________________
संवेगरंगशाला श्लोक नं. ४२७५-४३१०
नयशीलसूरिदृष्टान्तः भत्तिभरनिभरंडगा, सम्म कमकमलमिलियभालयला । पुणरुत्तमत्तविहियं, अहम्मकम्म खमाति ॥७५॥ आदिक्खाकालाओ, अन्नाणपमायदोसयसगेहिं । पडिलोमिया जमाउडणा, हिओवएस पि दिताण ॥७६॥ तुम्हाणं अम्हेहिं, संजमभरधरणधवलगुणनिलय! । मणवायाकाएहिं, सव्यं पि हु तं खमावेमो
॥७७॥ आणंदंडसुनिवार्य, कुणमाणा इय मही'निमियसीसा । खामेति ते जहऽरिहं, जहारिहं खामिया गुरुणा ॥८॥ एवं च खामणाए, क्याए जाएज्ज अत्तणो सुद्धी । थेवं पि वेरकारण-मऽवभवे नाणुवट्टेज्जा ॥७९॥ इहरा नाणडब्भासो, परोवएसाऽऽइधम्मवावारो । नयसीलसूरिणो इव, भवेज्ज विहलो परभवम्मि ૮૦ના तहाहि
___ “नयशीलसूरिदृष्टान्तः” एगम्मि गरुयगच्छे, अतुच्छसुयनाणनायनायव्यो । दूरदिसाऽऽगयसुस्सूसु-सिस्ससंसयसयुम्महणो
॥८ ॥ नामेणं नयसीलो, अहेसि सूरी सयं सुरगुरु ब्य । बुद्धीए नवरि न तहा, सुहसीलतेण किरियाए ॥८२॥ सिस्सो य तस्स एगो, सम्म नाणी य चरणजुतो य । तो तस्स समीवम्मि, समयउत्थवियखणा लोगा ॥८३॥ निसुणंति जिणवराऽऽगम-मुवउत्तमणा तहत्ति जपंता । पकुणंति य बहुमाणं, पवित्तचारित्तजुत्तो ति ॥४॥ एवं बच्वंतम्मि, काले सो चिंतड़ इमं सूरि । मोत्तूण ममं मुद्धा, किमिममिमे पज्जुवासंति ॥५॥ अहवा कुणंतु किंपि हु, एए सच्छंदचारिणो निहिणो । एसो वि कीस सिस्सो, बहुस्सुओ तह ओ वि मए॥८६॥ तह दिक्खिओ वि तह पालिओ वि, तह गुरुगुणेसु ठवियो वि । मममऽवगणिऊणेवं, वट्टइ परिसाए भेयम्मि॥८॥ 'रायम्मि जीवमाणे, न छत्तभंगो हवे' एसो वि । मन्ने लोगपवाओ, न सुओ णेणं अणज्जेण ॥८॥ जइ इण्डिं नियारिज्जड़, थम्मकहाकरणओ मए एसो । ता मच्छरि ति लोगो, मन्नेज्ज ममं महामुद्धो ॥८९॥ ता कुणउ किंपि एवं विहाण जुतं उबेहणं एक्कं । कीरंतज्वरम फलं तभत्तजणे विरुद्धं च ॥१०॥ इय संकिलेसवसगो, पओसवं तदुवरिम्मि सो सूरि । अंतसमए वि तदऽविहिय-खामणो मरणमडणुपत्तो ॥११॥ तो संकिलेसदोसा, तत्थेव यणम्मि पन्नगत्तेण । उववन्नो कूरऽप्पा, सन्नी ताविच्छसच्छाओ ॥२॥ अह तेसिं चिय साहूण, कहवि सज्झायझाणभूमीए । आगंतूणं तु ठिओ, इओ तओ परिभमंतो सो ॥१३॥ तम्मि य काले सज्झाय-करणयंछाए पट्ठिए सिस्से । अवसउणो संजाओ, पडिसिद्धो सो य थेरेहिं ॥१४॥ पडिवालिय खणमेक्कं, पुणो पयट्टम्मि तम्मि अवसउणो । पुणरवि तहेव जाओ, ताहे थेरा विचिंतंति ॥१५॥ होयव्यमेत्थ केणाऽवि, कारणेणं वयं पिता जामो । इइ तेणं चिय समगं, गया उ सज्झायभूमीए . ॥१६॥ अह थेरमज्झयारे, पुव्यभवाऽतुच्छमच्छरवसेण । तं पेच्छिऊण भीमो, भुयगस्स वियंभिओ कोयो ॥९॥ तंडवियपयंडफणो, अरुणऽच्छिच्छोहपाडलियगयणो । दूरविदारियवयणो, पडुच्च तं धाविओ ताहे ॥९८॥ मोत्तूण सेसमुणिणो, महया वेगेण सिस्समऽणुसरिउं । बच्चतो सो कहमऽवि, पडिरुद्धो झति थेरेहिं ॥१९॥ नायं च तेहिं नृणं, को वि इमो साहुपच्चणीओ ति । विद्धंसियसामन्नो, एवं जो उव्वहइ वरं । ॥४३००॥ | एगम्मि य पत्थावे, समागओ तत्थ केवली भयवं । पुट्ठो वुत्तंतमिमं च, सो य थेरेहिं जतेणं ॥१॥ तो केवलिणा तेसिं, पुव्योइयसूरिवइयरो सव्यो । तदुवरि पओसगब्भो, निदेसिओ मूलओ चेव एवं निसामिऊणं, वेरग्गाऽऽवडियबुद्धिणो मुणिणो । जंपति अहो भीमं, पओसदुविलसियं जेण. ॥३॥ तारिससुयनाणगुणाऽऽयरो वि, धीमं पि मुणियकिच्चो वि । सूरी महाऽणुभावो, भीसणभुयगतणं पत्तो ॥४॥ कह पुण भयवं! वेरो-वसामणं तस्स संपयं होज्जा । केवलिणा पडिभणियं, गंतूणं तस्समीवम्मि ॥५॥ उवडसह पव्वभववेर-वडयरं कणह खामणं बहसो । एवं कयम्मि सो जाय-जाइसरणो विबज्झिहि ॥ चेच्या मच्छरमुप्पन्न-धम्मयंछो य अणसणं काउं । आराहिही पुणो वि हु, तक्कालुचियं सुधम्मविहिं ॥७॥ तो थेरेहिं तह च्चिय, सव्यं भुयगं पडुच्च पडिविहियं । कयअणसणाऽऽइकिच्यो, मरिऊण य सो सुरो जाओ॥८॥ इय वेरपरंपरपसम-णट्टया उत्तिमढकालम्मि । सविसेसा सिस्सगणस्स, खामणा सुहफला होइ
॥९॥ किंच
खामितस्स इह गुणा, निस्सल्लया विणयदीवणा मग्गो । लाघवियं एगतं, अप्पडिबंथो य होइ कओ ॥१०॥ 1. निमिय = न्यस्त । 2. निहिणो = तुच्छः । 3. माम् ।
121