________________
संवेगरंगशाला श्लोक नं. ४२०५-४२४०
शिवभद्राचार्य दृष्टान्तः
॥५॥ ॥६॥ ॥७॥
तह परिगलंतसोयं, निच्वं आसंगलंतसोयं च । सुयदाणगहणविहिणा, सीयासीओयहरयं व कालपरिहाणिदोसा, एत्तो एक्काऽऽइगुणविहीणं पि । अप्पलहुदोसयंतं पि, सेसबहुगुरुगुणोवेयं एवंविहं सुसिस्सं, सूरी रिणमोयणं करिउकामो । आपुच्छिताण गणं, गणाहियत्ते निरुवेज्जा नवरं गुरुसीसाणं, दोण्हं पि हु पवरचंदबलकलिए । उच्चट्ठाणट्ठियसव्य-'सुहगहालोगिए लग्गे नीसेससंघसहिओ, हिओवउत्तो गणे गणवई सो । सुत्तुत्तविहाणेणं, निययपयं निसिरइ तम्मि
॥९॥ अह संघसमक्खं चिय, सुत्तुत्तविहीए चेय निस्संगो । अणुजाणेइ दिसं सो, एस दिसा भे ति भणमाणो ॥१०॥ जो पुण सविसेसाऽसेस-गुणगणोवेयपुरिसविरहम्मि । कइवयसुगुणुववेयं पि, तदवरस्समणऽवेक्वाए ॥११॥ नियए पयम्मि न ठवेज्ज, नेव तस्साऽणुजाणइ दिसं पि । सो हारेज्ज सकज्जं, गणं च सिवभद्दसूरि व्य ॥१२॥ तहाहि
"सियभद्रसूरि कहा" कंचणपुरम्मि नयरे, सुयरयणमहोयही महाभागो । आसि सिवभद्दसूरी, बहुसिस्सगणस्स चक्नुसमो ॥१३॥ सो य महप्पा एगम्मि, अवसरे रयणिमज्झसमयम्मि । कालपरिन्नाणडट्ठा, अवलोयइ नहयलं जाय . ॥१४॥ तावुच्छलन्तजोन्हा-पवाहधवलियसमग्गदिसिचक्कं । समकालं पेच्छइ हरिण-लंछणाणं जुगमकम्हा ॥१५॥ मइसंमोहा किं दिट्ठि-विब्भमो किं विहीसिया किं वा । इति विम्हियचित्तेणं, तेणुट्ठविओ अवरसाहू | भणितो य भद्द! पेच्छसि, गयणे हरिणंडकमंडलजगं किं । तेणं पयंपियं एक्क-मेव पेच्छामि निसिनाहं ॥१७॥ तो मुणियइणा नायं, नूणं प्रज्जतपत्तमिव जीयं । तेणेसुप्पाओ मे, अदिट्ठपुव्यो पजाओ ति
॥१८॥ न कयाइ जेण चिरजीवि-णो जणा एरिसे उ उप्पाए । पेक्वंति विम्हयकरे, परेसिमडच्चतम घडते ॥१९॥ | अहवा किडमणेण विगप्पिएण, उप्पायविरहओ वि जियं । तिणयडग्गलग्गजलमिय, न चिराऽवत्थाणमऽणुभवइ॥२०॥
ता किमिह चोज्जमऽह किंव, वाउलतं क एव संमोहो? । अणुसमयविणस्सिरजीवि-यव्वजुत्ताण सत्ताण ॥२१॥ चिरकालकलियनिम्मल-सीलाणं घोरचरियसुतवाणं । परमऽभुदयनिमित्तं, मरणं पि मणोरई कुणइ ॥२२॥ अणुयज्जियसद्धम्मा अपोढपाहेज्जदूरपहिय व्य । परभवसंकमकाले, जे ते पुण दुत्थिआ होति ॥२३॥ तम्हा पडिरूवगुणम्मि, सयलमुणिलोयलोयणाऽऽणंदे । आरोविऊण गणभर-मेगम्मि नियविणेयम्मि ॥२४॥ अच्वंतविगिट्टविसिट्ट-तवविसेसेहिं संलिहियकाओ । दीहरसामन्नफलं, एगग्गमणो उवचिणामि
॥२५॥ नवरं सिस्साणमिमाण. कोवि कोवाडउरो सहावेण । को वि य वियक्वणो नेव, सत्थपरमात्थबोहम्मि ॥२६॥ को वि य वियलो रुवेण, को वि सिस्साडणवत्तणे अविऊ । को वि य कलिप्पिओ को वि, लोभमायाऽभिभूतो य॥२७॥ को वि पभूयगुणो वि हु, थद्धो हा! किं करेमि सव्वगुणो । नेवत्थि कोवि गणहर-पयमिममाऽऽरोविमो जस्स॥२८॥ भन्नइ य इमं गणधर-पयं हि जो ठवइ किर कुपत्तम्मि । जाणतो वि सिणेहा, सो पदयणपच्चणीओ ति ॥२९॥ | इय दुक्कहयाए तहाविहेहिं, केहि वि गुणेहिं जुतं पि । सिस्सगणं अवगणिउ, अविभायियभाविराऽणत्थो ॥३०॥ कालाऽणुरूवकायव्य-मूढभावो तहाविहं किंचि । संलेहणं रेत्ता, भत्तपरिण्णं चिय पवन्नो
॥३१॥ तम्मि य तहट्ठिए जा न, सारणावारणाऽऽइ संभवति । ताव वणवारणा इव, सीसावि निरंकुसीहूया ॥३२॥ तह अप्पणो उहा-परं पहुं पेखिऊण निरवेक्वा । तप्पडियरणाऽऽइपओ-यणेसु मंदाऽऽदरा जाया ॥३३॥ सूरी वि ते तहा पे-च्छिऊण हिययम्मि धरियसंतायो । असमत्थिउत्तिमट्ठो मरिउं असुरेसु उप्पन्नो ॥३४॥ सीसगणो वि य बाढं, नायगविरहेण नयरलोगो व्य । अक्कंतो अइनिक्किच-पमायरिउसुहडचक्केण
॥३५॥ | सिढिलियमुणिकायव्यो, कोउयमंताऽऽइएसु बढ्तो । जाओ य सामिविरहे, आभागी अणत्थसत्थाण ॥३६॥ | एएण कारणेणं, मज्झिमगुणसंगयं पि ठविय पए । तबिहियगणाऽणुन्नो, गणी जएज्जुत्तिमट्ठम्मि રૂણા इहरा पवयणखिंसा, धम्मभंसो य मग्गवुच्छेओ । अहिगरणं धम्मुम्मुह-विप्परिणामाऽऽइया दोसा . इय कुगइतिमिरदिणयर-पहाए संगरंगसालाए । मरणरणजयपडागो-वलंभनिबिग्घहेऊए
॥३९॥ आराहणाए पडिदार-दसगजुत्तस्स बीयदारस्स । गणसंकमस्स भणियं, दिस ति पढम पडिदारं ॥४०॥ 1. सुहगहाभोगिए पाठां०। 2. दुक्कहयाए = अरुचिमत्वेन ।
119