Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 205
________________ ૧૮૬ જૈન તર્કભાષા रणभूतं पुनरात्मद्रव्यं गौणतया नार्म्यत इति । कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गाः कालादयः । तत्र बभूव भवति भविष्यति सुमेरुरित्यत्रातीतादिकालभेदेन सुमेरोर्भेदप्रतिपत्तिः, शक्तिविरहरूपत्वान्नार्थक्रियानिर्वर्तनक्षमत्वं, ततश्च न वस्तुत्वं, यतोऽर्थक्रियाकारित्वव्यापकं हि तद्, वर्तमानक्षणालिङ्गितं च पुनर्वस्तुरूपं समस्तार्थक्रियासु व्याप्रियत इति तदेव पारमार्थिकम् । तदपि च निरंशमभ्युपगन्तव्यम्, अंशव्याप्तेर्नियुक्तिकत्वाद्, एकस्यानेकस्वभावतामन्तरेणानेकस्वावयवांशव्यापनायोगात् । अनेकस्वभावता च एकस्य वस्तुनो न सम्भवति, विरोधग्रस्तत्वात्, तथाहि → यद्येकः स्वभावः कथमनेकः, अनेकश्चेत् कथमेकः ? एकानेकयोः परस्परपरिहारेणावस्थानात्, ततः परस्परविश्लिष्टाः परमाणव एव परमार्थत इति ऋजुसूत्राभिप्रायः । ‘कालादिरिति → तदिदमर्थस्वरूपनिरूपणप्रवणनयमतमुपवर्ण्य शब्दविचारचतुराणामुपवर्णयितुमारभते । प्रथमं तावत् त्रयाणां शब्दनयानां साधारणमाकूतं प्रदर्श्यते । तथाहि - यदुत शब्द एव परमार्थो, नार्थः तस्य तदभिन्नत्वात् । ननु शब्दस्तु वस्तुवाचकः, तद्वाच्यं पुनर्वस्तु इति पार्थक्येन वस्तुत्वसिद्धेः कथमभिन्नत्वमिति चेत्, प्रमाणादिति ब्रूमः । तथाहि - अभिन्नोऽर्थः शब्दात्, तत्प्रतीतौ तस्याप्यवश्यं प्रतीयमानत्वाद्, इह यत्प्रतीतौ यदवश्यं प्रतीयते तत् ततोऽभिन्नमिति व्याप्तिः । अथ अनैकान्तिकीयम् व्याप्तिः तद्यथा - देवदत्तादिरूपे पुत्रनाम्नि उच्चरिते सति एकसम्भन्धिज्ञानमपरसम्भन्धिस्मारकमिति न्यायात् तत्पितुरपि स्मरणात्मकप्रतीति र्यदुत यज्ञदत्तपुत्रोऽयं देवदत्त' इत्याद्याकारा समुल्लसेत् । न हि एतावता पितृपुत्रोरभिन्नता । शब्दप्रतीतो सत्यां वाच्यवाचकभावसम्बन्धेन तस्यापरसम्बधिनोऽर्थस्य प्रतीतावपि नाभिन्नत्वं तयोः संकल्पयितुं युक्तमिति व्यभिचारिणीयम् व्याप्तिरित चेत्, अहो ! ज्ञानलवदुर्विदग्धस्य दुर्मेधस्त्वं ! न हि पुत्रनाम्नि उच्चरितेऽवश्यम् पितृस्मरणं भवति, तदज्ञस्य तदसम्भवेन केवलं पुत्रलक्षणस्य अर्थस्यैव प्रतीतिदर्शनादिति पुत्रतन्नामयोरेवाभिन्नत्वं प्रस्थापयाम इति कौतस्कुती अनैकान्तिकता, दर्शितव्याप्तौ अवश्यपदं હવે ક્રમ પ્રાપ્ત શબ્દનયનું નિરૂપણ કરે છે – * शनय * કાળ-કારક પુરુષ-ઉપસર્ગ-સંખ્યા-લિંગ વગેરેના ભેદથી શબ્દના અર્થનો ભેદ સ્વીકારનાર અભિપ્રાયવિશેષ તે શબ્દનય. જયારે કોઈ પણ વસ્તુનો અતીત કાળ સાથે સંબંધ પ્રકાશિત થતો હોય ત્યારે તે વસ્તુનું જ્ઞાન જે રૂપે થતું હોય છે તેના કરતા તે જ વસ્તુના વર્તમાન કાળ સાથેના સંબંધને પ્રકાશિત કરતું જ્ઞાન કંઈક જુદું જ હોય છે. જ્ઞાનભેદ દ્વારા અર્થભેદ નિશ્ચિત થાય છે. જેમ ઘટને જોઈને થતા જ્ઞાન કરતા પટને જોઈને થતાં જ્ઞાનમાં ભેદ હોવાથી ઘટ અને પટ ભિન્ન હોવાનો નિર્ણય થાય છે તેમ ઘડો ને દડો, માણસ ને ફાનસ, વાઘ ને વરૂ, આંબો અને લીમડો જુદા છે એવો નિશ્ચય જ્ઞાનભેદના આધારે થાય છે અર્થાતુ, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276