________________
संवेगरंगशाला श्लोक नं. ४०७०-४१०५
गङ्गदत्तस्य दृष्टान्तः तवमयि तं कुज्जा सो, जेण मणो मंगुलं ण चिंतेइ । जेण य न जोगहाणी, मणनिव्वाणी य होइ जओ॥७॥ दव्यं खेत्तं कालं, भायं मुणिऊण धाउणो य तहा । कुज्जा तवं जहा वाय-पित्तसिंभा न खुब्भंति | इहरा उग्गमउप्पा-यणेसणासद्धभत्तपाणेण । मियलयविरसलक्काड-इणा वि जावेज्ज अप्पाणं ॥७२॥ अणुपुब्वेणाऽऽहारं, संवट्टितो य संलिहे देहं । आयंबिलं तु तहियं, समयविऊ बिंति उक्कोसं ॥७३॥ अप्पाऽऽहारस्स न इंदियाई, विसएसु संपयट्टति । नेव किलिम्मइ तवसा, रसिएसु न सज्जए या वि ॥७४॥ किं बहुणा एक्कक्कं, तह असई सो तवं समडब्भसइ । जह तेण करिसियस्स वि, न जायए कहवि असमाही॥७५॥ एवं सरीरसंले-हणाविहिं बहुविहं पि फासंतो । अज्झवसाणविसुद्धिं, खणं पि खवओ न मुंचेज्जा ॥६॥ अज्झवसाणविसुद्धीए, बज्जिओ जो तवं विगिट्टं पि । कुणइ न जायइ जम्हा, सुद्धि च्चिय तस्स कइया वि॥७७॥ अविगिटुं पि तवं जो, करेइ सुविसुद्धसुक्कलेसागो । अज्झवसाणविसुद्धो, सो पावड़ केवलं सुद्धिं ॥८॥ अज्झवसाणविसुद्धी, कसायकलुसीकयस्स य न अत्थि । ता तस्स सुद्धिहेउं, संलिहइ दढं कसायकलिं ॥७९॥ | कोहं खमाए माणं च, मद्दवेणउज्जवेण मायं च । संतोसेण य लोभं, संलिहइ लहुं लहुब्भूओ (लहूभूओ)॥८०॥ कोहस्स य माणस्स य, मायालोभाण सो न एइ वसं । जो ताणं मूलाओ, उप्पत्तिं चेव यज्जे ॥८१॥ तं वत्थु मोत्तव्यं, जं पड़ उप्पज्जए कसायडग्गी । तं यत्थुमाऽऽयरेज्जा, जेण कसाया न उटुिंति ૮૨ जं अज्जियं चरितं, देसूणाए वि पुचकोडीए । तं पि कसाइयमेतो, हारेइ नरो मुहुतेण
॥३॥ जलिओ हि कसायडग्गी, चरित्तसारं डहेज्ज कसिणं पि । संमत्तं पि विराहिय, अणंतसंसारियं कुज्जा ॥८४॥ धन्नाणं खु कसाया, जगडिज्जंता वि परक्साएहिं । न चयंति उट्ठिउं जे, सुनिविट्ठो पंगुलो चेव ॥५॥ जड़ जलइ जलउ लोए, कुसत्थपवणाऽऽहतो कसायडग्गी । तं चोज्जं जं जिणवयण-सलिलसित्तो वि पज्जलड़॥८६॥ कलुसफलेण न जुज्जड़, किं चोज्जं जं इह हं विगयरागो । संते वि जो कसाए, निगिण्हइ सो वि तत्तुल्लो॥८७॥ रूयं उच्वं गोयं, अविसंवाओ सुहो य लाभो ति । कोहाऽऽइनिग्गहाणं, फलं कमेणुत्तमं नेयं ॥८॥ ता उप्पज्जतो च्चिय, कसायदावाऽनलो लहुं चेव । इच्छामिच्छाउक्कड-जलेण विज्झावणिज्जो हु ॥८९॥ तह चेय नोकसाया, संलिहियव्या परेणुवसमेणं । संनाओ गारवाणि य, तह लेसाओ असुद्धाओ ॥९०॥ परिवट्टिओवहाणो, वियडसिरान्हारुपंसुलिकडाहो । संलिहियकसाओ वि य, दुविहं संलेहणमुवेड़ ॥९१॥ एवं सम्म कयदव्य-भावपरिकम्मयिहिसमाओगो । संलिहियडप्पा पाउणइ, चेव आराहणपडागं
॥९२॥ जो पुण इयविहिविपरीय-करणओ नियमईए बट्टेज्जा । आराहगो न सो होज्ज, गंगदत्तो व्ब पज्जते ॥१३॥ तथाहि
"गङ्गदत्तस्य दृष्टान्तः" पुरनगरनिगमसंकुल-कुलगिरिगुरुदेवभवणरमणिज्जे । वच्छाविसए नयरं, जयवद्धणमाऽऽसि सुपसिद्धं ॥१४॥ सिद्धंतपसिद्धविसुद्धधम्म-कम्मेक्कबद्धपडिबंधो । बंधुपिओ नाम तहिं, अहेसि 'सिट्टी नयविसिट्ठो . ॥५॥ सिट्ठाऽणुमओ पुत्तो य, गंगदत्तो ति तस्स सुविणीतो । सो य कमेणडणुपत्तो, तारुण्णं तरुणिमणहरणं ॥१६॥ तं च तहाविहमऽवलोडऊण, पिउणा सयंभनामस्स! यणिणो धया वरिया, वीवाहरुद्रं पहिटेणं
॥९७॥ अह सुपसत्थे हत्थग्गहस्स, जोग्गम्मि तिहिमुत्तम्मि । सा हरिसमुवगएणं, उव्यूढा गंगदत्तेणं नवरं जब्वेलं चिय, तीसे सो पाणिपल्लये लग्गो । तव्येलं चिय तीए, वियंभिओ दुस्सहो दाहो ॥१९॥ किं हुयवहेण आलिंगियम्हि, सित्तम्हि किं विसरसेण । इति चिंतंती पल्हत्थ-वामहत्थाऽऽणणा विमणा ॥४१००॥ अच्छिन्नमच्छिपुडसं-घडंतबाहच्छडा वलियगीवा । निहुयं परिदेवंती, सयंभुणा एवमुल्लविया ॥१॥ बच्छे! हरिसट्ठाणे वि, कीस संतावमेवमुव्वहसि । पहसिरवयणा जं सहि-जणं पि नाऽऽलवसि सप्पणयं ॥२॥ किंच न पेच्छसि तुह छिणए, लोयणाऽऽणंदनिभरमणस्स । सविलासगीयनट्टाइं, सयणलोयस्स पुत्ति! तुमं ॥३॥ ता कुण सरलं गीवा-मुणालमडवणेहि नयणजलकणियं । सच्छायं मुहलच्छिं, पयडेहि विमुंच सोगमिमं ॥४॥ अह अत्थि गाढतरसोग-कारणं किंपि ता तमऽविसंकं । फुडवयणेहिं साहेहि, जेण अवणिज्जए सज्जो ॥५॥ 1. जावेज्ज=निर्वाहयेत्। 2. असइं=असकृत् = पुनः पुनः इत्यर्थः। 3. जगडिज्जंता = उत्थाव्यमानाः-उत्पन्न कराता। 4. सिट्टी-श्रेष्ठी। 5. क्षणके उत्सवे।
।
115