________________
નિક્ષેપ પરિચ્છેદ
૨૩૩ इन्द्रमर्तिलक्षणद्रव्य-विशिष्टतदाकाररूपस्थापनयोरिन्द्रपर्यायरूपे भावे तादात्म्यसम्बन्धेनावस्थितत्वात्तत्र वाच्यवाचकभावसम्बन्धेन सम्बद्धान्नाम्नोऽपेक्षया सन्निहिततरकारणत्वात् । सङ्ग्रहत्वात् । अतो भावसन्निहितत्वात् नामनिक्षेपमिच्छन्नृजुसूत्रो द्रव्यस्थापने सन्निहिततरत्वात् सुतरामिच्छेदिति भावः । इत्थञ्च व्यवस्थापिते नामादिचतुष्टयाभ्युपगमे ऋजुसूत्रस्य, तस्य पर्यायार्थिकत्ववादिनां मते पूर्वोक्तानुयोगद्वारसूत्रविरोध आपतद् द्रष्टव्यः । ऋजुसूत्रस्य पर्यायार्थिकत्वं समर्थयद्भिश्चैतत्सूत्रविरोध एवं निवार्यते - 'पुहुत्तं नेच्छइ त्ति' = अतीतानागतपरकीयभेदरूपं पृथक्त्वं नेच्छति ऋजुसूत्र इत्येवमर्थो बोद्धव्यः । ननु तथापि ‘उज्जुसूअस्स एगं दव्वावस्सयं' इत्यत्रत्यद्रव्यपदं कथं समाधेयमिति चेत्, तत् समाधीयते, समाहितचेता भवतु, मा त्वरिष्ठाः । अथ उक्तसूत्रस्य पूर्वार्धा विचार्यते - द्रव्यपदप्रवृत्तिश्च समयपरिभाषायां त्रिधा वर्ततेअप्राधान्यार्थे, कारणतायां, अनुपयोगे चेत्युक्तं प्राग् । परकीयवस्तुत्वे च स्वकार्यकरणसामर्थ्यवैकल्यादप्रधानमेव तच्च ऋजुसूत्रो नेच्छतीति न कस्यापि विवादः । अतीतमनागतमपि वस्तु वस्तुतोऽवस्त्वेवेति तन्मतमपि उभयसम्मतमेव । अतः असद्भूतो भूतो भविष्यन् वा पर्यायः ऋजुसूत्रमते । अतः असद्भूतभाविपर्यायकारणत्वरूपं द्रव्यनिक्षेपं 'भूतस्य भाविनो वा कारणं तु यल्लोके' इत्यादिना प्राग्निरूपितशब्दार्थं अयं नेच्छतीत्यत्रापि को विवाद आवयोः ? अतः कारणतार्थकमप्राधान्यार्थकं वा द्रव्यपदं ऋजुसूत्रस्तावनेच्छति इति सिद्धं । अथ अवशिष्टं अनुपयोगार्थकं तद् विचार्यते । वर्तमाने आवश्यकपर्यायेऽनुपयोगो यदि वर्तते तदा तदनुपयोगांशमादायैव ‘अणुवओगो दव्वमिति कृत्वा लब्धप्रसरा द्रव्यपदप्रवृत्तिस्तत्र ज्ञेया । एवम्भूता च द्रव्यपदप्रवृत्तिरुपचरिता एवातो न कश्चिद्विरोध इति परिहारः । एतच्च न समीचीनं भाति यतो नामादिनिक्षेपत्रयवदनुपचरितद्रव्यनिक्षेपप्रदर्शनपरमेवोक्तसूत्रं । किं प्रमाणमिति चेत्, सूत्रप्रस्ताव एव, तथाहि द्रव्यावश्यकविचारे प्रक्रान्तेऽनुयोगद्वारसूत्रेऽशेषनयैस्तद्विचारितं, तत्र नैगमे तावद् एकं वा द्वे वा, त्रीणि वा यावद् यावन्तोऽनुपयुक्ता देवदत्तादयस्ते सर्वेऽपि द्रव्यावश्यकत्वेन निर्दिष्टा तदनु एव च दृश्यते ‘उज्जुसूअस्स' इत्यादि છે અને ઈન્દ્રાદિ સ્વરૂપ વિશિષ્ટ અભિલાપમાં હેતુભૂત છે એ વાત તો પ્રત્યક્ષસિદ્ધ છે અને જે વાત પ્રત્યક્ષ હોય તેમાં કોઈ અસંગતિ હોઈ શકે નહીં.
હજી બીજી રીતે પણ તર્ક આપીને ઋજુસૂત્રનય દ્રવ્ય અને સ્થાપના નિક્ષેપને માને છે એ વાત સ્પષ્ટ કરે છે. - ઋજુસૂત્રનય નામનિક્ષેપને સ્વીકારે છે એ વાત તો બધા જ સ્વીકારે છે. નામનિક્ષેપ બે રીતે છે. “ઈન્દ્ર એવો શબ્દ પણ નામેન્દ્ર કહેવાય છે અને ઈન્દ્રના મુખ્યાર્થથી રહિત ગોપાલદારક આદિ જેનું “ઈન્દ્ર' એવું નામ હોય, તે વ્યક્તિને પણ નાગેન્દ્ર કહેવાય છે. ઋજુસૂત્ર નામનિક્ષેપને માને છે કારણ કે નામ એ ભાવનું (ભાવોલ્લાસનું કારણ છે. આ તર્ક તો સ્થાપના અને દ્રવ્યનિક્ષેપમાં પણ સમાન જ છે. કારણ કે જેમ “ઈન્દ્ર' નામ સાંભળતા ભાવોલ્લાસ પ્રગટ થાય છે તેમ ઈન્દ્રની પ્રતિમા કે આકાર જોતા પણ ભાવોલ્લાસ પ્રગટ થાય છે તેથી નામનિક્ષેપ જો ઋજુસૂત્ર સ્વીકારતો હોય તો પછી દ્રવ્ય અને સ્થાપના નિક્ષેપને કેમ ન સ્વીકારે ? અર્થાત્, સુતરાં સ્વીકારે. બીજી એ વાત પણ સમજવા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org