Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 207
________________ ૧૮૮ જૈન તર્કભાષા त्यादौ सङ्ख्याभेदेन, यास्यसि त्वम्, यास्यति भवानित्यादौ पुरुषभेदेन, सन्तिष्ठते अवतिष्ठते क्षणमात्रावस्थायित्वमर्थस्य पर्यायार्थिकनयचतुष्टयेऽपि साधारणं, किन्त्वयम् विशेषः ऋजूसूत्रात्शब्दनयस्य यदुत शब्दनये कालादिभेदेन शब्दस्य भिन्नार्थवाचकत्वं, ऋजूसूत्रनयमते तु नैवमिति । अत एवाह १'इच्छइ विसेसियतरं पच्चुप्पण्णणओ सद्दो' त्ति (अनु.द्वार सूत्र १५२) अत्रापि तरप्रत्ययमहिम्ना विशेषिततमाधोवर्तिविषयग्रहणान्न समभिरूढाद्यतिव्याप्तिरिति ध्येयम् । अयम्भावः . व्यवहारनयादारभ्य सर्वेऽपि नया विशेषग्राहिण एव । तत्रापि व्यवहारो अतीतादिभेदभिन्नमर्थं स्वीकुरुते, ऋजूसूत्रस्तु वार्तमानिकं स्वकीयमेवाङ्गीकरोतीति विशेषाभिप्रायेण स विशेषितः । तत्रापि शब्दनयोऽर्थक्रियामकुर्वाणस्य गृहकोणादिस्थितस्य कम्वुग्रीवादिमदर्थस्य घटपदार्थत्वं न स्वीकुरुते इति विशेषिततरत्वमस्य । एतत्तु अग्रे विस्तरेण ग्रन्थकारेणैव वक्ष्यते । उदाहरति 'तत्रे'त्यादिना । ननु ‘घटं करोति', 'घटः क्रियते' इत्युभयत्र घटः कर्मकारक एवेति कुत आयात कारकभेद इति चेत्, अत्र केचित् - कर्तरिप्रयोगस्थळे कर्तृकारकः प्राधान्यमश्नुते, कर्मणिप्रयोगस्थळे च कर्मणः प्राधान्यमिति नियमात् पूर्वोक्तवाक्यद्वये यद्यपि घटस्य कर्मकारकत्वेऽपि कर्तृप्रधानप्रयोगेऽप्रधानकर्मकारकत्वम् कर्मणिप्रयोगे च प्रधानकर्मकारकत्वमिति भेदः । तन्न मनोरमम्, प्रधानेतरभावे વર્તમાનના મેરુ કરતા ભૂતકાળનો મેરુ અને એ બન્ને કરતા ભવિષ્યકાળનો મેરુ ભિન્ન છે. આ જ રીતે 'दुभा२. () जनावे छ' भने, 'घडो (कुंभार २१) जनावाय छे' मा पन्ने घ. हा छ ॥२५॥ 3 કારકભેદ છે. (જો કે ઉક્ત બન્ને પ્રતીતિઓમાં ઘડો તો કર્મવેન જ જણાય છે તો પછી કારકભેદ રહ્યો શી रीत ? सेवो प्रश्न 80 श. परंतु २४' पहनो अर्थ 'विमति' ७२वो. घटं करोति भने घटः क्रियते भi विमतिमेत डोवाथी १२४(मे छ माटे पन्ने घ2 ४ा छ मेम से नय भाने छे. मा ४ ते तटः, तटी मने तटम् मात्र शोनो अर्थ (नही) समान होवा छत ५९! 'तटः' ५४थी वाय नही ही ४ी, 'तटी' ५४थी पाय नही छुट्टी मने 'तटम्' ५४थी वाथ्य नही ही 11वी. ॥२४॥ समानार्थ હોવા છતાં ત્રણે શબ્દોમાં લિંગભેદ છે તેથી તજ્જન્ય પ્રતીતિઓમાં પણ કંઈક ભેદ પડશે અને પ્રતીતિભેદ ४ तो अर्थमेहनो नियम छ. आवी ४ ते ‘दाराः' भने 'कलत्रम्' ५हो ५९॥ समानार्थ डोवा छतi પણ “પત્નીઓ' (=વૃન્દ) અને “એક પત્ની' એવો ભિન્ન બોધ થાય છે તેથી ત્યાં પણ સંખ્યાભેદના કારણે (थता शानमेथी) अभह एवो. त्वं यास्यसि = 'तुं ४६' भने भवान् यास्यति = 'मा५श्री. शो' અહીં પણ બે પ્રતીતિમાં ફેર પડે છે. પહેલા વાક્યમાં દ્વિતીય પુરુષનો પ્રયોગ છે અને બીજા વાક્યમાં તૃતીય પુરુષનો પ્રયોગ છે. જુદા જુદા પ્રયોગથી જ્ઞાન જુદું જુદું થાય તે સ્પષ્ટ છે અને જ્ઞાનભેદ થાય એટલે અર્થભેદ मानवान तो शनय ४ ४ . सावी. ४ ते 'सन्तिष्ठते' = सभ्य रीते लाभो २3 छ. अवतिष्ठते = સ્થિર ઊભો રહે છે આ બે પ્રતીતિઓ પણ જુદી જુદી છે. અહીં પ્રતીતિભેદમાં ઉપસર્ગભેદ કારણ છે. તેથી બન્ને સ્થળે જ્ઞાન અલગ અલગ થવાથી એનો વિષય અલગ-અલગ જાણવો. આમ કાળ %3 १. इच्छति विशेषिततरं प्रत्युत्पन्ननयः शब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276