________________
संवेगरंगशाला श्लोक नं. ४००० -४०३३
संलेखनाद्वारम्
11411
॥७॥ ॥८॥
usu
॥१०॥
॥११॥
किंतु विणा तयकम्मं, पायं नो झति उज्झइ देहो । चियमंससोणियत्तं, ता कायव्यं इमं पढमं ॥४०००॥ चियमंससोणियस्स हि, असुहपवित्तीए कारणमऽवंझं । संजायड़ मोहुदओ, सहकारिविसेसजोगेण ॥१॥ | सइ तम्मि विवेगी वि हु, साहेड़ न नियमओ अहिगयऽहं । किं पुण विवेयवियलो, अदीहदरिसी अतवसेवी॥२॥ ता जह न देहपीडा, न याऽयि चियमंससोणियत्तं तु । जह धम्मझाणवुड्ढी, तहेव संलेहणं कुज्जा एसा य दुविहभेया, उक्कोसा तह भये जहन्ना य । उक्कोसा वरिसबारस- छम्मासे जाय य जहन्ना अहवा वि दव्यओ भावओ य, संलेहणा दुहा तत्थ । दव्ये सरीरगस्सा, भावे इंदियकसायाणं तत्थ य जा उक्कोसा, बारसवरिसाई कालओ भणिया । सा दव्यओ पयुच्चड़, सुत्तऽणुसारेण इय किंपि ॥६॥ विविहाऽभिग्गहसंगय - चउत्थछट्टऽट्ठमाऽऽइविविहतयं । काऊण सव्वकाम-ग्गुणिएणं चेव पारेंतो पढमं वासचउक्कं गमेइ खमगो पुणो वि चत्तारि । सुविचित्ततयोजुत्ताइं नयरि भुंजड़ न सो विगई | एगंडतरिओवासा - ऽऽयंबिलपारणगविहिसणाहाई । तयइ वरिसाई दोन्नि, इय वरिसाई दस गयाई अह एक्कारसवच्छर- छम्मासे आइमे तवं काउं । नाऽइविगिट्टं परिमिय- माऽऽयामेणं च भुंजेड़ अन्तिमछम्मासे पुण, अट्ठमदसमाऽऽड़तवविहिं काउं । आयामेण जहिच्छं, भुंजइ तणुधारणट्टाए एवं एक्कारसवच्छराणि, गमिऊण बारसमवरिसं । कोडीसहियाऽऽयंबिल - तवकरणेणं समाणेड़ नवरं बारसमस्सा यरिसस्स उ अन्तिमम्मि चउमासे । एगंडतरियं सुचिरं धारेज्जा तेल्लगंडूसं तं छारमल्लगे प- क्खिवितु, धोवेज्ज आणणं तत्तो । किं पुण एत्थ निमित्तं भन्नइ वाएण मा वयणं संमिल्लेज्जा तस्स उ, एवं च कयम्मि मरणसमए वि । उच्चरइ नमोक्कारं, सयं अजत्तेण स महप्पा | एसुक्कोसा संले-हणा मए दव्यओ समक्खाया । छ - च्चउम्मासाऽऽड़या, एस च्चिय भन्नड़ जहन्ना | सविसयपसत्तइंदिय - कसायजोगाण निग्गहणरूया । एसा उ भावसंले- हणेह नाणीहिं उयइट्ठा इय ताय विसेसविहिं, पडुच्च संलेहणा विणिद्दिट्ठा | चिन्नियसामन्नेणं, एवं चिय अणसणाऽऽईहिं अणसण' मृणोयरिया', वित्तीसंखेवणं' रसच्चाओ । कायकिलेसों सेज्जा, विवित्तसंलीणयाऽऽई य देसे सव्येऽणसणं, सव्याऽणसणं भणति भयचरिमं । देसे चउत्थमाऽऽई, जहसत्तीए कुणड़ एसो ऊणोयरिया दुविहा, दव्ये भावे य तत्थ दव्यम्मि । उयगरणभत्तपाणे, सा उवगरणे जिणाऽऽईणं जिणकप्पऽब्भासीण व न उ अन्नेसिं पि संजमाऽभावा । अइरितपरिच्चाया, सव्वेसिं वा जओ भणियं ॥२२॥ जं वट्टड़ उबयारे, उवगरणं तं खु होइ नायव्यं । अइरेगं अहिगरणं, अजओ अजयं परिहरंतो
॥१२॥
॥१३॥
१४ ॥
॥ १५ ॥
॥१६॥
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
॥२३॥
एगाऽऽइक्वलहाणी, नियगाऽऽहाराउ ताव जा कवलं । कवलऽद्धमेगसित्थं, ऊणोयरिया इमा दव्ये कोहाऽऽईणमऽणुदिणं, चाओ जिणवयणभावणाए उ । भावेणोमोयरिया पन्नत्ता, वीयरागेहिं वित्तीसंखेयो पुण, गोयरकालम्मि दत्तिभिक्खाण । जं परिमाणं पिंडे-सणाण पाणेसणाणं च अहवा पइदियसं सो, चित्ताऽभिग्गहपरिग्गहणरूयो । ते पुण दव्ये खेत्ते, काले भावे य नायव्या
तत्थ
लेवडमऽलेवडं वा, अमुगं दव्यं व अज्ज 2 घेच्छामि । अमुगेण व दव्वेणं, अह दव्याऽभिग्गहो नाम
॥
तहा
॥२४॥
बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणितो । पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला कवलाण उ परिमाणं, कुक्कुडिअंडयपमाणमेत्तं तु । जं वा अविगियययणो, वयणम्मि छुहेज्ज वीसत्थो ॥२५॥ एवं वयत्थियम्मि, ऊणोयरिया उ भत्तपाणेसु । जिणगणहरपन्नत्ता, अप्पाऽऽहाराऽऽड़पंचविहा अप्पाऽऽहार - अवड्ढा, दूभागपत्ता तहेव किंचूणा । अट्ठदुवालससोलस - चउवीस तहेक्कतीसा य
॥२६॥
॥२७॥
अहवा
तहा
अट्ठ उ गोयरभूमी, एलुगविक्खंभमेत्तगहणं च । सग्गामपरग्गामे, एवइयघराउ खेतम्मि
1. चित्त० = चित्र = विविध० । 2. घेच्छामि = ग्रहीष्यामि ।
113
॥३॥
॥४॥
॥२८॥
॥२९॥
॥३०॥
॥३१॥
૫૨૨૫
॥३३॥