Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 233
________________ ૨૧૪ જૈન તર્કભાષા शब्दनिष्ठा च। मेर्वादिनामापेक्षया यावद्दव्यभाविनी, देवदत्तादिनामापेक्षया चायावद्दव्यभाविनी, तन्नाम इति योजना कार्या इति एकः प्रकारः । ‘स्थितमन्यार्थे तदर्थनिरपेक्षं पर्यायानभिधेयं च' तदपि नाम इति द्वितीयः प्रकारः । ‘यादृच्छिकं च नाम' तदपि नामनिक्षेपो भवतीति तृतीयः प्रकारः । चकारौ हि प्रथमप्रकारतो नाम्नः प्रकारान्तरत्वसूचकौ । व्याख्यानमिदं प्रकृतग्रन्थकृतोऽपीष्टमेव, अत एव ग्रन्थकृता नामनिक्षेपे दृष्टान्तत्रैविध्योपदर्शनमादृतम् । अमुमेवार्थं प्रकृतग्रन्थकृदाह - ‘प्रकृतार्थनिरपेक्षेति । श्लोकस्य तदर्थनिरपेक्षपदव्याख्यानादेव व्याख्यातप्रायो नामनिक्षेप उक्तो भवति । नन्वत्रायावद्दव्यभावि परिणतेरपि नामत्वेन विवक्षायां आगमविरोधः स्यात् तथा चोक्तम् अनुयोगद्वारसूत्रे १'नामट्ठवणाणं को पइविसेसो ? णामं आवकहिअं, ठवणा इत्तरिआ वा होज्जा आवकहिआ वा' (सूत्र ११) इति चेत्, न, तत्र मेरु-द्वीप-समुद्रादिप्रतिनियतजनपदसञ्ज्ञामाश्रित्यैव नाम्नो यावत्कथिकत्वोक्तिः, न तु सार्वत्रिकी, क्वचिदनेकनामपरावृत्तिदर्शनाद् । न च अभिधानान्तरेऽपि प्रागभिधानवाच्यत्वेन न यावत्कथिकत्वहानिरिति वाच्यम्, क्वचिद् दीक्षादिप्रसङ्गे दिग्बन्धनावसरे नामान्तरकरणतः प्राक्तनाभिधानवाच्यत्वप्रच्युतिदर्शनात् । अत एव भाष्यकारेण प्रायःपदघटितमेव नाम्नो लक्षणमभ्यधायि ‘जावदव्वं च पाएण' इति (विशेषावश्कभाष्य श्लोक-२५) आवश्यकनियुक्तिवृत्तौ श्रीहरिभद्रसूरिणाऽपि च ‘यत्तु “णामं आवकहियं' तत् प्रतिनियतजनपदादिसञ्ज्ञामाश्रित्ये ति उक्तं, अनुयोगद्वारसूत्रवृत्तिकारेणापि प्रायोग्रहणपूर्वकमेव नाम्नो यावत्कथिकत्वोक्तिर्व्याख्याता । क्वचिदन्यथोपलम्भस्तु अल्पत्वाद् मूलसूत्रकारेण न विवक्षित इत्यदोषः । नामस्थापनयोश्च प्रतिविशेषोऽनेकप्रकारेण समर्थितः समर्थयिष्यते चात्रापि प्रकारान्तरेणेति शान्तं तिष्ठतु | પ્રસિદ્ધ પદોનો અપ્રસિદ્ધાર્થમાં સંકેત કરાય છે જ્યારે બીજા પ્રકારમાં અર્થશૂન્ય કે વ્યુત્પત્તિશૂન્ય પદોનો ध्यां संत ४२।५ छे. पडेल। प्रा२मा ‘संकेतितमात्रेणान्यार्थस्थितेन इन्द्रादिशब्देन' छ, न्यारे जी २मा ‘अन्यत्रावर्तमानेन यदृच्छाप्रवृत्तेन डित्थडवित्थादिशब्देन' धुं छे. मान। ७५२थी ये 1२ वय्येनी ભેદરેખા સ્પષ્ટ કરાઈ છે. એટલો ભેદ હોવા છતાં પણ શબ્દના મુખાર્થની અપેક્ષા વિના જ અપ્રસિદ્ધાર્થમાં સંકેતિત થવું એ બન્ને પ્રકારે સમાન છે. હવે અહીં એક શંકા ઊભી થઈ શકે છે કે અભિનવ સંકેત થવાથી “ઈન્દ્રપદવાણ્યત્વ' રૂપ પરિણતિ તો માત્ર ગોપાલદારક રૂપ અર્થમાં જ રહેશે ઈન્દ્ર' નામમાં તો આ “ઈન્દ્રપદવાચ્યત્વ' રૂપ પરિણતિ રહેવાનો સંભવ જ નથી. તો પછી નામનિક્ષેપના લક્ષણમાં “નામાર્થાન્યતરપરિણતિ’ કહીને “નામ'નો પણ અન્યતર શબ્દથી સમાવેશ શા માટે કર્યો ? આનો સમાવેશ કરવો વ્યર્થ છે કારણ કે ઉક્ત પરિણતિ માત્ર અર્થમાં જ રહી શકે એવી છે, નામમાં તે રહી शता नथी. मान समाधान अन्य२श्री. 'तत्त्वतोऽर्थनिष्ठा' इत्यादि अन्यथा सापे छ. माशय मे छ ? ઉક્ત પરિણતિ વાસ્તવમાં તો અર્થનિષ્ઠ જ હોય છે પરંતુ નામ-નામવાનની અભેદ વિવક્ષાથી અર્થનિષ્ઠ એવી પણ ઈન્દ્રપદવાચ્યત્વ રૂપ પરિણતિને ઉપચારથી નામનિષ્ઠ (ઈન્દ્રપદનિષ્ઠ) પણ માનવામાં આવી છે માટે આ રીતે “નામાર્થાન્યતરપરિણતિ' કહેવામાં કોઈ દોષ નથી. १. नामस्थापनयोः कः प्रतिविशेषः ? नाम यावत्कथिकं स्थापना इत्वरिका वा स्याद् यावत्कथिका वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276