________________
૨૪
॥२९॥
संवेगरंगशाला श्लोक नं. ४३११-४३४७
तृतीय अनुशास्तिद्वारम् इय गुणमणिरोहणगिरिधराए, संवेगरंगसालाए । मरणरणजयपडागो-वलंभनिविग्घहेऊए
॥११॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमणे भणियं हि, खामणा बीयपडिदारं ॥१२॥
“तृतीय अनुशास्तिद्वारम्" - समयविहिविहियमुणिखामणो वि, न समाहिमुवलभइ सम्म । जीए विणा सा एत्तो, दंसिज्जइ किंपि अणुसट्ठी॥१३॥ अह जहविहीए एगग्गयाए, सव्येसु धम्मजोगेसु । उज्जममाणमडणुदिणं, यड्ढंतविसुद्धउच्छाहं
॥१४॥ अवगयसमयरहस्सं, जइजणजोग्गं समत्थमाऽऽयारं । सयम विकलं कुणंतं, सेसमुणीणं पि दंसेंतं ॥१५॥ नियपयपइट्ठियं पेच्छि-ऊण सूरिं गणं च नीसेसं । संजमरयं महप्पा, सो पुच्युवदंसिओ सूरी
॥१६॥ अणुवकयपराउणुग्गह-पसत्तचित्तो दढं महासत्तो । संवेगगब्भहियओ, अणुमोयइ उचियसमए य
॥१७॥ | वियरइ गुरुगुणनिवह-प्पबुढिपुट्ठीए धुयकुबुद्धिमलं । सुपसन्नमणो बुहमण-तुट्ठिपयपसमनिस्संदं
॥१८॥ सुसिणिद्धमऽसंदिद्धं, गंभीरं भवविरागसंजणणिं । अणहमऽमोहं अभिहेय-गाहिणिं कुग्गहग्गसणिं ॥१९॥ मणतुरयधम्मजटिं, महुरत्तणविजियवीरमहुलहिँ । अणुरंजियमंसऽटिं, गणिणो सगणस्स अणुसटिं हंभो देवाऽणुपिया!, धण्णा तुब्भे जयम्मि जेहिं इमं । पत्तं विसेसदुलहं, आरियदेसम्मि मणुयत्तं ॥२१॥ पणइयणसंकुलम्मि, कुलम्मि जम्मो पसत्थजाई य । तह रूवं च उदग्गं, बलमाऽऽरोग्गं सुचिरमाऽऽउ ॥२२॥ विन्नाणं सद्धम्म, बुद्धी सम्मत्तमडविकलं सीलं । न हि इय कुसलकलावो, कह वि अउन्नाण संपडइ ॥२३॥ एवं सामन्नेणं, सव्वाणुववूहणं करताणं । तो पढमं अणुसद्धिं, वियरइ, गणनायगस्स जहा |निज्जामओ-भवान्नव तारणसद्धम्मजाणवत्तम्मि । मोक्खपहसत्थवाहो, अन्नाणंडधाण चक्ख य
॥२५॥ अताणाणं ताणं, नाहोडनाहाण भव्यसत्ताणं । तेण तुमं सुपुरिस! गरुय-गच्छभारे निउत्तो, सि
॥२६॥ छत्तीसगुणधुराधरण-धीरधवलेहिं पुरिससीहेहिं । गोयमपामोक्नेहिं, जं अक्खयसोखमोक्खकए તોરણી सव्वुत्तमफलजणयं, सव्वुत्तमपयमिमं समुव्यूढं । तुमए वि तयं दढमसढ-बुद्धिणा धीर! धरणीयं ૨૮ धन्नाण निवेसिज्जइ, धन्ना गच्छंति पारमेयस्स । गंतुं इमस्स पारं, पारं दुक्खाण यच्वंति न इओ वि परं परमं, पयमऽत्थि जए, वि कालदोसाओ । योलीणेसु जिणेसुं, जमिणं पययणपयासकरं ॥३०॥ अओनाणाविणेयवग्गाऽणु-सारिसिरिजिणवराऽऽगमाऽनुगयं । अगिलाणीएडणुवजीवि-णा य विहिणा पदिणं पि ॥३१॥ कायव्वं वखाणं जेण परत्थुज्जएहिं धीरेहिं । आरोवियं तुममिम, नित्थरसि पयं गणहराणं
॥३२॥ जम्मजरमरणदारुण-दीहरभवगहणभमणरीणाणं । परमपयकप्पायव-सुहफलसंपत्तिमिच्छृणं
॥३३॥ एयाण भव्यसत्ताण, जं न भुवणे वि सुंदरो अन्नो । जिणभणियधम्मसत्थो-बएससरिसोऽत्थि उवयारो ॥३४॥ जं च परमत्थगोयर-संसयतमखंडणेक्कमायंडं । संवेगपसमजणगं, कुग्गहगहनिग्गहपहाणं
॥३५॥ सपरोवयारगरुयं, पसत्थतित्थयरनामनिम्मवणं । जिणभणियाऽऽगमयवाण-करणमिममऽणडणुगुणजणगं ॥३६॥ अगणियपरिस्समो ता, परेसिमुवयारकणदुल्ललिओ । सुंदर! दरिसेज्ज तुमं, सम्म रम्म अरिहथम्मं ॥३७॥ पडिलेहणाऽऽइदसभेय-भिन्नमुणिचक्कवालकिरियाए । खंतीमद्दवपमुहे, दसप्पयारे य जइधम्मे
॥३८॥ सत्तरसविहे तह संजमम्मि, सीले य सयलसुहफलए । किं बहुणा अन्नेसु वि, सभूमिगाउचियकिच्चेसु ॥३९॥ निच्चं पि अप्पमाओ, कायव्यो सव्वहा वि धीर! तुमे । उज्जमपरे पहुम्मि, सीसा वि समुज्जमंति जओ ॥४०॥ सत्तेसु सया मेती, पसंतचित्तेण तह तुमे किच्चा । सम्माणदाणवयणाऽऽ-इएहिं पीई पुण गुणिसु ॥४१॥ करणीयं कारुण्णं, दीणाडणाहंऽधबहिरदहिएस । अगणिगणिनिन्दगेसं. पावपसत्तेस य उदेहा
॥४२॥ वड्ढंतओ विहारो, कायव्यो सव्वहा तहा तुमए । हे सुंदर! दरिसणनाण-चरणगुणपयरिसनिमित्तं ॥४३॥ |संखित्ता वि हु मूले, जह यड्ढइ वित्थरेण वच्चंती । उदहिंडतेण वरनई, तह सीलगुणेहिं वड्ढाहि ॥४४॥ मज्जाररसियसरिसं, सुंदर! तं मा हु काहिसि विहारं । इहरा हारिहिसि धुवं, अप्पाणं चेव गच्छं च ॥४५॥ सीयावेइ विहारं, गिद्धो सुहसीलयाए जो मूढो । सो नवरं लिंगधारी, संजमसारेण निस्सारो ॥४६॥ जो रज्जदेसपुरगाम-गिहकुले चइय ते च्चिय 'ममाइ । सो नवर लिंगधारी, संजमसारेण निस्सारो ॥४७॥ 1. ममाइ = ममत्वं करोति ।
122