________________
संवेगरंगशाला श्लोक नं. ४३८४-४४१६
महिलासङ्गे दोषाः कन्ने कीलं छोढुं, गोवो वीरस्स पावियो नरयं । तं कड्ढिता पत्ता, सुरलोयं खरय-सिद्धत्था ॥८४॥ तहाअतितिक्खो खेयकरो, होहिसि परिभवपयं अइमिऊ य । परिवारम्मि वि सुंदर!, मज्झत्थो तेण होज्ज तुमं ॥८५॥ सपराऽवायनिमित्तं, संभवइ जहा 'असीअपरिवारो । एवं पहू वि ता तयऽणु-वत्तणाए जएज्ज तुमं ॥८६॥ अणुवत्तणाए सीसा, पायं पाविति जोग्गयं परमं । रयणं पि गुणुक्करिसं, पावइ परिकम्मणगुणेण ॥८॥ अन्नोन्नविरुद्धाण वि, जलजलणाऽमयविसाऽऽइयाण जहा । जोगे वि महाजलही, अवियारो चेव पयईए ॥८८॥ इय बज्झकारणवसु-च्छलंतविविहंऽतरंगभावेहिं । सुंदर! तुम पि निच्वं, अविगियरूवो च्चिय हवेज्जा ॥८९॥ को नाम भणिइकुसलो वि, एत्थ अच्चडब्भुयप्पभावम्मि । गणहरपए पड़पयं, सब्बुवएसे खमो वोत्तुं ॥१०॥ परमेत्तियं भणामो, जायइ जेणुन्नई पवयणस्स । तं तं विचिंतिऊणं, तुमए सयमेव कायव्यं ॥१॥ एवमऽणुसासिउणं, पढम गणनायगं विहाणेणं । अह सेससाहुणो सो, अणुसासइ सुयविहीए जहा ॥२॥ हंभो देवाऽणुपिया!, पियाऽपिएसुं समत्थविसएसुं । होज्जाह मा हु तुब्भे, क्या वि रागप्पओसपरा ९३॥ होज्जाह अप्पमत्ता, सज्झायउज्झयणझाणजोगेसु । अन्नेसु वि समणजणो-चिएसु किच्चेसु निच्चरया ॥१४॥ जहवाइणो तहाका-रिणो वि होज्जाह मा य होज्जाह । निग्गंथे पावयणे, परिसिढिलमणा मणागं पि ॥१५॥ कुणह पमायं माऽऽवस्सएसु, संजमतयोविहाणेसु । निस्सारे माणुस्से, दुलहं बोहं वियाणिता ॥१६॥ समिया पंचसु समिईसु, सया वि जिणवयणअणुगयमईया । तिहिं गारवेहिं रहिया, होह विणिग्गहियदंडाय ॥९॥ सन्नाउ कसाए वि हु, अट्ट रोदं च परिहरह निच्वं । दुट्ठाणि इंदियाणि य, सम्म सव्वऽप्पणा जिणह ॥९८॥ जह सन्नद्धो पग्गहिय-चावदंडो भडो पलायंतो । निंदिज्जइ तह इंदिय-कसायवसमडणुगओ साहू ९९॥ धन्ना य साहुणो ते, जे विसयवसाउणुगम्मि लोगम्मि । विहरंति विगयसंगा, अकलंका नाणचरणेसु ॥४४००॥ जे य विमुक्कविरोहा अव्यामोहा अभिन्नमुहसोहा । अगलियगुणसंदोहा, जयन्ति ते पसरियजसोहा ॥१॥ सीसाऽणुसासणे वि हु, पारद्धे अह इमं तुमं पि खणं । वन्निज्जतं जइपहु!, पहिट्ठचित्तो निसामेहि ॥२॥
"महिलासङ्गे दोषाः" - वज्जेह अप्पमत्ता! अज्जा-संसग्गिमडग्गिविससरिसं । अज्जाडणुचरो साहू, पायइ वयणिज्जमऽचिरेण ॥३॥ थेरस्स तवस्सिस्स वि, सुबहुसुयस्स वि पमाणभूयस्स । अज्जासंसग्गीए, निवडइ वयणिज्जदढवज्जं ॥४॥ किं पुण तरुणो अबहुस्सुओ य, अविगिट्ठतवपसत्तो य । सद्दाऽऽइगुणपसत्तो, न लहइ जणजपणं लोए ॥५॥ सव्वत्तो वि विमुक्को, साहू सव्वत्थ होइ अप्पवसो । सो चेव होड़ अज्जाओ, अणुचरंतो अणऽप्पयसो ॥६॥ साहुस्स नत्थि लोए, अज्जासरिसी हु बंधणे उवमा । लद्धपसराओ जं ताओ, भावसंमग्गखलणीओ ॥७॥ जइ वि सयं थिरचित्तो, तहा वि संसग्गिलद्धपसराए । अग्गिसमीचे घयमिव, मणं विलीएज्ज अज्जाए ॥८॥ एमेव सेसमहिला-वग्गेण वि दूरओ पयत्तेण । बज्जेज्जह संसग्गिं, इंदियदमदारुदहणऽग्गिं
॥९॥ महिला कुलं सवंसं, पई सुयं मायरं च पियरं च । विसयंऽधा अगणंती, दुक्खसमुद्दम्मि पाडेइ ॥१०॥ माणुन्नयस्स पुरिसदुमस्स, नीयो वि आरुहइ सीसं । महिलानिस्सेणीए, गुणगणफलकलियसाहस्स ॥११॥ माणुन्नया वि पुरिसा, ओमंथिज्जति दुट्ठमहिलाहिं । जह अंकुसेण करिणो, निसियाविजंति बलिणो वि ॥१२॥ सुव्यंति य महिलऽत्थे, लोगे जुज्झाई बहुपयाराई । भयजणयाई जणाणं, भारहरामायणाऽऽईसु नीयंगमाहिं सुपओहराहिं, उप्पित्थमंथरगईहिं । महिलाहिं निन्नयाहिं य, गिरि व्य गरुया वि भिज्जंति ॥१४॥ सुट्ठ वि जियासु सुट्ठ वि पियासु, सुट्ट वि परुढपेमासु । महिलासु भुयंगीसु य, वीसंभं नाम को कुणइ ॥१५॥ वीसंभनिब्भरं पि हु, उवयारपरं परूढपणयं पि । कयविप्पियं पियं झत्ति, निंति निहणं हयाऽऽसाओ ॥१६॥ सीमन्तिणीण सीम, दोसाण लहंति नेय विउसा वि । जं गुरुदोसाण जए, ताओ च्चिय होंति सीमाओ ॥१७॥ रमणीयदंसणाओ, सूमालंडगीओ गुणनिबद्धाओ । नवमालइमाला इव, हरंति हिययं महिलियाओ ॥१८॥ किंतु महिलाण तासिं, दंसणसुंदेरजणियमोहाणं । आलिंगणमऽचिरा देइ, वज्जमालाण व विणासं ॥१९॥ 1. असीअ = असित = अनियन्त्रित । .
124