Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 265
________________ ૨૪૬ જૈન તર્કભાષા ( जैनतर्कभाषागतानामवतरणानां सूचिः )) पाठः ग्रन्थ पृष्ठांकम् २१० १२८ (लधी. स्वविव. ७.२) (विशेषा. भा. गा. १५७४) (विशेषा. भा. गा. ६०) (अनुयो. सू. १४) २४१ २३१ अप्रस्तुतार्थापाकरणात् असतो नत्थि णिसेहो अहवा वत्थूभिहाणं उज्जुसुअस्स एगे च्यवमानो न जानाति ततोऽर्थग्रहणाकारा तस्माद् यत् स्मर्यते तत्स्यात् तेण सद्देति उग्गहिए धूमधीर्वह्निविज्ञानम् नामाइतियं दव्वट्ठियस्स नासिद्धे भावधर्मोऽस्ति पक्षीकृत एव विषये पयोऽम्बुभेदी हंसः स्यात् भावं चिय सद्दनया विकल्पसिद्धे तस्मिन् (तत्त्वार्थश्लोकवा. १/१/२२) (श्लोकवा. उप. श्लो. ३७-३८) (नंदिसूत्र) ९० १०४ २२९ (विशेषा. भा. गा.७५) (प्रमाणवा. १.१९२) (प्र.न.त. ३.३८) १२४ ११३ ९३ २२९ (विशे.भा.गा. २८४७) (परी. ३.२३) १२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276