________________
૧૮
જૈન તર્કભાષા ह्यव्यापृत आत्मा स्पर्शादिप्रकाशको भवति, निर्व्यापारेण कारकेण क्रियाजननायोगात्, मसृणतूलिकादिसन्निकर्षेण सुषुप्तस्यापि तत्प्रसङ्गाच्च । 'अर्थसारूप्यमस्य प्रमाणम्, तदशादर्थप्रतीतिसिद्धः' इति न्यायबिन्दुसूत्रं विवृण्वता भणितम् - “नीलनिर्भासं हि विज्ञानं यतस्तस्माद् नीलस्य प्रतीतिवरसीयते, येभ्यो हि चक्षुरादिभ्यो ज्ञानमुत्पद्यते, न तद्वशात् तज्ज्ञानं = नीलस्य संवेदनं शक्यतेऽवस्थापयितुं नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते । न चात्र जन्यजनकभावनिबन्धनः साध्यसाधनभावो येनैकस्मिन् वस्तुनि विरोधः स्यादपि तु व्यवस्थाप्यव्यवस्थापकभावेन । तत एकस्यैव वस्तुनः किञ्चिद्रूपं प्रमाणं किञ्चिद्रूपं च प्रमाणफलं न विरूद्धयते । व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य, · व्यवस्थाप्यं च नीलसंवेदनरूपम" इत्यादि । तदप्यसारम्, एकस्य निरंशज्ञानक्षणस्य व्यवस्थाप्यव्यवस्थापकत्वलक्षणस्वभावद्वयायोगात्, व्यवस्थाप्यव्यवस्थापकभावस्यापि सम्बन्धरूपत्वेन द्विष्ठत्वादेकस्मिन्नसम्भवाच्च । न च सारूप्यमस्य प्रमाणमधिगतिः फलमिति सर्वथा तादात्म्ये सिद्ध्यति, अतिप्रसङ्गात्, स्वभावभेदाभ्युपगमे हि सर्वथा तादात्म्यव्याघातादिति यत्किञ्चिदेतत् । तथा चोक्तम् - “न तुल्यकालः फलहेतुभावः हेतौ विलीने न फलस्य भावः” इति (अन्ययोगव्यवच्छेद द्वात्रिंशिकायां श्लो.१६)
एवं च समूलमुन्मूलिते प्रमाणफलयोरेकान्ताभेदपक्षे यौगाभिप्रे : एकान्ततभेदपक्षोऽपि निराकर्तव्यस्तयोरेकप्रमातृतादात्म्येन तदभिन्नाभिन्नस्य तदभिन्नत्वनियमतः कथञ्चिदभेदव्यवस्थितेः । प्रमाणतया परिणतस्यैवात्मनो फलतया परिणतिप्रतीतेः, य एव प्रमिमीते स एवोपादत्ते, परित्यजति, उपेक्षते चेति सकलव्यवहारिभिरस्खलितं प्रत्यभिज्ञानात्, इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्येत इत्यलम् । __विद्यानन्दीयमतं दूपयितुमुपन्यस्यति 'केचित्तु' इति → ‘इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा (५-२-९६) पाणिनीसूत्रेण इन्द्रेण = कर्मणा सृष्टानि = इन्द्रियाणि नामकर्मोदयनिमित्तत्वादिन्द्रियाणाम् । इन्द्रस्य = आत्मनो लिङ्गानि वेन्द्रियाणि, तानि च द्विविधानि द्रव्यभावभेदात्, પ્રમાણજ્ઞાન રૂપે પરિણત થયેલ આત્મા જ ફળજ્ઞાનરૂપે પરિણત થાય છે. તેથી એકપ્રમાતૃતાદાસ્પેન પ્રમાણ અને ફળજ્ઞાન વચ્ચે અભેદ જણાય છે. હા, આ અભેદ બૌદ્ધો માને છે તેવો ઐકાન્તિક નથી પણ કથંચિત્ ભેદથી અનુવિદ્ધ અભેદ છે. પ્રમાણ અને ફળની પ્રતીતિ સાધ્ય-સાધનભાવે થાય છે અને સાધ્ય-સાધનભાવ સર્વથા અભિન્ન વસ્તુઓ વચ્ચે હોય નહીં તેથી પ્રમાણ અને ફળ વચ્ચે કથંચિદ્ ભેદ પણ માન્ય જ છે. આ રીતે પ્રમાણ અને ફળજ્ઞાન વચ્ચે ભેદાનુવિદ્ધ અભેદ સિદ્ધ થાય છે.)
* 6पयोगन्द्रिय मे १ प्रभाए। छे * આ રીતે, ‘પ્રમાણ-ફલ ઉભયાત્મક એવું એક જ સ્વ-પરવ્યવસાયી જ્ઞાન પ્રમાણ છે' એટલું સિદ્ધ થયે છતે આત્માના વ્યાપારરૂપ ઉપયોગેન્દ્રિય એ જ પ્રમાણરૂપે સિદ્ધ થાય છે એમ માનવું પડશે.
નૈયાયિક-વૈશેષિકાદિ ચક્ષુ આદિ ઇન્દ્રિયોને પ્રમાણ કહે છે પણ તે ઇન્દ્રિયો તો જડ (અજ્ઞાનાત્મક) છે. જ્યારે જૈનમતે જ્ઞાન એ જ પ્રમાણ બને છે માટે જૈનો ચક્ષુ આદિ ઈન્દ્રિયોને પ્રમાણ માનતા નથી. વળી, ઈન્દ્રિયોને પ્રમાણ ન માનવા પાછળ બીજું એ પણ કારણ છે કે ચક્ષુ આદિ એ જ્ઞાન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org