________________
પ્રમાણપરિચ્છેદ
૧૨૯ स्थले तादृशो विशेषणसंशयस्तादृशो विशेषणबाधनिश्चयो वा तत्र यद्यपि विशिष्टभानासम्भवस्तथापि 'विषाणे खरीयत्वज्ञानं जायताम्' इतीच्छाजन्यं बाधनिश्चयकालीनमाहार्यज्ञानं सम्भवत्येव । तथा च 'खरविषाणं नास्ति' इत्यादिशाब्दबोधे 'एतत् स्थानं खरविषाणाभाववत्' इत्याद्यनुमितौ वा अभावांशे प्रतियोगितया भासमाने विषाणांशे खरीयत्वविशेषणस्य आहार्यभानोपपत्त्या प्रतिवादिपरिकल्पितविपरीतारोपनिराकरणाय तादृशस्य शब्दस्य तादृश्या वा अनुमितेः सुसम्भवत्वमेव । इत्थं च द्वितीयपक्षस्य उपपाद्यत्वेऽपि तत्रानुमितेराहार्यात्मकत्वं स्वीकर्तव्यं, तच्चैकदेशीयाभिमतमेव कल्पनीयमिति तत्पक्षपरित्यागेन सर्वथा निर्दोषस्तृतीयपक्ष एवाश्रयितुमुचित इति मत्वा ग्रन्थकारेण 'वस्तुतः' इत्यादिना अन्ते खण्डशः प्रसिद्धपदार्थभानगोचरस्तृतीयपक्ष एव समाश्रितः। तथा च 'खरविषाणं नास्ति' इत्यादावभावांशे नाखण्डस्यासतः खरविषाणस्य भानम्, न वा खरीयत्ववैशिष्ट्यस्याहार्यभानं, किन्तु प्रसिद्ध एव विषाणांशे प्रसिद्धस्यैव खरीयत्वस्याभावो भासते । खरपदेन लक्षणयोपस्थापित खरीयपदार्थः, स च खरकर्णादौ प्रसिद्धः, विषाणं च गवादौ प्रसिद्धमतः खण्डशः प्रसिद्धयोरुभयोरभेदसम्बन्धेनान्वयो भवेत्, खरीयाभिन्नं विषाणं नास्तीति, खरीयविषाणप्रतियोगिकाभाव इति भावः । तथा 'एकान्तनित्यं अर्थक्रियासमर्थं न भवति क्रमयोगपद्याभावादि'त्यत्रापि जैनमते एकान्तनित्यस्य वस्तुनः सर्वथाऽसम्भवेन पक्षस्य खण्डशः प्रसिद्ध्युपपादनेन विकल्पसिद्धत्वं साधयति 'एकान्तनित्यमि' त्यादिना। क्रमयोगपद्याभावादिति क्रमयोगपद्यनिरूपकत्वाभावादित्यर्थः । एकान्तनित्यत्वं च अनित्यत्वासमानाधिकरणनित्यत्वं, तच्चाखण्डमसदपि.. अनित्यत्वसमानाधिकरणनित्यत्वं प्रसिद्धमेव | तादृशनित्यत्वेन अनित्यत्वसामानाधिकरण्यावच्छेदेन क्रमयोगपद्यनिरूपकत्वमस्त्येव, तदभावावच्छेदेन च तन्नास्ति इति प्रसिद्धनित्यत्वे क्रमयोगपद्यनिरूपकत्वाभावः प्रसिद्ध्यति । इत्थं च नोक्तस्थलेऽपि पक्षाप्रसिद्धिरिति । થાય છે અને તેમાં શશશૃંગ પ્રતિયોગિરૂપે તથા અભાવ એ વિશેષ્યરૂપે જણાય છે એવું માનવું પડે. અર્થાત્, प्रतियोगितासंबंधथी. शशशृं॥५॥२४-२मभावविशेष्य मो५ वायी मानवो ५3. ('शब्दादेः' भां આદિ પદથી અનુમિતિનું ગ્રહણ થશે. અનુમિતિમાં આ પ્રથમ વિકલ્પ પ્રમાણે અખંડ શશશૃંગ વિશેષ્ય થશે અને નાસ્તિત્વ પ્રકાર થશે. એટલે “નાસ્તિત્વવાળું શશશૃંગ” આવી અનુમિતિ થશે.) ટૂંકમાં, પ્રથમવિકલ્પ પ્રમાણે વિકલ્પસિદ્ધધર્મીનું પ્રસ્તુતમાં-શશશૃંગનું) અખંડ ભાન માનવું પડે. પરંતુ જૈનદર્શનને તે સંમત નથી કારણ કે પ્રમાણથી હજી અસિદ્ધ હોય તેવા વિકલ્પસિદ્ધ ધર્મીનું અખંડ ભાન માનવું એટલે અસખ્યાતિનો સ્વીકાર થાય. જૈનદર્શન અસખ્યાતિ સ્વીકારતું નથી માટે આ પ્રથમ પક્ષ તો બરાબર નથી.
‘असतो णत्थि णिसेहो' ४ छे ते असतध्यातिन निषेध५२७ छ सेभ j.
બીજો પક્ષ વિશેષણયુક્ત વિશેષ્યરૂપ વિશિષ્ટ પદાર્થને ધર્મારૂપે જણાવે છે. જેમ “રાજપુરુષ' સ્થળે '२।४' ५हनी २४संबंधी मां लक्ष राय छ भने पछी तेनो 'पुरुष' ५६ साथे अमेहान्वय (राजसंबंध्यभिन्नः पुरुषः) ४२॥य छ तेम प्रस्तुतमा ४२j ५3. मडी शृं। मे विशेष्य छ भने तेमां शशीयत्व (शशसंजपित्य) એ વિશેષણ છે. અહીં “શશ' પદની “શશસંબંધીમાં લક્ષણા કરીને પછી અમેદાન્વય કરવાનો. શશસંબંધ્યભિન્ન શૃંગઃ એવો બોધ થાય. તેથી “શશશૃંગ નાસ્તિ' એ વાક્યથી “શશીયત્વવિશિષ્ટ શૃંગ નથી' એવો અર્થ પ્રતીત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org