________________
संवेगरंगशाला श्लोक नं. ४०३४-४०६६
संलेखनाद्वारम्
उज्जुयगंतुं पच्चाउडगई य, गोमुत्तिया पयंगविही । पेडा य अद्धपेडा, अभिन्तरबाहिसंबुक्का
॥३४॥ काले अभिग्गहो पुण, आई मज्झे तहेव अवसाणे । अप्पत्ते सड़ काले, आई बी मज्झि तइयंऽते ॥३५॥ दितगपडिच्छगाणं, हवेज्ज सुहम पि मा हु अचियत्तं । इइ अप्पत्त अईए, पवत्तणं मा य तो मज्झे ॥३६॥ | उक्खित्तमाऽऽइचरगा, भावजुया खलु अभिग्गहा होति । गायं तो य रुयंतो, जं देइ निसन्नमाउडई वा ॥३७॥
ओसक्कणअहिसक्कण-परंमुहाऽलंकिएयरो या वि । भावऽन्नयरेण जुओ, अह भावाऽभिग्गहो नाम खीराऽऽईरसो विगई, तासिं चाओ उ होइ परिहारो । संथरओ जं ताओ, दुग्गइमूलाउ भणियाउ ॥३९॥ चत्तारि महाविगईओ, होति नवणीयमसमहुमज्जं । कंखापसंगदप्पा-संजमकारीउ एयाउ
॥४०॥ आणाऽभिकंख्रिणाऽवज्ज-भीरुणा तवसमाहिकामेण । ताओ जावज्जीवं, 'निज्जूढाओ पुरा चेवं ॥४१॥ खीरदहिसप्पितेल्लं, गुलो य ओगाहिमं च जहसत्तिं । निज्जूहइ अन्नाणि वि, सो लोणपलंडुमाऽऽईणि ॥४२॥ विगतिपरिणतिधम्मो, मोहो जमुदिज्जए उइन्ने य । सुट्ठ यि चित्तजयपरो, कहं अज्जे न वट्टिहिइ ॥४३॥ दावानलमज्झगतो, को तवसमडट्ठयाए जलमाऽऽई । संते वि न सेवेज्जा, मोहाडनलदीविएसुवमा अणुसूरं पडिसूरं च, उड्ढसूरं च तिरियसूरं च । समपायमेगपायं, गद्धोलीणाऽऽइठाणाई
॥४५॥ वीराऽऽसण-पलियंकं, समपुय-गोदोहिया य उक्कुडुयं । दंडाऽऽयय-उत्ताणय-ओमंथ-लगंडसयणाऽऽई ॥४६॥ मगरमुहहत्थिसुंडी-उड्ढसइत्तेगपाससाइत्ते । तणकलगसिलाभूमी-सयणाणि निसाअसाइत्तं
॥४७॥ अण्हाणमऽणुव्वट्टण-मडकायकंडुयणकेसलोय च । कायकिलेसो एसो, सीओण्हाऽऽयावणाऽऽई य ૪૮ના दुखसहतमिह गुणा, कायनिरोहो दया य जीवेसु । परलोयमई य तहा, बहुमाणो चेव अन्नेसिं ॥४९॥ एत्तोऽणंततरगुणा, कट्ठाओ वेयणाओ नरएसु । अवसेहिं सहिज्जती, तदवेक्वाए किमिह कुटुं ॥५०॥ इय भावणवसपाउ-भवंतसंवेगपयरिसगुणाण । कायकिलेसो संसार-यासनिव्वेय-रसभवणं
॥५१॥ तरुमूलाऽऽरामुज्जाण-गिरिगुहाऽऽसम-पवा-मसाणेसुं । सुन्नघर-देउलेसु य, जाइयपरदिन्नगेहेसु
॥५२॥ उग्गमउप्पायण-एसणाहिं परिसुद्धिया अओ चेव । अकया अकारियाऽणणु-मया य मूलाऽवसाणेसु ॥५३॥ इत्थिनपुंसगपसुवज्जिया य, सीया व होज्ज उसिणा या । उच्चायया व समविसम-भूमिगा या वि बहिरंडतो॥५४॥ भद्दयपावयसदाऽऽइएहिं, जीए विसोतिया णत्थि । सज्झायझाणविग्धं व, नउत्थि सेज्जा विवित्ता सा ॥५५॥ एवंविहसेज्जाए, जम्हा पायं न संभवंती वि । सपरोभयसंजणिया, रागद्दोसाऽऽइया दोसा
॥५६॥ सेज्जाए अणुगुणाए वि, संठिओ भावएज्ज अप्पाणं संलीणयाए सम्म, निग्गिन्हिय इंदियाऽऽईणि ॥५॥ सो नत्थि इंदियऽत्थो, निच्चमडतित्ताणि जमडणुभविऊण । जंतिन्दियाणि तित्तिं, नाणाविहविसयरसियाणि ॥५८॥ एक्केक्को य इमेसि, विसयाण विसोवमाण हणणखमो । खेमं पुण तस्स कहं, पंच वि जो सेवए जुगयं ॥५९॥ जह किर दुइंतेहिं, तुरएहिं रणंडगणम्मि सारहिणो । विणडिज्जति तह इहं, पत्थ वि इंदिएहिं पि ॥६०॥ अन्ने वि बहुविहा इह, मुक्कमहापुरिससेवियकमाण । इंदियनिग्गहरहियाण, होति दुहदारुणा दोसा ॥१॥ एमाऽऽइदुहविवागं, सम्मं परिभाविउं नियमईए । विसयरसिइंदियाणं, धीरो संलीणयं कुज्जा
॥६२॥ |सा पुण तीस इट्टे-यरसु विसएसु सम्मभावेणं । रागदासपसज्जण-धज्जणरूया मुणेयव्या
॥६३॥ अवि य
ण, जिंघिउं फासिऊण तह विसए । जस्स न रई न अरई, इदियसंलीणया तस्स ॥४॥ ता गुविलविसयरण्णे, अणिबद्धमिओ तओ य वियरंतं । नाणंडकुसेण कुज्जा, अप्पवसं इंदियगइंदं ॥६५॥] इय धीबलेण धीरो, दमेज्ज मणकुंजरं पि तह कहवि । जह निज्जियपडिवक्खो, गिण्हेज्जाऽऽराहणपडायं ॥६६॥ एवं कसायजोगे, निरुद्धपसरेऽरिणो व्य कुणमाणो । जणइ च्चिय तग्गोयर-मडणहं संलीणयं धीमं (धणियं)॥६७॥ संलीणयं उवगतो, पसत्थजोगेहिं सुप्पउत्तेहिं । पंचसमिओ तिगुत्तो, आयउट्ठपरायणो होड़
૬૮ના जं निज्जरेइ कम्मं, असंवुडो सुमहया वि कालेणं । तं संवुडो तबस्सी, खवेइ अंतोमुहुत्तेणं
॥६९॥ 1. नियूँढाः = त्यक्ताः । 2. अवशैः = परवशैः । 3. आयट्ट० = आत्मार्थ ।
सोच्चा
दहें
भ
म
114