Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.६उ.६.२ मारणान्तिकसमुद्घातस्वरूपनिरूपणम् १९ तओ पडिनियत्तइ, तओ पडिनियतिला इह मागच्छई' अस्त्येककः कश्चिद निरययोग्यो जीवः मारणान्तिकसमुद्घातेन निरयावासं प्राप्याऽपि ततो निरयावासात् समुद्घाताद् वा प्रतिनिवर्तते, ततः प्रतिनित्य इह-पूर्वशरीरे भागच्छति, 'आगच्छित्ता दोच्च पि मारणंतियसमुग्याएणं समोहणइ' आगत्य द्वितीयमपि द्वितीयवारमपि मारणान्तिकसमुद्घातेन समवहन्ति मारणान्तिकसमुद्घातं करोति 'समोहणित्ता इमीसे रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अण्णयरंसि निरयावासंसि नेरइयचाए उववजिए' समवहत्य द्वितीयवारं मारणान्तिकसमुद्घातं कृत्वेत्यर्थः, अस्यां रत्नप्रभायां पृथिव्यां त्रिंशति निरयावासशतसहस्रेषु त्रिंशल्लक्षनिरयावासेषु अन्यतरस्मिन् एकतमे निरयावासे नैरयिकतया उपपद्य नारकजन्म गृहीत्वा 'तओ पच्छा आहरेज वा, परिणामेज वा, सरीरं वा बंधेज्जा' ततः पश्चात् नेरयिकावासमाप्त्यनन्तरम् आहै । तथा- 'अत्थेगहए तओ पडिनियत्तइ, तओ पडिनियनित्ता इह मागच्छई' कोइ एक नरकयोग्य जीव मारणान्तिय समुद्धात कर के निरयावास में पहुंच कर भी वहांसे- अथवा समुद्धात से-लौटकर पूर्वशरीर में आजाता है और 'आगच्छित्ता' आकर के 'दोच्चंपि' दुबारा भी वह 'मारणंतियसमुद्धाएणं समोहणइ' मारणान्तिक समुद्धात करता है। 'समोहणित्ता इमीसे रयणपभाए पुढवीए तीसाए निरयावाससयसहस्सेसु अण्णयरंसि निरयावासंसि नेरइयत्ताए उववजित्तए' और मारणान्तिक समुद्धात करके वह इस रत्नप्रभा पृथिवी के तीस ३० लाख नरकावासों में से किसी एक नरकवासमें नारक का जन्म ग्रहण करके 'तओपच्छा आहरेज वा, परिणामेज वा, सरीरं वा बंधेज वा' इसके बाद-नैरयिकावास प्राप्ति के बाद वह श्यना ४२री से छ. तथा 'अत्थेगइए तओ पडिनियत्तह, तओ पडिनियत्तित्ता इहमागच्छई' : ना२४ पर्यायमi nan योग्य ७१, भारन्ति समुधात शन નારકાવાસમાં પહોંચી જાય છે, અને ત્યાંથી અથવા સમુદઘાતમાંથી–પાછો ફરીને પૂર્વ शरीरमा मापी तय छ, भने 'आगच्छित्ता' शरीरमा पाछी मावीने दोच्चपि मारणंतियसमुग्धारणं समोहणइ' शथा ते भारान्ति समुधात भी मत ३२ छ,समोहणित्ता इमीसे रयणप्पभाए पुढवीए तौसाए निरयावाससयसहस्सेस अण्ण यरंसि निरयावासंसि नेरइयत्ताए उववज्जित्तए' भने भारान्ति समुधात કરીને, તે આ રતનપ્રભા પૃથ્વીના ત્રીસ લાખ નરકાવાસમાંના કોઈ એક નરકાવાસમાં नाना -म अड ४३ छे. 'तओ पच्छा आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा वेज्ज वा' मा शत ना२४नी पर्यायमा पन्न यतांना साथ ते
શ્રી ભગવતી સૂત્ર : ૫