Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust
View full book text
________________
પ્રમાણપરિચ્છેદ
हानोपादानेच्छाद्यभावान्मध्यस्थवृत्तिता ह्यत्रौदासीन्यपदार्थः । यद्यपि श्रीसिद्धसेनदिवाकरपादैः सुखमपि केवलज्ञानफलत्वेन प्रतिपादितं, तदुक्तं तत्कृतन्यायावतारे - 'केवलस्य सुखोपेक्षे (गाथा २८), इति, तथापि श्रीवादिदेवसूरिपादैः सुखमुपेक्ष्य उपेक्षाया एव केवलं केवलज्ञानफलत्वं स्पष्टमुक्तं स्याद्वादरत्नाकरे, तथाहि - “ननूपेक्षावत्सुखस्यापि फलत्वं वक्तुमुचितमन्यथा 'केवलस्य सुखोपेक्षे' इति पूर्वाचार्यवचनविरोधो दुष्परिहर इति चेत्, सत्यम्, किन्तु न सहृदयक्षोदक्षमोऽयं केवलज्ञानस्य सुखफलत्वपक्ष इत्युपेक्षितमस्माभिः । सुखस्य हि संसारिणि सद्वेद्यकर्मोदयफलत्वम्, मुक्ते तु समस्तकर्मक्षयफलत्वं प्रमाणोपपन्नं न पुनर्ज्ञानफलत्वम्। ततः सूक्तं ‘पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यमिति (स्या. रत्ना.)”
-
૧૩
इत्थञ्चैतद् विषये यद्यपि मतद्वयं तथापि केवलज्ञानस्य सुखफलकत्वपक्षस्तु ज्ञानसुखाभेदनयावलम्बी, तदितरस्तु तद्भेदनयावलम्बीति नयभेदाश्रयणेन न कश्चिद्विरोधः । ज्ञानसुखाभेदस्तु सम्मतिवृत्तौ न्यायसूत्रीयप्रत्यक्षलक्षणखण्डनावसरे प्रतिपादित एव 'सुखादेर्ज्ञानरूपत्वानतिक्रमात्, अन्यथा आह्लादाद्यनुभवो न स्यात्, तद्ग्राहकस्यापरस्यानुभवस्यानवस्थादिदोषतो निषिद्धत्वात्' इत्यादिना विस्तरतः । किञ्च, स्वसंविदितत्वसाम्यमपि ज्ञानसुखयोः तदभेदपक्षे प्रमाणतयाऽवतरति । किञ्च यथा हि सुखमदृष्टविशेषजन्यं तद्वद् ज्ञानमपीति' । इदञ्च छाद्मस्थिकज्ञानसुखापेक्षया, तदतीतावस्थायां यथा केवलज्ञानं नादृष्टविशेषजं तद्वत् तत्रत्यं सुखमपि तादृशमेवेति । अत एवोक्तं न्यायावतारवृत्तौ सुखस्य केवलज्ञानफलत्वं व्याख्यायता श्रीसिद्धर्षिगणिना 'सुखं वैषयिकसुखातीतपरमाह्लादानुभव' इति । इत्थञ्च नयभेदकृतो भेदः केवलज्ञानफलत्वे द्रष्टव्य इत्यलं प्रासङ्गिकेनाथ प्रस्तुतं प्रस्तुमः ।
स्वार्थव्यवसितेरेव तत्फलत्वादित्यादिना प्रकृतग्रन्थकृता प्रमाणस्याव्यवहितं सामान्यफलमेवाभिहितम् । अत्र स्वात्मक एवार्थः = स्वार्थस्तस्य व्यवसितिरिति स्वार्थव्यवसितिरित्येवं कर्मधारयपूर्वकषष्ठीतत्पुरुष एवाऽऽदरणीय, न तु 'स्वं चार्थश्चेति स्वार्थी', इति द्वन्द्वपूर्वकं षष्ठीतत्पुरुषः, अनुपदमेव वक्ष्यमाणस्य शङ्काग्रन्थस्य ‘नन्वेवं प्रमाणे स्वपरव्यवसायित्वं न स्यात्, प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादित्याकारकस्याऽनुत्थितिप्रसङ्गात् ।
Jain Education International
६l.t. ‘नीलो घटः’ नहीं घटनुं 'नील' खेवं विशेषण रस्ताहि अन्य घटनी व्यावृत्ति (जाहजाडी) हुरे छे तेथी ‘नील' ५६ से घटनुं व्यावर्त विशेष छे. (२) स्व३५६र्श विशेषाः आ विशेषएा अर्धनी व्यावृत्ति अस्तु नथी पए। लक्ष्यनुं यथार्थ स्व३५ गावी हे छे. छात. 'नीलः काकः' अजो झगड़ो. सहीं झगडामां रताहि अन्य अर्ध वर्ष संभवता नथी } ठेनी व्यावृत्ति आ 'नील' पहथी थाय, तेथी जहीं 'नील' पह से मात्र स्व३५६र्श छे. व्यावर्त विशेषण सक्ष्यथी अलक्ष्यनो मेह પાડે છે તેથી તે લક્ષણને અતિવ્યાપ્ત બનતું અટકાવી શકે, પરંતુ સ્વરૂપદર્શક વિશેષણ તો માત્ર લક્ષ્ય વસ્તુનું સ્વરૂપ જ જણાવે છે માટે આવા વિશેષણો કાંઈ અતિવ્યાત્યાદિ દોષોના વારક બનતા નથી. પ્રશ્ન : જો સ્વરૂપદર્શક વિશેષણો કોઈ દોષોને દૂર કરવા સમર્થ ન હોય, તો પછી આવા
१. क्षयोपशमजन्यमित्यर्थः ।
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5afde26ddf775f90fe870a9b6bf188eb28ee6945602f15231331c2e3d573ad5b.jpg)
Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276