Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसत्रे हरेद् वा, परिणमयेद् वा, शरीरं वा बध्नीयात्, ‘एवं जाव-अहे सत्तमा पुढवी' एवं रत्नपभापृथिवीवदेव यावत्-अधः सप्तमी' तमस्तमापृथिवीपर्यन्तमवसेयम् । गौतमः पृच्छति-'जीवेणं भंते ! मारणंतियसमुग्धाएणं समोहए' हे भदन्त ! यो जीवः खलु मारणान्तिकसमुद्घातेन समवहतो युक्तः सन् 'जे भविए चउसट्ठीए असुरकुमारावाससयसहस्सेसु अण्णयरंसि असुरकुमारा वासंसि अमुरकुमारत्ताए उववज्जित्तए ?' यो जीवः चतुष्षष्टौ अमुरकुमारावासशतसहस्रेषु चतुष्पष्टिलक्षासुरकुमारावासेषु अन्यतरस्मिन् एकस्मिन् अमुरकुमारावासे असुरकुमारतया उपपत्त भव्यः योग्यः स असुरकुमारावासयोग्यो जीवः किम् तागतः सन्नेव आहरेद् वा, परिणमयेद् वा, शरीरं वा वध्नीयात् ? आहार पुद्गलांको ग्रहण करता है, गृहीत उन आहार पुद्गलों को खलरसरूप से परिणमाता है और खलरसरूप से परिणमित हुए उन पुद्गलोंसे अपने शरीर की निष्पत्ति करता है । 'एवं जाव अहे सत्तमा पुढवी' रत्नप्रभा पृथिवीकी तरह ही यावत् तमस्तमा पृथिवीतक इसी तरहसे जानना चाहिये ।
अप गौतमस्वामी प्रभुसे ऐसा पूछते हैं कि 'जीवे णं भंते ! मारणंतिय समुग्याएणं समोहए' मारणान्तिक समुद्धातसे युक्त हुआ जो कोइ जीव 'चउसट्ठीए असुरकुमारावाससयसहस्सेसु अण्णयरंसि असुरकुमारावासंसि असुरकुमारत्ताए उववजित्तए भविए' चौंसठ ६४ लाख असुरकुमारों के आवासो में से किसी एक आवास में असुरकुमार के रूपसे उत्पन्न होने के योग्य हो-तो ऐसा वह असुरकुमारा वासयोग्य जीव क्या वहां जाते ही आहार पुद्गलेको ग्रहण कर लेता આહાર પુદગલેને ગ્રહણ કરે છે, ગ્રહણ કરેલાં આહારપદુગલેને બલરસરૂપે પરિણુમાવે છે અને ખલાસ રૂપે પરિણમેલા તે પુદગલે વડે તે પોતાના શરીરની રચના કરે છે. "एवं अहे जाव सत्तमा पुढवी' २त्नमा पृथ्वीनी नम तमस्तमामा -तनी સાતે પૃથ્વીના વિષયમાં સમજવું.
व गौतम २वामी महावीर प्रभुने सेवा प्रश्न पूछे छे , 'जीवे णं भंते ! मारणंतियसमग्याए णं समोहए' 3 महन्त ! भारान्ति: सभुधातथा युत थये 5 ४ ०१ 'चउमट्टीए असुरकुमारावाससयसहस्सेम अण्णयरंसि असुरकुमारा वा संसि असुरकुमारत्ताए उववज्जिताए भविए' मसुरभाराना ६४ લાખ આવાસ માં કઈ પણ એક આવાસમાં અસુરકુમાર રૂપે ઉત્પન્ન થવાને યોગ્ય હોય, તે એ તે અસુરકુમારાવાસમાં ઉત્પન્ન થવા એગ્ય જીવ, શું ત્યાં જતાં જ
શ્રી ભગવતી સૂત્ર : ૫