________________
૧૯૬
જૈન તર્કભાષા न्यमभ्युपगच्छन्ति, तस्या एव मोक्षं प्रत्यव्यवहितकारणत्वात् । नैगमसंग्रहव्यवहारास्तु यद्यपि क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव ज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधेस्तटस्थस्य प्रतिपन्नदीक्षस्योत्कृष्टतपश्चरणचारित्रवतोऽपि न तावदपवर्गप्राप्तिः, सञ्जायते, यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नम् । तस्माज्ज्ञानमेव सकलपुरुषार्थसिद्धेर्निबन्धनम् ।
क्रियानयवक्तव्यता चेयम् → क्रियैव प्रधानं पुरुषार्थसिद्धिकारणम्, प्रयत्नादिक्रियालक्षणविरहेण ज्ञानवतोऽप्यभिलषितार्थानवाप्तिदर्शनात्, तथा चान्यैरप्युक्तम् - ‘क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतं, यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् । तथा च क्रियानियतैव अर्थकामार्थसिद्धिः, धर्मार्थसिद्धिरपि तादृश्येव यतस्तीर्थकरगणधरैरागमेऽपि क्रियावैकल्ये ज्ञाननैष्फल्यमेवोक्तम् - तथाहि १'सुबहुपि सुयमहीयं, किं काही चरणविप्पमुक्कस्स, अन्धस्स जह पलित्ता दीवसयसहस्सकोडी वि।१।' नाणं सविसयनिययं न नाणमेत्तेण कज्जनिफत्ती, मग्गण्णु दिटुंतो होइ सचेट्ठो अचेट्ठो य ।२। जाणतो वि य तरीउं काइयजोगं न जुंजइ जो उ, सो बुड्डइ सोएणं एवं नाणी चरणहीणो ।३। - ४'जहा खरो चंदणभारवाही भारस्स भागी न हु चंदणस्स, एवं खु नाणी चरणेण हीणो नाणस्स भागी न हु सुग्गइए' इत्यादि । एवं तावत्क्षायोपशमिकी चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम् । अतः क्षायिकीमपि तामाश्रित्य तस्या एव प्राधान्यमवसेयम्, यस्मादर्हतोऽपि भगवतः समुत्पन्नकैवल्यस्यापि न तावद् मोक्षसम्प्राप्तिः सम्पद्यते यावदखिलकर्मेन्धनानलजालकलापकल्पां शैलेश्यवस्थां सर्वसंवररूपचारित्रक्रियां न प्राप्नोतीति मोक्षार्थसिद्धिरपि क्रियायत्तैवेति सिद्धं यत्क्रियैवाशेषपुरुषार्थसिद्धिनिबन्धनम् । 'मोक्षं प्रत्यव्यवहितकारणत्वाद्' इति → शैलेशीकरणलक्षणक्रियाया अनन्तरमेवापवर्गप्राप्तेः क्रियाया
* ज्ञान-डिया नय * કાર્ય પ્રત્યે જ્ઞાનને જ પ્રધાનરૂપે કારણ માને તે જ્ઞાનનય અને કાર્ય પ્રત્યે ક્રિયાને જ પ્રધાનરૂપે (= મુખ્ય) કારણ માને તે ક્રિયાનય. આ બન્ને નયોના અભિપ્રાયને એકવાર જાણી લઈ.
आननयनो अभिप्राय : 'पढमं नाणं तओ दया', जं अन्नाणी कम्म'... त्या शस्त्रवान्यो જ્ઞાનને જ પ્રધાન-મુખ્ય સાબિત કરે છે. જ્ઞાન વિનાની ક્રિયાનો કોઈ અર્થ નથી. સમજણપૂર્વકની ક્રિયા જ इस बने छे... त्याहि.
ક્રિયાનયનો અભિપ્રાયઃ એકલું જ્ઞાન કંઈ કામ લાગતું નથી. ક્રિયા તો કરવી જ પડે. રસોઈ કરવાનું જ્ઞાન હોય છતાં જો ક્રિયા ન કરે તો સુધા ન શમે. તરવાનું જ્ઞાન હોવા છતાં ય હાથ-પગ હલાવવારૂપ ક્રિયા કરવી જ પડે, અન્યથા છતે જ્ઞાને ડૂબી મરાય. કેવળજ્ઞાન પામ્યા પછી પણ સર્વસંવરરૂપ ચારિત્ર (= ક્રિયા) જ્યાં સુધી ન આવે ત્યાં સુધી કોઈ જીવનો મોક્ષ થઈ શકતો નથી. આજ બતાવે છે કે ક્રિયા જ મુખ્ય છે.
મોક્ષ પ્રત્યે સમ્યગ્દર્શન-જ્ઞાન અને ચારિત્રને કારણ કહ્યા છે છતા પણ ઋજુસૂત્રાદિ ચાર નવો મોક્ષ
१. सुवापि श्रुतमधीतं किं करिष्यति चरणविप्रमुक्तस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोटिरपि ।। २. ज्ञानं स्वविषयनियतं न ज्ञानमात्रेण कार्यनिष्पत्तिः । मार्गज्ञो दृष्टान्तो भवति सचेष्टोऽचेष्टश्च ।। ३. जानन्नपि च तरीतुं कायिकयोगं न युनक्ति यस्तु । स वुडति श्रोतसा एवं ज्ञानी चरणहीनः ।। ४. यथा खरश्चन्दनभारवाही भारस्य भागी न तु चन्दनस्य, एवं खलु ज्ञानी चरणेन हीनो ज्ञानस्य भागी न तु सदगतेः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org