Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 259
________________ ૨૪૦ જૈન તકભાષા शब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्यजीव इत्यप्याहुः । अपरे तु वदन्ति - अहमेव मनुष्यजीवो (द्रव्यजीवो)ऽभिधातव्यः उत्तरं देवजीवमप्रादुर्भूतमाश्रित्य अहं हि तस्योत्पित्सोर्देवजीवस्य कारणं भवामि, यतश्चाहमेव तेन देवजीवभावेन भविष्यामि, अतोऽहमधुना द्रव्यजीव इति। एतत्कथितं तैर्भवति - पूर्वः पूर्वो जीवः परस्य परस्योत्पत्सोः कारणमिति । अस्मिंश्च पक्षे सिद्ध एव ___अनभिलाप्यभावविषये नाम्नो यदव्यापकत्वमाशङ्कितं तत्रेदं चिन्त्यते न ह्यनभिलाप्यभावानां सर्वथाऽनभिलाप्यत्वम्, 'अनभिलाप्य'पदेन तदभिलापसम्भवात्, इत्थं हि ‘स्यादवक्तव्यमिति चतुर्थभंगे स्यात्पदमप्युपपद्यते अवक्तव्यपदेन तस्य वक्तव्यत्वात् । ततश्चास्तु 'अनभिलाप्य' एव तन्नाम । अभिलाप्यनामापेक्षयैव नामनिक्षेपव्यवस्थेति चेत्, अस्त्वेवम्, 'अनभिलाप्य'पदं तु अभिलाप्यमेवेत्यपि न विस्मर्तव्यं, अथवा, अनभिलाप्यभावानामपि द्रव्यपर्यायस्पतया कथञ्चिद् द्रव्यात्मकत्वमेवेति 'द्रव्यादि'पदमेवास्तु तन्नामनिक्षेपः । यथा हि काष्ठचित्रादिस्थमुनिस्थापना आवश्यकस्य स्थापनानिक्षेपत्वेन प्रवचनप्रसिद्धा, आवश्यकस्य स्थाप्यमानमुनेः अभेदात्, तद्वदत्रापि किमिति न विचार्यते इति न नाम्नोऽप्यव्यापितेति पर्यालोच्यतामिदं सुधीभिः । वस्तुतस्तु अभिलाप्यभावानाश्रित्यैव निक्षेपचतुष्टयव्याप्तिः, शब्दार्थविशेषरुपत्वान्निक्षेपाणां अनभिलाप्यभावानां तदविषयत्वादिति पर्यालोचयामः । ननु भवतु नाम नामद्रव्ययोः व्यापकत्वम्, स्थापनायास्तु न तथात्वं, अमूर्तस्य आकारायोगेन स्थापनाऽघटनादिति चेत्, न, निराकारस्थापनाऽपि दर्शितैवेति किं विस्मृतं ? किञ्च, अमूर्तस्याऽऽकारायोगादित्यपि कुतः? अदृश्यत्वादिति चेत्, न, असिद्धेः, अदृश्यस्यापि पिशाचस्य अञ्जनचूर्णादिनाऽवाप्तादृश्यत्वस्य कस्यचित् पुंसोऽपि वा साकारत्वादिति न अदृश्यत्वव्यापकं निराकारत्वमिति स्फुटैव असिद्धिः । अमूर्तस्यापि मुक्तजीवस्य धर्मास्तिकायादेश्च साकारता सूत्रसिद्धा इति न स्थापनायाः सर्वव्यापिताभङ्गः । ननु यथा कम्बुग्रीवादिमदर्थे 'घटोऽयमिति व्यवहारः सम्प्रवर्तते तद्वद् नामादिघटेष्वपि तत्प्रवर्तत एव । घटपद उच्चरिते, घटाकारे विलोकिते, घटकारणीभूतमृत्पिण्डे वा 'किमिदमि'ति 'किमत्रोत्पद्यते' इति वा पृष्टे एक एव उत्तरः सर्वत्रान्वेति ‘घट' इति । तथा च घटव्यवहाराविशेषात्किमिति शब्दादिनया नामादिघटं नाभ्युपेयन्ति, प्रयोगस्त्वेवम्છે. કાર્ય કરતા પૂર્વકાળમાં કારણ હાજર હોય છે.દેવજીવ ઉત્તરકાળમાં થનાર છે અને મનુષ્યજીવ તેના કરતા પૂર્વકાળમાં છે તેથી આ બન્ને વચ્ચે કાર્ય-કારણભાવ સંભવી શકે છે અને કારણને તો દ્રવ્યનિક્ષેપ કહેવાય જ છે. તેથી ભાવિ દેવજીવનું કારણ હોવાથી વર્તમાન મનુષ્યજીવને દ્રવ્યજીવ કહેવાય. આવું કેટલાકનું કથન છે પરંતુ આ પક્ષમાં તત્ત્વાર્થાધિગમસૂત્રના ટીકાકારના મંત્રવ્ય મુજબ દોષ આવે છે. તે આ રીતે - જો આ રીતે દ્રવ્યજીવની સિદ્ધિ કરવામાં આવે તો પછી માત્ર સિદ્ધ ભગવંતોને જ ભાવજીવ કહી શકાશે. કારણ કે દરેક સંસારીજીવ ભવાંતરીય જીવનું કારણ હોવાથી દ્રવ્યજીવ જ બની જાય છે. માટે આ ઉપરોક્ત સમાધાન નિર્દોષ નથી. જો કે પ્રથકાર આ પક્ષમાં ધ્યાન દેવા યોગ્ય વાત કરે છે કે ઉપરોક્ત રીતે સંસારી જીવને દ્રવ્યજીવ કહી દો તો પણ તેમાં ભાવજીવત્વ વિરુદ્ધ નથી કારણ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276