Book Title: Jain Tarkabhasha
Author(s): Yashovijay Upadhyay, Udayvallabhvijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 195
________________ ૧૭૬ જૈન તર્કભાષા भेदः । यथा हि समुद्रैकदेशो न समुद्रो नाप्यसमुद्रस्तथा नया अपि न प्रमाणं न वाऽप्रकस्येति द्वितीयं तद्विशेषणम् । विशेषणद्वयमप्येतत् स्वरूपदर्शनार्थमिति वस्तुतो न लक्षणघटकम् । यद्वा, लक्षणघटक ‘एकदेश'-'तदितरांश' पदप्रसिद्धयेऽनन्तधर्मात्मकस्येतिपदस्योपयोगित्वं, कैश्चिद् निरंशस्यैव वस्तुनोऽभ्युपगमात्, तन्निषेधोऽपि अनेन पदेनोपपद्यते । 'वस्तुन' इति सामान्याभिधानेन नयानामशेषवस्तुविषयप्रवर्तिष्णुत्वमावेदितं भवति । दुर्नयेऽतिव्याप्तिवारणाय 'एकदेशग्राहिण' इत्युक्तं, दुर्नयस्यापि स्वाभिप्रेतांशाप्रतिक्षेपित्वात्, एकदेशग्राहिण इत्युक्तौ च तत्पदस्य पूर्वपरामर्शितया पूर्वोक्त ‘एकदेश' पदार्थग्राहकत्वमेव स्यादतस्तदितरपदेनानभिमतांशस्यैव ग्रहणसम्भवान्नातिव्याप्तिरिति भावः । 'तदितरांशाप्रतिक्षेपिण' इति पदमपि दुर्नयेऽतिव्याप्तिवारणार्थम् । सप्तभङ्गात्मकशब्दप्रमाणप्रदीर्धसन्तताध्यवसायैकदेशेऽतिव्याप्तिवारणाय अध्यवसायपदोपादानं, शरीरैकदेशे हस्तादिलक्षणे यथा न शरीरत्वं तथा नाध्यवसायत्वमध्यवसायैकदेशे सम्मतमिति भावः । ननु अध्यवसायश्च ज्ञानरूपः, स चात्र नयत्वेन विवक्षितः, ततश्च भवेदागमविरोधो यदाह आवश्यकनियुक्तौ भगवान् भद्रबाहुः १“उवएसो सो णओ णाम त्ति' (आव.नि.१०५४) इति चेत्, न, तत्र नयजन्योपदेशे नयपदोपचारादविरोध इत्युक्तं नयरहस्ये । अपायज्ञानस्यापि स्वाभिप्रेतरूपादिग्राहकत्वं तदितररसाद्यप्रतिक्षेपित्वमतोऽतिव्याप्तं स्यान्नयलक्षणं तत्र, न चेष्टापत्त्या परिहारः, अपायज्ञाने प्रमाणत्वप्रतिपादनेन આ બે સ્વરૂપદર્શક વિશેષણો છે. વ્યાવર્તક નથી, તેમજ લક્ષણઘટક નથી. વસ્તુનઃ પદ (સામાન્યાભિધાન) મૂકવાથી એ સૂચિત થાય છે કે વસ્તુમાત્રમાં નય પ્રવર્તી શકે છે. ‘एकदेशग्राहिणः' मेj ५६ लक्ष पास्यमा न भू तो हुनयम मातिव्यात मावे. ॥२९॥ 3 हुर्नय પણ વસ્તુના સ્વાભિપ્રેત અંશનો અપ્રતિક્ષેપી છે જ. તેથી ‘તદિતરાંશ' પદથી અનભિપ્રેતથી ઈતર (=स्वामित) संश, तेनो अप्रतिक्षेपी होवाथी हुनयम लक्ष! अतिव्या५ जने परंतु एकदेशग्राहिणः' પદ મૂકવાથી આ અતિવ્યાપ્તિનું વારણ થશે. કારણ કે “ત’ પદ પૂર્વોક્તનો જ પરામર્શ કરવાના સ્વભાવવાળું डोवाथी 'तत्' ५४थी पूर्वोस्त सेऽहेश (= स्वाभिप्रेतांश)नुं ४ अ थशे. तेनाथी त२ = अनभिप्रेतांश, તેનો અપ્રતિક્ષેપી હોય તે નય. આ રીતે લક્ષણ સમન્વય થશે. ‘तदितरांशाप्रतिक्षेपिणः' ५६ न भू तो ५५ हुनयमां अतिव्याति मावे ॥२५॥ हुनय ५९ સ્વાભિપ્રેતાંશનો ગ્રાહક હોવાથી તેમાં લક્ષણ અતિવ્યાપ્ત બનશે પરંતુ દુર્નય ઈતરાંશનો પ્રતિક્ષેપ કરનારા डोवाथी ‘तदितरांशाप्रतिक्षेपिणः' ५४थी तेनो व्यवच्छे६ ५६ ४ाथी तिव्याति घोषनु वा२९॥ 45 14 . 'अध्यवसाय' ५६ सायम न भू तो स्यादस्त्येव', 'स्यान्नास्त्येव' त्यहि समात्म २०६५माथी थन।२। ही मे मध्यवसाय मेश३५ ‘स्यादस्त्येव' त्या३५ मेह-वास्यप्रयोगथी થનારા અધ્યવસાયમાં નયલક્ષણની અતિવ્યાપ્તિ આવશે કારણ કે તે આધ્યવસાયિક દેશથી પણ विवक्षितins सने विवक्षित शनी मनिषे५ तो थाय छे. होपर्नु निवा२१॥ ४२१॥ माटे ‘अध्यवसाय' પદ મુકાયું છે. અધ્યવસાયના એક દેશમાં અધ્યવસાયત્વ માન્યું નથી. (જેમ શરીર,દેશભૂત હસ્તાદિમાં શરીરત્વ માન્યું નથી તેમ) તેથી અતિપ્રસંગ નહીં આવે. १. उपदेशः स नयो नाम । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276