद्वारम् - प्रथम दिशाद्वारम् - आचार्यस्य योग्यतावर्णनम्
"परगणसंक्रमनामक द्वितीयद्वारम्" - अणहं अरयं अरुयं, अजरं अमरं अरागमडपओसं । अभयमकम्मम जम्म, सम्म पणमह महावीरं ॥९॥ अह क्यपरिकम्मविहिस्स, तस्स गणसंकम करेंतस्स । विहिमडवितहं भणिस्सं, तत्थ य दाराणिमाणि दस ॥७॥ दिस' खामण' अणुसट्ठी', परगण सुट्ठियगयेसणा चेव । उवसंपया परिच्छा, पडिलेहा पुच्छण पडिच्छा ॥१॥
"प्रथम दिशाद्वारम्" - तत्थ य दिस त्ति गच्छो, जं तीए दिसिज्जए जड़समूहो । तीए दिसाए अणुण्णं, वण्णेमि जहाविहिं एत्तो ॥७२॥ इह पुण पुव्वपवंचिय-कमाउणुसारेण गहियपव्यज्जो । सड्ढो व सुचिरपालिय-पव्वज्जो कोई साहू या ॥७३॥ अहवा निम्मलगुणगण-वसपावियपूयणिज्जसूरिपओ । साहु च्चिय आराहण-विहिमणहं काउमिच्छेज्जा ॥७४॥ एत्थ य जो सूरिपयं, पवयणविहिणाऽणुपालिउं सुचिरं । निष्फाइउं च सिस्से, सुत्तउत्थेहिं समत्थेहिं ॥५॥ इड्ढिरससायगारव-रहियं आगमठिईए विहरित्ता । बोहिता भव्यजणं, वंछिज्जाऽऽराहणविहाणं
॥७६॥ वड्ढन्तउत्तरोत्तर-पसत्थपरिणामपरमसंवेगो । सो अणुसरेज्ज पढम, बहुजइजोग्गं महानेतं ।
॥७७॥ तो वाहरिऊण गणं, निययं पुरखेडकब्बडाऽऽइगयं । तप्पुरओ पयडेई, तहाविहं अप्पडभिप्पायं ॥७८॥ आभोड्ऊण य तओ, अपक्खवाएण सम्मबुद्धीए । पढमं खु सगच्छे च्चिय, पगच्छे वा पुरिसरयणं ॥७९॥
“आचार्यस्य योग्यतावर्णनम्" - आरियदेसुप्पन्नं, जाईकुलरुवसंपयाकलियं । कुसलं कलाकलावे, लोयट्टिइसुट्टपत्तटुं पयइसविसिट्टचेटुं, पयगणडब्भासनिच्चतल्लिच्छं । पयईए थिमियरूवं, पयईए जणाऽणुरागपयं
॥८१॥ पयइसुपसन्नचित्तं, पयईए पियपयंपणपहाणं । पयइसुपसंतमुत्तिं, एत्तो च्चिय पयइगंभीरं
તેરા पयइसुविसालसीलं, पयइमहापुरिसचरियचित्तरई । पयनिरऽवज्जविज्जा-समज्जणुज्जुत्तचित्तं च ॥८३॥ कल्लाणमित्तमेत्ती-पहाणमडविकत्थणं अमाइल्लं । दढसंघयणं धीबलिय-मडणुमयं धम्मियजणाण ૮૪ો आहिंडियबहदेसं, अवधारियसयलदेसभासं च । परिचियबहयवहारं, आयन्नियविविहवुत्तंतं
॥८५॥ दीहदरिसणमऽनुदं, दक्खिन्नमहोयहिं सुलज्जालुं । बुड्ढाउणुगं विणीयं, सव्यत्थ सुबद्धलक्वं च
૮દ્દો अदुराऽऽराह गुणपक्ख-वाइणं देसकालभावन्न । परहियरई विसेस-न्नुयं परं पायभीरुं च सुगुरुविहिदिन्नदिक्खं, तयडणुकमाउहीयसपरसमयविहिं । चिरपरिचियसुत्तऽत्थं, जुगप्पहाणाऽऽगमधरं च ॥८॥ सुत्ताऽणुसारिबोहं, तत्तविहिविसारयं च खंतिखमं । सक्किरियाकरणरयं, संविग्गं लद्धिमंतं च
॥८९॥ भावियभवनेगुन्नं, सम्म तत्तो विरत्तचित्तं च । सन्नाणाऽऽइगुणाणं, परुवगं पालगं च सयं
९०॥ संगहसीलं अपमाइणं च, कडजोगिणं भणिइनिउणं । तह परलोगपसाहग-गुणगणसंगाहणे कुसलं ॥९ ॥ | निच्चाऽऽसेवियगुरुकुल-निवासमाऽऽदेयमसमपसमरसं । संजमगुणक्करसियं, वच्छल्लपर पवयणस्स ॥९२॥ मणसुद्धं वइसुद्धं, कायचिसुद्धं विसुद्धऽणुट्ठाणं । दब्वाइअगिद्धिपरं, जयणासारं च सव्वत्थ
९३॥ दंतिंदियं तिगुतं, गुत्तारुडयारं अमच्छरमडणीसं । जहसत्तीए तवचाय-संगयं गयमयवियारं
॥१४॥ अणुवत्तणापहाणं, सच्वयारुज्जयं दढपइन्नं । उक्खित्तभरुव्वहणेक्क-धीरधवलं अणाऽऽसंसं
॥९५॥ तेयस्सिणमोयस्सिण-मऽविसाइणमऽपरिसाविणं धीरं । हियमियफुडवत्तारं, कन्नसुहोदत्तघोसं च ॥१६॥ मणवयणकायचावल्ल-वज्जियं सयलजइजणगुणटुं । अगिलाणीए जहट्ठिय-पवयणसुत्तडत्थवत्तारं
॥९७॥ दढजुत्तिहेउदाणा, पारद्धपमेयठावणपडिटुं । तक्कालुप्पन्नुत्तर-पयाणपडुयं सुमज्झत्थं
॥९८॥ पंचयिहाऽऽयारधरं, भवियाणुवएसदाणदुल्ललियं । जियपरिसं जियनिर्दे, विविहाऽभिग्गहगहणनिरयं ॥९९॥ | कालसहं भारसहं, उयसग्गसहं परीसहसहं च । खेयसहमडवक्कसहं, कट्ठसहमिलव्य सव्वसहं ॥४२००॥ | उस्सग्गडववायाणं, नियनियसमए निसेवणपहाणं । मुद्धजणसमक्खं पुण, निसेवगं नायवायाणं आवाए संवासे य, भद्दगं तह समुद्दबुद्धिल्लं । रायकरंडगतुल्लं, महुकुंभं महुपिहाणं च
R युट्टिपरगज्जिरहिएण, जणगनिप्फायगेण य तहेव । खेत्ते च्चिय काले च्चिय, देसे सब्वे य युढिमया पुक्खलसंवट्टेण य, मेहेण समं वहंतमुवमाणं । अंतो बहिं च सारं, तह अप्पपराडणुकंपपरं
118