________________
संवेगरंगशाला श्लोक नं. ४२४१-४२७४
क्षामणाद्वारम् क्षमापनाद्वारम्
"क्षामणाद्वारम् "
एवं नियपयठाविय - सीसनिवेड़यदिसस्स वि गणिस्स । एगंतनिज्जरापे-हिणो वि जीए विणा सम्मं ॥४१॥ उल्लासं न लहड़ अइ-महल्लकल्लाणवल्लरी कहवि । सा खामणा इयाणिं कित्तिज्जड़ कुगइनिम्महणी ॥४२॥
“क्षमापनाद्वारम्"
अह सो पसंतचित्तो, सबालवुड्ढाऽऽउलं गणं णियगं । तक्कालणिवेसियगण - वरं च वाहरिय महुरगिरा ॥ ४३ ॥ इय वागरेज्ज हंभो!, महाऽणुभावा! सहाऽऽयसंताणं । सुहुमं व बायरं या, अचियत्तं किंपि होज्ज धुवं ॥ ४४ ॥ ता जं क्या वि असणं, पाणं वत्थं व पत्तमऽह पीढं । धम्मोवयारजणयं, अन्नं पि तहाविहं किंपि ॥४५॥ लद्धं पि विज्जमाणं पि, कप्पणिज्जं पि नो मए दिन्नं । दिज्जंतं वा अवरेण, कहवि होज्जा व पडिसिद्धं ॥ ४६ ॥ जं वा पुच्छंताण वि, अक्खरपयगाहअज्झयणमाऽऽई । सुत्तं नेवुवइट्टं, सम्मं वक्खाणियं नो वा ॥४७॥ जं वा किंपि कहं पि हु, इड्ढीरससायगारववसेण । खरफरुसगिराहि चिरं च, चोइया तज्जिया या वि ॥ ४८ ॥ अच्वंतविणयपणया वि, गाढपडिबंधबंधुरा वि दढं । जं पिय रागाऽऽइवसा, पलोइया विसमदिट्ठीए ॥४९॥ जं च न संमं सुगुणऽ-ज्जणे वि उवयूहिया जहाऽवसरं । तं भे खामेमि अहं, निस्सल्लो निक्कसाओ य ॥५०॥ तह भो देवाऽणुपिया!, पियस्स वि अपियमन्नणाए जं । अपए वि दूमिया काल-मेत्तियं तं पि खामेमि ॥ ५१ ॥ किं केणाऽवि पियं चिय, अणिसं कस्साऽवि तीरए काउं । ता जमऽपियं कयं किंपि, तुम्ह तं मे खमेज्जाह ॥ ५२ ॥ किं बहुणा -
॥५४॥ ॥५५॥
॥५७॥
॥५८॥
॥५९॥
દ્દા
॥६१॥
दव्यं खेत्तं कालं भावं च पडुच्च अणुचियं जमिह । किंपि कयं तुम्ह मए, तं सव्यं पि हु खमायेमि ॥५३॥ | अह ते वि तिव्वगुरुभति - चित्तजुत्तऽप्यवित्तिणो एयं । गुरुवयणमऽसुयपुव्यं, सोऊण ससज्झसं सव्वे | उप्पन्नमन्नुमंथर-गग्गरगलनालिणो सुविउणो वि । अणवरयफुरंतोदार - बाहसलिलोल्लनयणिल्ला जंपंति पहुं अप्पा - णयं पि सव्वप्पणा किलेसेउं । अम्हे च्चिय परिपुट्ठा, सामिय! तुब्भेहिं जेहिं सया ॥५६॥ ते वि कहं तुम्हे हं, खामेमि इमेरिसं भणह वयणं । अवि य सुगुणेसु ठविया, अणुमोमो त्ति वत्तव्यं अप्पत्तगुणाणं पावग त्ति, पत्ताण वुड्ढिजणग ति । कल्लाणवल्लरीका - रिणो ति एगंतहियय त्ति इय वच्छल त्ति निव्वाण - गमणसुपसत्थसत्थवाह ति । निक्कारणेक्कपियबंध-व त्ति संजमसहाय ति | सयलजयजीवपरिता- इणो त्ति भवजलहिकन्नधार ति । सव्यंऽगिवग्गपरमत्थ-जणणिजणग त्ति काऊण जे तुम्हे सव्वेसिं, परमवियड्ढाण भव्वलोयाणं । जणणिजणगे वि चइउं, 1 आसयणिज्जा महासत्ता ते कह कस्स वि तुब्भे, भयत्तभयमूयणा हियपरा य । होऊण अणुचियं भे- ऽवसा वि चिंतिस्सह वि लोए ॥ ६२ ॥ दव्यं खेतं कालं, पडुच्च पियमेव सव्वसत्ताण । निच्चं चेट्टंताणं, तुम्ह वि किं खामणिज्जपयं एवं खु गुणो होहि त्ति, जं पि जंपेह किंपि फरुसाई । तं पि परिणतिसुहऽट्ठा, सुवेज्जकडुओसहकमेण ॥ ६४ ॥ तम्हा अम्हेहिं चिय, तुम्हे उ पडुच्च अणुचियं किंपि । जमिह कयं कारियमऽणु-मयं च तं होड़ खमणिज्जं ॥ ६५ ॥ तं पुण रागाउ दो-सओ य मोहेण वा अणाभोगा । मणसा वयसा काएण, जमिह भंते कयं तत्थ ॥६६॥ रागेण अप्पबहुमाणओ उ, दोसेण पहुपओसाओ । मोहेणं अन्नाणा, विणोवओगं अणाऽऽभोगा ॥६७॥ सम्ममऽणुग्गहबुद्धीए, अम्हं विहियं हियं पि तुम्हेहिं । संभावियं च वितहं, अम्हेहिं किंपि जं मणसा ॥६८॥ | अन्तरभासाविप्पिय-पयंपणं पट्ठिमंसभक्खितं । पेसुन्नं तह जच्चाऽऽइ - प्रिंसणं जं च वायाए | करचरणोऽवहिसंघट्टणाऽऽड़, कारण अणुचियं जमिह । विहियं तं खामेमो, तिविहं तिविहेण सव्वं पि ॥ ७० ॥
En
॥६९॥
तहा
| पाणाऽसणाइ सुत्तडत्थ-तदुभयं वत्थपत्तदंडाऽऽई । सारणवारणचोयण - पडिचोयणपमुहमऽह जं च
॥७१॥ ॥७२॥
तुम्हेहिं चियतेहिं, दिन्नं अम्हेहिं अविणएणं जं । भंते! पडिच्छियं कहवि, तं समग्गं पि खामेमो दव्वे खेत्ते काले, भावे य कहिं पिकादि हु कया जं । आसायणा य तं पि हु, तिविहंतिविहेण खामेमो ॥ ७३ ॥ कयमेत्थ पसंगेणं, एवं ते गुणगुरुं गुरुं णिययं । धम्माऽऽयरियं धम्मो - वएसयं धम्मधुरधवलं
॥७४॥
1. आसयणिज्जा = आश्रयणीयाः ।
120