________________
संवेगरंगशाला श्लोक नं. ४३४८-४३८३
तृतीय अनुशास्तिद्वारम् निवइविहूणं खेत्तं, निवई या जत्थ दुट्ठओ होज्जा । पव्वज्जा य न लब्भइ, संजमघाओ य तं विज्जं ॥४८॥ वज्जेसु बज्जणिज्जं, नियपरपक्खे तहा विरोहं च । वायं असमाहिकर, विसङग्गिभूए कसाए य ॥४९॥ जो नियघरं पलितं, नेच्छइ विज्झाविउ पयत्तेण । सो कह सद्दहियव्यो, परघरदाहं पसामेलं
॥५०॥ | नाणम्मि दंसणम्मि य, चरणम्मि य तीसु समयसारेसु । चाएइ जो ठउं, गणमडप्पाणं गणहरो सो | पिंडं उवहिं सेज्जं. उग्गमउप्पायणेसणाऽऽईहिं । परिसद्धं गिन्हेज्जास, वच्छ! चारितसुद्धिकए
॥५२॥ एसा गणहरमेरा, आयारत्थाणवन्निया सुत्ते । आयारविरहिया जे, ते तमऽवस्सं विराति
॥५३॥ अप्परिसायी सम्म, समदंसी होज्ज सव्वकज्जेसु । संरक्खसु चक्खं पिव, सबालवुड्ढाऽऽउलं गच्छं ॥५४॥ कणगतुला सममज्झे, धरिया भरमऽविसमं जहा धरइ । तुल्लगुणपुत्तजुगलं, माया व समं जहा वहइ ॥५५॥ नियनयणजुयलियं या, अविसेसियमेव जह तुम वहसि । तह होज्ज तुल्लदिट्ठी, विचित्तचिते वि सीसगणे ॥५६॥ अइनिबिडमूलगुणकलिय-मिह जहा पाययं सुपत्ताणि । परिवारिंति समंता, विविहदिसामुहसमुत्थाणि ॥७॥ तह निबिडमूलगुणसं-गयं ति तुममऽयि इमे महामुणिणो । परिवारिहिंति नाणा-दिसासमुत्था वि सव्वत्तो ॥५८॥ अन्नं च मोक्खफलकंखि-भवियसउगाण सेवणिज्जो तं । होहिसि लद्धच्छाओ, तरु व्ब मुणिपत्तजोगेण ॥५९॥ ता एए वरमुणिणो, मणयं पि हु नाऽवमाणणीया ते । उक्खित्तभरुव्वहणे, परमसहाया तुह इमे जं ॥६०॥ जह भद्द-मंद-मिग-सं-किन्नतणभेयभिन्नहत्थीणं । विविहाण वि विंझगिरी, आहारो निच्चकालं पि ॥१॥ तह खत्तिय-माहण-वइस-सुद्द-कुलसंभवाण साहूण । सव्वाण वि आहारो, होज्ज तुमं संजमठियाणं ॥६२॥ तह जह सो च्चिय आसन्न-दूरवणवत्तिहत्थिजूहाणं । आधारभावमविसेस-मेव उव्वहइ सब्वाणं ॥६३॥ एवं तुम पि सुंदर!, दूरं सयणेयराऽऽइसंकप्पं । मोतुमिमाण मुणीणं, सव्वाण वि होज्ज आहारो ॥६४॥ सयणाणमऽसयणाण य, भूणप्पायाण सयणरहियाण । रोगिनिरक्खरकुक्खीण, बालजरजज्जराऽऽईण ॥६५॥ पेमड्ढपिया व पियामहोऽह-वाडणाहमंडयो वा वि । परमोवटुंभकरो, सव्वेसि मुणीण होज्ज तुमं ॥६६॥ तह इह दुसमागिम्हे, साहूणं धम्ममइपिवासाणं । परमपयपुरपहाडणुग-सुविहियचरियापवाए ठिओ
॥६ ॥ संपाडेज्जज्जाण वि, किच्चजलं देसणापणालीए । वज्जियसंसग्गीण वि, तुममंडतेवासिणीउ ति - ॥८॥ तह दुविहो आयरियो, इहलोए होइ तह य परलोए । इहलोए सारणिओ, परलोए फुडं भणंतो य ॥९॥ जीहाए वि लिहतो, न भद्दओ जत्थ सारणा णत्थि । दंडेण वि ता.तो, स भद्दओ सारणा जत्थ . ॥७०॥ जह सरणमुवगयाणं, जीवियववरोवणं कुणइ कोई । एवं सारणियाणं, सूरी वि असारओ गच्छे ॥७१॥ ता भो देवाऽणुपिया!, परलोए होज्ज सम्ममायऽऽरिओ । मा होज्ज सपरनासी, होउं इहलोइयाऽऽयरियो ॥७२॥ जं पाविऊण परमे, नाणाऽऽई दुहियतायणसमत्थे । भवभयभीयाण दढं, ताणं जो कुणइ सो धन्नो ॥३॥ तह मणयंइकाएहिं, करिंतु विप्पियसयाई तुह समणा । तेसु तुमं तु पियं चिय, करेज्ज मा विप्पियलयं पि॥७४॥ निग्गहिऊण अणक्खे, अकुणतो तह य एगपक्खितं । साहम्मिएसु समचित्त-याए सव्येसु बट्टेज्जा ॥५॥ सव्वजणबंधुभावाऽरिहं पि, एक्कस्स चेव पडिबद्धं । जो अप्पाणं कुणइ, तओ वि मूढो हु को अन्नो ॥६॥ अप्पाणं पि हु परिपीडिऊण, साहम्मियाण कज्जेसु । तह कह वि वट्टियव्यं, जहऽप्पतुल्लो भवसि तेसिं ॥७७॥ एवं च कीरमाणे, होही तुह भुवणभूसणा कित्ती । एत्तो चेव य चंदं, पडुच्च केणाऽवि जं भणियं ॥८॥ गयणंडगणपरिसक्कण-खंडणदुक्खाइं सहसु अणवरयं । न सुहेण हरिणलंछण!, कीरइ जयपायडो अप्पा ॥७९॥ तहाजे तह अन्नाणवसा. जे या पयइवियारदोसेण । मणसा वयसा कारण, परिभवं चेव जणयंति ते वि पहुणा वि तुमए, बहुं खमंतेण महुरवयणेहिं । खुद्दचरियाउ तत्तो, निवत्तणीया पयत्तेणं ॥८१॥ अविणीए सासितो, कारिमकोये वि मा हु मुंचेज्जा । भद्द! परिणामसुद्धिं, रहस्समेसा हि सव्वत्थ ૮૨ उप्पाइयपीडाण वि, परिणामवसेण गतिविसेसो जं । जहा गोव-खरय-सिद्ध-त्थयाण धीरं समासज्ज ॥८३॥ 1. वज्जं = वज्यं = त्याज्यम् । 2. भ्रूण = बालतुल्यानाम् । 3. अणक्खे = रोषादीन् ।
123