Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 253
________________ ૨૩૪ જૈન તકભાષા व्यवहारौ स्थापनावर्जास्त्रीनिक्षेपानिच्छत इति केचित् तन्नानवद्यं, यतः सङ्ग्रहिकोऽसङग्रहिसूत्रोपनिपातोऽतस्तत्रापि अनुपचरितमेव द्रव्यनिक्षेपाभ्युपगन्तृत्वं ऋजुसूत्रस्याभ्युपगन्तव्यमन्यथा नैगमादिनापि उपचरितमेव द्रव्यमभ्युपगम्यते इति स्वीकार्यं स्यात्, समानप्रस्तावेऽभिहितत्वात्, तच्च नेष्टं, अनागमिकत्वात् । अतः ‘समानप्रस्तावपतितोऽपि नैगमादेर्द्रव्याभ्युपगमोऽनुपचरित ऋजुसूत्रस्य तूपचरित' इत्यर्धजरतीयं परित्यज्य यथागममेव भाव्यम् । किञ्च, यधुपचारत एव ऋजुसूत्रस्य द्रव्याभ्युपगमो तत्राभिप्रेतः स्यात्तदा किमपराद्धं शब्दादिनयैः ? तत्रापि भवदुक्तयुक्त्या उपचरितो द्रव्याभ्युपगमो दर्शितः स्यात् किन्तु नैवं वर्तते, तत्सूत्रे एव 'तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थु... तम्हा णत्थि आगमओ दव्वावस्सयमि'त्यादिना द्रव्याभ्युपगमस्य स्पष्टं निषिद्धत्वात् । इत्थं च ऋजुसूत्रस्य पर्यायार्थिकत्ववादिमते उक्तसूत्रविरोधव्याधिरद्यापि अनुपशान्तैवेति दिग् । ऋजुसूत्रस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वं प्रसाध्य सङ्ग्रहव्यवहारयोरपि तत्साधयन् परोपन्यस्तं चोन्मूलयन्नाह 'तन्नानवद्यमिति → इह सङ्ग्रहिकाऽसङ्ग्रहिकः सम्पूर्णो वा नैगमस्तावद् निर्विवादं स्थापनामिच्छत्येव । तत्र सङ्ग्रहिको नाम सङ्ग्रहमतावलम्बी सामान्यवादीत्यर्थः, असङ्ग्रहिकस्तु व्यवहारनयमतशिष्यत्वं भजन्, विशेषवादीत्यर्थः, सम्पूर्णस्तु समुदित, उभयवादीत्यर्थः । ततश्च यदि सङ्ग्रहिकः स्थापनामिच्छति तर्हि तत्समानमततया सङ्ग्रहोऽपि किमिति स्थापनां नेच्छेत् ? इच्छेदेवेत्यर्थः । यदि चासङ्ग्रहिकस्तामिच्छति तर्हि तदविशिष्टत्वेन व्यवहारोऽपि स्थापनामिच्छेदेव । अथ सम्पूर्णो नैगमः स्थापनामिच्छति, न तु सङ्ग्रहिकोऽसङ्ग्रहिको वेति पक्षस्तर्हि निरपेक्षयोः सङ्ग्रहव्यवहारयोर्मा भूत् स्थापनाभ्युपगमः, समुदितयोस्तयोः परिपूर्णनैगमरूपत्वात् तदभ्युपगमः केन वार्यते ? अयम्भावः सामान्याभ्युपगमाख्यस्य नैगमैकभागस्य सङ्ग्रहेण, विशेषाभ्युपगमाख्यस्य च नैगमैकभागस्य व्यवहारेणाऽऽश्रयणादन्योन्यनैरपेक्ष्येण ताभ्याम् स्वतन्त्रनयत्वभजनेऽपि समुदितयोस्तयोः परिपूर्णनैगमरूपत्वं । एवं च सङ्ग्रहव्यवहारौ नैगमान्तर्भूतावेव । तथा च नैगमस्य જેવી છે કે “નામ” તો ઈન્દ્રપર્યાયરૂપ તેના ભાવનિક્ષેપમાં વાચ્ય-વાચકભાવથી સંબદ્ધ છે જ્યારે ઈન્દ્રની મૂર્તિ રૂપ દ્રવ્ય અને તેના આકારરૂપ સ્થાપના તો ઈન્દ્રપર્યાયરૂપ ભાવનિક્ષેપમાં તાદાભ્યસંબંધથી સંબદ્ધ છે તેથી નામ કરતા સંનિહિતતર હોવાથી ભાવનિક્ષેપનું વધુ નિકટનું કારણ છે. તેથી નામને જો ઋજુસૂત્ર સ્વીકારતો હોય તો સંનિહિતર એવા દ્રવ્ય અને સ્થાપનાને સુતરાં સ્વીકારે. * संग्रह-व्यवहार नयमते निक्षेप यतुनी सिद्धि * સંગ્રહ અને વ્યવહાર આ બે દ્રવ્યાર્થિક નયી સ્થાપના સિવાયના ત્રણ = નામ, દ્રવ્ય, ભાવ) નિલેપને માને છે. એવું કેટલાક માને છે. પરંતુ તે વાત બરાબર નથી. તેનું કારણ એ છે કે સંગ્રહ-વ્યવહાર સિવાયના દ્રવ્યાર્થિકનય તો સ્થાપનાને માને છે એ વાત તો નિર્વિવાદ છે કારણ કે સંગ્રહ-વ્યવહાર સિવાય બીજા કોઈ દ્રવ્યાર્થિક નય “સ્થાપના માનતા નથી' એવું કહેવાયું નથી. માત્ર સંગ્રહ-વ્યવહાર નય અંગે જ સ્થાપનાનું १. त्रयाणां शब्दनयानां ज्ञाताऽनुपयुक्तोऽवस्तु... तस्मान्नास्त्यागमतो द्रव्यावश्यकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276