________________
संवेगरंगशाला श्लोक नं. ४४२०-४४५४
सुकुमारिकादृष्टान्तः - सिंहगुफावासीमुनिदृष्टान्तः
"सुकुमारिकादृष्टान्तः”
॥२१॥
॥२२॥
॥२३॥ ॥२४॥
॥२६॥
॥३०॥
| निक्कवडपेमपरवसमणो वि, सोमालियाए नरनाहो । पंगुलहेउ छूढो, नईए गंगाऽभिहाणाए तहाहिनयरम्मि वसन्तपुरे, जियसत्तुनराऽहियो जयपसिद्धो । सोमालियाऽभिहाणा, भज्जा निप्पडिमरूवा से दढमऽणुरागपराजिय-हियओ सो तीए सद्धिमऽणवरयं । परिचत्तरज्जकज्जो, कीलंतो बोलइ कालं रज्जं च विसीयंतं, दठ्ठे मंतीहिं तीए सह सहसा । निच्छूढो सो पुत्तो य, तस्स रज्जम्मि अहिसितो जियसत्तू पुण मग्गे, गच्छंतो निवडिओ अडविमज्झे । तन्हाऽऽउराए देवीए मग्गिओ पाणियं पाउ | ओसहिवस- अविणस्सिर - भुयरुहिरं पाइया य नरवइणा । मा बीहेज्ज ति विचिं- तिरेण अच्छीणि ठड़ऊण ॥२५॥ पुणरऽवि छुहाऽभिभुया, ऊरुं छेत्तुं असाविया मंसं । संरोहिणीए ऊरू, पुणन्नयो तक्खणं च कओ पत्ताणि दूरनयरे, तस्साऽऽभरणेहिं नरवई ताहे । नीसेसकलाकुसलो, वाणिज्जं काउमाऽऽढत्तो दिन्नो य तीए बीयो, पंगू णेणं सुनिब्वियारो ति । गीयच्छलियकहाऽऽईहिं, नवरि तेण ' ऽज्जिया देवी जाया तदेगचित्ता, भत्तारोवरि गया पओसं च । अवरम्मि अवसरम्मि, उज्जाणगओ सुवीसत्थो जियसतू पाइत्ता, पभूयतरमइरमऽमरसरियाए । पक्खित्तो किर तीए, तं पंगुलमऽभिसरंतीए | इय निययमंससोणिय - पणामणेणं पि पीणियंडगीओ । विस्सुमरिओवयाराओ, निंति निहणं हयाऽऽसाओ ॥३१॥ पाउसकालनईउ व्य, जाओ निच्चं पि कलुसहिययाओ । धणहरणकयमईओ, चोरो व्व सकज्जगरुयाओ ॥३२॥ वग्धि व्व घोररूवाओ, ताओ संझ व्य चवलरागाओ । मयभिंभलाओ णिच्चं, गयाऽऽवलीओ व्य महिलाओ ॥३३॥ अलिएहिं हसियभणिएहिं, अलियरुन्नेहिं अलियसवहेहिं । विवसं कुणंति चित्तं, नरस्स सुवियक्खणस्साऽवि ॥ ३४ ॥ महिला पुरिसं वयणेहिं, हरइ हियएण हणइ निक्करुणा । अमयमइया व वाया, विसमयमिय होइ हिययं से || ३५ ॥ 2 सोयसरि दुरियदरी, कवडकुडी महिलिया किलेसकरी । वइरविरोयणअरणी, दुक्खखणी सोक्खपडिवक्खां ||३६|| एत्तो च्चिय मायरमऽवि, ससं पि धूयं पि नेव एगंते भासिंति महासत्ता, मा सवियारं मणो होहि ॥३७॥ अविहियपरियम्मो सम्मं, को नाम नामिउं तरइ । यम्महसवरसरोहे, दिट्ठिच्छोहे मयच्छीणं घणमालाओ व समुन्नमंत - सुपओहराओ वदंति । मोहविसं महिलाओ, गोणसगरलं व पुरिसस्स परिहरह तहा तासिं, दिट्ठि दिट्ठिविसस्स व अहिस्स । पायं तीए निवाओ, चरितपाणे हणइ जम्हा महिलासंसग्गीए, अग्गीए घयं व अप्पसारस्स । मयणं व मणो मुणिणो वि, हंत सिग्धं चिय विलाइ ॥ ४१ ॥ जड़ वि परिचत्तसंगो, तयतणुयंऽगो तहा वि परिवडइ । महिलासंसग्गीए, कोसाभवणुसिओ व्य रिसी “सिंहगुफावासीमुनिदृष्टान्तः”
ાળા
॥३९॥ ॥૪॥
॥४२॥
॥२०॥
सिंगारतरंगाए, विलासवेलाए जोव्वणजलाए । पहसियफेणाए मुणी, नारिनईए न 4 बुब्भन्ति विसयजलं मोहकलं, विलासबिब्बोयजलयराऽऽइन्नं । मयमयरं उत्तिन्ना, तारुन्नमहऽन्नवं धीरा पासो व्व बंधिउ जे, छेतुं महिला असि व्व पुरिसस्स । सल्लं व सल्लिउं जे विमोहिउं इंदजालं व | फालेउं करवतं व, होइ सूलं व महिलिया भेत्तुं । पुरिसस्स खुप्पिउं क- हमो व्य मच्चु व्व मरिउ जे | खेलाऽऽलीढा तुच्छ व्य, मच्छिया दुक्करं विमोएउ । इत्थीसंसग्गीओ, अप्पा णो पुरिसमेत्तेण सव्वत्थ इत्थियग्गम्मि, अप्पमत्तो सया अवीसत्थो । नित्थरइ बंभचेरं, तव्विवरीओ न नित्थरड़ महिलाणं जे दोसा, ते पुरिसाणं पि होति नीयाणं । तत्तो अहिगतरा वा, तेसिं बलसत्तिमंताणं 1. अज्जिया = वशीकृता । 2. सोयसरि = शोकसरित् । 3. साऽऽयत्तो = स्वायत्तः = स्वाधीनः । 4. वुब्भन्ति = उह्यन्ते
125
રા
॥२८॥
॥२९॥
૫૪૫
| गुरुविहियथूलभद्दोव - यूहणुप्पन्नमच्छरुच्छाहो । किर उवकोसघरम्मि, वासावासम्मि वट्टन्तो संभूयविजयसिस्सो, दुक्करतवसत्तिसमियमयराओ । सीलोवरक्खणट्ठा, उयकोसाए, सुवेसाए
॥४४॥
| सवियारहसियभासिय- चंक्रमणऽद्धऽच्छीपेच्छियाऽऽइहिं । तह विहिओ लीलाए, साऽऽयत्तो जह लहुं जाओ ॥ ४५ ॥ | अप्पुव्यसाहुसयसहस- मुल्लकंबलगदाइनरवइणो । पासम्मि पेसियो रयण-कंबलस्सोवलंभट्ठा
॥४६॥
| इय संजमजीवियहरण- बद्धलक्खाण विहियदुक्खाण । परमत्थचिंतणाए, अरीण नारीण न विसेसो
॥४७॥
तहा
॥४८॥
॥४९॥
॥५०॥
॥५१॥
॥५२॥
॥५३॥
॥५४॥