SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ પ્રમાણપરિચ્છેદ हानोपादानेच्छाद्यभावान्मध्यस्थवृत्तिता ह्यत्रौदासीन्यपदार्थः । यद्यपि श्रीसिद्धसेनदिवाकरपादैः सुखमपि केवलज्ञानफलत्वेन प्रतिपादितं, तदुक्तं तत्कृतन्यायावतारे - 'केवलस्य सुखोपेक्षे (गाथा २८), इति, तथापि श्रीवादिदेवसूरिपादैः सुखमुपेक्ष्य उपेक्षाया एव केवलं केवलज्ञानफलत्वं स्पष्टमुक्तं स्याद्वादरत्नाकरे, तथाहि - “ननूपेक्षावत्सुखस्यापि फलत्वं वक्तुमुचितमन्यथा 'केवलस्य सुखोपेक्षे' इति पूर्वाचार्यवचनविरोधो दुष्परिहर इति चेत्, सत्यम्, किन्तु न सहृदयक्षोदक्षमोऽयं केवलज्ञानस्य सुखफलत्वपक्ष इत्युपेक्षितमस्माभिः । सुखस्य हि संसारिणि सद्वेद्यकर्मोदयफलत्वम्, मुक्ते तु समस्तकर्मक्षयफलत्वं प्रमाणोपपन्नं न पुनर्ज्ञानफलत्वम्। ततः सूक्तं ‘पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यमिति (स्या. रत्ना.)” - ૧૩ इत्थञ्चैतद् विषये यद्यपि मतद्वयं तथापि केवलज्ञानस्य सुखफलकत्वपक्षस्तु ज्ञानसुखाभेदनयावलम्बी, तदितरस्तु तद्भेदनयावलम्बीति नयभेदाश्रयणेन न कश्चिद्विरोधः । ज्ञानसुखाभेदस्तु सम्मतिवृत्तौ न्यायसूत्रीयप्रत्यक्षलक्षणखण्डनावसरे प्रतिपादित एव 'सुखादेर्ज्ञानरूपत्वानतिक्रमात्, अन्यथा आह्लादाद्यनुभवो न स्यात्, तद्ग्राहकस्यापरस्यानुभवस्यानवस्थादिदोषतो निषिद्धत्वात्' इत्यादिना विस्तरतः । किञ्च, स्वसंविदितत्वसाम्यमपि ज्ञानसुखयोः तदभेदपक्षे प्रमाणतयाऽवतरति । किञ्च यथा हि सुखमदृष्टविशेषजन्यं तद्वद् ज्ञानमपीति' । इदञ्च छाद्मस्थिकज्ञानसुखापेक्षया, तदतीतावस्थायां यथा केवलज्ञानं नादृष्टविशेषजं तद्वत् तत्रत्यं सुखमपि तादृशमेवेति । अत एवोक्तं न्यायावतारवृत्तौ सुखस्य केवलज्ञानफलत्वं व्याख्यायता श्रीसिद्धर्षिगणिना 'सुखं वैषयिकसुखातीतपरमाह्लादानुभव' इति । इत्थञ्च नयभेदकृतो भेदः केवलज्ञानफलत्वे द्रष्टव्य इत्यलं प्रासङ्गिकेनाथ प्रस्तुतं प्रस्तुमः । स्वार्थव्यवसितेरेव तत्फलत्वादित्यादिना प्रकृतग्रन्थकृता प्रमाणस्याव्यवहितं सामान्यफलमेवाभिहितम् । अत्र स्वात्मक एवार्थः = स्वार्थस्तस्य व्यवसितिरिति स्वार्थव्यवसितिरित्येवं कर्मधारयपूर्वकषष्ठीतत्पुरुष एवाऽऽदरणीय, न तु 'स्वं चार्थश्चेति स्वार्थी', इति द्वन्द्वपूर्वकं षष्ठीतत्पुरुषः, अनुपदमेव वक्ष्यमाणस्य शङ्काग्रन्थस्य ‘नन्वेवं प्रमाणे स्वपरव्यवसायित्वं न स्यात्, प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादित्याकारकस्याऽनुत्थितिप्रसङ्गात् । Jain Education International ६l.t. ‘नीलो घटः’ नहीं घटनुं 'नील' खेवं विशेषण रस्ताहि अन्य घटनी व्यावृत्ति (जाहजाडी) हुरे छे तेथी ‘नील' ५६ से घटनुं व्यावर्त विशेष छे. (२) स्व३५६र्श विशेषाः आ विशेषएा अर्धनी व्यावृत्ति अस्तु नथी पए। लक्ष्यनुं यथार्थ स्व३५ गावी हे छे. छात. 'नीलः काकः' अजो झगड़ो. सहीं झगडामां रताहि अन्य अर्ध वर्ष संभवता नथी } ठेनी व्यावृत्ति आ 'नील' पहथी थाय, तेथी जहीं 'नील' पह से मात्र स्व३५६र्श छे. व्यावर्त विशेषण सक्ष्यथी अलक्ष्यनो मेह પાડે છે તેથી તે લક્ષણને અતિવ્યાપ્ત બનતું અટકાવી શકે, પરંતુ સ્વરૂપદર્શક વિશેષણ તો માત્ર લક્ષ્ય વસ્તુનું સ્વરૂપ જ જણાવે છે માટે આવા વિશેષણો કાંઈ અતિવ્યાત્યાદિ દોષોના વારક બનતા નથી. પ્રશ્ન : જો સ્વરૂપદર્શક વિશેષણો કોઈ દોષોને દૂર કરવા સમર્થ ન હોય, તો પછી આવા १. क्षयोपशमजन्यमित्यर्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.004656
Book TitleJain Tarkabhasha
Original Sutra AuthorYashovijay Upadhyay
AuthorUdayvallabhvijay
PublisherDivya Darshan Trust
Publication Year2004
Total Pages276
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy