Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003383/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (सटीकं) भागः - 30 राजुल्द नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च : मनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ . बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमों निम्मल देसणस्स श्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः - आगमसत्ताणि (सटीक) - भागः 30 44 नन्दी-चूलिकासूत्रं 45 | अनुयोगद्वार-चूलिकासूत्रं --: संशोधक : सम्पादकश्च :मुनि दीपरत्नसागर ता. 14-4-2000 रविवार 2056 चैत्र सुद 11] 45-आगम सुत्ताणि-सटीकं मूल्य रू.11000/ Wan आगम श्रुत प्रकाशन ॥ ---.: संपर्क स्थल : "आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग-1, फ्लेट नं. - 13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ नन्दी-चूलिकासूत्रं चूलिकासूत्रस्य विषयानुक्रमः - - अनुयोगद्वार-चूलिकासूत्रं पृष्ठाङ्क: मूलाङ्कः विषयः 3/1-350 अनुयोगद्वारसूत्रं -ज्ञान विषयक वर्णनम् -आवश्यक -- तस्याध्ययन निक्षेप, भेदः इत्यादि -श्रुत-तस्य निक्षेप भेद नन्दी-चूलिकासूत्रं मूलाङ्कः। विषयः 1-163 नन्दी-सूत्रं -वीरस्तुति |-सङ्घस्तुति -जिनवंदना, गणधर वन्दना -जिनशासन स्तुति -स्थविरावली |- श्रोता, पर्पदा -ज्ञानस्य भेदाः |-अवधिज्ञान-वर्णनम् -मन:पर्यवज्ञान-वर्णनम् -केवलज्ञान-वर्णनम् -मति श्रुतज्ञान-वर्णनम् |-अङ्गप्रविष्ठसूत्र वर्णनम् इत्यादि |-द्रव्य स्कन्धः -उपक्रम: तस्य निक्षेपादि |-आनुपूर्वी -अनुगमं -नयप्ररूपणा -प्रमाण प्ररुपणा -समय आदिव्याख्या -वक्तव्यता -निक्षेपव्याख्या -सप्तनय स्वरुप 1-4 अनुज्ञानन्दी-परिशिष्टं-1 1 योगनन्दी - परिशिष्टं 2 Page #4 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता 5.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. -प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ श्वे. मूर्ति, जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नफल एक. -5.पू. शासन प्रभावक-क्रियारागी आचार्यदेवश्री विजय आचकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. प.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha.श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 19मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे.ट्रस्ट तरफथी नकल एक. -5.पू. वैयावृत्त्वकारिका साध्वी श्री मलचाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नफल एक. -5.पू. सौम्यमूर्ति साध्वीश्री सौम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा.श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी, दामाणी तरफथी नकल एफ. -5.पू. स्वनामधन्या सा. श्री सौम्यगुणाश्रीजी तथा तेओना शिष्या सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2013ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -5.पू. रत्नत्रयाराधका साध्वीश्री सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे. मूर्ति. संघ, अमदावाद तरफथी नकल एक. Page #5 -------------------------------------------------------------------------- ________________ -प.पू. साध्वी श्री रत्नत्रयाश्रीजी म.ना परम विनेया सा. श्री सम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार, -प.पू. प्रशमरसनिमग्ना साध्वी श्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसमेतशिखर तिथद्वारिका प.पू. साध्वी श्री रंजनश्रीजी म. सा.ना शिष्या अप्रतिम वैयावृत्यकारिका सा. श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थे. | अरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू, आगमोद्धारक आचार्यदेवश्री ना समुदाचवती प.पूज्य । वैयावृत्यकारिका सा. श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री केवल्यश्रीजी म.ना शिष्या पू.सा. श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. प.पू. वैचावृत्यकारिका साथ्वीथी मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम, ना विनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा फफीलकंठी सा. श्री कैरवप्रज्ञाऋजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जैन पाठशाळा, जामनगर तरफथी नकल ब. -श्री मंगळ पारेखनो खांचो- जेन जे. मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना । सेटना बदलामां प्राप्त रकममांथी नकल पांच, शिष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. Page #6 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं नमो नमो निम्मल देसणस्स पंचम गणधर श्री सुधर्मा स्वामिने नमः अनुयोगद्वारसूत्रम् सटीकं द्वितीयं चूलिका सूत्रं (मूलम् + मल्लधारीय हेमचन्द्रसूरिविरचितावृत्तिः) वृ. ऐं नमः । श्रीवीतरागाय न्म्ः। स्म्य्क्सुरेन्द्र्कृत्स्ण्स्तुत्पाद्प्द्म्-मुझ्म्काम्क्रिराज्क्त्थोर्सिण्ह्म्। सद्धर्मदेशकवरं वरदं नतोऽस्मि, वीरं विशुद्धतरबोधनिधिं सुधीरम् । / 1 / / अनुयोगभृतां पादान् वन्दे श्रीगौतमादिसूरीणाम् । निष्कारणबन्धूनां विशेषतो ध्र्म्दातृन्नाम्॥2॥ यस्याः प्रसादमतुलं संप्राप्य भवन्ति भ्व्य्ज्ञ्निव्हाः। __ अनुयोगवेदनिस्तां प्रयत: श्रुतवेदतां वन्दे ॥3॥ इहातिगम्भीरमहानीरधिमध्यनिपतितान_रत्नमिवातिदुर्लभं प्राप्य मानुषं जन्म ततोऽपि लब्ध्वा त्रिभुवनैकहितश्रीमञ्जिनप्रणीतबोधिलाभं समासाद्य विरत्यनुगुणपरिणाम प्रतिपद्य चरणधर्ममधीत्य विधिवत् सूत्रं समधिगम्य तत्परमार्थं विज्ञाय स्वपरसमयरहस्यं तथाविधकर्मक्षयोपशमसंभविनी चावाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतितव्यं तस्यैव सकलमनोऽभिलषितार्थसार्थसंसाधकत्वेन य्थोक्त्स्म्ग्र्साम्ग्रीफ्ल्त्वात्। च चानुयोगो यद्यप्यनेकग्रन्थविषयः संभवति, तथापि प्रतिशास्त्र प्रत्यध्ययनं प्रत्येद्देशकं प्रतिवाक्यं प्रतिपदं चोपकारित्वात्प्रथममनुयोगद्वारणामसौ विधेयः । जिनवचने ह्याचारादि श्रुतं प्रायः सर्वमप्युपक्रमनिक्षेपानुगमनयद्वारैर्विचार्यते, प्रस्तुतशास्त्रे च तान्येवोपक्रमादिद्वाराण्यभिधास्यन्ते, अतोऽस्यानुयोगकरणे वस्तुतो जिनवचनस्य सर्वस्याप्यसौ कृतो भवतीत्यतिशयोपकारित्वात्प्रकृतशास्त्रस्यैव प्रथममनुयोगो विधेयः । ___ स च यद्यपि चूर्णिटीकाद्वारेण वृद्धैरपि विहितः तथापि तद्वचसामतिगम्भीरत्वेन दुरधिगमत्वाद् मन्दमतिनाऽपि मयाऽसाधारणश्रुतभक्तिजनितौतुसुक्यभावतोऽविचारितस्वशक्तित्वादल्पधियामनुग्रहार्थत्वाच्च क्र्तुमार्भ्य्ते॥ मू. (1) नाणं पंचविहं पन्नत्तं, तंजहा-आभिनिबोहियनाणं सुयनाणं ओहिनाणं मनपज्जवनाणं केव्ल्नान्न्ण्॥ वृ.अस्य च शास्त्रस्य परमपदप्राप्तिहेतुत्वेन श्रेयोभूतत्वात् संभाव्यमानविघ्नत्वात् तदुपशमार्थ शिष्टसमयपरिपालनार्थं चादौ मंगलरूपं सूत्रमाह-'नाणं पञ्चविहं' इत्यादि, व्याख्या-ज्ञातिर्ज्ञानं Page #7 -------------------------------------------------------------------------- ________________ मूलं - 1 'कृत्यल्युटो बहुलं' इति वचनात् भावसाधनः, ज्ञायते परिच्छिद्यते वस्त्वनेनास्मादस्मिन्वेति वा ज्ञानं जानाति - स्वविषयं परिच्छिनत्तीति वा ज्ञानंज्ञानावरणकर्म्मक्षयोपशमक्षयजन्यो जीवस्वतत्त्वभूतो बोध इत्यर्थः, 'पञ्चविहं' ति पञ्चेति-सङ्ख्यावचनो विधानानि विधा: - भेदाः पञ्चविधा अस्येति पञ्चप्रकारमित्यर्थः, 'पन्नत्तं ति प्रज्ञप्तमर्थतस्तीर्थकरो: सूत्रतो गणधरैः प्ररूपितमित्यर्थः, अनेन सूत्रकृता आत्मनः स्वमनीषिका परिहृता भवति, अथवा प्राज्ञात् तीर्थकरादाप्तं प्राप्तं गणधरैरिती प्राज्ञाप्तम्, अथवा प्राज्ञैः - गणधरैस्तीर्थकरादात्तं गृहीतमिति प्राज्ञात्तं, प्रज्ञया वा भव्यजन्तुभिराप्तं प्राप्तं प्रज्ञासं, न हि प्रज्ञाविकलैरिदमवाप्यत इति प्रतीतमेव, ह्रस्वत्वं सर्वत्र प्राकृतत्वादित्यक्यवार्थ:, अक्षरयोजना त्वेत्रम्-ज्ञानं परमगुरुभिः प्रज्ञसमिति सम्बन्धः, कतिविधमीति, अत्रोच्यते, पञ्चविधमिति । - - तस्यैव पञ्चविधत्वस्योपदर्शनार्थमाह- 'तंजहे ऽत्यादि, तद्यथेत्पुपन्यासार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनः पर्यायज्ञानं केवलज्ञानं चेति । तत्र अभीत्याभिमुखे नीति नैयत्ये, ततश्चाभिमुखो वस्तुयोग्यदेशावस्थानापेक्षी नियत- इन्द्रियाण्याश्रित्य स्वस्वविषयपेक्षी बोधः अभिनिबोध इती भावसाधनः, स्वार्थिकतद्धितोत्पादात्स एवाभिनिबोधिकम्, अभिनिबुध्यते आत्मना स इत्यभिनिबोध कर्म्मसाधनो वा, अभिनिबुध्यते वस्त्वसावित्यभिनिबोध इति कर्तृसाधनो वा, स एवाभिनिबांधिकमिति तथैय, आभिनिबोधकं च तद् ज्ञानं चाभिनिबोधिकज्ञानम्-इन्द्रियपञ्चकमनोनिमित्तो बोध इत्यर्थः । 247 - श्रवणं श्रुतम् अभिलापप्लावितार्थग्रहणस्वरूप उपलब्धिविशेषः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानम्, अथवा श्रूयति इति श्रुतं शब्दः स चासौ कारणे कार्योपचाराद् ज्ञानं च श्रुतज्ञानं, शब्दो हि श्रोतुः साभिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते । अवधानमवधि:इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम्, अवधिरेव ज्ञानमवधिज्ञानम् । अथवा अवधि:-मर्यादा तेनावधिना-रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानं । संज्ञिभिर्जीवै: काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि द्रव्याणि मनांसीत्युच्यन्ते तेषां मनसां पर्यायाः- चिन्तनानुगुणा: परिणामास्तेषु ज्ञानं मनः पर्याय-ज्ञानम्, अथवा यथोक्तस्वरूपाणि मनांसि पर्येति- अवगच्छतीति मन: पर्यायमिति कर्म्मण्यण् तच्च तद् ज्ञानं च मन: पर्यायज्ञानं । - केवलं संपूर्णज्ञेयविषयत्वात् संपूर्ण तच्च तद् ज्ञानं च केवलज्ञानमिति । अवग्रहादिभेदचिन्ता त्वेतेषां ज्ञानानामत्र न क्रियते, सूत्रेऽनुक्तत्वेनाप्रस्तुतत्वात् नन्द्यादिषु विस्तरेणोक्तत्वाच्चेति । अनेन च शास्त्रस्यादावेव ज्ञानपञ्चकोत्कीर्त्तनेन मङ्गलं कृतं भवति, सकलक्लेशविच्छेदहेतुत्वेन ज्ञानस्य परममङ्गलत्वात् । अभिधेयं तु गुणनिष्पन्नानुयोगद्वारलक्षणशास्त्रनामत एव सकाशात्प्रतीयते, उपक्रमाद्यनुयोगाद्वाराणामेवेहाभिधास्यामानत्वात् । प्रयोजनं तु प्रकरणकर्तु श्रोत्रोः प्रत्येकमनन्तरपरम्भरभेदाचिन्तनीयं तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः प्रयोजनं श्रोतुश्चप्रकरणार्थपरिज्ञानं, परम्परं तु द्वयोरपि परमपदप्राप्तिः, इदं तु यद्यपीह साक्षान्नोक्तं तथापि सामर्थ्यादवसीयते, तथाहि सत्त्वानुग्रहप्रवृत्ता एवं परमगुरव इदमुपदिशन्ति, तदनुग्रहे च क्रमेण परमपदप्राप्तिः प्रतीतैव, श्रोताऽपि गुरुभ्यः प्रस्तुतप्रकरणार्थ विजानाति, Page #8 -------------------------------------------------------------------------- ________________ 248 on अनुयोगद्वार-चूलिकासूत्रं तत्परिज्ञाने च सकलजिनवचनानुयोगकरणे कुशलतामासादयति, तत्कुशलतायां च विप्रहाय हेयानुपादाय उपादेयान् संप्राप्य प्रकर्षवच्चरणकरणं कृत्वाऽतिदुष्करतपश्चरणं अनुभूय विशदकेवलालोकतः सकलत्रिलोकीतलसाक्षात्करणं प्रविश्य सकलकर्मविच्छेदकर्तृ शैलेशीकरणं सकलमुक्तजनशरणं प्र्म्प्द्म्धिग्च्छ्तीति। ... सम्बन्धोऽप्युपायोपेयलक्षणो गम्यत एव, वचनरूपापत्रं हि शास्त्रमिदमुपायस्तदर्थस्तूपेय इति । एवं च समस्तशास्त्रकारणां समयः परिपालितो भवति, उक्तं च तै: "संबंधभिधेयपओयणाई तह मंगलं च स्त्थ्म्मि। सीसपवित्तिनिमित्तं निविग्घत्थं च चिंति रजा । " इत्यलं विस्त्रेन्न्। मू. ( 2 )तत्थ चत्तारि नाणाइं टप्पाइंठवणिज्जाइं नो उद्दिसंति नो समुद्दिति नो अणुनविति. सुयनाणस्स उद्देसो समुद्देसो अनुन्ना अनुभोगो य पवत्तै वृ. यदि नाम ज्ञानं पञ्चविधं प्रज्ञप्तं ततः किमित्याह-'तत्थेऽत्यादि, 'तत्र तस्मिन् ज्ञानपञ्चके आभिनिबोधिकावधिमनःपर्यायकेवलाख्यानि चत्वारि ज्ञानानि 'ठप्पाइंति स्थाप्यानिअसंव्यवहार्याणि, व्यवहारनयोहियदेव लोकस्योपकारे वर्तते तदेव संव्यवहार्य मन्यते, लोकस्य च हेयोपादेयेष्वर्थेषु निवृत्तिप्रवृत्तिद्वारेण प्रायः श्रुतमेव साक्षादत्यन्तोपकारि, यद्यपि केवलादिदृष्टमर्थं श्रुतभिधत्ते तथापि गौणवृत्त्या तानि लोकोपकारीणिति भाव्ः॥ यद्युक्तन्यायेनासंव्यवहार्याणि तानि ततः किमित्याह-'ThavaNijjAI'ti ततः स्थापनीयानि एतानि, तथाविधोपकाराभावतोऽसंव्यवहार्यत्वात्तिष्ठन्तु, न तैरिहोद्देशसमुद्देशाद्यवसरेऽधिकार इत्यर्थः, अथवा स्थाप्यानि-अमुखराणि स्वस्वरूपप्रतिपादनेऽप्यसमर्थानि, न हि शब्दमन्तरेण स्वस्वरूपमपि केवलादीनी प्रतिपादयितुं समर्थानि, शब्दश्चानन्तरमेव श्रुतत्वेनोक्त इति स्वपरस्वरूपप्रतिपादने श्रुतमेव समर्थ, स्वरूपकथनं चेदमतः स्थाप्यानि, अमुखराणि यानि चत्वारि ज्ञानानि तानीहानुयोगद्वारविचारप्रक्रमे किमित्याह-अमुपयोगित्वात् स्थापनीययानि, अनधिकृतानि, यत्रैव आदेशसमुद्देशानुज्ञानदयः क्रियन्ते तत्रैवानुयोगः तदद्वाराणि चोपक्रमादीनि प्रवर्त्तन्ते, एवंभूतं त्वाचारादि श्रुतज्ञानमेव इत्यत उद्देशाद्यविषयत्वादनुयोगीनि शेषज्ञानानि, इत्य्तोऽत्रान्धिकृतानि। ___ अत्राह-अनुयोगो व्याख्यानं, तच्च शेषज्ञानचतुष्टयस्यापि प्रवर्त्तत एवेति कथमनुपयोगित्वं?, ननु समयचर्यानिभज्ञतासूचकमेवेदं वचो, यतो हन्त तत्रापि तद्ज्ञानप्रतिपादकसूत्रसंदर्भ एव व्याख्यायते, स च श्रुतमेवेति shrutsyaivaanuyogprvRttiriti|| ___ अथवा स्थाप्यानि-गुर्वनधीनत्वेनोद्देशाद्यविषयभृतानि, एतदेव विवृणोति-स्थापनीयानीति, एकार्थों द्वावपि, इदमुक्तं भवति, अनेकार्थत्वादतिगम्भीरत्वाद्विविधमन्त्राद्यतिशयसम्पन्नवाच्च प्रायो गुरूपदेशापेक्षं श्रुतज्ञानं, तच्च गुरोरन्तिके गृह्यमाणं परमकल्याणकोशत्वादुद्देशादिविधिना गृह्यत इति तस्योद्देशादयः प्रवर्त्तन्ते, शेषाणि तु चत्वारिज्ञानानि तदावरणकर्मक्षयक्षयोपशमाभ्यां स्वत एव जायमानानि noddeshaadiprkrmmpekssnte| यतश्चैवमत आह-'नो uddisijjaMti'tyAdi नो उद्दिश्यन्ते नो समुद्दिश्यन्ते नो अनुज्ञायन्ते, Page #9 -------------------------------------------------------------------------- ________________ 249 मूलं-2 तत्र इदमध्ययनादि त्वया पठितव्यमिति गुरुवचनविशेष उद्देशः, तस्मिन्नेव शिष्येण अहीनादिलक्षणोपेतेऽधीते गुरोर्निवेदिते स्थिरपरिचितं कुर्विदमिति गुरुवचनविशेष एव समुद्देशः, तथा कृत्वा गुरोनिवेदिते सम्यगिदं धारयान्यांश्चाध्यापयेति तद्वचनविशेष एवानुज्ञा, 'सुयनाणस्सेऽत्यादि श्रुतज्ञानस्योद्देशः समुद्देशोऽनुज्ञा अनुयोगश्च प्र्व्र्त्ते। ___ तत्रोद्देशादीनां त्रयाणां स्वरूपं संक्षेपत उक्तमपि विनेयानुग्रहार्थ किञ्चिद्विस्तरतः उच्यतेतत्राचाराद्यङ्गस्य उत्तराध्ययनादिकालिक श्रुतस्कन्धस्य औपपातिकाद्युत्कालिकोपाङ्गाध्ययनस्य चायमुद्देशविधि:-इहाचाराङ्गाद्यन्यतरश्रुतमध्येतुमिच्छति यो विनयः सः स्वाध्यायं प्रस्थाप्य गुरुं विज्ञपयति-भगवन् ! अमुकं मम श्रुतमुद्दिशत, गुरुरपि भणति इच्छाम' इति, ततो विनेयो वन्दकं ददाति?, ततो गुरुरुत्थाय चैत्यवन्दनकं करोति, तत ऊर्ध्वस्थितो वामपावीकृतशिप्यो योगोत्क्षेपनिमित्तं पञ्चविंशत्युच्छ्वासामानं कायोत्सर्ग करोति, 'चंदेसु निम्मलयरेऽति यावच्चतुर्विंशतिस्तवं चिन्तयतीत्यर्थः, ततः पारितकायोत्सर्गः संपूर्ण चतुर्विशतिस्तवं भणित्वा तथास्थित एव पञ्चपरमेष्ठिनमस्कारंवारत्रयमुच्चार्य 'नाणं पञ्चविहं पन्नत्त' मित्यादि उद्देशनन्दी भणति, तदन्ते च 'इदं पुनः प्रस्थापनं प्रतीत्य अस्य साधोरिदमङ्गममुं श्रुतस्कंधं इदमध्ययनं वा उद्दिशामिक्षमाश्रमणानां हस्तेन सूत्रमर्थं तदुभयं च उद्दिष्ट' मित्येवं वदति, क्षमाश्रमणानामित्यादि त्वात्मनोऽहङ्कारवर्जनार्थमभिधत्ते, ततो विनेय icchAmI'ti भणित्वा वन्दनकं दादति 2, तत उत्थितो ब्रवीति-'संदिशत किं भणामीति,' ततो गुरुर्वदति वन्दित्वा प्रवेंदये ऽति, तयो विनये 'icchAmI'ti भणित्वा वन्दनकं ददाति 3, ततः पुनरुत्थितः प्रतिपादयति-'भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति' ततो गुरुः प्रत्युत्तरयति-'योगं kuvi'ti, एवं सन्दिष्टो विनेय 'icchAmi'ti भणित्वा वन्दनकं ददाति, ततोऽत्रान्तरे नमस्कारमुच्चायन्नसौ गुरु प्रदक्षिणयति, तदन्ते च गुरोः पुरतः स्थित्वा पुनर्वदति- भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति' ततो गुरुराह-'योगं kurvi'ti, एवं सन्दिष्ट इच्छामिति भणित्वा वन्दित्वा च पुनस्तथैव गुरुं प्रदक्षिणयति, तदन्ते च पुनस्तथैव गुरुशिष्ययोर्वचनप्रतिवचने, तथैव च तृतीयप्रदक्षिणां विदधाति विनेयः, एतानि च चतुर्थवन्दनकादीनि त्रीण्यपि वन्दनकान्येकमेव चतुर्थं गण्यते, एकार्थप्रतिबद्धत्वादिति 4, ततस्तृतीयप्रदक्षिणान्ते गुरुनिषीदीति, निपण्णस्य च गुरोः पुरतोऽर्द्धावनतगात्रो विनेयो वक्ति-'युष्माकं प्रवेदितं संदिशत साधूनां प्रवेदयामि' ततो गुरुराह-'प्रवेदयेऽति, तत इच्छामीति भणित्वा विनेयो वन्दनकं ददाति 5, प्रत्युत्थितश्चोच्चारितपञ्चपरमेष्ठिनमस्कार: पुनर्वन्दनकं ददाति 6, पुनरित्थतो वदति-'युष्माकं प्रवेदितं साधूनां च तत् प्रवेदितं सन्दिशत करोमि कायोत्सर्ग' ततो गुरुरनुजानीते-'kuvi'ti, ततः पुनरपि वन्दनकं ददाति 7, / एतानि सप्त थोभवन्दनकानि श्रुतप्रत्ययानि भवन्ति, ततः प्रत्युत्थितोऽभिधत्ते-'अमुकस्योद्देशनिमित्तं करोमि कायोत्सर्गमन्यत्रोच्छसितादित्यादि यावद्व्युत्सृजामीति' तत: कायोत्सर्गस्थितः सप्तविंशतिमच्यासांश्चिन्तयति सागरवरगम्भीरे' ति यावच्चतुर्विशतिस्तवं चिन्तयति इत्य्र्थ्ः। उद्देससमुद्देसे सत्तावीसं अनुन्नवणयाए' इतिवचनात्, ततः पारितकार्योत्सर्गः संपूर्ण Page #10 -------------------------------------------------------------------------- ________________ 250 अनुयोगद्वार-चूलिकासूत्रं चतुर्विशतिस्तवं भणित्वा परिसमाप्तोद्देशक्रियत्वाद् गुरोः थोभवन्दनकं ददाति, तच्च न श्रुतप्रत्ययं, किं तर्हि?, श्रुतदातृत्वादिना गुरुः परमोपकारी, त्द्विन्य्प्र्तिप्त्तिनिमित्त्मिति। अङ्गादिसमुद्देशेऽप्ययमेव विधिर्वक्तव्यो, नवरं पूर्व प्रवेदिते योगं कुर्वित्युक्तमत्र तु स्थिरपरिचितं कुर्विति वदति, योगोत्क्षेपकारयोत्सर्गो नन्द्याकर्षणं प्रदक्षिणात्रयविधिश्च न क्रियते, शेपः सप्तवन्दनकादिको विधिस्त्थैव्। ___ अनुज्ञाविधिस्तु योगोत्क्षेपकायोत्सर्गवर्जः सर्वोऽप्युद्देशविधिद्वक्तव्यो, नवरं प्रवेदिते गुरुर्वदति-'सम्यग् धारयान्येषां च प्रवेदय' अन्यानपि पाठ्येत्यर्थः, आवश्कादिषु तण्डुलविचारणादिप्रकीर्णकेष्वपि चैष एव विधिः, नवरं स्वाध्यायप्रस्थापनं योगोत्क्षेपकार्योत्सर्गश्च न क्रियते, एवं सामायिकाद्यध्ययनेपूद्देशकेषु च चैत्यवन्दनप्रदक्षिणात्रयादिविशेषक्रियारहितः सप्तवन्दनप्रदानादिकः स एव विधिरिति तावदियं चूर्णिकारलिखिता सामाचारी, साम्प्रतं पुनरन्यथापि ताः समुपलभ्यन्ते, न च तथोपलभ्य सम्मोहः कर्त्तव्यः, विचित्रत्वात्सामाचारीणामिति । __ इदानीमनुयोगविधिरुच्यते-तत्रानुयोगे-वक्ष्यमाणशब्दार्थः, सयदाऽधोतसूत्रस्याचार्यप्रदप्रस्थानयोग्यस्य शिष्यस्यानुज्ञायते तदाऽयं विधिः-प्रशस्तेषु तिथिनक्षत्रकरणमुहूर्तेषु प्रशस्ते च जिनायतनादौ क्षेत्रे भुवं pramAW एका गुरूणामेका त्वक्षाणामिति निषद्याद्वयं क्रियते, ततः प्राभातिककाले प्रवेदिते निपद्यानिषण्णस्य गुरोश्चोलपट्टकरजोहरणमुखवस्त्रिकामात्रोपकरणो विनेयः पुरतोऽवतिष्ठते, ततो द्वावपि गुरुशिष्यौ मुखवस्त्रिका प्रत्युपेक्षयतः, तय च समग्रं शरीरं प्रत्युपेक्षयतः, ततो विनेयो गुरुणा सह द्वादशावर्त्तवन्दनकं दत्त्वा वदति । / ___ 'इच्छाकारेण संदिशत स्वाध्यायं प्रस्थापयामि' ततश्च द्वावपि स्वाध्यायं प्रस्थापयतः, ततः प्रस्थापिते स्वाध्याये गुरुनिषीदति, ततः शिष्यो द्वादशार्वर्त्तवन्दनकं ददाति, ततो गुरुरुत्थाय शिष्येण सहानुयोगप्रस्थापननिमित्तं कायोत्सर्ग करोति, ततो गुरुर्निषीदती, ततस्तं शिष्यो द्वादशार्वर्त्तवन्दनकं वन्दते, ततो गुरुरक्षानभिमन्त्र्योत्तिष्ठति, उत्थाय च निषद्यां पुरतः कृत्वा वामपार्वीकृतशिष्यश्चैत्यवन्दनं करोति, ततः समाप्ते चैत्यवन्दने पुनः गुरुरूवंस्थित एव नमस्कारपूरर्ववं नन्दिमुच्चारयति, तदन्ते चाभिधत्ते-'अस्य साधोरनुयोगमनुजानामि क्षमाश्रवणानां हस्तेन, द्रव्यगुणपर्यायैरनुज्ञानतः' ततो विनेयच्छो भवन्दनकेन वन्दते, उत्थितश्च ब्रवीति-'संदिशत किं भणामि?' ततो गुरुराह-'वन्दित्वा प्रवेदय' ततो वन्दते शिष्यः, उत्थितस्तु ब्रवीति- भवद्भिर्ममानुयोगोऽनुज्ञात:, इच्छाम्यनुशास्ति' ततो गुरुर्वदति- सम्यग् धारयो अन्येषां च प्रवेदय' अन्येषामपि व्याख्यानं कुर्वित्यर्थः, ततो वन्दतेऽसौ, वन्दित्वा च गुरुं प्रदक्षिणयति, प्रदक्षिणान्ते च भवद्भिर्ममानुयोगोऽनुज्ञात इत्याधुक्तिप्रत्युक्तिद्वितीयप्रदक्षिणा च तथैव, पुनस्तृतीयापि तथैव, ततस्तृतीयप्रदक्षिणान्ते गुरुनिषीदति, तत्पुरः स्थितश्च विनेयो वदति-'युष्माकं प्रवेदितं सन्दिशत साधूनां pravedayAmI'tyAdi, शेषमुद्देशविधिद्वक्तव्यं यावदनुयोगानुज्ञानिमित्तं कायोत्सर्ग करोति, तदन्ते च सनिषद्यः शिष्यो गुरुं प्रदक्षिणयति वन्दते च, पुन: प्रदक्षिणयतिवन्दते च, एवं तिस्त्रो वाराः, ततो गुरुओर्दक्षिणभुजासन्ने निषीदति, ततो गुरुपारम्पर्यागतानि मन्त्रपदानि गुरुः तिस्त्रो वाराः शिष्यस्य कथयति, तदनन्तरं यथोत्तरे प्रवर्द्धमानाः प्रवरसुगन्धमिश्रास्तिस्रोऽक्षतमुष्टोस्तस्मै ददाति, ततो निषद्याया गुरुरुत्थाय शिष्यं तत्रोपवेश्य Page #11 -------------------------------------------------------------------------- ________________ मूलं-2 251 यथासन्निहितसाधुभिः, सह तस्मै वन्दनकं ददाति, ततो विनेयो नियद्यास्थित एव 'नाणं पंचविहं पत्रत्त' मित्यादिसूत्रमुच्चार्य यथाशक्ति व्याख्यानं करोति, तदन्ते च साधवो वन्दनकं ददति, ततः शिष्यो निषद्यातः उत्तिष्ठति, गुरुरेव पुनस्तत्र निपीदति, ततो द्वावप्यनुयोगाविसर्गा) कालप्रतिक्रमणार्थं च प्रत्येकं कायोत्सर्ग करुतः ततः शिष्यो निरुद्धं प्रवेदयते निरुद्धं करोतीत्यर्थः । एवं श्रुतस्यैव उद्देशादयः प्रवर्तन्ते, न शेषज्ञानानाम्, अत्र चानुयोगेनैवाधिकारो न शेपैः, अनुयोगद्वारविचारस्यैवेह प्रकान्तत्वाद् । / मू.(3) जै सुयनाणस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तै, किं अंगपविट्ठस्स उद्देसो समुद्देसो अणुत्रा अनुओगो य पवत्तै ?, किं अंगबाहिरस्स उद्देसो समुद्देसो अणुना अनुओगो य पवत्तै?, अंगपविट्ठस्सवि उद्देसो जाव पवत्तै, अनंगपविट्ठस्सवि उद्देसो जाव पवत्तै, इमं पुण पट्ठवणं पडुच्च अनंगपविट्ठस्स अनुओगो॥ वृ. अत्र यथाभिहितमुपजीव्याह शिष्यो-'yadI'tyAdi, ययुक्तक्रमेण श्रुतज्ञानस्योद्देश: समुद्देशोऽनुज्ञा अनुयोगश्च प्रवर्त्तते, तहि किमसावङ्गप्रविष्टस्य प्रवर्तते, उताङ्गबाह्यस्येति । तत्राङ्गेषु प्रविष्टम्-अन्तर्गतमङ्गप्रविष्टं श्रुतम्-आचारादि, तद्बाह्यं तु उत्तराध्ययनादि, अत्र गुरुनिर्वचनमाह-'aMgapaviTThassavi'tyAdi अपिशब्दौ परस्परसमुच्चायार्थों, अङ्गप्रविष्टस्याप्युद्देशादि प्रवर्तते, अङ्गाद्वाह्यस्यापि, 'इदं पुनः' प्रस्तुतं 'प्रस्थापन' प्रारम्भं प्रतीत्य' आश्रित्याङ्गबाह्यस्य प्रवर्तते नेतरस्य, आवश्यकं ह्यत्र व्याख्यास्यते, तच्चाङ्गबाह्यमेवेति भावः । / / मू. (4) जै अनंगपविद्धस्स अनुओगो, किं कालिअस्स अनुओगो ? उकालिअस्स अनुओगाओ ?, कालिअस्सवि अनुओगो उक्कालिअस्सवि अनुओगो, इमं पुन पट्ठवणं पडुच्च उकालिअस्स अनुओगो। वृ.अत्राङ्गबाह्यस्येति सामान्योक्तौ सत्यां संशयानो विनेय आह-'जै अंगबाहिरस्सेऽत्यादि, यद्यङ्गबाह्यस्योद्देशादिः किमसौ कालिकस्य प्रवर्तते उत्कालिकस्य वा? द्विधाऽप्यङ्गबाह्यस्य संभवादितिभावः, तत्र दिवसनिशाप्रथमचरमपौरुषीलक्षणे कालेऽधीयते नान्यत्रेति कालिकमुत्तराध्ययनादि, यत्तु कालवेलामात्रवण शेषकालानियमेन पठ्यते त्दूत्कालिक्म्-aavshykaadi|अत्र् गुरु: प्रतिवचनमाह-'kAliyassavI'tyAdi, कालिकस्याप्यसौ प्रवर्तते, उत्कालिस्यापि, इदं पुन: प्रस्तुतं प्रस्थापनं-प्रारम्भं प्रतीत्य उत्कालिकस्यासौ मन्तव्यः, आवश्यकमेव ह्यत्र व्याख्यास्यते, तच्चोत्कालिकमेवेति हृद्य्म्॥ उत्कालिकस्येति सामान्यवचने विशेषजिज्ञासुः पृच्छतिमू.(5) जै उकालिअस्स अनुओगो किं आवस्सगस्स अनुओगो? आवस्सगवतिरित्तस्स अनुओगो?, आवस्सगस्सवि अनुओगो आवस्सगवतिरित्तस्सवि अनुओगो इमं पुन पट्ठवणं पडुच्च आवस्सगस्स अनुओगो॥ वृ. यद्युत्कालिकस्योद्देशादिस्तत्किमावश्यकस्यायं प्रवर्तते यद्वाऽऽवश्यकव्यतिरिक्तस्य?, उभयथाऽप्युत्कालिकस्य सम्भवादिति परमार्थः । तत्र श्रमणैः श्रावकैश्चयोभयसन्ध्यमवश्यकरणादावश्यक-सामायिकादिषडध्ययनकलापः, तस्मात्तु व्यतिरिक्तं-भिन्न दशवैकालि Page #12 -------------------------------------------------------------------------- ________________ 252 अनुयोगद्वार-चूलिकासूत्रं कादि, गुरुराह- आवस्सगस्सवी' त्यादि, द्वयोरप्येतयोः सामान्येनोद्देशादिः प्रवर्तते, किंत्विदं प्रस्तुतं प्रस्थापनं-प्रारम्भं प्रतीत्यावश्यकस्यानुयोगी नेतरस्य, सकलसामाचारीमूलत्वादस्यैवेह शेषपरिहारेण व्याख्यानादिति भावनीयम्, उद्देशसमुद्देशानुज्ञास्त्वावश्यके प्रवर्त्तमाना अप्यत्र नाधिकृताः, अनुयोगावसरत्वाद्, अतस्तत्परिहारेणोक्तम् 'अनुओगोऽत्ति, अयमत्र भावार्थ:अनुयोगस्य प्रक्रान्तत्वात् तद्वक्तव्यताप्रतिबद्धाया अस्या गाथाया इहावसरः, तद्यथा 'निखेवेगट्ठ निरुत्ति विही पवित्ती य केन वा कस्स? / तदारभेयलक्खणतदरिहपरिसा य सुत्तत्थो । / 1 / / अस्या विनेयानुग्रहार्थं व्याख्या- इहानुयोगस्य निक्षेपो-नामस्थापनादिको वक्तव्यः 1, तथाऽनुयोगस्यैकाथिकानि वक्तव्यानि, यदाह "अनुओगो य निओगो भासा विभासा य वत्तियं चेव्। ___ एए अनुओगस्सस य नामा एगट्ठिया प्ण्च्॥2॥" तथाऽनुयोगस्य निरुक्तं वक्तव्यं, तद्यथा-स्वाभिधायकसूत्रेण सहार्थस्य अनु-नियतः अनुकूलो वा योग:-अस्येदमभिधेयमित्येवं संयोज्य शिष्येभ्यः प्रतिपादनमनुयोगः सूत्रार्थकथनमित्यर्थः, अथवा-एकस्यापि सूत्रस्यानन्तोऽर्थ इत्यर्थो महान्, सूत्रं त्वणु, ततश्चाणुना-सूत्रेण सहार्थस्य योगो अनुयोगः, तदुक्तम् "निययानुकुलो जोगो suttassa'ttheNa जो य अनुओगो। सुत्तं च अनुं तेणं जोगो अत्थस्स अनुओगो॥"3, तथाऽनुयोगस्य विधिर्वक्तव्यो, यथा-प्रथमं सूत्रार्थ एव शिष्यस्य कथनीयः, द्वितीयवारायां सोऽपि नियुक्त्यर्थकथनमिश्रः, तृतीयवारायां तु प्रसङ्गानुप्रसङ्गागतः सर्वोऽप्यर्थो वाच्यः, तदुक्तम् ___ "सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसितो भ्न्नितो। तइओ य निरवसेसो एस विही होइ अनुओगो॥" इत्याद्यन्योऽपि अत्र विधिर्वाच्यो, दिङ्मात्रत्वादस्येति 4, तथाऽनुयोगस्य प्रवृत्तिर्यथा भवति तथा वाच्यं, तत्रोद्यमी सूरिरुद्यमिनः शिष्याः, उद्यमी सूरिरनुद्यमिनः शिष्याः, अनुद्यमी सूरिद्यमिनः शिष्याः, अनुद्यमी सूरिरनुद्यमिनः, शिष्या इति चतुर्भङ्गी, अत्र प्रथमभङ्गे अनुयोगस्य प्रवृत्तिर्भवति, चतुर्थे तु न भवति, द्वितीयतृतीययोऽस्तु काचित्कथञ्चिद्भवत्यपि5, तथानुयोग: केन कर्त्तव्य इति तद्योग्यः कर्ताऽभिधानीयो, यदाह "देसकुलजाइरूवी संघयणी धीजुओ अनास्ण्सी। अविकत्थणो अमाई थिरपरिवाडी गहियवक्को । / thiraparivADi'tti अविस्मृत्सूत्र्ः। "जियपरिसो जियनिद्दो मज्झत्थो देसकालभावत् । आसन्नलद्ध पइभो नाणाविहदेसभाणन्नू । / 2 / / पंचविहे आयारे जुत्ते सुत्तत्थदुभयविहिन्नू ! Page #13 -------------------------------------------------------------------------- ________________ मूलं-4 253 आहरनहेऊवनयनिउणो गाह्न्नाकुस्लो॥3॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ जुत्तो पवयणसारंपरिकहेउं ॥ 4 ॥ " 'सिवोऽत्ति मन्त्रादिसामर्थ्यादुपशमितोपद्रवः, युक्तः-उचितः प्रवचनसारं परिकथयितुं 6 तथा अयमनुयोगः कस्य शास्त्रस्येवंभूतेन गुरुणा कर्तव्य इत्यपि वाच्यं 7, तथा 'taddAra'tti तस्य-अनुयोगस्य द्वाराणि-उपक्रमादि यत्रैव वक्ष्यमाणस्वरूपाणि वाच्यानि 8, तथा 'bheda'tti तेषामेव द्वाराणामानुपूर्वीनामप्रमाणादिकोऽत्रैव वक्ष्यमाणस्वरूपो भेदो वक्तव्यः 9, तथाऽनुयोगस्य लक्षणं वाच्यं, यदाह "संहिया य पदं चेव, पयत्थो प्य्विग्घो। चालणा य पसिद्धि य, छव्विहं विद्धि लक्खणं । / " प्रश्ने कृते सति pasiddhi'tti चालनायां सत्यां प्रसिद्धिः-समाधानं 'viddhi'tti जानीहि, व्याख्येयसूत्रस्य च अलियमुवधायजणय' मित्यादिद्वात्रिंशद्दोषरहित्वादिकं लक्षणं वक्तव्यः 10, तथा तस्यैव अनुयोगस्य योग्या परिपक्तव्या, सा च सामान्यतस्त्रिधा भवति, तद्यथा "जाणंतिया अजाणंतिया य तह वियड्डिया चेव । तिविहा य होइ परिसा तोसे नाणतगं वोच्छं । / 1 / / " "गुणदोसविसेसण्णू अणभिग्गहिया य कुस्सुइमेसुण्। सा खलु जाणगपरिसा गुणतत्तिल्ला अगुणवज्जा ॥ 2 / / " ___ "खीरमिवरायहंसा ने धुटुंति गुणे गुन्न्स्मिद्धा। दोसेवि य छड्डित्ता ते वसभा धीरपुरिसत्ति ॥ 3 ॥ " (इति ज्ञायकपरिषत्) .. __. "जे हुंति पगइसुद्धा भिग्साव्ग्सीह्कुक्कुद्द्ग्भूया। रयणमिव असंठविया सुहसंणप्पा गुणसमिद्धा ॥ 4 ॥ " सावगशब्दः सर्वत्र संबध्यते, ततो मृगसिंहकुर्कुटशावो-लघुमृगाद्यपत्यं तद्भूता अत्यन्तर्जुत्वसाम्यात् तत्सदृशी येत्यर्थः, सहजरत्नमिवासंस्कृता 'suhasaNNappa'tti सुखप्रज्ञापनीया "जा खलु अभाविया कुस्सुइहिं न य ससमए गहियसारा । अकिलेसकरा सा खलु वरं छक्कोडिसद्धं व । / 5 / / " पटकोणशुद्ध वज्रमिव हीरक इव विशुद्धा या सा खल्वज्ञायकपरिषदिति वाक्यशेषः । इदानीं दुर्विदग्धपरिषदुच्यते "न य कत्थवि निम्माओ न य पुन्छः परिभवस्स दोसेणं । वत्थिव्य वायपुण्णो फुट्टै गामिल्ल्ग्विय्द्द्द्धो॥6॥" किंचिम्मत्तग्गाही पल्लवगाही य तुरियगाही य । दुविड्डिया उ एसा भणिया तिविहा इमा परिसा ॥ 7 ॥ अत्राद्यपरिषद्द्वयमनुयोगार्ह तृतीया त्वयोग्येति 11, एतत्सर्वमभिधाय तत: सूत्रार्थो वक्तव्यः 12 इति लेशतो व्याख्यातेयं कस्य शास्त्रस्यायमनुयोग इति सप्तमं द्वारं चेतसि निधाय 'जै सुयनाणस्स उद्देशो' इत्यादिसूत्रप्रपञ्चपूर्वकमुक्तं सूत्रकृता-'इदं पुनः प्रस्थापनं प्रतीत्या Page #14 -------------------------------------------------------------------------- ________________ 254 अनुयोगद्वार - चूलिकासूत्रं वश्यकस्यानुयोग' इति ॥ पुनरप्याह विनेय: मू. ( 6 ) जै आवस्सगस्स अनुओगो किं अंग अंगाई सुअखंधो अज्झयणं अज्झयणाइं उद्देसो उद्देसो ?, आवस्स (स्वयं) यस्स नं नो अंगं नो अंगाई संअखंधो नो सुअखंधा नो अज्झयणं अज्झयणाइं नो उद्देसो नो उद्देसा ॥ वृ. यद्यावश्यकस्य प्रस्तुतोऽनुयोग:, तर्हि 'किंन' मिति वाकक्यालङ्कारे, किमिति परप्रश्ने, किमेकं द्वादशाङ्गान्तर्गतमङ्गभिदम् उत बहून्यङ्गानि, अथैकः, श्रुतस्कन्धो बहवो वा श्रुतस्कन्धाः, अध्ययनं वैकं बहूनि वाऽध्ययनानि, उद्देशको वा एको बहवो वा उद्देशका इत्यष्टौ प्रश्नाः, श्रुतस्कन्धः अध्ययनानि चेदमिति प्रतिपत्तव्यं, पडध्ययनात्मक श्रुतस्कन्धरूपत्वादस्य, शेषास्तु षट् प्रश्ना अनादेयाः, अनङ्गादिरूपत्वादिति, एतदेवाह तत्र 'Avassayassana'mityAdi, अत्राह - नन्वावश्यकं किमङ्गमङ्गानीत्येतत् प्रश्नद्वयमत्रानवकाशमेव, नन्द्यध्ययन एवास्यानङ्गप्रविष्टत्वेन निर्णीतत्वात्, तथात्राप्यङ्गबाह्योत्कालिकक्रमेणानन्तरमेवोक्तत्वादिति, अत्रोच्यते यत्तावदुक्तं - 'नन्द्यध्ययन एवेत्यादि' तदयुक्तं यतो नावश्यं नन्द्यध्ययनं व्याख्याय तत इदं व्याख्येयमिति निमयोऽस्ति, कदाचिदनुयोगद्वारव्याख्यानस्यैव प्रथमं प्रवृत्तेः, अनियमज्ञापकश्चायमेव सूत्रोपन्यासः, अन्यथा ह्यङ्गबाह्यत्वेऽस्य तत्रैव निश्चिते किमिहाङ्गानङ्गप्रविष्टचिन्तासूत्रोपन्यासेनेति, मङ्गलार्थमवश्यं नन्दिरादौ व्याख्येया इति चेन्न, ज्ञानपञ्चकाभिधानमात्रस्यैव मङ्गलत्वात्तस्य चेहापि कृतत्वादिति, यच्चोक्तम् 'अत्रोप्यङ्गबाह्योत्कालिकक्रमेणेऽत्यादि तत्रापि समुदितानामुद्देशसमुद्देशानुज्ञानयोगानां प्रश्नप्रकरणे तदुक्तम्, अत्र तु केवलोऽनुयोग एवाधिकृतः, तत्प्रस्तावे त्विदमेवोक्तमए- इदं पुनः प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग' इत्यतो भिन्नप्रस्तावत्वात् पृच्छा क्रियते ऽआवस्सयरस नं ki'mityAdi, विस्मरणशीलाल्पबुद्धिमाषतुषादिकल्पसाध्वनुग्रहार्थं वेत्यदोषः ॥ 6 ॥ तदेवं यस्माद् 'इदं पुनः प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग' इत्यनेनावश्यकमिति शास्त्रनाम निर्णीतं यस्माच्चाष्टस्वन्तरोक्त प्रश्नेष्वावश्यकं श्रुतस्कन्धत्वेनाध्ययनकलापात्मकत्वेन च निर्णीतं तस्मात्किमित्याह 7 मू. ( 7 ) तम्हा आवस्सयं निक्खिविस्सामि सुआं निक्खिविस्सामि खंध निक्खिविस्सामि अज्झयणं निक्खिविस्सामि । वृ. यस्मात्प्रस्तुतानुयोगविषयं शास्त्रमुक्तक्रमेणावश्यकादिरूपतया निर्णीतं तस्मादावश्यकं निक्षेप्स्यामि श्रुतं निक्षेप्स्यामि स्कन्धं निक्षेप्स्यामि अध्ययनं निक्षेप्स्या, इदमुक्तं भवति-आवश्यकादिरूपतया प्रकृतशास्त्रस्य निश्चितत्वादावश्यकादिशब्दानामर्थो निरूपणीयः, सच निक्षेपपूर्वक एव स्पष्टतया निरूपितो भवति, अतोऽमीषां निक्षेपः क्रियते, तत्र निक्षेपणं निक्षेपोयथासंभवमावश्यकादेर्नामादिभेदनिरूपणम् ॥ मू. (8) जत्थ य जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थाविअ न जाणेज्जा चउक्कगं निक्खिवेतत्थ ॥ वृ. तत्र जघन्यतोऽप्यसौ चतुर्विधो दर्शनीय इति नियमार्थमाह- 'यत्र च' जीवादिवस्तुनि यं जानीयात् 'निक्षेपं' न्यासं, यतदोर्नित्याभिसंबन्धात्तत्र वस्तुनि तं निक्षेपं' निक्षिपेत् 'निरवशेषं ' Page #15 -------------------------------------------------------------------------- ________________ मूलं - 8 समग्रं यत्रापि च न जानीयानिरवशेषं निक्षेपभेदजालं तत्रापि नामस्थापनाद्रव्यभावलक्षणं चतुष्कं निक्षिपेद, इदमुक्तं भवति-यत्र तावन्नामस्थापनाद्रव्य क्षेत्रकाल भवभावादिलक्षणा भेदा ज्ञायन्ते तत्र तैः सर्वैरपि वस्तु निक्षिप्यते, यत्र तु सर्वभेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य, न हि किमपि तद्वस्तु अस्ति यन्नामादिचतुष्टयं व्यभिचरतीति गाथार्थः ॥ 255 तत्र 'यथोद्देसं निर्देश' इत्यावश्यकनिक्षेपार्थमाह मू. ( 9 ) से किं तं आवस्सयं?, आवस्मयं चउव्विहं पन्नत्तं, तंजहा- नामावस्सयं ठवणावस्सयं दव्वावस्सयं भावावस्सयं । वृ. अत्र 'से' शब्दो मागधदेशी प्रसिद्धोऽथशब्दार्थे वर्त्तते, वाक्योपन्यासार्थ:, तथा coktam"atha प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासनिर्वचनसमुच्चयेपु" इति किमिति प्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तपरामर्शार्थे, ततश्चायं समुदायार्थ:- अथ किंस्वरूपं तदावश्यकम् ?, एवं प्रश्निते सत्याचार्यः शिष्यवचनानुरोधेन आदराधानार्थ प्रत्युच्चार्य निर्दिशति 'आवस्सयं चउव्विह' मित्यादि, अवश्यं कर्त्तव्यमावश्यकम्, अथवा गुणानां A-समन्ताद्वश्यमात्मानं करोतीत्यावश्यकं, यथा अन्तं करोतीति अन्तकः, अथवा आवस्सयंति प्राकृतशैल्या आवासकं, तत्र 'वस निवासे' इति गुणशून्यमात्मानम् आसमन्तात् वासयति गुणैरित्यावासकं, 'चउव्विहं पन्नत्तं 'ति चतस्रो विधा - भेदा अस्येति चतुर्विधं प्रज्ञतं प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, , तद्यथा- 'नामावस्सय' मित्यादि, नाम- अभिधानं तद्रूपमावश्यकं नामावश्यकम् आवश्यकभिधानमेवेत्यर्थः, अथवा नाम्ना नाममात्रेणावश्यकं नामावश्यकं जीवादीत्यर्थः, तल्लक्षणं cedam"yadvastuno'bhidhAnaM स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ " विनेयानुग्रहार्थमेतद्व्याख्या- यद्वस्तुनः इन्द्रादेः 'अभिधानम्' इन्द्र इत्यादिवर्णावलीमात्रभिदमेव च आवश्यकलक्षणवर्णचतुष्टयावलीमात्रं यत्तदोर्नित्याभिसंबन्धात्तन्नामेति संटङ्कः, अथ प्रकारान्तरेण नाम्नो लक्षणमाह- 'स्थितमन्यार्थे तदर्थनिरपेक्षं पर्यायानभिधेयं चेति' तदपि नाम, यत्कथंभूतमित्याह- अन्यश्चासावर्थञ्चान्यार्थोगोपालदारकादिलक्षणः तत्र स्थितम्, अन्यत्रेन्द्रादावर्थे यथार्थत्वेन प्रसिद्धं सदन्यत्र गोपालदारकादौ यदारोपितमित्यर्थः, अत evAha'tadarthanirapekSam' इति, तस्य- इन्द्रादिनाम्नोऽर्थः - परमैश्वर्यादिरूपस्तदर्थः, स चासावर्थश्चेति वा तदर्थः, तस्य निरपेक्षं गोपालदारकादौ तदर्थस्याभावात् पुनः किंभूतं तदित्याह- 'पर्यायानभिधेय' मिति पर्यायाणां शक्रपुरन्दरादीनामनभिधेयम् - अवाच्यं, गोपालदारकादयो हीन्द्रादिशब्दैरुच्यमाना अपि शचीपत्यादिरिव शक्रपुरन्दरादिशब्दैर्नाभिधीयन्ते, अतस्तन्नामापि नामतद्वतोरभेदोपचारात्पर्यायानभिधेयमित्युच्यते, चशब्दो नाम्न एव लक्षणान्तरसूचकः, शचीपत्यादौ प्रसिद्धं तन्नाम वाच्यार्थशून्ये अन्यत्र गोपालदास्कादौ यदारोपितं तदपि नामेति तात्पर्य, तृतीयप्रकारेणापि तल्लक्षणमाह "यादृच्छिकं च तथे 'ति तथाविधव्युत्पत्तिशून्यं डित्थडवित्थादिरूपं यादृच्छिकं' स्वेच्छया Page #16 -------------------------------------------------------------------------- ________________ 256 नाम क्रियते तदपि नामेत्यायार्थः ॥ अथ नामावश्यकस्वरूपनिरूपणार्थं सूत्रकार एवाह मू. (10) से किं तं नामावस्सयं ?, 21 जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा आवस्सएत्ति नातं कज्जइ से तं नामावस्सयं । वृ. अथ किं तत्रामावश्यकम् इति प्रश्ने सत्याह- 'नामावस्सयं जस्स न' मित्यादि, अत्र द्विकलक्षणेनाङ्केन सूचितं द्वितीयमपि नामावस्सयंतिपदं दृष्टव्यम्, एवमन्यत्रापि यथासम्भवमभ्यूहां, नमिति वाक्यालङ्कारे, यस्य वसस्ततुनो जीवस्य वा अजीवस्य वा जीवानामजीवानां वा तदुभयस्य वा तदुभयावां वा आवश्यकमिति यन्नाम क्रियते तन्नामावश्यकमित्यादिपदेन सम्बन्धः, नाम च तदावश्यक चेति व्युत्पत्तेः, अथवा यस्य जीवादिवस्तुनः आवश्यकमिति नाम क्रियते तदेव जीवादिवस्तु नामावश्यकं नाम्ना नाममात्रेणावश्यकं नामावश्यकमिति व्युत्पत्तेः, वाशब्दाः पक्षान्तरसूचका इति समुदायार्थः, तत्र जीवस्य कथमावश्यकमिति नाम सम्भवतीति, उच्यते, यथा लोके जीवस्य स्वपुत्रादेः कश्चित्सीहको देवदत्त इत्यादि नाम करोति तथा कश्चित् स्वाभिप्रायवशादावश्यकमित्यपि नाम करोति, अजीवस्य कथमिति चेद्, उच्यते, इहावश्यकावासकशब्दयोरेकार्थता प्रागुक्ता, ततश्चोर्ध्वशुष्कोऽचित्तो बहुकोटराकीर्णो वृक्षोऽन्यो वा तथाविधः कश्चित्पदार्थविशेष: सर्पादेवासोऽयमिति लौकिकैर्व्यपदिश्यत एव स च वृक्षादिर्यद्यप्यनन्तैः परमाणुलक्षणैरजीवद्रव्यैर्निष्पन्नस्तथाऽप्येकस्कन्धपरिणतिमाश्रित्य एकाजीवत्वेन विवक्षित इति स्वार्थिकप्रत्ययोपादानादेकाजीवस्यावासकनाम सिद्धं, जीवानामपि बहूनामावासकनाम दृश्यते यथाइष्टकापाकाद्यग्निर्मूषिकावास इत्युच्यते, तत्र ह्यग्नौ किल मूषिकाः संमूर्च्छन्ति अतस्तेषामसंख्येयानाग्निजीवानां पूर्ववदावासकं नाम सिद्धम्, अजीवानां तु यथा नीडं पक्षिणामावास इत्यच्येते, तद्धि बहुभिस्तृणाद्यजीवैर्निष्पद्यते इति बहूनामजीवानामावसाकनाम भवति, इदानीमुभयस्यावासकसंज्ञा भाव्यते तत्र गृहदीर्घिकाऽशोकवनिकाद्युपशोभितः प्रासादादिप्रदेशो राजादेरावास उच्यते, सौधर्मादिविमानं वा देवानामावासोऽभिधीयते, अत्र च जलवृक्षादयः, सचेतनरत्त्रादयश्च जीवा इष्टकाकाष्ठादयोऽचेतनरत्नादयश्चाजीवास्तन्निष्पन्नमुभयं तस्य कप्रत्ययोपादने आवासकसंज्ञा सिद्धा, उभयानां त्वावासकसंज्ञा यथा संपूर्णनगरादिकं राजादीनामावास उच्यते, संपूर्णः सौधर्म्मादिकल्पो वा इन्दादीनामावासोऽभिधीयते, अत्र च पूर्वोक्तप्रासादविमानयोर्लघुत्वादेकमेव जीवाजीवोभयं विवक्षितमत्र तु नगरादीनां सौधर्म्मादिकल्पानां च महत्त्वाद्बहूनि जीवाजीवोभयानि विवक्षितानीति विवक्षया भेदो दृष्टव्यः एवमन्यत्रापि जीवादीनामावाकसंज्ञा यथासंभवं भावनीया, दिग्मात्रपदर्शनार्थत्वादस्य । निगमयन्नाह-'सेत्त' मित्यादि, 'से ta'mityAdi वा कचित् पाठः, तदेतत्रामावश्कमित्यर्थः ॥ इदानीं स्थापनावश्यक निरूपणार्थमाह - , अनुयोगद्वार - चूलिकासूत्रं - मू. ( 11 ) से किं तं ठेवणावस्सयं?, 2 जण्णं कट्टकम्मे वा पोत्थकम्मे वा चितकम्मे वा लेप्पकम्मे वा गंथिरो वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा, एगो वा अनेगो वा सब्भावठवणा वा असब्भावठवणा वा आवस्सएत्ति ठवणा ठविज्जइ से तं ठेवणावस्स्यं ॥ Page #17 -------------------------------------------------------------------------- ________________ मूलं-11 257 वृ. अथ किं तत् स्थापनावश्यकमिति प्रश्ने सत्याह-'ठवणावस्सयं japaNa'mityAdi, तत्र स्थाप्यते-अमुकोऽयमित्यभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना-काष्ठकादिगतावश्यकवत्साध्वादिरूपा सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकं, स्थापनालक्षणं च सामान्यत इदम् ___ "यत्तु तदर्थवियुक्तं तदभिप्रायणे यच्च त्त्क्र्न्नि। __ लेप्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालं च । / इति, विनेयानुग्रहार्थमत्रापि व्याख्या-तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदसूचकः, स चासावर्थश्च तदर्थो-भावेन्द्रभावावश्यकादिलक्षणस्तेन वियुक्तं-रहितं यद्वस्तु तदभिप्रायेण' भावेन्द्राद्यभिप्रायेण 'क्रियते' स्थाप्यते तत् स्थापनेति सम्बन्धः, किंविशष्टं यदित्याह-यच्च 'तत्करणि' तेन-भावेन्द्रियादिना सह करणिः सादृश्यं यस्य(तत्) तत्करणि-तत् सादृशमित्यर्थः, चशब्दात्तदकरणि चाक्षादि वस्तु गृह्यते, असदृशमित्यर्थः, किं पुनस्तदेवंभूतं vastvityAha'lepyAdikarmeti लेप्यपुत्तलिकादित्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि गृह्यते, अक्षादि वाऽनाकारं, कियंतं कालं तत् क्रियत इत्याह-अल्प: कालो यस्य तदल्पकालम्-इत्वरकालमित्यर्थः, चशब्दाद्यावत्कथिकं च शाश्वतप्रतिमादि, यत्पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते तत् स्थापनेति तात्पर्यमित्यार्यार्थः । इदानी प्रकृतमुच्यते-'जं naM'ti'Na'miti वाक्यालङ्कारे, यत्काष्ठकर्मणि वा चित्रकर्मणिं वा यावत् वराटके वाएको वा अनेको वा सद्भावस्थापनयावा असद्भावस्थापनया वा आवस्सएऽत्ति आवश्यकतद्वतोरभेदोपचारत्तद्वानिह गृह्यते, ततश्चैको वा अनेको वा, कथंभूताः ?, अत उच्यते-आवश्यकक्रियावानावश्यकक्रियावन्तो वा 'ठवणा ठविज्जइत्ति स्थापनारूपं स्थाप्यते-क्रियते, आवृत्त्या बहुवचनान्तत्वेस्थापनारूपाः स्थाप्यन्ते-क्रियन्ते, तत् स्थापनाऽऽवश्यकमित्यादिपदेन सम्बन्ध इति समुदायार्थः । काष्ठकमांदिष्वाश्यकक्रियां कुर्वन्तो यत् स्थापनारूपः साध्वादयः स्थाप्यन्ते तत् स्थापनाऽऽवश्यकमिति तात्प्र्य्म्। ___ अधुना अवयवार्थ उच्यते-तत्र क्रियत इति कर्म काष्ठे कर्म काष्ठकर्म-काष्ठनिकट्रितं रूपमित्यरथः, चित्रकर्म चित्रलिखितं रूपकं' पोत्थम्मेव' त्ति अत्र पोत्थं-पोतं वस्तमित्यर्थः, तत्र कर्म-तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं-पुस्तकंतच्वेह संपुटकरूपं गृह्यते, तत्र कर्म तन्मध्ये वर्तिकालिखितं रूपकमित्यर्थः:, अथवा पोत्थं-ताडपत्रादि तत्र कर्म-तत्छेदनिष्पन्न रूपकं, 'लेपकर्मा' लेप्यरूपकं, 'ग्रन्थिम' कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितं रूपकं 'वेष्टिमं पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम् अथवा एकं द्वयादीनि वा वस्त्राणि वेष्टयन् कश्चित् रूपकं उत्थापयति तद्वेष्टिमं, 'पूरिमं' भरिमं पित्तलादिमयप्रतिमावत् 'संघातिमं' बहुवस्त्रादिखण्डसंघातानिष्पन्न कञ्चुकवत्, 'अक्षः' चन्दनको ऽवराटक:' कर्पदकः, अत्र वाचानान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दाः पक्षान्तरसूचकाः, यथासम्भवमेवमन्यत्रापि, एतेषु काष्ठकर्मादिषु आवश्यककक्रियां कुर्वन्तः एकादिसाध्यादयः सद्भावस्थापनया असद्भावस्थापनया वा 30/17 Page #18 -------------------------------------------------------------------------- ________________ 258 अनुयोगद्वार-चूलिकासूत्रं स्थाप्यमानाः स्थापनाऽऽवश्कं, तत्र काष्ठकर्मादिष्वाकारवति सद्भावस्थापनया, साध्वाधाकारस्य तत्र सद्भावात्, अक्षादिषु त्वनाकारवती असदभावस्थापनया, साध्वाधाकारस्य तत्रासद्भावादिति,nagamayannAha'seta'mityAdi तदेतत् स्थापनाऽऽवश्यकमित्यर्थः । अत्र नामस्थापनयोरभेदं पश्यनिदमाह मू.(12) नामढवणाणं को पइविसेसो?, नामं आवकहिअं, ठवणा इत्तरिआ वा होज्जा आवकहिआ वा। वृ. नामस्थापनयोः कः प्रतिविशेषो?, न कश्चिदित्यभिप्रायः, तथाहि-आवश्कयादिभावार्थशून्ये गोपालदारकादौ द्रव्यमात्रे यथा आवश्यकादि नाम क्रियते, तत्स्थापनाऽपि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमात्रे क्रियते, अतो भावशून्ये द्रव्यमाने क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह-'नामं Avakahiya'mityAdi, नाम यावत्कथिकं-स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्तते, न पुनरन्तराऽप्युपरमते(ति), स्थापना पुनरित्वरा-स्वल्पकालभाविनी वा स्याद्यावत्कथिका वा, स्वाश्रयद्रव्ये अवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्तते काचित्तु तत्सत्तां यावदतिष्ठति इति भावः, तथाहि-नाम आवश्यकादिकं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकं वा यावतए स्वाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादि समस्ति तावदवतिष्ठत इति तद्यावत्कथिकमेव, स्थापना त्वावश्यकत्वेन योऽक्षः स्थापितः स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते पुनरपि च राजादित्वेनेत्यकल्पकालवर्तिनी, शाश्वतप्रतिमादिरूपा तु यावत्कथिका वर्तते, तस्याश्चार्हदादिरूपेण सर्वदा तिष्ठतीति स्थापनेति व्युत्पत्तेः स्थापनात्वमवसेयं, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयो: कालकृतो विशेषः । ___ अत्राह-ननु यथा स्थापना काचिदकल्पकालीना तथा नामापि किञ्चिदल्पकालीमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनाद, सत्यं, किन्तु प्रायो नाम यावकथितमेव, यस्तु कचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षित इत्य्दोस्स्ः। उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनम्, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, तथाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषतिः सन्निहितशचीवनादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शनाद् भावः समुल्लसति नैवमिन्द्रादिनामश्रवणमात्राद्, यथा च तत्स्थापनाआयां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादावित्येवमन्यदपि वाच्य्मिति॥ उक्त स्थापनाऽऽवश्यकम्, इदानीं द्रव्यावश्यकनिरूपणाय प्रश्न कारयतिमू.(13)से किं तंदव्वावस्सयं?, 2 दुविहु पन्नतं तंजहा-आगमओ अनोआगमओ । वृ.अथ किं तत् द्रव्यावश्यकमिति पृष्टे सत्याह-'दव्वावस्सयं duviha'mityAdi तत्र द्रवतिगच्छति tA~stAn पर्यायानिति द्रव्यविवक्षितयोरतीतभविष्यद्भावयोः कारणम्, अनुभूतविवक्षितभावमनुभविष्यद्विवक्षितभावं वा वस्त्वित्यर्थः, द्रव्यं च तदावश्यकं चद्रव्यावश्यकम्, अनुभातावश्यकपरिणाममनुभविष्यदावश्यकपरिणामं वा साधुदेहादीत्य्र्थ्ः। द्रव्यलक्षणं च सामान्य इदम् - Page #19 -------------------------------------------------------------------------- ________________ मूलं-13 'भूतस्य भाविनो वा भावस्य हि कारणं तु य्ल्लोके। तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं क्थित्म्॥' व्याख्या-तद् द्रव्यं तत्त्वज्ञैः कथितं, यत्कथंभूतमित्याह-यत् कारणं-हेतुः, kasyetyAha'bhAvasya' पर्यायस्य, कथंभूतस्येत्याह-'भूतस्य' अतीतस्य भाविनो वा' भविष्यतो वा, लोके' आधारभूते, तच्च सचेतनं-पुरुषादि अचेतनं च-काष्ठादि भवति, एतदुक्तं भवति यः पूर्व स्वर्गादिष्विन्द्रियादित्वेन भूत्वा इदानीं मनुष्यादित्वेन परिणतः सोऽतीतस्येन्द्रादिपर्यायस्य कारणत्वात्साम्प्रतमपि द्रव्यत इन्द्रादिरभिधीयते, अमात्यादिपदपरिभ्रष्टामात्यादिवत्, तथा अग्रेऽपि य इन्द्रादित्वेनोत्पत्स्यते स इदानीमपि भविष्यदिन्द्रापदपर्यायकारणत्वात् द्रव्यत इन्द्रादिरभिधीयते, भविष्यद्राजकुमारराजवत्, एवमचेतनस्यापि काष्ठादेर्भूतभविष्यत्पर्यायकारणत्वेन द्रव्यता भावनीयेत्यार्यार्थः । / __इतः प्रकृतमुच्यते-तच्चेह द्रव्यरूपमावश्यकं प्रकृतं, तत्रावश्यकोपयोगाधिष्ठितः साध्वादिदेहो वन्दनकादिसूत्रोच्चारणलक्षणश्चागम: आवर्तादिका क्रिया चावश्यकमुच्यते, आवश्यकोपयोगशून्यास्तु ता एव देहागमक्रिया द्रव्यवश्यकं, तच्च द्विविधं प्रज्ञप्तमिति, तद्यथा-'आगमतः' 'आगममाश्रित्य नोआगामतः' नोआगममाश्रित्य, नोआगामशब्दार्थं यथाऽवसरमेव वक्ष्यामः, चशब्दौ द्वयोरपि स्वस्वविषये तुल्यप्राधान्यख्यापनौ~ / / अत्राद्यभेदजिज्ञासुराह मू. (14) से किं तं आगमओ दव्वावस्सयं?, 2 जस्स नं आवस्सएत्ति पदं सिक्खितं ठितं जितं मितं परिजितं नामसमंघोससमं अहीनक्खरं अनच्चक्खरं अव्वाइद्धक्खरंअक्खलिअं अमिलिअं अवच्चामेलियं पडिपुण्णं पडिपुत्रधोसं कंठोट्ठविप्पमुकं गुरुवायणोवायं, से णं तत्थ वायणाए पुच्छणाए परिअट्ठणाए धम्मकहाए नो अनुप्पेहाए, कम्हा?, अनुवओगो दव्व' मितिक्त्त्त्त्। वृ.अथकिं तदागमतो द्रव्यावश्यकमिति, आह-'आगमतो दव्वावस्सयं जस्स na'mityAdi, 'Na'miti पूर्ववत्, 'jassa'tti यस्य कस्यचित् 'AvassaettipayaM'ti आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, ततश्च यस्य कस्यचिदावश्यकशास्त्र शिक्षितं स्थितं जितं यावत् वाचनोपगतं भवति 'से नं तत्थेऽति स-जन्तुस्त्र आवश्यकशास्त्रे वाचनाप्रच्छनापरिवर्तनाधर्मकथाभिवर्तमानोऽप्यावश्यकोपयोगे अवर्तमानः आगमतः' आगममाश्रित्य द्रव्यावश्यकमिति समुदायार्थः । अत्राह-नन्वागममाश्रित्य द्रव्यावश्यकमित्यागमरूपमिदं द्रव्यावश्यकमित्युक्तं भवति, एताच्चयुक्तं, यत आगमो ज्ञानं ज्ञानं च भाव एवेति कथमस्य द्रव्यत्वमुपपद्यते ?, सत्यमेतत्, किन्त्वागमस्य कारणामात्मा तदधिष्ठितो देहः शब्दश्चयोपयोगशून्यसूत्रोच्चारणरूप इहास्ति, न तु साक्षादागमः एतच्च त्रितयभागकारणत्वाकारणे कार्योपचारादागम उच्यते, कारणं न विवक्षितभावस्य द्रव्यमेव भ्व्तीत्युक्त्मेवेत्य्दोस्स्ः। ___ तत्रादित आरभ्य पठनक्रियया यावदन्तं नीतं तच्छिक्षितमुच्यते, तदेवाविस्मरणतश्चेतसि स्थितं-स्थितत्वात् स्थितमप्रच्युतमित्यर्थः, परावर्त्तनं कुर्चतः परेण वा कचित् पृष्टस्य यच्छीघ्रमागच्छति तञ्जितं विज्ञातश्लोकपदवर्णादिसंख्यं मितं, परि-समन्तात्सर्वंप्रकारौर्जितं परिजितं-परावर्तनं कुर्वतो यत्क्रमेणोत्क्रमेण वा समागच्छतीत्यर्थः, नाम-अभिधानं तेन समं Page #20 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं नामसमय, इदमुक्तं भवति यथा स्वनाम कस्यचिच्छिक्षितं जितं मितंपरिजितं भवति तथैतदपीत्यर्थः घोषा-उदात्तादयः तैर्वाचनाचार्याभिहितघोषैः समं घोषसमं, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तत् घोषमसममिति भावः, एवद्वयादिभिरक्षीनं हीनाक्षरं न तथा अहीनाक्षरम्, एकादिभिरक्षैरधिककत्यक्षरं न तथा अनत्यक्षरम्, 'avvAiddhakkharaM'ti विपर्यस्तरत्रमालागतरत्रानीव व्याविद्धानि-विपर्यस्तान्यक्षराणि यत्र तद्याविद्धाक्षरं न तथाऽव्याविद्धाक्षरं, 'avvAiddha'miti कचित्पाठः, तत्रापि व्याविद्धाक्षरयोगाब्याविद्धं न तथाऽव्याविद्धम्, उपलशकलाद्याकुलभूभागे लांगलमिव स्खलित यत्तत् स्खलितं न तथाऽस्खलितम्, अनेकशास्त्रसम्बन्धोनि सूत्राण्येकत्र मीलयित्वा यत्र पठति तत् मिलितमसदृशधान्यमेलकवत, अथवा परावर्त्तमानस्य यत्र पदादिविच्छेदोन प्रतीयते तन्मलितं न तथाऽमीलितम्, एकस्मिन्नेनव शास्त्रेऽन्यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येकत्रस्थाने समानीय पठतो व्यत्यानेडितम्, अथवा आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्राक्षिपतो व्यत्यानेडितम्, अस्थानविरतकं वा व्यत्यानेडितम्, न तथाऽव्यत्यानेडितं, सूत्रतो बिन्दुमात्रादिभिरनूनमर्थतस्त्वध्याहारकांक्षादिरहितं प्रतिपूर्णम्, उदात्तादिधोरैरविकलं prtipuurnnghossm| अत्राह-घोषमममित्युक्तमेव तत्क इह विशेष इति, उच्यते, घोषममिति शिक्षाकालमाधिकृत्योक्तं, प्रतिपूर्णघोषं सु परावर्त्तनादिकालमधिकृत्येति विशेषः, कण्ठश्चौष्ठश्च कण्ठोष्टमिति प्राण्यङ्गत्वात्समाहारस्तेन विप्रमुक्तं, कष्ठोष्ठविप्रमुक्तं, बालमूकभाषितवद्यदव्यक्तं न भवतीत्यर्थः, गुरुप्रदत्तया वाचनया उपगतं-प्राप्तं गुरुवाचनोपगतं न तु कर्णाघाटकेन शिक्षित नवा पुस्तकात् स्वयमेवाधीतमिति भावः, तदेवं यस्य जन्तोरावश्यकशास्त्र शिक्षितादिगुणोपेतं भवति स जन्तुस्तत्रावश्यकशास्त्रे वाचनया-शिष्याध्यापनलक्षणया प्रच्छनया-तद्गतार्थदेर्गुरुं प्रति प्रश्नलक्षणया परावर्तनया-पुनः पुनः सूत्रार्थाभ्यालक्षणया धर्मकथया-अहिंसादिधर्मप्ररूपणस्वरूपया वर्तमानोऽपि, अनुपयुक्तत्वादिति साध्याहारम्, आगमतो द्रव्यावश्यकमित्यनेन स्म्ब्न्ध्ः। ननु यथा वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकं भवति तथाऽनुप्रेक्षयाऽपि तत्र वर्तमानस्तद्भवति?, नेत्याह-'नो अनुप्पेहाएऽत्ति अनुप्रेक्षया-ग्रन्थार्थानुचिन्तरूपणया, तत्र वर्तमानो न द्रव्यावश्यकमित्यर्थः, अनुप्रेक्षाया उपयोगमन्तरेणाभावाद्, उपयुक्तस्य च द्रव्यावश्यकत्वायोगादिति भावः । अत्राह पर:-'kamha'tti, ननु कस्माद्वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकं ?, कस्माच्चानुप्रेक्षया तत्र वर्तमानो न तथेति प्रच्छकाभिप्रायः, एवं पृष्टे सत्याह-'अनुवओगो daMvvamitikaTTa'tti अनुपयोगो द्रव्यमितिकृत्वा, उपयोजनमुपयोगो-जीवस्य बोधरूपो व्यापारः, स चेह विवक्षितार्थेचित्तस्य विनिवेशस्वरूपो गृह्यते, न विद्यतेऽसौ यत्र सोऽनुपयोगः-पदार्थः, सविवक्षितोपयोगस्य कारणमात्रत्वात द्रव्यमेव भवति इतिकृत्वा' अस्मात्कारणाद् अनन्तरोक्तमुपपद्यत इति शेषः, एतदुक्तं भवतिउपयोगपूर्वका अनुपयोगपूर्वकाश्च वाचनाप्रच्छनादयः संभवन्त्येव, तत्रेह द्रव्यावश्यकचिन्ताप्रस्तावादनुपयोगपूर्वका गृह्यन्ते, अत एव सूत्रेऽनभिहितस्याप्यनुपयुक्तत्वस्याध्याहारस्तत्र कृतः, Page #21 -------------------------------------------------------------------------- ________________ मूलं - 14 261 अनुपयोगोस्तु भावशून्यता, तच्छ्रन्यं च वस्तु द्रव्यमेव भवतीत्यतो वाचनादिभिस्तत्र वर्त्तमानोऽपि द्रव्यावश्यकम्, अनुप्रेक्षा तूपयोगपूर्विकैव संभवति, अतस्तत्र वर्त्तमानो न तथेति भावार्थः । अत्राह - नन्वागमतोऽनुपयुक्तो वक्ता द्रव्यावश्यकमित्येतावतैवेष्टासिद्धैः शिक्षितादिश्रुतगुणसमुत्कीर्त्तनमनर्थकम्, अत्रोच्यते, शिक्षितादिगुणोत्कीर्त्तनं कुर्व्वन्निदं ज्ञापयति-यदुतैवंभूतमपि निर्दोषं श्रुतमुच्चारयतोऽनुपयुक्तस्य द्रव्यश्रुतं द्रव्यावश्यकमेव भवति किं पुनः सदोषम् ?, उयुक्तस्य तु स्खलितादिदोषदुष्टमपि निगदतः भावश्रुतमेव भवति, एवमन्यत्रापि प्रत्युपेक्षणादिक्रियाविशेषाः सर्वे निर्दोषा अप्य नुपयुक्तस्य तथाविधफलशून्या एव संपद्यन्ते, उपक्तस्य तु मतिवैकल्यादित: सदोषा अप्यम्री कर्ममालापगमायैवेत्यलं विस्तरेण । अत्राह - ननु भवत्वेवं, किन्तु हीनाक्षरे सूत्रे समुच्चारिते को दोषो ? येनोक्तमहीना क्षरमिति, अत्रोच्यते, लोकेऽपि तावद्विद्यामन्त्रादिभिरक्षरादिहीनैरुच्चार्यमाणैर्विवक्षितफलवैकल्यमनर्थावाप्तिश्च दृश्यते, किं पुनः परममन्त्रकल्पे सिद्धन्ते ?, तथाहि - राजगृहनगरे समवसृतस्य भगवतश्चरमतीर्थाधिपतेर्वन्दार्थं विबुधविद्याधरनरनिवहः श्रेणिकश्च सपुत्रः समाययौ, ततो भगवदन्तिके धर्मं श्रुत्वा प्रतिनिवृत्तयां परिषदि कस्यचिद्विधरस्य गगनोत्पतनहेतुविद्यासम्बन्ध्येकमक्षरं विस्मृतिपथमवततार, विस्मृते च तस्मिन्किञ्चिन्नभस्युत्पत्य पुनर्निपतत्यसौ पुनरुत्पतति पुनश्च निपतति, एवं च कुर्वन्तममुं विलोक्य श्रेणिकेन भगवान् पृष्टः - किमित्ययं महाभाग: खेचरो विधुरतिपक्षः पक्षीव नभसि किञ्चिदुत्पत्य पुनर्निपतति ?, भगवता च विद्याक्षरविस्मरणव्यतिकरस्तस्मै निवेदितः, तं च निवेद्यमानं श्रुत्वा अभयकुमारः खेचरमुपसृत्यै वमवादीत् भोः खेचर! यदि मां समानसिद्धिकं करोषि तदा त्वद्विद्याऽक्षरमुपलभ्य कथयामि, प्रतिपन्नं च तेन, अभयकुमारस्य चैकस्यादपि पदादनेकपदा भ्यूहशक्तिरस्तीति शेषाक्षरानुसारेणोपलभ्य तदक्षरं निवेदितम् खेचरस्य, सोऽपि संजातसंपूर्णविद्योदृष्टः श्रेणिकसुताय विद्यासाधनोपायं कथयित्वा गतः समीहितप्रदेशमिति, एष दृष्टान्तः, उपनयस्त्वयम् - यथा तस्य विद्याधरस्य हीनाक्षरतादोषान्नभोगमनमुपरतं, तदुपरमे च व्यर्थेव विद्या, तथेहापि हीनाक्षरतायामर्थभेदस्तदभेदे क्रियाभदेस्तद्भेदे च मोक्षाभावस्तदभावे च दीक्षादिग्रहणवैयर्थ्यमेवेति I एवमाधिकाक्षरादिष्वपि दोषाः सदृष्टान्ता अभ्यूह्य वाच्याः ॥ मू. (15) नेगमस्स णं एगो अनुवउत्तो आगमओ एगं दव्वावस्सयं दोन्नि अनुवउत्ता आगमओ दोन्नि दव्वावस्सयाइं तिन्निअनुवउत्ता आगमओ तिन्नि दव्वावस्सयाई एवं जावइआ अनुवउत्ता आगमओ तावइआई दव्वावस्सयाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अनेगो वा अनुवउत्तो वा अनुवउत्ता वा आगमओ दव्वावस्सयं दव्वावस्सयाणि वा से एगे दव्वावस्सए, उज्जुसुअस्स एगो अनुवउत्तो आगमतो एगं दव्वावस्सयं पुहुत्तं नेच्छइ, तिह सद्दनयाणं जाणए, अनुवउत्ते अवत्थु, कम्हा ?, जै जाणए अनुवउत्ते न भवंति, जै अनुवउत्ते जाणए न भवति, तम्हा नत्थि आगमओ दव्वावस्सयं । से तं आगमओ दव्वावस्सयं ॥ वृ. इह जिनमते सर्वमपि सूत्रमर्थश्च श्रोतृजनमपेक्ष्य नयैर्विचार्यते, 'नत्थि नएहिं विहुणं सुत्तं अत्थो य जिनमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया । / Page #22 -------------------------------------------------------------------------- ________________ 262 अनुयोगद्वार - चूलिकासूत्रं इति वचनात्, अत इदमपि द्रव्यावश्यकं नयैश्चिन्त्यते, ते च मूलभेदानाश्रित्य नैगमादयः सप्त, तदुक्तम् " नेगमसंगहववहार उज्जुसुए चेव होइ बोद्धव्वे । सद्दे य समभिरूढे एवंभूते य मूलनया । / " - तत्र नैगमस्तावत्कियन्ति द्रव्यावश्यकानीच्छतीत्याह- 'नेगमस्से' त्यादि, सामान्यविशेषादिप्रकारेण नैकः अपि तु बहवो गमा वस्तुपरिच्छेदा यस्मासौ निरुक्तविधिना ककारस्य लोपात्रैगमः, सामान्यविशेषादिप्रकारैः बहुरूपवस्त्वभ्युपगमपर इत्यर्थः, तस्य नैगमस्यैको देवदत्तादिरनुपयुक्त आगमत्त एकं द्रव्यावश्यकं, द्वौ देवदत्तयज्ञदत्तावनुपयुक्तौ आगमतो द्वै द्रव्यावश्यके, त्रयो देवदत्तयज्ञदत्तसोमदत्ता अनुपयुक्ता आगमतस्त्रीणि द्रव्यावश्यकानि, किं बहुना ?, एवं यावन्तो देवदत्तादयो ऽनुपयुक्तास्तावन्त्येव तान्यतीतादिकालत्रयवत्तीनि नैगमस्यागमतो द्रव्यावश्यकानि, एतदुक्तं भवति नैगमो हि सामान्यरूपं विशेषरूपं च वस्त्वभ्युपगच्छत्येव, न पुनर्वक्ष्यमाणसंग्रहवत्सामान्यरूपमेव, ततो विशेषवादित्वादस्येह प्राधान्येन विविक्षितत्वाद्यावन्त: केचन देवदत्तादिविशेषा अनुपयुक्तास्तावन्ति सर्वाण्यप्यस्य द्रव्यावश्यकानि, न पुनः संग्रहवत्सामान्यवादित्वादेकमेवेतिभावः evameva'vavahArassavi'tti व्यवहरणं व्यवहारो-लौकिकप्रवृत्तिस्वरूपस्तत्प्रधानो नयोऽपि व्यवहारः, तस्यापि 'एवमेव' नैगमवदेको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकमित्यादि सर्वं वाच्यम्, इदमुक्तं भवति-व्यवहारनयो लोकव्यवहारोपकारिण एव पदार्थानभ्युपगच्छति, न शेषान्, लोकव्यवहारे च जलाहरणव्रणपिण्डीप्रदानादिके घटनिम्बादिविशेषा एवोपकुर्व्वाणा दृश्यन्ते न पुनस्तदतिरिक्तं तत्सामान्यमिति विशेषानेव वस्तुत्वेन प्रतिपद्यतेऽसौ न सामान्यं, व्यवहारनुपकारित्वाद्विशेषव्यतिरेकेणानुपलभ्यमानत्वाच्चेति, अतो विशेषवादिनैगममतसाम्येनातिदिष्टः अत्र चादिशेनैयेष्टार्थसिद्धेर्ग्रन्थलाघवार्थं संग्रहमतिक्रम्य व्यवहारोपन्यासः कृत इति भावनीयम् । 'संगहस्से' त्यादि, सर्वमपि भुवनत्रयान्तर्वर्ति वस्तुनिकुरुम्बं संग्रह्णाति - सामान्यरूपतयाऽध्यवस्यतीति संग्रहस्तस्य मते एको वा अनेके वा अनुपयुक्तोऽनुपयुक्ता वा यदागमतो द्रव्यावश्यकं द्रव्यावश्यकानि वा, तत्किमित्याह- 'से एगे ऽत्ति तदेकं द्रव्यावश्यकम्, इदमत्र हृदयम्-संग्रहनयः सामान्यमेवाभ्युपगच्छति न विशेषान्, अभिदधातु च - सामान्याद्विशेषा व्यतिरिक्ता स्युः अव्यतिरिक्ता वा स्युः ? यद्याद्यः पक्षस्तर्हि न सन्त्यमि, निःसामान्यत्वात्, खरविषाणवत्, अथापरः पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरिक्तत्वात्, सामान्यस्वरूपवत्, तस्मात्सामान्यव्यतिरेकेण विशेषासिद्धेर्यानि कानिचिद् द्रव्यावश्यकानि तानि तत्सामान्यव्यतिरिक्तत्वादेकमेव संग्रहस्य द्रव्यावश्यकमिति । - 'उज्जुसुयस्से' त्यादि, ऋजु - अतीतानागपतरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयतिअभ्युपगच्छतीति ऋजुसूत्रः, अयं हि वर्त्तमानकालभाव्येव वस्तु अभ्युपगच्छति, नातीतं विनष्टत्वान्नाप्यनागतमनुत्पत्रत्वाद्, वर्तमानकालभाव्यपि स्वकीयमेव मन्यते स्वकार्यसाधकत्वात् स्वधनवत्, परकीयं तु नेच्छति स्वकार्याप्रसाधकत्वात् परधनवत्, तस्मादेको देवदेत्तादिर Page #23 -------------------------------------------------------------------------- ________________ मूलं-15 263 नुपयोक्तोऽस्य मते आगमत एकं द्रव्यावश्यकमस्ति 'पुहुत्तं नेच्छइत्ति अतीतानागतभेदतः परकीयभेदतश्च 'पृथकत्वं' पार्थक्यं नेच्छत्यसौ, कि तर्हि ?, वर्तमानकालीनं स्वगतमेव चाभ्युपैति, तच्चैकमेवेति भावः, "तिण्हं saddanayANa'mityAdi, शब्दप्रधाना नयाः शब्दनया:शब्दसमभिरूद्वैवंभूताः, ते हिशब्दमेवप्रधानमिच्छन्तीति, अर्थं तु गौणं, शब्दवशेनैवार्थप्रतीतेः, तेषां त्रयाणां शब्दनयानां ज्ञायकोऽथ चानुपयुक्त इत्येतदवस्तु, न सम्भवतीत्यर्थः, 'कम्हेऽति कस्मादेवमुच्यते इत्याह 'jaI'tyAdi, यदि ज्ञायकस्तानुपयुक्तो न भवति, ज्ञानस्योपयोगरूपत्वाद्, इदमत्र हृदयमावश्यकशास्त्रज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्राग्निर्णीतम्, एतच्चामी न प्रतिपद्यन्ते, यतो यद्यावश्यकशास्त्रं जानाति कथमनुपयुक्तः?, अनुपयुक्तश्चेत् कथं जानाति?, ज्ञानस्योपयोगरूपत्वात्, यदप्यागमकारणत्वादात्मदेहादिकमागत्वेनोक्तं तदप्यौपचारिकत्वादमी न मन्यन्ते, शुद्धनयत्वेन मुख्यवस्त्वभ्युपगमपरत्वात्, तस्मादेतन्मते द्रव्यावश्यकस्यासंभव इति, निगमयन्नाह-'seta'mityAdi, तदेतदागमतो drvyaavshykm। उक्तं सप्रचञ्चमागमतो द्रव्यावश्यकमिदानी नोआगमतस्तदुच्यते म.(16) से किं तं नोआगमओ दवावस्सयं, 2 तिविहं पत्रत्तं, तंजहा-जाणयसरीरदव्वावस्सयं भविअसरीरदब्वावस्सयं जाणयसरीरभविअसरीरवतिरित्तं dvvaavssyN। vR.अथकिं तन्नोआगमतो द्रव्यावश्यकमिति प्रश्नः, उत्तरमाह-'नोआगमओ दव्वावस्सयं तिविहं पन्नत्त' मित्यादि, नोआगमत इत्यत्र नोशब्द आगमस्य सर्वनिषेध देशनिषेधे वा वर्तते, यत उक्तं पूर्वमुनिभिः "आगमसव्वनिसेहे नोसद्दो अहव देस्प्द्दिसेहे। सव्वे जह नसरीरं भवस्स य आगमाभावा । " व्याख्या-आगमस्य-आवश्यकादिज्ञानस्य सर्वनिषधे वर्तते नोशब्दः, अथवा तस्यैव देशप्रतिषेधे वर्त्तते, तत्र 'सव्वेऽत्ति सर्वनिषेधे उदाहरणमुच्यते, यथेत्युपप्रदर्शने,'NasarIraM'ti ज्ञानस्यजानतः शरीरं ज्ञशरीरं नोआगमत इह द्रव्यावश्यकं, 'भव्यस्स च' योग्यस्य यच्छरीरं तदपि नोआगमत इह द्रव्यावश्यकं, कुत इत्याह-आगमस्य-आवश्यकादिज्ञानलक्षणस्य सर्वथाऽभावाद, इदमुक्तं भवति-ज्ञशरीरं भव्यशरीरं चानन्तरमेव वक्ष्यमाणस्वरूपं नोआगमतः सर्वथा आगमाभावमाश्रित्य द्रव्यावश्यकमुच्यते, नोशब्दस्यात्र पक्षे सर्वनिषेधवचनत्वादिति गाथार्थः । / देशप्रतिषेधवचनेऽपि नोशब्दे उदाहरणं यथा "किरियागमुच्चरंतो आवासं कुणै भावसुनो u। किरियाऽऽगमो न होइ तस्स निसेहो भवे देसे॥" व्याख्या-क्रियाम्-आवर्तादिकां कुर्वन्नित्यध्याहारः, आगमंच वन्दनसूत्रादिकमुच्चाश्यन्, जडत्वाद, आगमस्य च ज्ञानरूपत्वाद, अतस्तस्याऽऽगमस्य देशे क्रियालक्षणे निषेधो भवति. क्रिया आगमो न भवतीत्यर्थः, अतो नोआगमत इति, इह किमुक्तं भवति?-देशे क्रियालक्षणे आगमाभावमाश्रित्य द्रव्यावश्यकमिदमिति गाथार्थ्ः। तदेवं नोआगमतआगमाभावमाश्रित्य द्रव्यावश्यकं त्रिविधं प्रज्ञप्तं, तद्यथा-ज्ञशरीरद्रव्या Page #24 -------------------------------------------------------------------------- ________________ 264 __ अनुयोगद्वार-चूलिकासूत्रं वश्यकं, भव्यशरीरद्रव्यावश्यक, ज्ञशरीरभव्यशरीरव्यतिरिक्तं drvyaavshykm॥ तत्राऽऽद्यभेदं विवरीषुराह म.(17)से किं तंजाणयसरीरदब्बावस्सयं?, 2 आवस्सएत्ति पयत्थाहिगारजाणयस्स जं सरीरय ववगयचुतचावितचत्तदेहं जीवप्पिजढं सिज्जागयं वा संथारगयं वा निसीहिआगयं वासिद्धसिलातलगयं वा पासित्ता नं कोई भणेज्जा-अहो! णंइमेणं सरीरसमुस्सएणं जिनदिटेणं भावेणं आवस्सएतिपयं आघवियं पन्नविपरूविअंदंसिअंनिदंसिअंउवदसिअं, जहा को दिलुतो? अयं महुकुंभे आसी अयं घयकुंभे आसी, सेतं जाणयसरीरदव्यावस्सयं । / व. अथ किं तत् ज्ञशरीरद्रव्यावश्यकमिति प्रश्ने निर्वचनमाह-'जाणगसरीरदव्वास्सयं AvassaettI'tyAdi, ज्ञातवानिति ज्ञः, प्रतिक्षणं शीर्यत इति शरीरं ज्ञस्य शरीरं ज्ञशरीरं, तदेव अनुभूतभावत्वाद्रव्यावश्यकं, किंतदित्याह-यच्छशरीरकं संज्ञायां कच् वपुरित्यर्थः, कस्य सम्बन्धीत्याह-"AvassaettI'tyAdi, आवश्यकमिति यत्पदं आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, तस्यार्थ एवार्थाधिकारोऽनेके वा तद्गता अर्थाधिकारा गुह्यन्ते, तस्य तेषां वा ज्ञातुः सम्बन्धि, कथंभूतं तदिदं ज्ञशरीरं द्रव्यावश्यकं भवतीत्याह-व्यपगतच्युतच्यावितत्यक्तदेहं जीवविप्रमुक्तामित्यक्षरयोजना, इदानीं भावार्थः कश्चिदुच्यते-तत्र व्यपगतं अचेतनस्योच्छासाद्ययोग्यत्वादन्यथालेष्ट्रवादीनामपि तत्प्रसङ्गात्, तेभ्यश्च परिभ्रंशस्तुस्वभाववादिभिः कैश्चित् स्वभावत एवाभ्युपगम्यते, तदपोहार्थमाह-च्यावितं-बलीयसा आयुःक्षयेण तेभ्य: परिभ्रंशितं, न तं स्वभावतः, तस्य सदाऽवस्थितत्वेन सर्वाद तत्प्रसङ्गाद्, एवं च सति कथंभूतं तदित्याहत्यक्तदेहं-'दिह उपचयेऽत्यक्तो देहः-आहारपरिणतिजनित उपचयो येन तत् त्यक्तदेहम्, अचेतनस्याऽऽहारग्रहणपरिणतेरभावात्, एवमुक्तेन विधिना जीवेन-आत्मना विविधम्-अनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तं, तदेतदावश्यकं ज्ञस्य शरीरमतीतावश्यकभावस्य कारणत्वाद्, द्रव्यावश्यकम्, अस्य च नोआगमत्वमागमस्य तदानीं सर्वथाऽभावात्, नोशद्स्य चात्र पक्षे सर्वनिषेधवचनत्वादिति भावः । .. ननु यदि जीवविप्रमुक्तमिदं कथं तद्यस्य द्रव्यावश्यकत्वं? लेष्टावदीनामपि तत्प्रसङ्गात, तत्पुद्गलानामपि कदाचिदावश्यकवेत्तृभिर्गृहीतत्वसम्भवादित्याशङ्कयाह-'sejjAgata'mityAdi, यस्मादिदं शय्यागतं वा संस्तारगतं वा नैषेधिकीगतं वा सिद्धशिलातलगतं वा दृष्टवा कोऽपिब्रूयाद्-अहो! अनेन शरीरसमुच्छ्येण जिनदृष्टेन भावेन आवश्यकमित्येतत् पदंआगृहीतमित्यादि, यावदुपदर्शितमिती, तस्मादतीतवर्तमानकालभाविवस्त्वेकत्वग्राहिनयानुसारिणामेवंवादिनां सम्भवाद् यथोक्तशरीरस्य द्रव्यावश्यकत्वं न विरुध्यते, लेष्ट्वदिदर्शने पुनर्नेत्थम्भूतः प्रत्ययः कस्यापि समुत्पद्यत इति न तेषां तत्प्रसङ्गः, तेनैव करचरणोरुग्रीवादीपरिणामेनानन्तरमेवाऽऽवश्यककारणत्वेन व्यापृतत्वात्, तदेव तथाविधप्रत्ययजनकं द्रव्यावश्यकं, न लेष्ट्वदय इति भाव इति स्मुदायार्थ्ः। इदानीमवयवार्थ उच्यते-तत्र शय्या-महती सर्वाङ्गप्रमाणा तां गतं शय्यागतं शय्यास्थितमित्यर्थः, संस्तारोलघुकोऽर्धतृतीयहस्तमानस्तं गतं तत्र स्थमित्यर्थः, यत्र साधवस्तपः परकर्मितशरीरा: स्वयमेव गत्वा भक्तपरिज्ञाद्यनशनं प्रतिपन्नपूर्वाः pratipadyante Page #25 -------------------------------------------------------------------------- ________________ 265 Ha मूलं-17 प्रतिपत्स्यन्ते च तत् सिद्धशिलातलमुच्यते, क्षेत्रगुणतो यथाभद्रकदेवतागुणतो वा साधूनामाराधना: सिद्धयन्ति तत्रेतिकृत्वा, अन्ये तु व्याचक्षते-यत्र महर्षिः कश्चित् सिद्धस्तत् सिद्धशिलातलं, तद्गतं-तत्रस्थितं सिद्धशिलातलगतम्, इह निसीहियागयंवेऽत्यादीन्यपि पदानि वाचनान्तरे दृश्यन्ते तानि च सुगमत्वात् स्वयमेव भावनीयानि, नवरं नैषेधिकी-शबपरिस्थानपनभूमिः, अपरं चात्रान्तरे पासित्तानं कोई bhaNijja'tti ग्रन्थ: क्वचिदृश्यते, सच समुदायार्थकथनावसरे योजित एव, यत्र तु न दृश्यते तत्राध्याहारो दृष्टव्यः, अहोशब्दो दैन्यविस्मयामन्त्रषेणु वर्तते, स चेह त्रिष्वपि घटते, तथाहि-अनित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्य पार्श्वस्थितमामन्त्रयमाणस्याऽऽमन्त्रणे, 'अनेन' प्रत्यक्षतया दृश्यमानेन शरीरमेव पुद्गलसङ्घातत्वात् समुच्छ्रयस्तेन, 'जिनदृष्टेन' तीर्थङ्कराभिमतेन, 'भावेन' कर्मनिर्जरणाभिप्रायेण, अथवा भावेन-तदावरणकर्मक्षयक्षयोपशमलक्षणेन, आवश्यकपदाभिधेयंशास्त्र AghaviyaM'ti प्राकृतशैल्या छान्दसत्वाच्च गुरोः सकाशादागृहीतं, 'प्रज्ञामपितं' सामान्यतो विनेयेभ्य: कथितं, 'प्ररूपितं तेभ्य एव प्रतिसूत्रमर्थकथनतः, 'दर्शितं' प्रत्युपेक्षणादिक्रियादर्शनतः, इयं क्रिया एभिरक्षरैरत्रोपात्ता इत्थं च क्रियते इत्येवं विनेयेभ्यः प्रकटितमिति भावः, 'निदर्शितं' कथञ्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनः दर्शितम्, 'उपदर्शितं' सर्वनययुक्तिभिः । __ आह-नन्वनेन शरीरसमुच्छ्रयेणाऽऽवश्यकमागृहीतामित्यादिनोपपद्यते, ग्रहणप्ररूपणादीनां जीवधर्मत्वेनं शरीरस्याघटमानत्वात्, सत्यं, किन्तु भूतपूर्वगत्या जीवशरीरयोरभेदोपचारदित्थमुपन्यास इत्यदोषः । पुनरप्याह-ननु यद्यपि तच्छरोरकं शय्यादिगतं दृष्ट्वा पूर्वोक्तवक्तारो भवन्ति, तथाऽपिकथं तस्य द्रव्यावश्यकता?, यत आवश्यकस्य कारणमेव द्रव्यावश्यकं भवितुमर्हति, 'भूतस्य भाविनो वेऽत्यादिपूर्वोक्तवचनात्, कारणं चाऽऽगमस्य चेतनाधिष्ठितमेव शरीरं न त्विदं, चेतनारहितत्वात्, तस्यापि तत्कारणेत्वेऽतिप्रसङ्गात्, सत्यं किन्त्वतीतपर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्याऽतीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकताऽस्योच्यत इत्यदोषः,स्यादेवं, यद्यत्रार्थे कश्चिद् दृष्टान्त: स्यादिति विकल्प्य पृच्छति-यथा कोऽत्र दृष्टान्तः?, इति पृष्टे सत्याह-यथाऽयं 'घृतकुम्भ आसीत्' 'अयं मधुकुम्भ AsI'dityAdi, एवदुक्तं भवति-यथा मधुनि घृत वा प्रक्षिप्यापनीते तदाधारत्वपर्यायेऽतिक्रान्तेऽप्ययं मधुकुम्भः अयं च घृतकुम्भ इति व्यपदेशो लोके प्रवर्तते, तथा आवश्यककारणत्वपर्यायेऽतिक्रान्तेऽपि अतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यत इति भावः, निगमयन्नाह-'से ta'mityAdi, तदेतद् jnyshriirdrvyaavshykm|| उक्तो नोआगमतो द्रव्यावश्यकप्रथमभेदः, अथ द्वितीयभेदनिरूपणार्थमाह मू.(18) से किंतं भविअसरीरदव्वावस्सयं?, 2 जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आतएणं सरीरसमुस्सएणं जिनोवदिट्टेणं भावेणं आवस्सएत्तिपयंसेयकाले, सिक्खिस्सइ न ताव सिक्खइ, जहा को दिटुंतो? अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, से तं भ्विअस्रीर्द्व्वाव्स्स्य्ण्। व. अथ किं तद्भव्यशरीरद्रव्यावश्यकमिति प्रश्ने सत्याह-'भवियसरीरदव्वावस्सयं जे जीवेऽत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो-विवक्षितपर्यायार्हस्तद्योग्य इत्यर्थः, तस्य Page #26 -------------------------------------------------------------------------- ________________ 266 अनुयोगद्वार - चूलिकासूत्रं शरीरं, तदेव भाविभावावश्यककारणत्वात् द्रव्यावश्यकं, भव्यशरीर द्रव्यावश्यकं, किं पुनस्तदित्यत्रोच्यते यो जीवो योनिजन्मत्वनिष्कान्तोऽनेनैव शरीरसमुच्छ्रयेणात्तेन जिनोपदिष्टेन भावेन आवश्यकमित्येतत् पदं आगामिनि काले शिक्षिष्यते न तावच्छक्षते तञ्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति समुदायार्थः । साम्प्रतमयवार्थ उच्यते तत्र यः कश्चिद् 'जीवो' जन्तुः योन्या- योषिदवाच्यदेशलक्षणाया: परिपूर्णसमस्तदेहो जन्मत्वेन-जन्मसमयेन निष्क्रान्तो न पुनरामगर्भावस्थ एव पतितो योनिजन्मत्वनिष्क्रान्तः, अनेनैव शरीरमेव पुद्गलसङ्घातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणाद् वासमुच्छ्रयस्तेन आत्तेन आदत्तेन वा गृहीतेन प्राकृतशैलीवशादात्मीयेन वा जिनोपदिष्टेनेत्यादि पूर्ववत्, 'सेयकाले ऽत्ति छान्दसत्वादागामिनि काले शिक्षिष्यते-अध्येष्वते साम्प्रतं तं न तावद्यापि शिक्षते, तञ्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकं । नो आगमत्वं वात्राप्यागमाभावमाश्रित्य मन्तव्यं तदानीं तत्र वपुष्यागमाभावात्, नोशब्दस्य 'चात्रापि सर्वनिषेधवचनत्वात् । अत्राऽऽह - नन्वाश्यकस्य कारणं द्रव्यावश्यकमुच्यते, यदि त्वत्र वपुष्यागमाभावः कथं तर्हि तस्य तं प्रति कारणत्वम् ?, न हि कार्या भावे वस्तुनः कारणत्वं यज्यते, अतिप्रसङ्गात्, अतः कथमस्य द्रव्यावश्यकता ? सत्यं, किंतु भविष्यत्पर्यायस्येदानीमपि योऽस्तित्वमुपचरति नयस्तदनुवृत्त्याऽस्य द्रव्यावश्यकत्वमुच्यते, तथा च तदनुसारिणः paThanti'bhAvini भूतवदुपचार' इति, अत्रार्थे दृष्टान्तं दिदर्शयिषुः प्रश्नं कारयति-यथा को ऽत्रदृष्टान्त इति, निर्वचनमाह - यथाऽयं मधुकुम्भो भविष्यतीत्यादि, एतदुक्तं भवति यथा मधुनि घृते वा प्रक्षेप्तुमिष्टे तदाधारत्व पर्याये भविष्यत्यपि छोकेऽयं मधुकुम्भो धृतकृम्भो वेत्यादिः दृश्यते, तथाऽत्राप्यवश्यककारणत्वपर्याये भविष्यत्यपि तदस्तित्वपरनयानुवृत्त्या द्रव्यावश्यकत्वमुच्यत इति भावः, निगमयन्नाह 'सेत्त' मित्यादि, तदेतद्भव्यशरीरद्रव्यावश्यकमिति । उक्तो नोआगमो द्रव्यावश्यकद्वितीयभेदः तृतीयभेदनिरूपणार्थमाह मू. (19) से किं तं जाणयसरीरभविअसरीरवतिरित्तं दव्वावस्सयं ?, 2 तिविहं पन्नत्तं, तंजहा - लोइअं कुप्पावयणियं लउत्तरिअं । वृ. अथ किं तत् ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् ?, निर्वचनमाह- 'जाणगरसीरभविसरीरवैरित्ते दव्वावस्सए तिविहे' इत्यादि, यत्र ज्ञशरीरभव्यशरीरयोः सम्बन्धि पूर्वोक्तं लक्षणं न घटते तत् ताभ्यां व्यतिरिक्तं भिन्नं द्रव्यावश्यकमुतच्च त्रिविधं प्रज्ञसं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरिकं च । तत्र प्रथमभेदं जिज्ञासुराह मू. (20) से किं तं लोइयं दव्वावस्सयं ?, 2 जे इमे राईसरतलवरमाडुंबिअइब्भसेट्ठिसेनावइसत्थवाहपभितिओ कल्लं पाउप्पभायाए रयणीए, सुविमलाए फुल्लुप्पलकमलकोमलुम्मिलिअंमि अहापंडुरे पभाए रत्तासोगपगासकिंसुअसु अमुहगुंजद्धरागसरिसे कमलागरनलिनिसंडबोहए उद्विअंमि सूरे सहस्सरस्सिमि दिनयरे ते असा जलते मुहधोअनदंतपक्खालणतेल्लफणिहसिद्धत्थयहरिआलि अद्दागधूवपुप्फमल्लगुधतंबोलवत्थाइंआई दव्वावस्थाई करेंति, ततो पच्छा रायकुलं वा देवकुलं वा आरामं वा उज्जानं वा सभं वा पर्व वा Page #27 -------------------------------------------------------------------------- ________________ मूलं - 20 गच्छन्ति से तं लोइयं दव्वावस्सयं । वृ. अत्र निर्वचनमहा - 'लोइय' मित्यादि, लोके भवं लौकिकं शेषं तथैव, अत्र य एते राजेश्वरतलवरादयः प्रभातसमये मुखधावनादि कृत्या ततः पश्चाद् राजकुलादौ गच्छन्ति, तत्तेषां सम्बन्धि मुखधावनादि लौकिकं ज्ञशरीरभव्यातिरिक्तं द्रव्यावश्यकमिति समुदायार्थः । 'तत्र राजा - चक्रवर्ती वासुदेवो बलदेवो महामण्डलिकश्च ईश्वरो- युवराजः सामान्यमण्डलि - कोऽमातयश्च, अन्ये तु व्याचक्षते अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वरः, parituSTanarapatipradattaratnAlaM'kRtasauvarNapaTTavibhUSitazirAstalavara:, यस्यो पार्श्वत आसन्नपरं ग्रामनगरादिकं नास्ति तत्सर्वत-रिछन्नजना श्रयविशेषरूपं मडम्बमुच्यते, तस्याधिपतिर्माडम्बिकः, कतिपयकुटुम्बप्रभुः कौटुम्बिकः, इभो - हस्ती तत्प्रमाणं द्रव्यमर्हतीतीभ्यः - यस्य सत्कपुञ्जीकृत हिरण्यरत्रादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सः, अधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी, हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुः सेनापतिः, "गणिमं धरिमं मेज्जं पारिच्छेञ्जं च दव्वजायं तु । धेत्तूर्ण लाभत्थं वच्चै जो अन्नदेसं तु ॥ 1 ॥ निवबहुमओ पसिद्धो दीनानाहाण वच्छलो पंथे । सो सत्थवाहनामं धनोव्व लोघ समुव्वहई ॥ 2 ॥ " एतल्लक्षणयुक्तः सार्थवाहः, प्रभृतिग्रहणेन शेषप्राकृतजनपरिग्रहः, 'कल्लं पाउप्पभायाए' इत्यादि, कल्यमिति विभक्तिव्यत्ययात् सामान्येन प्रभाते, प्रभातस्यैव विशेषावस्था: prAha'pAu' इत्यादि, प्रादुः- प्राकाश्ये, ततश्च प्रकाशप्रभातायां रजन्यां किञ्चिदुपलभ्यमानप्रकाशामिति भाव:, तदनन्नतरं 'सुविमलायां' तस्मामेव किञ्चित्परिस्फुटतरप्रकाशायाम्, अथशब्द आनन्तर्ये, तदनन्तरं पाण्डुरे प्रभाते, कथं भूत इत्याह- 'फुल्लोत्पलकमलकोमलोन्मीलिते' फुल्लं विकसितं तच्च तदुत्पलं च फुल्लोत्पलं कमलो-हरिणविशेषः, फुल्लोत्पलं च कमलश्च फुल्लोत्पलकमलौ तयोः कोमलम् - अकठोरं दलानां नयनयोश्चयोन्मीलितम् उन्मीलनं यत्र प्रभाते तत् तथा (तस्मिन्), अनेन च प्रागुक्तायाः सुविमलतायाः वक्ष्यमाणसूर्योदयस्य चान्तरालभाविनीं पूर्वस्यां दिश्यरुणप्रभावस्थामाह, तदनन्तरं 'उट्ठिए सूरिए ऽत्ति अभ्युद्गते आदित्ये, कथम्भूते इत्याह 'रक्ताशोकप्रकाशकिंशुकशुकमुखगुञ्जार्धरागसदृशे' रक्ताशोकप्रकाशस्य किंशुकस्यपुष्पितपलाशस्य शुकमुखस्य गुञ्जार्धस्य च रागेण सदृशो यः स तथा तस्मिन्, आरक्ते इत्यर्थः, तथा 'कमलाकरनलिनीखण्डबोधके' कमलानामाककरा - उत्पत्तिभूमयो हृदादिजलाशयविशेषास्तेषु यानि नलिनीखण्डानि तेषां बोधको यः स तथा तस्मिन् पुनः किंभूते तस्मिन्नित्याहसहस्त्ररश्मी, दिनं करोतीति दिनकरस्तस्मिन् तेजसा ज्वलति सति, तत्रैवैते भावा: सर्वेऽपि सन्तीति ज्ञापनार्थं सूर्यस्य विशेषणबहुत्वम्, अनेन चोत्तरोत्रकालभाविना आवश्यककरणकालविशेषणकलापेन प्रकृष्टमध्यमजघन्योद्यमवतां सत्त्वानां तं तमावश्यककरणसमयमाह, तथाहिकेचित् प्रकृष्टोद्यमिनः किञ्चित् प्रकाशमानायां रजन्यां मुखधावनाद्यावश्यकं कुर्वन्ति, मध्यमोद्या मनस्तु तस्यामेव सुविमलायामरुणप्रभावसरे वा, जघन्योद्यमिनस्तु समुद्गते सवितरीति, 267 Page #28 -------------------------------------------------------------------------- ________________ 268 __ अनुयोगद्वार-चूलिकासूत्रं 'मुहधोवणेऽत्यादि, मुखधावनं च दन्प्रक्षालनं च तैलं च फणिहश्च सिद्धार्थश्च हरितालिका च आदर्शश्च धूपश्च पुष्पाणि च माल्यं च गन्धाश्च ताम्बूलं च वस्त्राणि च तान्यादिः येषां स्नानाभरणपरिधानादीनां तानि तथा, तत्र फणिहः-कङ्कतकस्तंमस्तकादौ व्यापारयन्ति, सिद्धार्था:-सर्षपाः, हरितालिका-दूर्वा, एतद्द्वयं मङ्गलार्थं शिरसि प्रक्षिपन्ति, आदर्शे तु मुखादि निरीक्षन्ते, धूपेन वस्त्रादि धूपयन्ति, अग्रथितानि पुष्पाणि, तान्येव ग्रथितानि माल्यम, अथवा विकसितानि पुष्पाणि, तान्येवाविकसितानिमाल्यम्, एतेषां च मस्तकादिषूपयोगः,शेषं स्वरूपत उपयोगतश्च प्रतीतमेव, एतानि द्रव्यावश्यकानि कृत्वा तत: पश्चाद्राजकुलादौ गच्छन्ति । अत्र रमणीयतातिशयेन स्त्रीपुरुषमिथुनानि यत्राऽऽरमन्ति स विविध पुष्पाजात्युपशोभित आरामः, वस्त्राभरणादिसमलंकृतविग्रहा: सन्निहिताशनाद्याहारा मदनोत्सवादिषु क्रीडार्थं लोका उद्यान्ति यत्र तच्चम्पकादितरुखण्डमण्डितमुद्यानं, भारतादिकथानविनोदेन यत्र लोकस्तिष्ठति सा सभा, शेषं प्र्तीत्म्। ___ अत्राह-ननु राजादिभिः प्रभातेऽवश्यं क्रियत इति व्युत्पत्तिमात्रेणाऽऽवश्यकत्वं भवत् मुखधावनादीनां, द्रव्यत्वं तु कथममीषां?, विवक्षितभावस्य हि कारणं द्रव्यं भवति, 'भूतस्य भाविनोवा भावस्य ही त्यादिवचनात.नच राजादिभिः क्रियमाणानिमुखधावनादीनि भावावश्यककारणं भवन्ति, सत्यं, किन्तु भूतस्य भाविनो वेत्याद्येवन मन्तव्यं, किंतर्हि?,"अप्पाहनेवि दव्वसद्दोत्तो(त्थी)"ति वचनादप्रधानवाचकोऽपि द्रव्यशब्दोऽवगन्तव्यः, अप्रधानानि च मोक्षकारणभावावश्यकापेक्षया संसारकारणानि राजदिमुखधावनादीनि, ततश्च द्रव्यभूतानिअप्रधानभूतान्यावश्यकानि द्रव्यावश्यकानि एतानीत्यदोषः, नोआगमत्वं चेहाप्यागमाभावानोशब्दस्य च सर्वनिषेधवचनत्वादित्यलं विस्तरेण, निगमयत्राह-'सेतं loiya'mityAdi, तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं लौकिकं द्रव्यावश्यकमित्यर्थः । उक्तो नोआगमतो द्रव्यावश्यकान्तर्गतज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यक (स्य)प्रथमो भेदः । अथ द्वितीयभेदनिरूपणार्थमाह- . मू.(21)से कितंकुप्पावणिअंदव्वावस्सयं?, 2 जे इमे चरगचीरिगचम्मखंडिअभिक्खोंडपंडुरंगगोअमगोव्वतिअगिहिधम्मधम्मचिंतगाविरुद्धविरुद्धवुड्सावगप्पभितओ पासडंत्था कलंपाउप्पभायाए रयणीए जावतेअसा जलते इंदस्स वा खदस्स वारुदस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूअस्स वा मुगुदस्स वा अज्जाए वा दुग्गए वा कोट्टकिरियाए वा उवलेवणसंमज्जणआवरिसणधूवपुप्फगंधमलाइआइंदव्वावस्सयाई करेंति, से तं कुप्पावयणियं dvyaavssyN। ... vR. atha किं तत् कुप्रावचनिकं द्रव्यावश्यकं?, अत्र निर्वचनम् -'कुप्पाक्यणियं दव्यावस्सयं जे इमे' इत्यादि, कुत्सितं प्रवचनं येषां ते कृप्रवचनास्तेषामिदं कृप्रावचनिकं द्रव्यावश्यकं, किं पुनस्तदित्याह-'जे इमे' इत्यादि, यएते चरकचीरिकादयः प्रभातसमये इन्द्रस्कन्दादेरुपलेपनादि कुर्वन्ति तत् कुप्रावनिकं द्रव्यावश्यकमिति समुदायार्थः । तत्र धाटिबाहका: सन्तो ये भिक्षां चरन्ति ते चरकाः, अथवा ये भुञ्जानाश्चरन्ति ते चरकाः, रथ्यापतितचीरपरिधानाचीरिकाः अथवा येषां चीरमयमेव सर्वमुपकरणं ते चौरिकाः, चर्म Page #29 -------------------------------------------------------------------------- ________________ 269 मूलं-21 परिधानाश्चर्मखण्डीकाः, अथवा चर्ममयं सर्वमेवोपकरणं येषां ते चर्मखण्डिका:, ये भिक्षामेव भुञ्जते न तु स्वपरिगृहीतगोदेग्धादिकं ते भिक्षोण्डाः; सुगतशासनस्था इत्यन्ये, पाण्डुराङ्गाभस्मोद्धूलितगात्राः, विचितपादपतनादिशिक्षाकलापयुक्तवराटकमालिकादिचचितवृषभकोपायत:कणभिक्षाग्राहिणो गोतमाः, गोचर्यानकारिणो गोव्रतिकाः ते हिवयमपिकिल तिर्यक्षु वसाम इति भावनां भावयन्तो गोभिर्निर्गच्छन्तीभिः सह निर्गच्छन्ति स्थिताभिस्तिष्ठन्त्यासीनाभिरुपविशन्ति भुञ्जानाभिस्तद्वदेव तृणपत्रपुष्पफलादि भुञ्जन्ति, तदुक्तम् "गावीहिं समं निग्गमपवेसठाणासणाइ प्क्र्ण्ति। भुंजंति जहा गावी तिरिक्खवासं विभाव्ण्ता॥".. गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तचारिणो गृहिधर्माः, तथा च तदनुसारिणां वच: - "गृहाश्रमसमो धर्मो, न भूतो न भ्विस्स्य्ति। . __ तं पालयन्ति ये धीराः, क्लीबा: paassnnddmaashritaaH|" इति। याज्ञवल्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्ति(ये)ते धर्मचिन्तकाः, देवताक्षितीशमातापितृतिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धा-वैनयिकाः, पुण्यपपरलोकाधनभ्युपगमपराअक्रियावादिनो विरुद्धाः, सर्वपाषण्डिभिः सहविरुद्धाचारित्वाद्, अत्राऽऽह-तनु यद्येते पुण्याद्यनभ्युपगमपराः कथंतर्वेषां वक्ष्यमाणमिन्द्राद्युपलेपनं संभवति?, पुण्यादिनिमित्तमेव तस्य सम्भवात्, सत्यं, किन्तु जीविकादिहेतोस्तेषामपि तत्संभवतीत्यदोषाः । प्रथममेवाऽऽद्यतीर्थकरकाले समुत्पन्नत्वात् प्रायो वृद्धकाले दीक्षाप्रतिपत्तेश्च वृद्धा:-तापसाः, श्रावका-ब्राह्मणाः प्रथम भरतादिकाले श्रावकाणामेव सतां पश्चाद्ब्राह्मणत्वभावाद्, अन्ये तु वृद्धश्रावका इत्येकमेवं पदं ब्राह्मणवाचकत्वेन व्याचक्षते, एतेषां द्वन्द्वसमासः, प्रभृतिग्रहणात् परिव्राजकादिपरिग्रहः, पाषण्डं-व्रतं तत्र तिष्ठन्तीति पाषण्डस्थाः, कल्लं पाउप्पभायाएऽइत्यादि, पूर्ववद् यापत्तेजसा ज्वलतीति । ___ "इंदस्सवेऽत्यादि, तत्रेन्द्र:-प्रतीतः, स्कन्द:-कार्तिकेयः,रुद्रो-हरः, शिवस्त्वाकारविशेषधरः स एव व्यन्तरविशेषोवा, वैश्रवणो-यक्षनायकः, देवः-सामान्यः, नागो-भवनपतिविशेषः, यक्षभूतौ व्यन्तरविशेषौ, मुकुन्दो-बलदेवः, आर्या-प्रशान्तरूपा, दुर्गा सैव महिषारूढा, तत्कुट्टनपरा कोट्टक्रिया, अत्रोपचाररादिन्द्रादिशब्देन तदायतनमप्युच्यते, अतस्तस्येन्द्रारुपलेपनसम्मार्जनावर्षणपुष्पधूपगन्धमाल्यादीनि द्रव्यावश्यकानि कुर्वन्ति, तत्र उपलेपनं-छगणादिना प्रतीतमेव, सम्मार्जनं-दण्डपुञ्छनादिना, आवर्षणं-गन्धोकादिना, शेषं गतार्थं, तदेवं य एते चरकादय इन्द्रादेरुपलेपनादि कुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकम्, अत्र द्रव्यात्वमावश्यकत्वं नोआगमत्वं च लौकिकद्रव्यावश्यकोक्तमिव भाव्नीय्म्। निगयमन्त्राह-'से ta'mityAdi, तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं कुप्रावनिक द्रव्यावश्यकमित्यर्थः, उक्तो नोआगमतो द्रव्यावश्यकान्तर्गत-ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रद्रव्यावश्यकद्वितीयभेदः अथ तृतीयभेदनिरूपणार्थमाह मू.(22) से किं तं लोगुत्तरि दव्वावस्सयं?, 2 जे इमे समणगुणमुक्कजोगी छक्काय क्र्तीति। .. Page #30 -------------------------------------------------------------------------- ________________ 270 अनुयोगद्वार-चूलिकासूत्रं निरनुकंपा हया इव उद्दामा गया इवनिरंकुसा घट्टा मट्ठा तुप्पोट्ठा पंडुरपडपाउरणा जिनानमणाणाए सच्छंद विहरिऊणं उभओकालं आवस्सयस्स उवट्ठति, से तं लोगुत्तरिअंदव्वावस्सय, से तं जाणयस्सरीरभविअसीरवैरितं दवावस्सयं, से तं नोआगमतो दवावस्सयं, setNdvyaavsyN। vR.atha किं तल्लोकोत्तरिकं द्रव्यावश्यकम्?, अत्र निर्वचनमाह-लोकस्योत्तरा:-साधवः, अथवा लोकस्योत्तरं-प्रधानं लोकोत्तरं-जिनशासनं तेषु तस्मिन् वा भवुलोकोत्तरिकं, द्रव्यावश्यकमिति व्याख्यातमेव, किं पुनस्तदित्याह-'जे इमेऽइत्यादि, य एते श्रमणगुणमुक्तयोगित्वादिविशेषणविशिष्टाः साध्वाभासा जिनानामनाज्ञया स्वच्छन्दं विहत्योभयकालमावश्यकायप्रतिक्रमणायोपतिष्ठन्ते तत्तेषां प्रतिक्रमणानुष्ठानं लोकोत्तरिक्तं द्रव्यावश्यकमिति स्मुदायार्थ्ः। इदानीमवयवार्थ उच्यते-तत्र श्रमणा:-साधवस्तेषां गुणा-मूलोत्तरगुणरूपाः, तत्र जीववधविरत्यादयो मूलगुणाः पिण्डविशुद्धयादयस्तूत्तरगुणाः, तेषु मुक्तो योगो-व्यापारो यैस्ते सर्वधनादेराकृतिगणत्वात्, श्रमणगुणमुक्तयोगिनः, एते जीववधादिविरतिमुक्तव्यापारा अपि मनसा कदाचित् सानुकम्पा अपि स्युरित्याह-षट्सु कायेषु-पृथिव्यादिषु विषये निर्गता-अपगता अनुकम्पा-मनःसार्द्रता येभ्यस्ते तथा, निरनुकम्पताचिह्नमेवाऽऽह-हया इव-तुरगा इव उद्दामा:चरणनिपातजीवोपमईनिरपेक्षत्वाद् द्रुतचारिण इत्यर्थः, कोमित्येवंभूतास्ते इत्याह-यतो गजा इव-दुष्टद्विरदा इव निरंकुशाः गुर्वाज्ञाव्यतिक्रमचारिण इत्यर्थः, अत एव 'ghaTTa'tti येषां जङ्के श्लक्ष्णीकरणार्थं फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घृष्टाः, तथा 'maTTha'tti तैलोदकादिना येषां केशाः शरीरं वा मृष्टं ते तथैव मृष्टाः, अथवा केशादिषु मृष्टं विद्यते येषां मृष्टवन्तः, वत्प्रत्ययलोपान्मृष्टाः, तथा 'तुप्पोट्टत्ति तुप्रा-मेक्षिता मदनने वा वेष्टिता: शीतरक्षादिनिमित्तमोष्ठा येषां ते तुप्रयोष्ठाः, तथा मलपरीषहा(ह)सहिष्णुतादूरीकृतत्वात् पाण्डुरो-धौतः पट:-प्रावरणं येषां ते तथा, 'जिनानामनाज्ञया स्वच्छन्दं विहत्य' तीर्थकराज्ञाबाह्याः स्वस्वरुच्या विविधचेष्टाः कृत्वा तत्रोभयकालं-प्रभातसमयेऽस्तमयसमये च चतुर्थ्यर्थे षष्ठीतिकृत्वा आवश्यकाय-प्रतिक्रमणायोपतिष्ठन्ते तत्तेषामावश्यकं लोकोत्तरिक द्रव्यावश्यकम्, अत्र तु द्रव्यावश्यकत्वं भावशून्यत्वात् तत्फलाभावाच्चाप्रधानतयाऽवसेयं नोआगमत्वमपि देशे क्रियालक्षणे आगमाभावनोशब्दस्य चात्र deshprtissedhvcntvaaditi| ___ अत्र च लोकोत्तरिके द्रव्यावश्यके उदाहरणम्-वसन्तपुरे नगरेऽगीतार्थोऽसंविग्नो गच्छ एको विचरति, तत्र च श्रमणगुणमुक्तयोगी संविग्नाभासः साधुरेकः प्रतिदिनं पुरःकर्मादिदोषदुष्टमनेषणीयं भक्तादि गृहीत्वा महता संवेगेन प्रतिक्रमणकाले आलोचयति, तस्मै न गच्छाचार्योऽगीतार्थत्वात् प्रायश्चित्तं प्रयच्छन् भणति-पश्यत अहो! कथमसौ भावमगोपयन् अशठतया सर्वं समालोचयति ?, सुखं हि आसेवना क्रियते, दुखं चेत्थमालोचयितुं, तस्मादशठतयैव शुद्धो ह्यसौ, तथा च तं प्रशस्यमानं दृष्टवा तत्र अन्येऽप्यगीतार्थ श्रमणाः प्रशंसन्ति चिन्तयन्ति च-गुरुओश्चेदित्थमालोच्यते तहि दोषासेवनायामसकृत् कृतायामपि न कश्चिद्दोषः, आलोचनाया एव साध्यत्वाद्, एवं चान्यदा तत्र संविग्नगीतार्थः, साधुः कश्चिदायातः तेन च प्रतिदिनं तमेव व्यतिकरमालोक्य सूरिरुक्तः-- Page #31 -------------------------------------------------------------------------- ________________ मूलं-22 271 त्वमित्थमस्य प्रशंसां कुर्वन् विवक्षितक्षितीश इव लक्ष्यसे, तथाहि-गिरिनगरवासी कश्चिदग्निभक्तो वणिक पद्मरागरलानां गृहं भृत्वा प्रतिवर्ष वह्निना प्रदीपयति तं चाविवेकितया तनगरतरपतिर्लोकश्च श्लाघते-अहो ! धन्योऽयं वणिग् यो भगवन्तं हुतभुजमित्थमौदार्यक्त्यतिशयाद् रत्नस्तर्पयति, अन्यदा च प्रबलपवनपटलप्रेरितस्तत्प्रदीपितदहनः सराजप्रासादं समस्तमपि तत्रागरं दहति स्म, असौ च राज्ञा दण्डितो नगराश्च निष्कामसितः, तदेव यथा राज्ञा तस्य प्रशंसां कुर्वता आत्मा नगरलोकश्च नाशितस्तथा त्वमपि अस्याविधिप्रवृत्तस्य प्रशंसा कुर्वनात्मानं समस्तगच्छं चोच्छेदयसि, यदि पुनरेनमेकं शिक्षयसि तदा तथाविधनृप इव् सपरिकरो निरपायतामनुभवसि, तथाहि-अन्येन केनचिद् राज्ञा तथैव कुर्वन् कश्चिद्वणिगाकर्णितः, ततो नगरदाहापायदर्शिना क्षितीशेन अरण्यं गत्वा किमित्थं न करोषीत्यादिवचोभिस्तिरस्कृत्य दण्डितो निष्कासितश्च, एवं त्वमपीत्यादि, उपनयो गतार्थः, इत्यादि बहुप्रकारं भणितो यावदसौ तत्प्रशंसातो न निवर्तते तावत्तेन गीतार्थसाधुना शेषसाधवोऽभिहिता:-एष गणाधिपो महानिर्धर्मताऽऽस्पदमगीतार्थो यदि न परित्यज्यते तदा भवतां महतेऽनर्थाय प्र्भ्व्तीति। तदेवं तत् साध्वाभासवश्यकप्रकारं सर्वं लोकोत्तररिकं drvyaavshykmiti| nigamayannAha'seta'mityAdi, तदेतल्लोकोत्तरिकं द्रव्यावश्यकं, एतद्भणने च ज्ञशरीरभव्यशरीव्यतिरिक्त त्रिविधमपि द्रव्यावश्यकं समर्थितं भवत्यतस्तदपि निगमयति-'seta'mityAdi, एतत्समर्थने च नोआगमतो द्रव्यावश्यकस्य सप्रभेदस्य समर्थितत्वात्तदपि निगमयति-'से तं नोआगमतो' इत्यादि, एतत्समर्थने च यत् प्रक्रान्तं द्रव्यावश्यकं तत्सोत्तरभेदमप्यवसितमतो nigamayati'se तं दव्वावस्सय मिति, तदेतत् द्रव्यावश्यकं समर्थितमित्यर्थः । उक्तं सप्रपञ्चं द्रव्यावश्यक, साम्प्रतमवसरायातभावावश्यकनिरूपणार्थमाहमू.(23) से किं तं भावावस्सयं? 2 दुविहं पत्रत्तं, तंजहा-आगमतो अनोआगमतो । वृ. अथ किं तद् भावावश्यकमिति, अत्र निर्वचनमाह-'भावावस्सयं duviha'mityAdi, वक्तृविवक्षितपरिणामस्य भवनं भावः, उक्तं च "भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै स्माख्यात्ः। सर्वज्ञैरिन्द्रादिवदिहेन्द्रनाक्रियाऽनुभवात् ॥ " व्याख्या:-वक्तृर्विवक्षितक्रियायाः-विवक्षितपरिणामस्य इन्दनादेस्तुभवनम्-अनुभूतिस्तया युक्तो योऽर्थः स भावतद्वतोरभेदोपचाराद्भावः सर्वज्ञैः समाख्यातः, निदर्शनमाहैन्द्रादिवदित्यादि, यथा इन्दनादिक्रियानुभवात्, परमैश्वर्यादिपरिणामेन परिणत्वादिन्द्रादिर्भाव उच्यत इत्यर्थः, इत्यार्यार्थ्ः। भावश्चासो आवश्यकं च भावमाश्रित्य वा आवश्यकं भावावश्यकं, तच्च द्विविधं प्रज्ञप्तं, तद्यथा-आगमत:-आगममाश्रित्य noaagmt:-aagmaabhaavmaashrity| तत्राऽऽद्यभेदनिरूपणार्थमाह म.(24)से कितं आगमतो भावावस्सयं? 2 जाणए उवउत्ते, सेतं Agamato bhaavaavssyN| vR.atha किं तदागमतो भावावश्यकम्?, अत्राह-'आगमओ भावास्सयं जाणए' इत्यादि, Page #32 -------------------------------------------------------------------------- ________________ 272 अनुयोगद्वार-चूलिकासूत्रं उपयुक्त आगमतो भावावश्यकम्, इदमुक्तं भवति-आवश्यकपदार्थज्ञस्तञ्जनितसंवेगेन विशुद्धयमानपरिणामस्तत्र चोपयुक्तः साध्वादिरागमतो भावावश्यकम्, आवश्यकार्थोपयोगलक्षणस्याऽऽगमस्यात्र सद्भावत्, भावावश्यकता चात्राऽऽवश्यकोपयोगपरिणामस्य सद्भावात्, भावमाश्रित्य आवश्यकमिति व्युत्पत्ते, अथवाऽऽवश्यकोपयोगपरिणामानन्यत्वात् साध्वादिरपि भावः, ततश्च भावश्चासावावश्यकं चेति व्युत्पत्तेरप्यसौ मन्तव्य इति 'seta'mityAdi निग्म्न्म्। अथ भावावश्यकद्वितीयभेदनिरूपणार्थमाह मू.(25) सेकिंतं नोआगमतो भावावस्सयं?, 2 तिविहं पन्नत्तं, तंजहा-लोइयं कुप्पावयणियं लोगुत्त्रि। वृ.अथकिं तत्रोआगमतो भावावश्यकम्?, अत्राऽऽह-नोआगमतो भावावश्यकं त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरिकं च । तत्र प्रथमभेदनिर्णयार्थमाह मू. ( 26) से किं तं लोइयं भावावसयं?, 2 पुवण्हे भारह अवरहे रामायणं, से तं लोइयं bhaavaavssyN। vR.अथकिं तल्लौकिकं भावावश्यकमिति?,आह-'लोइयं भावावस्सयं पुव्वण्हेऽइत्यादि, लोके भवं लौकिकं यदिदं लोकः पूर्वाह्न भारतमपराह्ने रामायणं वाचयति शृणोति वा तल्लौकिकं भावावश्यक, लोके हि भारतरामायणयोर्वाचनं श्रवणं वा पूर्वाह्वापराह्वयोरेव रूढं, विपर्यये दोषदर्शनात्, ततश्चेत्थमनयोर्लोकेऽवश्यकरणीयत्वादावश्यकत्वं, तद्वाचकस्य श्रोतृणां च तदर्थोपयोगपरिणामसद्भावात, भावत्वं तद्वाचकाः श्रोतारश्च पत्रकपरावर्तनहस्ताभिनयगात्रसंयतत्वकरकुड्मलमीलनादिक्रियायुक्ता भवन्ति, क्रिया च नोआगमत्वने प्रागिहोक्ता, "किरियाऽऽगमो न hoi'tti वचनात, ततश्चक्रियालक्षणे देशे आगमस्याभावात् नोआगमत्वपि भावनीयं, नोशब्दस्यात्र देशनिषेधवचनत्वाद्, देशे त्वागमोऽस्ति, लौकिकाभिप्रायेण भारतादेरागमत्वात्, तस्माद् यथानिर्दिष्टसमये लौकिकास्तदुपयुक्ता यदवश्यं भारतादि वाचयन्ति शृणवन्ति वा तल्लौकिकं भावावश्यकमिति स्थितं, भावमाश्रित्याऽऽवश्यकं भावावश्यक भावश्चासावावश्यकं चेति वा भावावश्यकमित्यलं विस्तरेण 'से ta'mityAdi निग्म्न्म्। उक्तो नोआगमतो भावावश्यकप्रथमभेदः, अथ तद्वितीयभेदनिरूपणार्थमाह मू.(27) से किंतं कुप्पावयणियं भावावस्सयं?, 2 जे इमे चरगचीरिग जाव पासंडत्था इन्जंजलिहोनजपोंदुरुक्कनमोक्कारमाइआई भावावस्सयाइं करेंति से तु कुप्पावणिओं भावाव्स्प्य्ण्। वृ. अत्र च निर्वचनमाह-'कुप्पावयणियं भावावस्सयं जे इमे' इत्यादि, कुत्सितं प्रवचनं येषां ते तथा तेषं भवं कुप्रावचनिकं भावावश्यकं, कि तद् ?, उच्यते, य एते चरकचीरिकादयः पाषण्डस्था यथावसरंइज्याञ्जलिहोमादीनि भावरूपाण्यावश्यकानि भावावश्यकानि कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकमिति स्म्ब्न्ध्ः। तत्र चरकादिस्वरूपं प्रागेवोक्तम्, इज्याञ्जल्यादिस्वरूपं तूच्यते-तत्र यजनमिज्या याग इत्यर्थस्तद्विषयो जलस्याञ्जलिः इज्याञ्जलिः यागदेवतापूजावसरभावीति हृदयम्, अथवा Page #33 -------------------------------------------------------------------------- ________________ मूलं-27 273 यजनमिज्या-पूजा गायत्र्यादिपाठपूर्वकं विप्राणां सन्ध्यार्चनमित्यर्थः, तत्राञ्जलिः इज्याञ्जलिः, अथवा देशीभाषया इज्येति माता तस्या नमस्कारविधौ तद्भक्तैः, क्रियमाणः, करकुड्मलमौलनलक्षणोऽञ्जलिरिज्याञ्जलिः, होम: अग्निहोत्रिकै: क्रियमाणमगिहवनं जपो-मन्त्राद्यभ्यासः 'uMdurukka'tti देशीवचनं उन्दु-मुखं तेन रुक्कं-वृषभादिशब्दकरणमुन्दुरुक्कं देवतादिपुरतो वृषभगजितादिकरणमित्यर्थः, नमस्कारो-नमो भगवते दिवसनाथायेत्यादिकः, एतेषां द्वन्द्वे इज्याञ्जलिहोमजपोन्दुरुक्कनमस्कारास्ते आदिर्येषां तानि तथा, आदिशब्दात्, स्तवादिपरिग्रहः, एतेषां च चरकादिभिरवश्यं क्रियमाणत्वादावश्यत्वम्, एतत्कर्तृणां च तदर्थोपयोगश्रद्धादिपरिणामसद्भावात् भावत्वम्, अन्यच्च चरकादीनां तदार्थोपयोगलक्षणो देश आगम: देशस्तु करशिरोव्यापारादिक्रियालक्षणों नोआगमस्ततो देश आगमाभावमाश्रित्य नोआगमत्वमगन्तव्यं, नोशब्दस्येहापि देशनिषेधपरत्वात्, तस्माच्चरकादयस्तदुरपयुक्ता यथावसरं यदवश्यमिज्याञ्जल्यादि कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकं, भावावश्यकशब्दस्य च व्युत्पत्तिद्वयं तथैव, 'seta'mityAdi निग्म्न्म्। उक्तो नोआगमतो भावावश्यकद्वितीयभेदः अथ, तृतीयभेदनिरूपणार्थमाह मू.(28) से कितं लोगंतरिअं भावावस्सयं?, 2 जण्णं इमे समणे वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मने तल्लेसे तदझवसिए तत्तिव्वज्झवसाणे तदट्टोवउत्ते तदप्पिअकरणे तभावणाभाविए अनत्थ कत्थइ मनं अकरेमाणे उभओकालं आवस्सयं करेंति से तं लोगुत्तरियं भावावस्सयं, से तं नोआगमतो भावावस्सयं, से तं भावाव्स्स्य्॥ वृ.अत्र निर्वचनम्-'लउत्तरियं भावावस्सयं जं na'mityAdi जं naM'ti नमिति वाक्यालङ्कारे यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकमिति सण्टङ्कः, तत्र श्राम्यतीति श्रमणः-साधुः, श्री-साध्वी, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावक:-श्रमणोपासकः, श्राविका-श्रमणोपासिका, वाशब्दाः समुच्चायाः, तस्मिन्नेवाऽऽवश्यके चित्तं-सामान्योपयोगरूपं यस्येति स तच्चितः, तस्मिनेव मनोविशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्याशुभपरिणामरूपा यस्येति स तल्लेश्यः, तथा तदध्यवसित:-इहाध्यवसायोऽध्यवसितं, ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवाऽऽवश्यकेऽध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः, तथा तत्तीव्राध्यवसाय:-तस्मिन्नेवाऽऽवश्यके तीव्र-प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य स तथा, तथा 'तदर्थोपयुक्तः' तस्य -आवश्यकस्यार्थस्तदर्थस्तस्मिनुपयुक्तस्तदर्थोपयुक्तः-प्रशस्ततरसंवेगविशुद्धयमानः तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः, तथा तदर्पितकरण: करणानि-तत्साधकतमानि देहरजोहरणमुखवत्रिकादीनि तस्मिनावश्यके यथोचित्तव्यापारनियोगेनापितानि-नियुक्तानि तानि येनसतथा, सम्यग्यथास्थानन्यस्तोपकरण इत्यर्थः, तथा तद्भावनाभावितः तस्य-आवश्यकस्य भावना-अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानुरूपा तया भावितः-अङ्गाङ्गीभावेन pariNatayAvazyakA30/18 Page #34 -------------------------------------------------------------------------- ________________ 274 अनुयोगद्वार-चूलिकासूत्रं नष्ठानपरिणामस्तद्भावनाभावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन् उपलक्षणत्वाद्वाचं कार्य चान्यत्राकुर्वन्, एकाथिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि, अमूनि च लिङ्गविपरिणामतः श्रमणीश्राविकयोरपि योज्यानि, तस्मात् तच्चित्तादिविशेषणविशिष्टाः श्रमणादयः 'उभयकालम्' उभयसन्ध्यं यदावश्यक कुर्वन्ति तल्लोकोत्तरिकं, भावमाश्रित्य भावश्चासावावश्यकं चेति वा भावावश्यकम्, अत्राप्यवश्यंकरणादावश्यकत्वं तदुपयोगपरिणामस्य च सद्भावत, भावत्वं मुखवस्त्रिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वात् नोआगमत्वं भावनीयम्, 'से ta'mityAdi निग्म्न्म्। तदेवं स्वरूपत उक्त भावावश्यकम्, अनेन चात्राधिकार इत्यतो नानादेशजविनेयानुग्रहार्थं तस्यैव पर्यायाभिधानार्थमाह मू.(29)तस्स णं इमे एगडिआ नानाघोसा नानावंजणा नामधेज्जा भवंति, तंजहा वृ.'तस्स आवश्यकस्य अमूनि वक्ष्यमाणानि एकार्थिकानि' परमार्थत एकार्णविषयाणि 'नानाघोषाणि' पृथग्भित्रोदात्तादिस्वराणि 'नानाव्यञ्जनानि' पृथग्भित्रककाराद्यक्षराणि 'नामधेयानि' पर्यायध्वनयो भवन्ति, तद्यथा-आवस्सयं' गाहा, मू.(30) आवस्सय 1 अवस्संकरणिज्ज 2 धुवनिग्गहो 3 विसोही4 / अज्झयणछकवग्गो 5 नाओ 6 आराहणा7 मग्गो 8 ॥ वृ. श्रमणादिभिरवश्यं क्रियत इति निपातनादावश्यकम्, अथवा ज्ञानादिगुणा मोक्षो वा असमन्ताद्वशयः क्रियतेऽनेनेत्यावश्यकम्, अथवा A-समन्तद्वश्या इन्द्रियकषायादिभावशत्रवो येषां ते तथा, तैरेव क्रियते यत् तदावश्यकम्, अथवा समग्रस्यापि गुणग्रामस्यावासकमित्यावासकमित्याद्यपरमपि स्वधिया वाच्यं, पूर्वमपि च व्युत्पादितमिदं तथा मुमुक्षुभिर्नियमानुष्ठेयत्वादवश्यकरणीयं, तथा 'ध्रुवनिग्रहः' इति अत्रानादित्वात् कचिदपर्ययवसितत्वाच्च ध्रुवंकर्म तत्फलभूत: संसारो वा तस्य निग्रहहेतुत्वान्निग्रहो धूवनिग्रहः, तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः, तथा सामायिकादिषडध्ययनकलापात्मकत्वादध्ययनष्टकवर्गः, तथाऽभीष्टार्थसिद्धेः सम्यगुपायत्वात् न्यायः, अथवा जीवकर्मसम्बन्धापनयनान्यायः, अयमभिप्रायो-यथा कारणिकैर्दष्टो न्यायो द्वयोरर्थिप्रत्यर्थिनोभूमिद्रव्यादिसम्बन्धं चिरकालीनामप्यपनयत्येवं जीवकर्मणोरनादिकालीनमप्याश्रया अयिभावसम्बन्धमपनयतीत्यावश्यकमपिन्याय उच्यते, तथा मोक्षाराधनाहेतुत्वादाराधना, तथा मोक्षापुरप्रापकत्वादेव मार्ग इति गाथार्थः । उक्त गाथाया आद्यपदं सूत्रकार एव व्युत्पादयन्नाहमू.(31) समणेणं सावएण य अवस्सकायव्वयं हवै ज्म्हा। अंतो अहोनिसस्स य तम्हा आवस्सयं नाम्। वृ. 'समणेण' गाहा, श्रमणादिना, अहोरात्रस्यमध्ये यस्मादवश्यंक्रियते तस्मादावश्यकम्, एवमेवावश्यकरणीयादिपदानामपि व्युत्पत्तिदृष्टव्या उपलक्षणत्वादस्याः, इति गाथार्थः । मू. (32) से तं aavssyN। vR. 'seta'mityAdi निगमनं, तदेतदावश्यकं निक्षिप्तमित्यर्थः । तदेवं नामादिभेदैनिक्षिप्तमावश्यकं, तनिक्षेपे च यदुक्तम्-'आवश्यकं nikSepsyAmi'ti तत् सम्पादितम् (इति अनुयोग Page #35 -------------------------------------------------------------------------- ________________ 275 मूलं-32 द्वारग्रन्थे आवश्यकाधिकारः कथितः । / अथ श्रुताधिकारः कथ्यते) साम्प्रतं पुनर्यदुक्तम्-'श्रुतं nikSepsyAmI'ti तत्सम्पादनार्थमाहमू.(33)से किंतंसुतं? 2 चउचिहं पन्नत्तं, त्ण्झा-नाम्सुअण्त्थ्व्न्न्सुअण्द्व्व्सुअण्भाव्सु। वृ.अथ किं तत् श्रुतमिति प्रश्नः, अत्र निर्वचनं 'suaMcauvviha'mityAdi, 'श्रुतं' प्राग्निरूपितशब्दार्थं चतुर्विधं प्रज्ञप्तं, तद्यथा-नामश्रुतं स्थापनाश्रुतं द्रव्यश्रुतं भाव श्रुतं च । तत्राऽऽद्यभेदनिर्णयार्थमाह मू.(34) से किं तं नामसुअं?, 2 जस्सणं जीवस्स वा जाव सुएत्ति नामं कज्जइ से तं नामसुअं 7. अत्र निर्वचनं-नामश्रुतं, 'जस्स Na'mityAdi, यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्स वा तदुभयानां वा श्रुतमिति यन्नाम क्रियते तन्नाम श्रुतमित्यादिपदेन सम्बन्धः, नाम च तत् श्रुतं चेति व्युत्पत्तेः, अथवा यस्य जीवादेः श्रुतमिति नाम क्रियते नाम क्रियते तञ्जीवादिवस्तु नाम श्रुतं, नाम्ना-नाममात्रेण श्रुतं नामश्रुतमिति व्युत्प्त्तेः। तत्र जीवस्य कथं श्रुतमिति नाम सम्भवतीत्यादिभावना यथा नामावश्यके तथा तदनुसारेण यथासम्भवभ्यूह्य वाच्या, से 'ta'mityAdi निग्म्न्म्। उक्तं नामश्रुतम्, अथ स्थापना श्रुतनिरूपणार्थमाह मू.(35) से किं तं ठवणासुअं?, जंणं कट्टकम्मे वा जाव ठवणी उविज्जइ, से तं त्थेव्न्नासुअण्। नामठवणाणं को पइविसेसो ?, नाम आवकहिअंठवणा इत्तरिआ वा होज्जा आवकहिआ वा। वृ.अत्र निर्वचनम्-"ठवणासुअंजं na'mityAdi, अत्र व्याख्यानं यथा स्थापनावश्यके तथा सप्रपञ्चं दृष्टव्यं, नवरभावश्यकस्थाने श्रुतमुच्चारणीयं, काष्ठकर्मादिषु श्रुतपठनादिक्रियावन्त एकादिसाध्वादयः स्थाप्यमानाः स्थापनाश्रुतमिति तात्प्र्य्म्। 'seta'mityAdi निगमनम् 'नामठवणाणं को पइविसेसो?' इत्यादि पूर्व भावितमेव, वाचनान्तरे तु 'नामठवणाओ' भणियाओ इत्येतदेव दृश्यते, आवश्यकनामस्थापनाभणनेन प्रायोऽभिन्नार्थत्वात्, श्रुतनामस्थापने अप्युक्ते एव भवतः इत्यतो नात्र ते पुनरुच्यते इति भाव्ः। द्रव्य श्रुतनिरूपणार्थमाहमू. (36) से किं तं दव्वसु?, दुविहं पन्नतं, तंजहा-आगमतो अ नोआगमतो । वृ.अत्र निर्वचनम्-'दव्वसुअं duviha'mityiAdi, द्रव्यश्रुतं द्विविधं प्रज्ञप्तं, तद्यथा-आगमतो noaagmtshc। अत्राऽऽद्यभेदनिर्णयार्थमाह मू.(37) से किं तं आगमतो दुव्बसु?, 2 जस्स नं सुएत्ति पयं सिक्खियं ठियं जियं जाव नो अनुप्पेहाए, कम्हा?, अनुवओगो दव्वमितिकट्ट, नेगमस्स नं एगो अनुवउत्तो आगमतो एगंदब्बसुअंजाव कम्हा? जै जाणए अनुवउत्ते न भवै । से तं आगमतो दव्वसुअं, वृ.अत्र निर्वचनम्-'आगमओ dabbasua'mityAdi, यस्य कस्यचित् श्रुतमिति एवं श्रुतपदाभिधेयमाचारादिशास्त्र शिक्षितं स्थितं यावद्वाचनोपगतं भवति स जन्तुस्तक वाचनाप्रच्छनादिभिवर्तमानोऽपि श्रुतोपयोगेऽवर्तमानावादागमतः-आगममाश्रित्य द्रव्य श्रुतमिति समुदायार्थः । Page #36 -------------------------------------------------------------------------- ________________ 276 अनुयोगद्वार-चूलिकासूत्रं शेषोऽवाऽऽक्षेपपरिहारदिप्रपञ्चो नयविचारणा च द्रव्यावश्यकवत् दृष्टव्या, अत एव मोऽप्य-- तिदेशं कृर्वता 'जाव कम्हा?, जै जाणए' इत्यादिना पर्यन्तनिर्दिष्टानां शब्दनयानां सम्बन्धी सूत्रालापको गृहीतः । एतच्च काञ्चिदेव वचनामाश्रित्य व्याख्यायते, वाचनान्तराणि तु हीनाधिकान्यपि दृश्यन्ते, 'से ta'mityAdi निग्म्न्म्। . उक्तमागमतो द्रव्यश्रुतम्, इदानीं नोआगमतस्तदेवोच्यते-- मू.(38) से किंतं नोआगमतो दुव्वसुअं?, 2 तिविहं पन्नत्तं, तंजहा-जाणयसरीरदव्वसु भविअसरीरदब्बसुअंजाणयसरीरभविअसीरवैरित्तं द्व्व्सुआ। वृ.अत्र निर्वचनम्-'नोआगमओ davvasuaMtiviha'mityAdi, 'जाणयसरीर0 भविअसरीर0 जाणयसरीरभविअसरीरवैरित्तं दव्वसुअं' / अत्राऽऽद्यभेदज्ञापनार्थमाह मू.(39) से किं तं जाणयसरीरदव्वसुअं?, 2 सुअतिपयत्वाहिगारजाणयस्स जं सरीरय ववगयचुअचाविअचत्तदेहंतं चेव पुव्वभणिअंभाणिअव्वं जाव से तं जान्न्य्स्रीर्द्व्व्सुअण्। वृ. अत्रोत्तरम् -'jANayasarIradavvasuaMsuattI'tyAdi, ज्ञातवानिति जस्तस्य शरीरं तदेवानुभूतभावत्वाद् द्रव्य श्रुतं ज्ञशरीरद्रव्यश्रुतं, श्रुतमिति यत्पदं तदर्थाधिकारज्ञायकस्य यच्छरीरकं व्यपगतादिविशेषणविशिष्टं तज्ज्ञशरीरद्रव्य श्रुतमित्यर्थः । ननु यदि जीवविप्रमुक्तमिदं कथं तीस्य द्रव्यश्रुतत्वं?, लेष्ट्रवादीनामपि तत्प्रसङ्गात्, तत्पुद्गलानामपि कदाचित् श्रुतकर्तृ(वेतृ)भिः गृहीत्वा मुक्तत्वसम्भवादित्याशङ्कयाऽऽह-'seJjAgaya'mityAdi, शेषोऽत्रावयंवव्याख्यादिप्रपञ्चो ज्ञशरीरद्रव्यावश्यकवत् श्रुताभिलापतो वाच्यः, यावत् 'seta'mityAdinigamanam / द्वितीयभेदनिरूपणार्थयाह_mU. (40) से किं तं भविअसरीरदव्वसुअं?, 2 जे जीवे जोणीजम्मणनिक्खंते जहा दवावस्सए तहा भणिअव्वं जाव से तं भ्विअस्रीर्द्व्व्सु। वृ. अत्र प्रतिवचः- भविअसरीरदव्वसुअंजे जीवेऽइत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो-विवक्षितपर्यायार्हः तद्योग्य इत्यर्थः, तस्य शरीरंतदेव भाविभावश्रुतकारणत्वात् द्रव्यश्रुतं भव्यशरीरद्रव्य श्रुतं, किं पुनस्तदिति, अत्रोच्यते, यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणादत्तेन जिनोपदिष्टेन भावेन श्रुतमित्येतत् पदमागामिकाले शिक्षिष्यते न तावच्छिक्षते तञ्जीवाधिष्ठतं शरीरं भव्यशरीरद्रव्यश्रुतमित्यर्थः, शेषं द्रव्यावश्यकवत् श्रुताभिलापेन सर्व वाच्यं, यावत् 'से ta'mityAdi निग्म्न्म्। तृतीयभेदपरिज्ञानार्थमाह मू.(41) से किं तं जाणयसरीरभविअसरीरवैरितं दव्वसुअं?, 2 पत्तयपोथलिहिअं, अहवा जाणयसरीरभविअसरीरवरितं दव्वसुअंपंचविहं पन्नत्तं, तंजहा-अंडयं बोंडयं कीडयं वालयं वागयं, अंडयं हंसगब्भादि, बोडयं कप्पासमाइ, कीडयं पंचविहं पत्रत्तं, तंजहा- पट्टे मलए अंसुए चीणंसुए किमिरागे, वालयं पंचविहं पन्नत्तं, तंजहा-उन्निए उट्ठिए मिअलोमिए कोतवे किडिसे, वागयंसणमाइ, सेतंजाणयसरीरभविअसरीरवरितंदव्वसुअं, सेतंनोआगमतो दव्वसुअं, से तं दव्वसुअं वृ.अत्र निर्वचनम्-"jANayasarIrabhaviasarIravairitaMdavvasua'mityAdi, यत्र ज्ञशरीरभव्यशरीरयोः, सम्बन्धि अनन्तरोक्तस्वरूपं न घटते तत् ताभ्यां व्यतिरिक्तं-भिन्नं द्रव्यश्रुतं, किं Page #37 -------------------------------------------------------------------------- ________________ मूलं-41 277 पुनस्तदित्याह- pattayapotthayalihiya'ti पत्रकाणि-तलताल्यादिसंबन्धीनि तत्संघातनिष्पन्नास्तु पुस्तकाः, ततश्च पत्रकाणि च पुस्तकाश्च तेषु लिखितं पत्रकपुस्तकलिखितम, अथवा पोत्थयं ति पोतं-वस्त्र पत्रकाणि च पोतं च तेषु लिखितं पत्रकपोतलिखितं ज्ञशरीरभव्यशरीरव्यतिरिक्त द्रव्यश्रुतम्, अत्र च पत्रकादिलिखितम्य श्रुतस्य भावश्रुतकारणत्वात् द्रव्यत्वमवसेयं, नोआगमत्वं तु आगमतो द्रव्यश्रुत इव आगमकारणस्यात्मदेहशब्दत्रयरूपस्याभावाद् भाव्नीय्म्। तदेवमेकेन प्रकारेण ज्ञशरीरभव्यशरीव्यतिरिक्तं द्रव्यश्रुतमुक्तं, साम्प्रतं तदेव प्रकारान्तरेण निरूपयितुमाह- अहवेऽत्यादि, अथवा श्रुतं पञ्चविधं प्रज्ञप्तं, तद्यथा-'aMDaya'mityAdi, अत्राऽऽहननु श्रुते प्रकान्ते सूत्रस्य प्ररूपणमप्रस्तुतं, सत्यं, किन्तु प्राकृतशैलीमङ्गीकृत्य श्रुतस्याण्डजादिसूत्रस्य च सूत्रलक्षणेनैकेन शब्देनाभिधीयमानत्वसाम्यादिदमपि प्ररूपयतीत्यदोषः, प्रसङ्गतोऽण्डजादिसूत्रस्वरूपज्ञापनेन शिष्यव्युत्पत्तिश्चैवं कृता भवति, अत एवा भाव श्रुते प्रक्रान्ते नामश्रुतादिप्ररूपणमप्रस्तुतमित्याद्यपि प्रर्यमपास्तं, तस्यापि शिष्यव्युत्पादनादिफलत्वात्, न 'च भावश्रुतप्रतिपक्षस्य नामश्रुतादेः प्ररूपणमन्तरेण भाव श्रुतस्य निर्दोषत्वादिस्वरूपनिश्चयः कर्तुं पार्यते, 'जे सव्वं जाणइ से एगं जाणैति वचनादित्यलं विस्तरेण ! __ अत्राऽऽद्यभेदज्ञापनार्थमाह-'से kiMta'mityAdi, अनोत्तरम्-'अंडयं haMsaganbhAi'tti अण्डाजानमण्ड हंस:-पतङ्गश्चतुरिन्द्रियो जीवविशेषः, गर्भस्तु तन्निर्वर्तित: कोसिकाकारो, हंसस्य गर्भो हंसगर्भः, तदुत्पन्नं सुत्रमण्डजमच्यते, आदिशब्दः स्व्भेद्प्र्ख्याप्न्प्र्ः। ननु यदिहंसग - त्पत्रसूत्रमण्डजमुच्यते तर्हि सूत्रे ऽअंडयं haMsagabbhAi'tti सामानाधिकरण्यं विरुध्यते, हंसगर्भस्य प्रस्तुतसूत्रकारणत्वादेव, सत्यं, कारणे कार्योपचारात् तदविरोधः, कोशकाभवं सूत्रं चटकसूत्रमिति लोके प्रतीतमण्डजमुच्यत इति हृदयं, पञ्चेन्द्रियहंसगर्भसम्भवमित्यन्ये, seta'mityAdi निगमन् । अथ द्वितीयभेद उच्यते___ 'से किं ta'mityAdi, अत्र निर्वचनम्- 'बोंडयं phalihamAi'tti बोंडं वमनीफलं तस्माञ्जातं बोण्डजं फलिहवमनी तस्याः फलमपि फलिहं कर्पासाश्रयं कोशकरूपं, तदिहापि कारणे कार्योपचारद्वोण्डजं सूत्रमुच्यते इति भावः, 'seta'mityAdi निग्म्न्म्। अथ तृतीयभेद उच्यते-'से kiMta'mityAdi, अत्रोत्तरम्-'कीडयं paMcaviha'mityAdi, कीटाञ्जातं कीटजंसूत्रं तत् पञ्चविधं प्रज्ञप्तं, तद्यथा-'पट्टेऽत्ति पट्ठसूत्रं मलयम् 'अंशुकं' चीनांशुकं कृमिरागम्, अत्र वृद्धव्याख्या-किल यर्तचर विषये पट्टसूत्रमुत्पद्यते तत्रारण्ये वननिकुञ्जस्थाने मांसचीडादिरूपस्याऽऽमिषस्य पुजाः क्रियन्ते, तेषां च पुञ्जानां पार्श्वतो निम्ना उन्नताश्च सान्तरा बहवः कीलका भूमौ निखायन्ते, तत्र वनान्तरेषु संचरन्तः पतङ्गकोटाः समागत्य मांसाद्यामिषोपभोगलुब्धाः कोलकान्तरेष्वितस्ततः परिभ्रमन्तो लालाः प्रमुञ्चन्ति, ताश्च कीलकेषुलग्नाः परिगृह्यन्ते, इत्येतत् पट्टसूत्रमभिधीयते, अनेनैवक्रमेण मलयविषयोत्पन्नं तदेव मलयम्, इत्थमेव चीनविषये बहिस्तादुत्पन्नं तदेवांशुकं, इत्थमेव चीनविषयोत्पन्नं तदेव चीनांशुकमभिधीयते, क्षेत्रविशेषाद्धि कीटविशेषस्तद्विशेषात्तु पट्टसूत्रादिव्यपदेश इति भाव्ः। एवं क्वचिद्विषये मनुष्यादिशोणितं गृहीत्वा केनापि योगेन युक्तं भाजनसम्पुटे स्थाप्यते, तत्र च प्रभूताः, कृमयः समुत्पद्यन्ते, तेच वाताभिलाषिणो भाजनच्छिट्टैनिर्गत्य आसत्र पर्यटन्तो Page #38 -------------------------------------------------------------------------- ________________ 278 अनुयोगद्वार-चूलिकासूत्रं यल्लालाजालमभिमुञ्चन्ति तत् कृमिरागं पट्टसूत्रमुच्यते, तच्च रक्तवर्णकृमिसमुत्थत्वात् स्वपरिणामत एव रक्तं भवति । अन्ये त्वभिदधति-यदा तत्र शोणिते कृमयः समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्ठिसंपरित्यज्य रसो गृह्यते, तत्रच कश्चिद्योगः प्रक्षिप्यते, ततस्तेन यद्रज्यते पट्टसूत्रं तत् कृमिरागमुच्यते, तच्च धौताद्यवस्थासु मनागपि कथञ्चिद्रागंन मञ्चन्ति, 'से ta'mityAdi निम्ग्न्म्। अथ चतुर्थो भेद उच्यते-'से किं ta"mityAdi, अत्रोत्तरम्-'वालयं paMcaviha'mityAdi, वालेभ्यः-ऊरणिकादिलोमभ्यो जातं वालजं, तत् पञ्चविध प्रज्ञप्तं, तद्यथा-ऊर्णाया इदमौणिकम्, उष्ट्राणामिदमौष्टिकम्, एते द्वे अपि प्रतीते, ये मृगेभ्यो हुस्वका मृगाकृतयो बृहत्पुच्छा आटविकजीवविशेषास्तल्लोमनिप्पत्रं मृगलोमिकृम्, उन्दुररोमनिष्पन्नं कौतवं, ऊर्णादीनां यदुद्धरितं किट्टिसं तनिष्प सूत्रमपि किट्टिसम्, अथवा एतेषामेवोर्णदीनां द्विकादिसंयोगतो निष्पन्नं सूत्रं किट्टिस, अथवा उक्तशेषाश्लादिलोमनिष्पन्न किट्टिसं 'से ta'mityAdi निग्म्न्। अथ पञ्चमो भेदोऽभिधीयते-'से ta'mityAdi, वल्काञ्जातं वल्कजं, तच्च सणप्रभृति, क्वचित् पुनरतस्यादीति पाठः, तत्रातसीसूत्रं मालवादिदेशप्रसिद्ध, 'से ta'mityAdi निगमन् । उक्तं पञ्चविधमण्डजादिसूत्र, तद्भणने चोक्तं ज्ञशरीरभव्यशरीव्यतिरिक्तं द्रव्य श्रुतम अतस्तदपिनिगमयति-'सेतं जाणगेऽत्यादि, एतद्भणने च समर्थितं नोआगमतो द्रव्यश्रुतमतस्तंदपि निगमयति 'सेतं नोआगमओ' इत्यादि, एतत्समर्थने च समर्थितं द्विविधमपि द्रव्यश्रुततस्तदपि निगमयति-'से तं davvasua'mityAdi / अथ भावश्रुतनिरूपणार्थमाह मू.(42) से किं तं भावसुअं?, 2 दुविहं पत्रतं, तंजहा-आगमतो अ नोआगमतो । वृ. अत्रोत्तरम्-'भावसुअं duviha'mityAdi, विवक्षितपरिणामस्य भवनं भावः स चासौ श्रुतं चेति भाव श्रुतं भावप्रधान वा श्रुतं भाव श्रुतं, तद् द्विविधं प्रज्ञप्तम्-आगमतो नोआगमतश्च । तत्राऽऽद्यभेदनिरूपणार्थमाह मू.(43) से किं तं आगमतो भावसुअं?, जानए उवउत्ते, से तं आगमतो भाव्सु। वृ. अत्रोत्तरं-श्रुतपदार्थज्ञस्तत्र चोपयुक्त आगमत:-आगममाश्रित्य भाव श्रुतं, श्रुतोपयोगपरिणामस्य सद्भावत् तस्य चाऽऽगमत्वादिति भावः, 'से ta'mityAdi निग्म्न्म्। अथ द्वितीयभेद उच्यते मू.(44) से किं तं नोआगमतो भावसुअं? 2 दुविहं पत्रत्तं, त्ण्झा-लोइअण्लोगुत्त्रिअण्च्। वृ.अत्रोत्तरम्-'नोआगमओ भावसुअंदुविहं पन्नत्तं, लोइयं louttria'mityaadi|aaa''ybhedniruupnnaarthmaah मू.(45)से किं तं लोइअंनोआगमतो भावसुअं?, 2 जंइमं अन्नाणिएहि मिच्छदिट्ठीहिं सच्छंदबुद्धिमैविगप्पियं, तंजहा- भारहं रामायणं भीमासुरुक्खं कोडिल्लयं घोडयमुहंसगडभद्दिआउ कप्पासिअंनागसुहमंकणगसत्तरी वेसियं वैसेसियं बुद्धसासणं काविलं लोगायतं सडियंत माढरपुराणवागरणनाडगाइ, अहवा बावत्तरिकलाओ चत्तारि वेआ संगोवंगा, से तं लोइयं नोआगमतो भावसु वृ.अत्र निर्वचनम्-'लोइयं नोआगमतो bhAvasuaMjaMima'mityAdi, लोकैः, प्रणोतं लौकिकं, Page #39 -------------------------------------------------------------------------- ________________ मूलं - 45 279 किं पुनस्तदित्याह-yadidamajJAnikairmithyAdRiSTibhiH स्वच्छन्दबुद्धिमतिविकल्पितं तल्लौकिकं, भावश्रुतमिति सम्बन्धः, तत्राल्पज्ञानभावतो ऽधनवदनशीलवद्वा सम्यग्रहष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽत आह-मिथ्यादृष्टिभिः स्वच्छन्दमतिबुद्धिविकल्पितम्, ईहावग्रहे बुद्धिः, अपाय धारणे तु मतिः, स्वच्छन्देन - स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमति विकल्पितं, स्वबुद्धिविकल्पनाशिल्पिनिर्मितमित्यर्थः । तत्प्रकटनार्थमेवेदमाह-'तद्यथा-भारत' मित्यादि, एतच्च भारतादिकं नाटकादिपर्यन्तं श्रुतं लोकप्रसिद्धि गम्यम् । अथ प्रकारान्तरेण लौकिक श्रुतनिरूपणार्थमाह-'अहवा बावत्तरिकलाओ' इत्यादि, तत्र कलनानि-बस्तुपरिज्ञानानि कलास्ताश्च द्विसप्ततिः समवायाङ्गादिग्रन्थप्रसिद्धाः, चत्वारश्च वेदाः सामवेदऋग्वेदयजुर्वेदाथर्वणवेदलक्षणाः साङ्गोपाङ्गः, तत्राङ्गानि शिक्षा 1 कल्प 2 व्याकरण 3 च्छन्दो 4 निरुक्त 5 ज्योतिष्कायन 6 लक्षणानि षट्, उपाङ्गानि तद्वयाख्यानरूपाणि तैः सह वर्तन्ते इति साङ्गोपाङ्गाः 'से त' मित्यादि निगमनम् । उक्तं नो आगमतो लौकिकं भावश्रुतम्, अथ लोकोत्तरिकं तदेवाऽऽह मू. (46 ) से किं तं लउत्तरिअं नोआगमतो भावसुअ?, 2 जं इमं अरिहंतेहिं भगवंतेहिं उप्पननाणदंसणधरेहिं तीयपच्चु प्पन्नमनागयजाणएहिं सव्वष्णूहिं सव्वदरिसीहिं तिलुक्कवहितमहितपूइएहि अप्पडिहयवरनाणदंसणधरेहिं पणीअं दवालसंगं गणिपिडगं, तंजहा-आयारो सूअगडो ठाणं समवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइ अदसाओ पण्हावागरणाइं विवागसुअं दिट्ठीवाओ a, से तं लउत्तरियं नोआगमतो भावसुअं, से त नोआगमतो भावसुआं, से तं भावसुआं । वृ. लोकोत्तरै:- लोकप्रधानैरर्हद्भिः प्रणीतं लोकोत्तरिकं, किं पुनस्तदित्याह - 'लउत्तरियं भावसुअं जं इम' मित्यादि, यदिदमर्हद्भिर्द्वादशाङ्गं गणिपिटकं प्रणीतं तल्लोकोत्तरिकं भावश्रुतमिति सम्बन्धः, तद्यथा 'आयारो सुयगडमि' (डो i) त्यादि, तत्र सदेवमनुजासुरलोकविरचितां पूजामर्हन्तीति अर्हन्तस्तैः, एवंभूताश्चातीर्थकरा अपि केवल्यादयो भवन्त्यतस्तीर्थकरप्रतिपत्तये आह-'bhagavadbhi'riti, समस्तैश्वर्यनिरुपमरूपयशः श्रीधर्मप्रयत्नवद्भिरित्यर्थः, इत्थंभूताश्च अनाद्यप्रतिघज्ञानादिमन्तः केचित् कैश्चिदभ्युपगम्यन्ते, उक्तं चैतद्वादिभिः "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । एश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥ " इत्यादि, अतस्तद्वयवच्छेदार्थमाह-ज्ञानावरणक्षपणादिप्रकारेणोत्पन्ने न तु सहजे ज्ञानदर्शने धरन्तीत्युत्पन्नज्ञानदर्शनधारस्तैः, न च प्रस्तुतविशेषणव्यवच्छेद्या अप्येवंभूता एव, 'सहसिद्धं चतुष्टय' मित्यादिवचनविरोधप्रसङ्गात्, तर्हि सुगता इत्थंभूता अपि bhaviSyantItyAzaMkyA''ha'tIyapaccuppanne' त्यादि, अतीतवर्तमानभविष्यदर्थज्ञायकैरित्यर्थः, न च सुगतानामतीत भविष्यदर्थज्ञातृत्वसम्भवः, एकान्तक्षणभङ्गावादित्वेन तदसत्त्वाभ्युपगमाद्, असतां च ग्रहणेऽतिप्रसङ्गाद्, अथ सन्तानद्वारेण कालत्रयेऽप्यर्थनां सद्भावादतीताद्यर्थज्ञातृत्वं तेषामपि न विहन्यत इत्याशंक्याऽऽह-'सर्वज्ञैः सर्वदर्शिभि' रिति, सर्वम् एकेन्द्रियगीन्द्रयजीवादि वस्तु केवलज्ञानेन Page #40 -------------------------------------------------------------------------- ________________ 280 अनुयोगद्वार-चूलिकासूत्रं जानन्तीति, सर्वज्ञाः, तै:, तदेव सर्वं केवलदर्शनेन पश्यन्तीति सर्वदर्शिनस्तैः, शाक्यानां त्वतीताद्यर्थज्ञातृत्वेऽपि नोपपद्यते, कतिपयधर्माधभीष्टपदार्थज्ञातृत्यस्यैव तेष्वभ्युपगमाद्, यत उक्तं तच्छिष्यैः ___ "सर्वं पश्यतु मा वाऽसाविष्टमर्थं तु पश्यतु । / कीटसंख्यापरिज्ञानं, तत्र(स्य)न: कोपयुज्यते? ॥ " इत्यादि, यथोक्तगुणविशिष्टत्वात् 'तिलुक्कवहियमहियेऽत्यादि, vahiya'tti विगलदहला-- नन्दा श्रुदृष्टिभिः सहर्ष निरीक्षिता यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तेन महिता-अभिष्टुताः सुगन्धिपुष्पकरक्षेपादिना तु द्रव्यस्तवेन पूजिताः, तत एषां द्वन्द्वे तैलोक्येनभवनपतिव्यतन्तरनरविद्याधरवैमानिकादिसमुदायलक्षणेन वहितमहितपूजितास्तैः, अत्राऽऽहननूत्पन्नज्ञानदर्शनधरैरित्युक्तम्, उत्पत्तिमत् सप्रतिघं दृष्टं यथा मूर्तेष्ववध्यादिज्ञानं, उत्पो च तज्ज्ञानदर्शने अभ्युपगते, अतस्ताभ्यां ते सप्रतिघज्ञानिनः प्राप्नुवन्ति, तथा च पूर्वोक्तसर्वज्ञत्वादिहानिरित्याशङ्कयाऽऽह-'अप्रतिहतवरज्ञानदर्शनधरै रिति, समस्तावरणक्षयसम्भूतत्वादप्रतिहते-मर्तामर्तेषु समस्तवस्तुष्वस्खलिते अत एव वरे-प्रधाने केवलज्ञानदर्शनलक्षणे ज्ञानदर्शने धरन्ति येते तथा तैः, यत्त्ववध्यादेः सप्रतिधत्वं तन्नोत्पत्तिमत्त्वेन, किं तर्हि ?, आवरणसद्भावाद्, अतो' प्रतिधकेवलज्ञानदर्शने समस्तावरणक्षयसम्भूतत्वात्, तत्क्षयेऽपि सप्रतिवत्वाभ्युपगमेऽतिप्रसङ्गाद, इदं च विशेषणं कस्याञ्चिदेव वाचनायां दृश्यते, न सर्वत्र, तदेवं यथोक्तप्रकारेण तावद् व्याख्यातान्यमूनि विशेषणानि, अन्यथा वाऽविरोधतः सुधिया व्याख्येयानि। तैरर्थकथनद्वारेण प्रणीतं' प्ररूपितं, कि तद्?-'द्वादशाङ्गं श्रुतं' परमपुरुषस्याङ्गानीवाङ्गानि द्वादश अङ्गानि-आचारादीनि यत्र तद् वादशाङ्गं, किंभूतं?, 'गणिपिटकं गुणगणोऽस्यास्तीति गणी-आचार्यस्तस्य पिटकं-सर्वस्वं गणिपिटकं, तद्यथा-आचार इत्यादि सुग्म्म्। अत्र द्वादशाङ्गश्रुतस्य चरणगणसमन्वितस्य विवक्षितत्वान्नोआगमत्वं भावनीयं, देशस्य चरणगुणलक्षणस्यानागमत्वान्नो शब्दस्य च देशप्रतिषेध(क)त्वेनाश्रयणाद, एवं पूर्वत्रापि लौकिकभाव श्रुते वाच्यम्, निगमयन्नाह-'से कं लउत्तरिय' मित्यादि। एतद्भणने च समर्थितं द्विविधमपि नोआगमतो भावश्रुतम्, अतस्तदपि निगमयति-'से तं नोआगमतो भावसुअं' इत्यादि । एतद्भणने चोक्तं सर्वमपि भाव श्रुतमतो निगमयति-'से तं bhAvasua'miti । तदेवं स्वरूपत उक्तं भाव श्रुतमनेनैव चात्राधिकार इत्यतोऽस्यैव पर्यायनिरूपणार्थमाह मू.(47) तस्स णं इमे एगडिआ नानाघोसा नानावंजणा नामधेज्जा भवंति, तंजहा वृ. 'तस्य' श्रुतस्य 'अमूनि' अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षाणि 'एकाथिकानि' तत्त्वत एकार्थविषयाणि 'नानाघोषाणि' पृथभिन्नोदात्तादिस्वराणि' नानाव्युञ्जनानि' पृथग्भिन्नाक्षराणि 'नामधेयानि' पर्यायध्वनिरूपाणि भवन्ति, तद्यथामू. (48) सुअसुत्तगंथसिद्धतसासने आनवयण उवेसे। पन्नवण आगमेऽवि अ एगट्ठा पज्जवा सुते । / Page #41 -------------------------------------------------------------------------- ________________ 281 मूलं-48 वृ.'सुअ' गाहा, गुरुसमीपे श्रूयत इति श्रुतम्, अर्थानां सूचनात् सूत्रं, विप्रकीर्णार्थग्रन्थनाद् ग्रन्थः, सिद्धं-प्रमाणप्रतिष्ठितमर्थमन्तं-संवेदनिष्ठारूपं, तत्रापि प्रशस्तं प्रधानं प्रथमं वा वचनं प्रवचनं, मोक्षार्थमाज्ञाप्यन्ते प्राणिनोऽनयेत्याज्ञा, उक्तिर्वचनं वाग्योग इत्यर्थः, हिताहितप्रवृत्तित्त्युपदेशः, यथावस्थितजीवादिपदार्थज्ञापनात् प्रज्ञापना, आचार्यपारम्पर्येणाच्छतीत्यागमः, आप्तवचनं वाऽऽगम इति, 'सूत्रे' सूत्रविपये एकार्थाः पर्याया इति गाथार्थः । म.(49) से त्ण्सु। वृ. 'से तं sua'mityAdi, तदेतन्नामादि भेदैरुक्तं, श्रुतमित्यर्थः । __ (इति अनुयोगद्वारग्रन्थे श्रुताधिकार: क्थित्ः। अथस्कन्धाधिकार: कथ्यते) साम्प्रतं यदुक्तं 'स्कन्धं nikSepsyAmI'ti, तत्सम्पादनार्थमुपक्रमत मू. (50) से किं तं खंधे?. 2 चउविहे पन्नत्ते, तंजहा-नामखंधे ठवणाखंधे दब्वखंधे भाव्ख्ण्धे। . वृ. अथ किं तत् स्कन्ध इत्युच्यते इति प्रश्ने निर्वचनमाह 'खंधे चउब्विहे' इत्यादि। मू.(51) नामट्ठवणाओ पुवणिआनुकमेण भान्निअव्वाओ। वृ. अत्र नामस्कन्धस्थापनास्कन्धप्रतिपादकसूत्रं नामस्थापनावश्यकप्रतिपादकसूत्रव्याख्यानुसारेण स्वयमेव भावनीयम् । मू.(52)से किं तंदव्वखंधे?, 2 दुविहे पन्नत्ते, तंजहा-आगमतो अनोआगमतो a, से किंतं आगमओ दव्वखंध?, 2 खंधेत्ति पयं सिक्खियं सेसं जहा दव्वावस्सए तहा भाणिअव्वं, नवरं खंधाभिलावो जाव से किं तं जाणयसरीरभविअसरीरवहरिते दव्वखंधे?, 2 तिविहे पन्नत्ते, तंजहा-सच्चित्ते अचित्ते मीसे। वृ. द्रव्यस्कन्धसूत्रमपि भव्यशरीरद्रव्यस्कन्धसूत्रं यावद् द्रव्यावश्यकोक्तव्याख्यानुसारेणैव भावनीय, प्रायस्तुल्यवक्तव्यत्वादिति । 'से कि तं जाणयसरीरविअसरीरवैरित्ते दव्वखंधे' इति प्रश्ने निर्वचनमाह-'जाणयसरीरभविसरीरवैरित्ते दव्वखंधे तिविहे पन्नत्ते' इत्यादि, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः, तद्यथा-सचित्तोऽचित्तो मिश्रः । / तत्राऽऽद्यभेद जिज्ञासुः पृच्छति मू.( 53 )से किं तं सचित्ते दव्वखंधे ?, 2 अनेगविहे पन्नत्ते, तंजहा-हयखंधे गयखंधे किन्नरखंधे किंपुरसखंधे महोरगखंधे गंधवखंधे उसभखंधे, से तं सचित्ते द्व्व्ख्ण्धे। वृ. 'से किं ta'mityAdi, 'अत्रोत्तरम्-'सचित्तदव्वखंधे अनेगवीहे पन्नत्ते' इत्यादि, चित्तं मनो विज्ञानमिति पर्यायाः, सह चित्तेन वर्तत इति सचित्तः, स चासौ द्रव्यस्कन्धश्चेति सचित्तद्रव्यस्कन्धः, अनेकविधो' व्यक्तिभेदतोऽनेकप्रकार: प्रज्ञप्तः, तद्यथा-'हयस्कन्ध' इत्यादि, हयः-तुरगः स एव विशिष्टैकपरिणामपरिणत्वात्, स्कन्धो हयस्कन्धः, एवं गजस्कन्धादिष्वपि समासः, नवरं किन्नारकिम्पुरुषमहोरगा व्यन्तरविशेषाः 'usabha'tti वृषभः, क्वचिद्गन्धर्वस्कन्धादीन्यकान्यप्युदाहरणानि दृश्यन्ते, सुगमानि च, नवरं पसुपसयविहगवानरखंधेऽत्ति क्वचिद् दृश्यते, तत्र पशुः-छगलकः, पसयस्तुआटविको द्विखुरः चतुष्पदविशेषः, विहगः-पक्षी, वानरः-प्रतीतः, स्कन्धशब्दस्तु प्रत्येकं दृष्टव्यः । Page #42 -------------------------------------------------------------------------- ________________ 282 अनुयोगद्वार - चूलिकासूत्रं इह च सचित्तस्कन्धाधिकाराञ्जीवानामेव च परमार्थतः सचेतनत्वात् कथञ्चिच्छरीरैः, सहाभेदे सत्यपि हयादीनां सम्बन्धिनो जीवा एव विवक्षिता न तुद तदधिष्ठितशरीराणीति सम्प्रदायः, न च जीवानां स्कन्धत्वं, पपद्यते, प्रत्येकमसङ्ख्येयपदेशात्मकत्वेन तेषां स्कन्धत्वस्य सुप्रतीतत्वादिति, हयस्कन्धादीनामन्यतरेणैकेनाप्युदाहरणेन सिद्धं, किं प्रभूतोदाहरणाभिधानेनेति चेत्, सत्यं, किन्तु पृथग्भिन्नस्वरूपविजातीयस्कन्धबहुत्वाभिधानेनाऽऽत्माद्वैतवादं निरस्यति, तथाऽभ्युपगमे मुक्तेतरादिव्यव्यवहारोच्छेदप्रसङ्गात्, 'से ta'mityAdi निगमनम् । अथाचित्तद्रव्यस्कन्धनिरूपणार्थमाह मू. (54 ) से किं तं अचित्ते दव्वखंधे ? 2 अनेगविहे पत्रत्ते, तंजहा- दुपएसिए तिपएसिए जाव दसपएसिए संखिज्जपएसिए असंखिज्जपएसिए अनंतपएसिए, से तं अचित्ते दव्वखंधे । वृ. 'सेऽइत्यादि, अत्र निर्वचनम् -'अचित्तदव्वखंधे' इत्यादि, अविद्यमानचित्तोऽचित्तः सचासौ द्रव्यस्कन्धश्चेति समासः, अयमनेकविधः प्रज्ञप्तः, तद्यथा-द्विप्रदेशिकः, स्कन्ध इत्यादि, तत्र प्रकृष्टः पुद्गलास्तिकायदेश: प्रदेशः परमाणुरित्यर्थः, द्वौ प्रदेशौ यत्र स द्विप्रदेशिक : स चासौ स्कन्धश्च द्विप्रदेशिस्कन्धः, एवमन्यत्रापि यथायोगं समासः । 'से त' मित्यादि निगमनम् । अथ मिश्रद्रव्यस्कन्धनिरूपणायाऽऽह मू. (55) से किं तं मीसए दव्वखंधे ?, 2 अणेगविहे पन्नत्ते, तंजहा- सेणाए अग्गिमे खंधे सेणाए मज्झिमे खंधे सेणाए पच्छिमे खंधे, से तं मीसए दव्वखंधे । वृ. ' से ' इत्यादि । अत्रोत्तरम् -'मीसए दव्वखंधे0 सेणार' इत्यादि, सचेतनाचेतनसंकीर्णो मिश्रः सचासौ द्रव्यस्कन्धश्चेति मिश्रद्रव्यस्कन्धः कोऽसावित्याह- सेनायाः - हस्त्यश्वरथपदातिसन्नाहखड्गहकुन्तासमुदायलक्षणाया अग्रस्कन्धोऽग्रानीकमित्यर्थः, मध्यमस्कन्धो मध्यमानीकं, पश्चिमस्कन्धः पश्चिमानीकम् एतेषु हि हस्त्यादय: सचित्ताः खङ्गादयस्त्वचित्ता इत्यतो मिश्रत्वं भावनीयमिति । 'से त' मित्यादि निग्म्न्म्। तदेवमेकेन प्रकारेण तद्वयतिरिक्तो द्रव्यस्कन्धः प्ररूपितः । अथ तमेव प्रकारान्तरेण प्ररूपयितुमाह J मू. (56) अहवा जाणयसरीरभविअसरीरखैरिते दव्वखंधे तिविहे पन्नत्ते, तंजहाकसिणखंधे अकसिणखंधे अनेगदवियखंधे । वृ. ' अथवा ' अन्येन प्रकारेण ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः, तद्यथा - कृत्स्रस्कन्धः अकृत्स्रस्कन्धोऽनेकद्रव्यस्कन्धः । तत्राऽऽद्यभेदनिरूपणार्थमाहमू. (57) से किं कसिणखंधे ?, से चेव हयक्खंधे गयक्खंधे जाव उसभखंधे, से तं कसिणखंधे । वृ. 'से' इत्यादि, अत्रोत्तरम् - 'कसिणक्खंधे' इत्यादि, यस्मान्दयो बृहत्तरः स्कन्धो नास्ति सकृत्स्र:- परिपूर्णः स्कन्ध कृत्स्नस्कन्धः, कोऽयमित्याह - 'से चेवे' त्यादि, स एव हयखंधेत्यादिनोपन्यस्तो हयादिकस्कन्धः कुत्स्नस्कन्धः । आह-यद्येवं प्रकारान्तरत्वमसिद्धं, सचित्तस्कन्धस्यैव संज्ञान्तरेणोक्तत्वात्, नैतदेवं, प्राग् सचित्तद्रव्यस्कन्धाधिकारात्, तथाऽसम्भविनोऽपि बुद्धया निष्कृष्य जीवा एवोक्ताः, इह तु जीवतदधिष्ठितशरीरावयवलक्षणः समुदायः Page #43 -------------------------------------------------------------------------- ________________ 283 मूलं-57 कृत्स्नस्कन्धत्वेन विवक्षित इत्यतोऽभिधेयभेदात् सिद्धं प्र्कारान्त्र्त्व्म्। यद्येवंतहि हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात्, नैतदेवं यतोसंख्येयप्रदेशात्मको जीवस्तदधिष्ठिताश्च शरीरावयवा इत्येवंलक्षण: समुदायो हयादिस्कन्धत्वेन विवक्षितो जीवस्य चासंझयेयप्रदेशात्मकतया सर्वत्र तुल्यात्वाद्गजादिस्कन्धस्य बृहत्तरत्वमसिद्धं, यदि हि जीवप्रदेशपुद्गलसमुदायः सामस्त्येन वर्द्धत तदा स्याद्गजादिस्कन्धस्य बृहत्त्वं, तच्च नास्ति, समुदायवृद्धयभावात्, तस्मादितरेतरापेक्षया जीवप्रदेशपुदगलसमदास्य हीनाधिक्याभावात् सर्वेऽपि हयादिस्कन्धाः परिपूर्णत्वात् कृत्स्नस्कन्धाः । ___ अन्ये तु पूर्व सचित्तस्कन्धविचारे जीवतदधिष्ठितशरीखयवसुमदाय: सचित्तस्कन्धोऽत्र तु शरीरात् बुद्धया पृथक्कृत्य जीव एव केवलः कृत्स्नस्कन्ध इति व्यत्ययं व्याचक्षते, अत्रच व्याख्याने प्रेयमेव नास्ति, हयगजादिजीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वमाविरोधादित्यलं प्र्स्न्ग्गेन्। 'seta'mityAdi निग्म्न्म्। अथाकृत्स्नस्कन्धनिरूपणार्थमाह मू. (58) से किं तं अकसिणखंधे?, 2 सो चेव दुपएसियाइखंधे जाव अनंतपएसिए खंधे, से तं अक्सिन्न्ख्ण्धे। वृ. 'स' इत्यादि. अत्रोत्तरम्-'अकसिणखंधे सो चेवेऽत्यादि, न कृत्स्नोऽकृत्स्रः स चासो स्कन्धश्चात्त्रस्कन्धो यस्मादन्योऽपि बहत्तर: स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृत्स्नस्कन्ध इत्यर्थः । कश्चायमित्याह-'सो चेवेऽत्यादि स एव 'दुपएसिए खंधे तिपएसिए खंधे' इत्यादिना पूर्वमुपन्यस्तो द्विप्रदेशिकादिरकृत्स्नोऽकृत्स्न इत्यर्थः, द्विप्रदेशिकस्य त्रिपदेशिकापेक्षयाऽकृत्स्नोत्वात्, त्रिपदेशिकस्यापि चतुष्प्रदेशिकापेक्षयाऽकृत्स्नत्वाद्, एवं तावद्वाच्यं यावत् नापद्यत इति। पूर्व द्विपदेशिकादिः सर्वोत्कृष्टप्रदेशश्च स्कन्धः सामान्येनाचित्ततया प्रोक्तः, इह तु सर्वोत्कृष्टस्कन्धादधोवर्तिन एवोत्तरोत्तरापेक्षया पूर्वपूर्वतरा अकृत्स्नस्कन्धत्वेनोक्ता इति विशेषः । 'सेत' मित्यादि निग्म्न्म्। अथानेकद्रव्यस्कन्धनिरूपणार्थमाहमू. (59) से किं तं अनेगदीवयखंधे?, 2 तस्स चेव देसे अवचिएअ तस्स चेव देसे उचिए. सेतं अनेगदविअखंधे से तं जाणयसरीरभवियसरीरवैरित्ते दव्यखंधे, सेतं नोआगमतो दव्वखंधे, से तं dvykhNdhe॥ vR.'se' इत्यादि, अत्रोत्तरम्-'अनेगदवियखंधेतस्स चेवेऽत्यादि, अनेकद्रव्यश्चासौ स्कन्धश्चेति समासः, तस्यैवेत्यत्रानुवर्तमानं स्कन्धमा संबध्यते, ततश्च तस्यैव' यस्य कस्यचित्त स्कन्धस्य यो 'देशो' नखदन्तकेशादिलक्षणः 'अपचितो' जीवप्रदेशैविरहितो, यश्च तस्यैव 'देश:' पृष्टोदरचरणादिलक्षण उपचित्तो' जीवप्रदेशाप्त इत्यर्थः, तयोर्यथोक्तदेश-योर्विशिष्टैकपरिणामपरिणतयोर्यो देहाख्यः समुदायः सोऽनेकद्रव्यस्कन्धः, सचेतनानेकद्रव्यात्मकत्वादिति भावः । स चैवंभूतः सामर्थ्यात्तुरगदास्य को विशेष इति चेद्, उच्यते, स किल यावानेव जीवप्रदेशानुगतस्तावानेव विवक्षितो, न तु जीवप्रदेशानुगतस्तावानेव विवक्षितो, न तु जीवप्रदेशाव्याप्तनखाद्यपेक्षया, अयं तु नखाद्यपेक्षयाऽपीतिविशेपः । Page #44 -------------------------------------------------------------------------- ________________ - - - - 284 अनुयोगद्वार-चूलिकासूत्रं पूर्वोक्तमिश्रस्कन्धास्य तर्हि को विशेष इति चेद्, उच्यते, तत्र खङ्गाद्यजीवानां हस्त्यादिजीवानां च पृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तम्, अत्र तु जीवप्रयोगतो विशिष्टैकपरिणामपरिणतानां सचेतनाचेतनद्रव्याणामनेकद्रव्यस्कन्धत्वमिति विशेष इत्यलं प्रसङ्गेन । 'seta'mityAdi निगमनम् । तदेवमुक्तो ज्ञशरीरभव्यशरीव्यतिरिक्तो द्रव्यस्कन्धः, तद्भणने च समर्थितो नोआगमो द्रव्यस्कन्धविचारः, तत्समर्थने च समर्थितो द्रव्यस्कन्ध इति। अथ भावस्कन्धनिरूपणार्थमाहमू. (60) से किं तं भावखंधे?, 2 दुविहे पन्नत्तं, तंजहा-आगमओ नोआगमओ । व. अत्रोत्तरम्.. भावखंधे दुविहे' इत्यादि, भावश्चासौ स्कन्धश्च भावस्कन्धः, भावमाश्रित्य वा स्कन्धो भावस्कन्धः, स च द्विविधः प्रज्ञप्तः, तद्यथा-आगमतश्चच नोआगमतश्च । म.(61)से किं तं आगमओ भावखंधे?, 2 जाणए उवउत्ते, सेतं आगमओ भाव्ख्ण्धे। व. तत्राऽऽगमतः स्कन्धपदार्थज्ञस्तत्र चोपयुक्तः तदुपयोगानन्यत्वाद्भावस्कन्धः । म. (62) से किं तं नोआगमओ भावखंधे?. 2 एएसिं चेव सामाइअमाइयाणं छण्हं अज्झयणाणं समुदयसमीसमागमेणं आवस्सयसुअखंधे भावखंधेत्ति लन्भै, सेतं नोआगमओ भावखंधे, से तं भाव्ख्ण्धे। वृ. नोआगमतस्तु एतेपामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां षण्णामध्ययनानां समुदायः, सचैतेपांविशकलितानामपि तथाविधदेवदत्तादीनामिव तथाविधदेवदत्तादीनामिव स्यादत उच्यते-समुदयस्य समिति: नैरन्तर्येण मीलना, सा च नैरन्तर्यावस्थापितायःशलाकानामिव परस्परनीरपेक्षाणामपि स्यादत उच्यते-तस्याः समुदयसमितेर्यः समागमः-- परस्परं सम्बद्धतया विशिष्टैकपरिणामः समुदयसमितिसमागस्तेन निष्पन्नो य आवश्यकश्रुतस्कन्धः सभावस्कन्ध इति 'लभ्यते' प्राप्यते भवति इति हृद्य्म्। इदमुक्तं भवति-सामायिकादिषडध्ययनसंहितिनिष्पन्न आवश्यकश्रुतस्कन्धो मुखवस्त्रिकारजोहरणादिव्यापारलक्षणक्रियायुक्ततया विवक्षितो नोआगमतो भावस्कन्ध, नोशब्दस्य देशे आगमनिषेधपरत्वात् क्रियालक्षणस्य च देशस्यानागमत्वादिति भावः । 'से ta'mityAdi निगमनम् । तदेवं प्रतिपादितो द्विविधोऽपि भावस्कन्ध इति निगमयति-से तं भाव्ख्ण्धेऽत्ति। इदानीं त्वस्यैव एकाथिकान्यभिधित्सुराहमू.(63) तस्स णं इमे एगडिया नानाघोसा नानावंजणा नामधेज्जा भवंति, त्ण्झावृ.ग्तार्थ्म्। मू.(64) गणकाए अनिकाए खंधे वग्गे तहेव रासी । पुंजे पिंडे निगरे संघाए, आउल स्मूहे। वृ.'गण काएऽगाहेति, व्याख्या-मल्लादिगणवद्गणः, पृथिवीकायादिवत् कायः, षड्जीवनिकायवनिकायः, त्यादिपरमाणुस्कन्धवत् स्कन्धः, गोवर्गवद् वर्गः, शालिधान्यादिराशिवद् राशिः, विप्रकीर्णपुञ्जीकृतधान्यादिपुञ्जवत् पुञ्जः, गुडादिपिण्डवत् पिण्डः, हिरण्यद्रव्यादिनिकरवनिकरः, तीर्थादिपु सम्मीलितजनसङ्घावत् सङ्घात:, राजगृहाङ्गणजनाकुलवदाकुलः, पुरादिजनसमूहवत् समूहः, एते भावस्कन्ध पर्यायवाचका ध्वनय इति गाथार्थः । Page #45 -------------------------------------------------------------------------- ________________ मूलं-65 मू.(65) से तं ख्ण्धे। वृ. 'से ta'mityAdi निग्म्न्म्। (इति स्कन्धाधिकार: कथितः । अथ आवश्यकपडध्ययनिववरणं कथ्यते) मू.(66) आवस्सगस्स णं इमे अत्थाहिगारा भवंति, तंजहा वृ. आह-नन्वाश्यके किमिति षडध्ययनानि?, अत्रोच्यते, षडाधिकारयोगात्, के पुनस्ते इत्याशङ्कय तदुपदर्शनार्थमाह-'Avassagassana'mityAdi आवश्यकस्य एते वक्ष्यमाणा अर्थाधिकारा भवन्ति, तद्यथामू. (67) सावज्जजोगविरई उकित्तण गुणवओ अ प्द्दिव्त्ती। खलिअस्स निंदना वणतिगिच्छ गणधारणा चेव । / वृ. 'सावज्जजोग' गाहा, व्याख्या-प्रथमे सामायिकलक्षणे अध्ययने प्राणातिपातादिसर्वसावद्ययोगविरतिर्थाधिकारः, 'uktittaNa'tti द्वितीये चतुर्विंशतिस्तवाध्ययने प्रधानकर्मक्षयकारणात्वाल्लब्धबोधिविशुदद्धधिहेतुत्वात् पुनर्बोधिलाभफलत्वात् सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाच्च तीर्थङ्कराणां गुणोत्कीर्तनार्थाधिकारः, 'गुणवओ य paDivatti'tti गुणामूलोत्तरगुणरूपाव्रतपिण्डविशुद्धयादयो विद्यन्ते यस्य स guNavA~stasya प्रतिपत्तिः-वन्दनादिका कर्तव्येति तृतीये वन्दनाध्ययनेऽर्थाधिकारः, चशब्दात् पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कर्तव्येति दृष्टव्यम्, उक्तं च "परियाय परिस पुरिसं खेत्तं कालं च आगमं नाउण्। कारणजाए जाए जहारिएं जस्सं जं जोगं । / " 'खलियस्स niMdana'tti खलियस्स niMdaNa'tti स्खलितस्य-मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तोविशुद्धयमानाध्यवसायस्याकार्यभिदमिति भावयतो निन्दा प्रतिक्रमणेऽर्थाधिकारः, 'vaNatigiccha'tti व्रणचिकित्सा कायोत्सर्गाध्ययनेऽर्थाधिकारः, इदमुक्तं भवति-चारित्रपुरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तभेषजेन कायोत्स ध्ययने चिकित्सा प्रतिपाद्यते, 'गुणधारणा ceva'tti गुणधारणा प्रत्याख्यानाध्ययने अर्थाधिकारः, अयमत्र भावार्थ:-मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारं सन्धारणं यथा भवति तथा प्रत्याख्यानध्ययने प्ररूपणा करिष्यते, चशब्दादन्येऽप्यवान्तरार्थाधिकारा विज्ञेयाः, एवकारोऽवधारण इति गाथार्थः । / तदेवं यदादौ प्रतिज्ञातम् 'आवश्यकं nikSepsyAmI'tyAdi, तत्रावश्यश्रुतस्कन्धलक्षणानि त्रीणि पदानि निक्षिप्तानि, साम्प्रतं त्वध्ययनपदमवसरायातमपि न निक्षिप्यते, वक्ष्यमाणनिक्षेपानुयोगद्वार ओघनिष्पन्ननिक्षेपे तस्य निक्षेप्स्यमानत्वाद्, अत्रापि भणने च ग्रन्थगौरवाप्रत्तेरिति । इदानीमावश्यकस्य यद्व्याख्यातं तच्च (यच्च) व्याख्येयं तदुपदर्शयन्नाहमू. (68) आवस्सयस्स एसो पिंडत्थो वण्णिओ स्मासेन्न्ण्। एत्तो एक्केकं पुन अज्झयणं कित्तिस्सामि। वृ. 'आवश्यकस्य' आवश्यकपदाभिधेयस्य शास्त्रस्य 'एषः' पूर्वोक्तप्रकार: 'पिण्डार्थः' समुदायार्थो वर्णित:' कथितः 'समासेन' संक्षेपेण, इदमत्र हृदयम्-आवश्यकश्रुतस्कन्ध इति Page #46 -------------------------------------------------------------------------- ________________ 286 अनुयोगद्वार-चूलिकासूत्रं शास्त्रनाम पूर्वव्याख्यातं, तच्च सान्वर्थ, ततश्च यथा सान्वादाचारादिनामत एव तद्वाच्यशास्त्रस्य चारित्राद्याचारोऽत्राभिधास्यत इत्यादिलक्षणः समुदायार्थः प्रतिपादितो भवति, एवमात्राप्यावश्यक श्रुतस्कन्ध इति, सान्वर्थनामकथनादेवावश्यं करणीयं सावद्ययोगविरत्यादिकं वस्त्वत्राभिधास्यत इति समुदायार्थः प्रतिपादितो भवति, अत ऊर्ध्वं पुनरेकैकमध्ययनं 'कीर्तयिप्यामि' भणिष्यामीति गाथार्थ्ः। तत्कीर्तनार्थमेवाऽऽह मू.(69)तंजहा-सामाइअंचउवीसत्थओ वंदयणं पडिक्कमणं काउस्सग्गो प्च्च्क्खान्न्ण्। -तत्थ पढमं अज्झयणं सामाइयं, तस्स णं इमे चत्तारिअनुओगदारा भवंति, तंजहा-उवक्कमे 1 निक्खेवे 2 अनुगमे 3 nae4 / व.तद्यथा-सामायिकं चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं कायोत्सर्ग प्र्त्याख्यान्म्। तत्र' तेषु अन्तरोद्दिष्टेषु षट्सु अध्ययनेषु मध्ये 'प्रथमम्' आद्यमध्ययनं सामायिकम्, आधुपन्यासश्चास्य निःशेषचरणादिगुणाधारत्वेन प्रधानमुक्तिकारणत्वात्, उक्तं च "सामायिकं गुणानामाधारः स्वमिव सर्वभावानाम् । नहि सामायिकहोनाश्चरणादिगुणान्विता येन ॥ 1 ॥ तस्माजगाद भगवान् सामायिकमेव निरुप्मोपाय्म्। शारीरमानसानेकदुःखनाशस्यनाशस्य मोक्षस्य ॥ 2 ॥ " तत्र बोधादेरधिकमयनं-प्रापणमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थ, 'सामायिक मित्यत्र यः सर्वभूतान्यात्मवत् पश्यति स रागद्वेषवियुक्तः समः तस्याऽऽयः-प्रतिक्षणं ज्ञानादिगुणोत्कर्षप्राप्तिः समायः, समो हि प्रतिक्षणमपूर्वैः ज्ञानदर्शनचरणपर्यायैर्भवाटवीभ्रमणहेतुसंक्लेशविच्छेदकैनिरुपमसुखहेतुभिः संयुज्यते, समायः प्रयोजनमस्याध्ययनस्य ज्ञानक्रियासमुदायरूपस्येति सामायिकं, समाय एव सामायिकं, तस्य सामायिकस्य, 'Na'miti वाक्यालङ्कारे, 'इमेऽत्ति अमूनि वक्ष्यमाणलक्षणानि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राध्ययनार्थकथनविधिरनुयोगः, द्वारणीव द्वाराणि महापुरस्येव सामायिकस्यानुयोगार्थ-व्याख्यानार्थं द्वाराण्यनुयोगद्वाराणि, अत्र नगरदृष्टान्तं वर्णयन्त्याचार्याः, यथा हि अकृतद्वारं नगरमनगरमेव भवति, निर्गमप्रवेशोयायाभावतोऽनधिगमनीयत्वात्, कृतैकद्विकादिद्वारमपि दुरधिगमं कार्यातिपत्तये च भवति, चतुर्मूलद्वारंतु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तयेच संपद्यते, एवं सामायिकपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगम स्याद्, एकादिद्वारनुगतमपि दुरवधिगमु भवेत्, सप्रभेदचतुरानुगतं तु सुखाधिगमं भवति, अतः phalavA~stadadhigamArtho द्वारोपन्यासः । कानि पुनस्तानीति तद्दर्शनार्थमाह-'तद्यथेऽत्यादि, तत्रोपक्रमणं-दूरस्थस्य वस्तुनस्तै: तै: प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणमुपक्रमः, उपक्रान्तं हि-उपक्रमान्तर्गतभेदैविचारित हिनिक्षिप्यते नान्यथेति भावः, उपक्रम्यते वा निक्षेपयोग्यं क्रियतेऽनेन गुरवाग्योगेनेत्युपक्रमः, अथवा उपक्रम्यते अस्मिन् शिष्य श्रवणभावे सतीत्युपक्रमः, अथवा उपक्रम्यते अस्माद्विनीतविनयविनयादित्युपक्रमः, विनयेनाराधितो हि गुरुनिक्षेपयोग्यं शास्त्रं करोतीति भावः, तदेवं करणाधीकरणापादानकारकैर्गुरुवाग्योगादयोऽर्था भेदेनोक्ताः, यदित्वेकोऽप्य Page #47 -------------------------------------------------------------------------- ________________ मूलं - 69 न्यतोऽर्थः करणादिकारकवाच्यत्वेन विवक्ष्यते तथापि न दोषः । एवं निक्षेपणं - शास्त्रादेर्नामस्थापनादिभेदेर्न्यसनं व्यवस्थापनं निक्षेपः निक्षिप्यते नामादिभेदैव्र्व्यवस्थाप्यते अनेनास्मित्रस्मादिति वा निक्षेप:, वाच्यार्थविवक्षा तथैव । एवमनुगमनं - सूतस्यानुकूलमर्थकथनमनुगमः, अथवा अनु गम्यते - व्याख्याययते सूत्रमनेनास्मिन्न-स्मादिति वाऽनुगमः, वाच्यार्थविवक्षा तथैव । एवं नयनं नया नीयते परिच्छद्यते अनेनास्मिन्न - स्मादिति वा नयः, सर्वत्रानन्तधर्माध्यसिते वस्तुन्येकांशग्राहको बोध इत्यर्थः । अत्र चोपक्रान्तमेव निक्षेपयोग्यतामानीतमेव निक्षिप्यत इत्युपक्रमानन्तरं निक्षेप उपन्यस्तः, नामादिभेदैर्निक्षिप्तमेव चानुगम्यत इति निक्षेपानन्तरमनुगमः, अनुगम्यमानमेव च नयैर्विचार्यते नान्यथेति तदनन्तरं नय इति यथाक्तक्रमेणोपन्यासः फलवानिति । तत्रोपक्रमो द्विधाः शास्त्रीय-- इतरश्च लोकप्रसिद्धः, तत्रेतराभिधित्सया प्राह मू. ( 70 ) से किं तं उवक्कमे ?, 2 छव्विहे पन्नत्ते, तंजहा- नामोवक्कमे ठवणोवक्कमे दब्वोवक्कमे खेत्तोवक्कमे कालोवक्कमे भावोवक्कमे, नामठवणाओ गयाओ, से किं तं दव्वोवक्कमे ?, 2 दुविहे पत्रत्ते, तंजहा- आगमओ अ नोआगमओ a, जाव जाणगसरीरभविअसरीरखरिते दव्वोकमे तिविहे पन्नत्ते, तंजहा- सचित्ते अचित्ते मीसए । 287 वृ. 'उवक्कमे छव्विहे पत्रत्ते ' इत्यादि, अत्र क्वचिदेवं दृश्यते- 'उवक्कमे दुविहे पन्नत्ते' इत्यादि, अयं च पाठ आधुनिको ऽयुक्तश्च, 'अहवा उवक्कमे छव्विहे पत्ते' इत्यादिवक्ष्यमाणग्रन्थोपन्यासस्याघटमानताप्रसङ्गात्, यदि शास्त्रीयोपक्रमोऽत्र प्रतिज्ञातः स्यात्तदा वक्ष्यमाणसूत्रमेवं स्यात् 'से किं तं सत्थोवक्कमे ?, सत्थोवक्कमे छव्विहे पन्नत्ते' इत्यादि, न चैवं, तस्मान्नेह सूत्रे द्वैविध्यप्रतिज्ञा किन्त्वितरोपक्रममणनं चेतसि विकल्प्य यथानिर्दिष्टमेव सूत्रमुक्तमित्यलं विस्तरेण, प्रकृतं प्रस्तुमः -- तत्र नामस्थापनोपक्रमव्याख्या नामस्थापनावश्यकव्याख्यानुसारेण कर्तव्या, द्रव्योपक्रमव्याख्याऽपि द्रव्यावश्यकवदेव यावत् 'से किं तं जाणयसरीरभविअसरीरवैरित्ते दव्वोवक्कमे ?' इत्यादि, तत्र द्रव्यस्य-नटादेरुपक्रमणं कालान्तरभाविनापि पर्यायेण सहेदानीमेवोपायाविशेषतः संयोजनं द्रव्योपक्रमः अथवा द्रव्यथ घृतादिना द्रव्येभूम्यादौ द्रव्यतः घृतादेरेवोपक्रमो द्रव्योपक्रम इत्यादिकारकयोजना विवक्षया कर्तव्येति । स च त्रिविधः प्रज्ञप्तः, तद्यथासचित्तद्रव्यविषयः, सचित्तः, अचित्तद्रव्यविषयोऽचित्तः, मिश्रद्रव्यविषयवस्तु मिश्रः, द्रव्योप-क्रम इति वर्तते । मू. ( 71 ) से किं तं सचित्ते दव्वोवक्कमे ?, 2 तिविहे पन्नत्ते, तंजहा- दुपए चउप्पए अपए, एक्किक्के पुण दुविहे पन्नत्ते तंजहा- परिक्कमे अ वत्थुविनासे अ । वृ. तत्र सचित्तद्रव्योपक्रमस्त्रिविधः, तद्यथा द्विपदानां नटनर्तकादीनां चतुष्पदानामश्वहस्त्यादीनाम् अपदानाम् आम्रादीनां तत्रैकैकः पुनरपि द्विधा - परिकर्मणि वस्तुविनाशे च, तत्रावस्थितस्यैव वस्तुनो गुणविशेषाधानं परिकर्म, तत्र परिकर्मणि परिकर्मविषयो द्रव्योपक्रमः, यदा तु वस्तुनो विनाश एवोपायविशेषेरुपक्रम्यते तदा वस्तुनाशविषयो द्रव्योप Page #48 -------------------------------------------------------------------------- ________________ 288 अनुयोगद्वार-चूलिकासूत्रं क्रमः, तत्र द्विपदानां नटनर्तकादीनां घृताधुपयोगेन (यद्) बलवर्णादिकरणं कर्णस्कन्धवर्धनादिक्रिया वा स परिकर्मणि सचित्तद्रव्योपक्रमः । द्विविधमप्येतमुपक्रमं विभणिपुराह मू.(72)से किं तंदुपए उवक्कमे?, 2 नडाणं नट्टाणं जल्लाणं मल्लाणं मुट्ठियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगणं लंखाणं मंखाणं तूणइलाणं तुंबवीणियाणं काबोयाणं, मागहाणं से तं दुपए उव्क्क्मे। व. अत्र निर्वचनम्-'दुपयाणं naDANa'mityAdi, तत्र नाटकानां नायितारो नटास्तेषां. 'naTTANaM'ti नृत्यविधायिनो नर्तकास्तेषां, 'jallANaM'ti जल्ला-वरत्राखेलकास्तेषां, राजस्तोत्रपाठकानामित्यन्ये, mallANaM'ti मल्ला:-प्रतीतास्तेषां, 'muTThiyANaM'timauSTikA ये मुंष्टिभिः प्रहरन्ति मल्लविशेषा एव तेषां 'velabaMgANaM'ti विडम्बका-विदूषका नानावेषादिकारिण इत्यर्थः तेषां, 'kahagANaM'ti कथकानां-प्रतीतानां 'पवगाणं ति प्लवका ये उत्प्लवन्ते-गादिकं झम्पाभिर्लङ्घयन्ति नद्यादिकं वा तरन्ति तेषां, 'लासगाणं ति लासका ये रासकान् गायन्ति तेषां, जयशब्दप्रयोक्तृणां वा भाण्डानामित्यर्थः, 'AikkhagANaM"ti ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषां, laMkhANaM'ti ये महावंशाग्रमारोहन्ति ते लङ्खास्तेषां, 'maMkhANaM'ti ये चित्रपटादिहस्ता भिक्षां चरन्ति ते मङ्खास्तेषां, 'tUNaillANaM'ti तूणाभिधानावाद्यविशेषवतां, तुंबवीनियाणं ति वीणावादकानां, 'कावोयाणं ति कावडिवाहकानां, 'mAgahANaM'timaGgalapAThakAnAm, एषां, सर्वेषामपि यद्धृताधुपयोगेन बलवर्णादिकरणं कर्णस्कन्धवर्द्धनादिक्रिया वा सपरिकर्मणि सचित्तद्रव्योपक्रमः, यस्तु खङ्गादिभिरेषां नाश एवोपक्रम्यते-संपाद्यते स वस्तुनाशे सचित्तद्रव्योपक्रम इति वाक्यशेषः । ___ अन्ये तु शास्त्रगन्धर्वनृत्यादिकलासम्पादनमपि परिकर्मणि द्रव्यापक्रम इति व्याचक्षते, एतच्चायुक्तं, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, अथवा यद्यात्मद्रव्यसंस्कारमात्रापेक्षया शरीरवर्णादिकरणवदित्थमुच्यते तर्खेतदप्यदुष्यमेवेति । 'से ta'mityAdi निग्म्न्म्। अथ चतुष्पदानां द्विविधमप्युपक्रमं बिभणिषुराह मू. (73)से किं तं चउप्पए उवक्कमो?, 2 चउप्पयाणं आसाणं हत्थीणं इच्चाइ, से तं चउप्पए उव्क्क्मो। वृ. अत्र निर्वचनम्-'चउप्पयाणं आसाणं hatthINa'mityAdi, अश्वादयः प्रतीता एव, तेषां शिक्षागुणविशेषकरणं परिकर्मणि खङ्गादिभिस्त्वेषां नाशोपक्रमणं वस्तुनाशे, सचित्तद्रव्योपक्रम इतीहापि वाक्यशेषः । 'से ta'mityAdi निग्म्न्म्। अथापदानां द्विविधमप्युपक्रमं बिभणिषुराह.. मू. (74) से किं तं अपए उवकमे?, 2 अपयाणं अंबाणं अंबाडगाणं इच्चाइ, से तं अपओवक्कमे, से तं स्चित्त्द्व्वोव्क्क्मे। वृ. अत्र निर्वचनम् - 'अपयाणं अंबाणं aMbADagANa'mityAdi, इहाऽऽम्रादयो देशप्रतीता एव, नवरं 'चाराणं ति येषु चारकुलिका उत्पद्यन्ते ते चारवृक्षाः, आम्रादिशब्दैश्च वृक्षास्तत्फलानि Page #49 -------------------------------------------------------------------------- ________________ मूलं - 74 289 वा गृह्यन्ते तत्र वृक्षाणां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनं तत्फलानां तु गर्तप्रेक्षेपकोद्रवपलालस्थगनादिना आश्वेव पाकादिकरणं परिकर्मणि शस्त्रादिभिस्तु मूलत एवं विनाशनं वस्तुनाशे, सचित्तद्रव्योपक्रम इत्यत्रापि वाक्यशेषः । 'से ta'mityAdi निगमनद्वयम् । अथाचित्तद्रव्योपक्रमं विवक्षुराह मू. (75) से किं तं अचित्तदव्वोवक्कमे 1, 2 खंडाईणं गुडाईणं मच्छंडीणं, से तं अचित्तदव्वोवक्कमे । वृ. 'अचित्तदव्वोवक्कमे ऽइत्यादि, खण्डादयः - प्रतीता एव, नवरं 'मच्छंडी' खण्डशर्करा एतेषां खण्डाद्यचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं परिकर्मण सर्वथा विनाशकरणं वस्तुनाशे, अचित्तद्रव्योपक्रम इत्यत्रापि वाक्यशेषः । 'से ta'mityAdi निगमन् । अथ मिश्रद्रव्योपक्रममाह मू. ( 76 ) से किं तं मीसए दव्वोवक्कमो ?, 2 से चेव थासग आयंसगाइमंडिए आसाइ, से तं मीसए दव्वोवक्कमे से तं जाणयसरीरभविसरीरवैरित्ते दव्वोवक्कमे से तं नोआगमओ दव्वोवक्कमे से तं दव्वोवक्कमे वृ. स्थासकोऽश्वाभरणविशेषः, आदर्शस्तु वृषभादिग्रीवाभरणं, आदिशब्दात् कुंकुमादिपरिग्रहः । ततश्च तेषामश्वादीनामेडकान्तानां कुंकुमादिभिर्मण्डितानां स्थासकादिभिस्तु विभूषितानां यच्छिक्षादिगुणविशेषकरणं खड्मादिभिर्विनाशो वा स मिश्रद्रव्योपक्रम इति शेषः । अश्वादीनां सचेतनत्वात् स्थासकादीनामचेतनत्वात् मिश्रद्रव्यत्वमिह भावनीयम् । अत्र च संक्षिप्ततरा अपि वाचनाविशेषा दृश्यन्ते, तेऽप्युक्तानुसारेण भावनीयाः । 'से त' मित्यादि निगमनचतुष्टयम् । उक्तो द्रव्योपक्रमः । इतः क्षेत्रोपक्रममभिधित्सुराह मू. (77) से किं तं खेत्तोवक्कमे ?, 2 जण्णं हलकुल आईहिं खेत्ताई उवक्कमिज्जति, से तं खेत्तोवक्कमे । - वृ. क्षेत्रस्योपक्रम: - परिकर्मविनाशकरणं क्षेत्रोपक्रम:, स क इत्याह- 'खेत्तोवक्कमे जं जं हलकुलिआईहिं खेत्ताई उवक्कमिज्जति 'ति तत्र हलं प्रतीतम् अधोनिबद्धतिर्यक्तीक्ष्णलोहपट्टिकं, 'कुलिकं' लघुतरं काष्ठं तृणादिच्छेदार्थ यत् क्षेत्रे वाह्यते तत् मरुमण्डलादिप्रसिद्धं कुलिकमुच्यते, ततश्च यदत्र हलकुलिकादिभिः क्षेत्राण्युपक्रम्यन्ते - बीजवपनादियोग्यतामानीयन्ते स परिकर्मणि क्षेत्रोपक्रमः, आदिशब्दाद्गजेन्द्रबन्धनादिभिः, क्षेत्राण्युपक्रम्यन्ते विनाश्यन्ते स वस्तुनाशे क्षेत्रोपक्रमः, गजेन्द्रमूत्रपुरीषादिदग्धेषु ही क्षेत्रेषु बीजानामप्ररोहणाद् विनष्टानि क्षेत्राणि इति व्यपदिश्यन्ते । आह-यद्येवं क्षेत्रगतपृथिव्यादिद्रव्याणामेव एतौ परिकर्मविनाशौ, इत्थं च द्रव्योपक्रम एवायं कथं क्षेत्रोपक्रम ? इति, सत्यं, किन्तु क्षेत्रमाकाश तस्य चामूर्तत्वात् मुख्यतयोपक्रमो न संभवति, किन्तु तदाधेयद्रव्याणां पृथिव्यादीनां य उपक्रमः स क्षेत्रेऽपि उपचर्ते, दृश्यते च आधेयधर्मोपचार आधारे, यथा मञ्चाः क्रोशन्ति, उक्तं च "खित्तमरूवं निच्चं न तस्य परिकम्मणं न य विनासो । आहेयगयवसेण उकरणविणासोवयारोऽत्थ । / " 30/19 - Page #50 -------------------------------------------------------------------------- ________________ 290 अनुयोगद्वार - चूलिकासूत्रं इत्यादि, 'सेत' मित्यादि निगमनम् । इदानीं कालोपक्रमः, तत्र कालो द्रव्यपर्याय एव, द्रव्यपर्यायौ च मेचकमणिवत् संवलितरूपाविति द्रव्योपक्रमाभिधाने कालोपक्रम उक्त एव भवति, अथवा 'समयावलियमुहुत्ते ऽत्यादिरूपस्य कालस्य स्वतन्त्रमेवोपक्रममभिधित्सुराह सूत्रकारः - मू. ( 78 ) से किं तं कालोवक्कमे ?, 2 जं णं नालिआईहिं कालस्सोवक्कमणं कीरै, से तं कालोवक्कमे । 'वृ. कालस्योपक्रमः कालोपक्रमः, स क इत्याह- 'जं णं नालिआईहिं कालस्य उवक्कमणं' णमिति वाक्यालङ्कारे, यदिहनालिकादिभिरादिशब्दात् शंकुच्छायानक्षत्रचारादिपरिग्रहस्तैः काल उपक्रम्यते, स कालोपक्रम इति शेषः, तत्र नालिकाताम्रादिमयघटिका तया, शंकुच्छायादिना वा नक्षत्रचारादिना वा एतावत्पौरुष्यादिकालोऽतिक्रान्त इति यत् परिज्ञानं भवति स परिकर्मणि कालोपक्रम:, यथावत् परिज्ञानमेव हि तस्येह परिकर्म, यत्तु नक्षत्रादिचारैः कालस्य विनाशनं स वस्तुनाशे कालोपक्रमः, तथाहि - अनेन ग्रहनक्षत्रादिचारेण विनाशितः कालो, न भविष्यन्त्यधुना धान्यादिसम्पत्तय इति वक्तारो भवन्ति, उक्तं च पूज्यै:"छायाए नालियाए व परिकम्मं से जहत्थविन्नाणं । रिक्वाइयचारेहि य तस्स विनासो विवज्जासो ॥ " इत्यादि, 'से ta'mityAdi, 'से taM'mityAdi निगमनम् । अथ भावोपक्रमार्थमाहमू. (79)से किं तु भावोवक्कमे ?, 2 दुविहे पत्रत्ते, तंजहा-आगमओ अ नोआगमओ a, आगमओ जाणए उवउत्ते, नोआगमओ0 दुविहे पन्नत्ते, तंजहा- पसत्थे अ अपसत्थे a, तत्थ अपसत्थे डोडिणिगणिआआमच्चाईणं, पसत्थे गुरुमाईणं, से तं नोआगमओ भावोवकमे, से तं भावोवक्कमे से तं उवक्कमे । वृ. भावोपक्रमे द्विविधः प्रज्ञप्तः, तद्यथा-आगमतश्च नोआगतश्च तत्रोपक्रमशद्वार्थज्ञः तत्रोपयुक्तश्चागमतो भावोपक्रमः, 'से किं तं नोआगमओ' इत्यादि, अत्रोत्तरम् -'नोआगमो भावोवक्कमे दुविहे' इत्यादि, इहाभिप्रायाख्यो जीवद्रव्यपर्यायो भावशब्देनाभिप्रेतः, उक्तं ca"bhAvabhikhyAH पञ्च स्वभावसत्ताऽऽत्मयोन्यभिप्रायाः " ततश्च भावस्य परकीयाभिप्रायस्योपक्रमणं-यथावत् परिज्ञानं भावोपक्रमः, स च द्विविधः - प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्ताभिधित्सया आह- 'से किं तमित्यादि । - अत्र निर्वचनम्-'अप्पसत्थे डोडिणिगणिआआमच्चाईणं 'ति, इदमिह तात्पर्यम्- ब्राह्मण्या वेश्यया अमात्येन च यत् परकीयभावस्य यथावत् परिज्ञानलक्षणमुपक्रमणं कृतं सो' प्रशस्तभावोपक्रमः, संसारफलत्वात्, तत्र कथं ब्राह्मण्यादिभिः परभावोपक्रमणमकारीति ?, अत्रोच्यते, एकस्या ब्राह्मण्यास्तिस्रः पुत्रिकाः तासां च परिणयानानन्तरं तथा करोमि यथैताः सुखिता भवन्तीति विचिन्त्य माता जयेष्ठदुहितरं प्रत्यवोचत्-यदुत त्वयाऽऽवास भवनसमागमे स्वभर्ता कञ्चिदपराधमुद्भाव्य मूर्ध्नि पादग्रहारेण हन्तव्यो, हतश्च यदनुतिष्ठति तन्ममाऽऽख्येयं, कृतं च तया तथैव, सोऽप्यतिस्नेहतरलितमना अयि प्रियतमे ! पीडितस्ते सुकुमालश्चरणो भविष्यतीत्यभिधानपूर्वकं तस्याश्चरणोपमर्दनं चकार, अमुं च व्यतिकरं सा मात्रे निवेदितवती, साऽप्युप Page #51 -------------------------------------------------------------------------- ________________ 291 - मूलं-79 क्रान्तजामातृभावा हटा दुहितरं प्रत्यवादीत्-पुत्रिके ! यद् रोचते तत् त्वदीयगृहे कुरु त्वं, न तवावचनकरो भर्ता भ्विस्स्य्तीति। द्वितीयाऽपि तथैव शिक्षिता, तयाऽपि च तथैव स्वभा शिरसि प्रहतः, केवलमसौ नैच्छिष्टानां युज्यत इत्यादि किञ्चित् कोपं कृत्वा निवर्तितः, अमुं च व्यतिकरंसा मात्र निवेदितवती, हृष्टा पुत्री प्रत्यवादीत्-पुत्रिके ! त्वद्भर्ता क्षणमेकं रुषित्वा स्थास्य्ति। एवं च तृतीययाऽपि प्रहतः, केवलममुना समुच्छलदतुच्छकोपेन उक्तम्-कुलीना त्वं?, यैवं शिष्यजनानुचित्तं चेष्टसे इत्याद्यभिधाय गाढं कुट्टयित्वा गृहानिष्काशिता, तया चाऽऽगत्य सर्वं मात्रे निवेदितं, तयाऽपि विज्ञातजामातृभावया गत्वा तत्समीपे वत्स! कुलस्थितिरस्माकमियं यदुत प्रथमसमागमे वध्वा वरस्येत्थं कर्तव्यमित्यादि किञ्चिदभिधाय कथमप्यनुनयितोऽसौ, दुहिता च प्रोक्ता-वत्से ! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्तया समाराधनीय इति । तथैकस्मिन्नगरे चतुःषष्ठिविज्ञानसहितागणिका, तया च पराभिप्रायपरिज्ञानार्थं रतिभवनभित्तिषु स्वस्वव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयश्चित्रकर्मणि लेखिताः, तत्र च यः कश्चिद्राजपुत्रादिराच्छति स तत्रैव कृताभ्यासतया स्वकीयस्वकीयव्यापारमेव bAr3ह प्रशंसति, ततोऽसौ विलासिनी राजपुत्रादीनामन्यतरत्वेन तं विनिश्चित्य यथौचित्येनोपचरति, आनुकूल्येनोपचरिताश्च भुजङ्गाः प्रचुरतरमर्थजातं तस्यै प्र्य्च्छ्न्तीति। तथैकस्मिन्नगरे कश्चिद्राजाअमात्येन सहाश्ववाहनिकायां निर्गतः, तत्र च पथिगच्छता राजतुरङ्गमेन कुत्रचित् खिलप्रदेशे प्रश्रवणमकारि, तच्च तत्प्रदेशे पृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत्, चिरावस्थायिजलं शोभनमत्र प्रदेशे तडागं भवतीति cintayazciramavalokitavA~zca, तदिङ्गिताकारपरिज्ञानकुशलतया चामात्येन राज्ञाऽभणितेनापिविदिततदभिप्रायेण खानितं तत्र प्रदेशे महासरः, तत्पाल्यां च रोपिताः सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहाः, अन्यदा च तेनैव प्रदेशे गच्छता भूपेन दृष्टं, पृष्टं चाहो ! मानससरोवद्रमणीयकं केनेदं खानितम्?, अमात्यो जगाद-भवद्भिरेव, राजा सविस्मयं प्राह-कदा कश्च मयैतत्करणाय निरूपति इति, अतः सचिवो यथावृत्तं सर्वं कथितवान्, अहो ! परचित्तोपलक्षकत्वममात्वस्येति विचिन्त्य परितुष्टो राजातस्य वृत्ति व्र्द्ध्यामासेति। तदेवमित्या(वमा)दिक: संसारफलाऽपरोऽप्यप्रशस्तभावोपक्रमः । अथ प्रशस्तभावोपक्रममाह-'पसत्थो gurumAINaM'ti, तत्र श्रुतादिनिमित्तं गुर्वादीनां यद्भावोपक्रमणंस प्रशस्तभावोपक्रमः । आह-नन्वनुयोगद्वारविचारोऽत्र प्रकान्तः, अनुयोगश्च व्याख्यानम्, ततश्च यदेव तदुपकारिकिञ्चित् तदेववक्तव्यं भवति, गुरुभावोपक्रमस्त्वप्रस्तुतो, व्याख्यानानुपकारित्वात, तदेतदयुक्तं, गुरुभावोपक्रमस्यैव मुख्यव्याख्याङ्गत्वात्, उक्तं च "गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुराधनपरण हितकाक्षिणा भाव्य्म्॥" (अन्यच्च) "जुत्तं गुरुमणगहणं नाऊणं तयं जहट्ठियं त्त्तो। जै होइ सुप्पसनं तह जहयव्वं गुणत्थीहि । / 1 / / गुरुचित्तायत्ताई वक्खाणंगाइ जेण स्व्वाइ। Page #52 -------------------------------------------------------------------------- ________________ 292 अनुयोगद्वार-चूलिकासूत्रं तेन जह सुण्णसन्न होइ तयं तं तहा कुञ्जा । / 2 ॥ आगारिंगियकुसलं जै सेयं वायसं वए पुन्य्जा। तह वि य से नवि कूडे विरहम्मि य कारणं पुच्छे ॥ 3 ॥ निवपुच्छिएण भणिओ गुरुणा गंगा कओमुही वहई? | संपाइयवं सीसो जह तह सम्वत्थ कायव्वं ॥ 4 ॥ इत्यादि, भवत्वेवं तर्हि भावोपक्रमस्य सार्थकत्वं, शेषास्तु नामस्थापनाद्रव्याधुपक्रमा अनर्थका एव, नैतदेवं, यतो गुरोस्तथाविधप्रयोजनोत्पत्तौ तच्चित्तप्रसादनार्थमेवाशनपानवस्त्रपात्रौषधादिद्रव्यं व्याख्यास्थानादिक्षेत्रं प्रव्रज्यालग्नादिकालमुपक्रमतो विनेयस्य द्रव्यक्षेत्रकालोपक्रमा अपि सार्थका एव, नामस्थापनोपक्रमौ तु प्रकृतानुपयोगित्वेऽभ्युपक्रमसाम्यादोस्तो, अथवा सर्वेऽप्यमी प्रकृतानुपयोगिनोऽप्यन्यत्रोशपयोक्ष्यन्ते उपक्रमसाम्याच्चात्रोक्ता इत्य्दोस्स्ः॥ तदेवं लौकिकोपक्रमप्रकारेणोक्त उपक्रमः, साम्प्रतं तु तमेव शास्त्रीयोपक्रमलक्षणेन प्रकारान्तरेणाभिधित्सुराह- म.(80)अहवा उवक्कमे छबिहे पन्नत्ते, तंजहा-आनुपुची1 नामंर पमाणं3 वत्तव्वया 4 अत्याहिगारे 5 समोआरे6 / वृ.अथवा अनन्तरं यः प्रशस्तभावोपक्रमः उक्तः स हि द्विविधो दृष्टव्यो-गुरुभावोपक्रमः शास्त्रभावोपक्रमश्च, शास्त्रलक्षणो भावः शास्त्रभावस्तस्योपक्रमः शास्त्रभावोपक्रमः, तत्रैकेन गुरुभावोपक्रमलक्षणेन प्रकारेणोक्तः, अथ द्वितीयेन शास्त्रभावोपक्रमलक्षणेन प्रकारान्तरेण तमभिधित्सुराह-'अहवा उवक्कमे इत्यादि, 'अथवेऽतिपक्षान्तरसूचक: उपक्रमः, प्रथमपातनापक्षे शास्त्रीयोपक्रमे द्वितीयपातनापक्षे तु शास्त्रोभावोपक्रमः, षड्विधः' षट्प्रकार: प्रज्ञप्तः, तद्यथा-आनुपूर्वी 1 नाम 2 प्रमाणं 3 वक्तव्यता 4 अर्थाधिकार: 5 समवतारः 6 / एतेषां तु शब्दव्युत्पत्त्यादिस्वरूपं यथावसरं पुरस्तादेव व्क्स्स्याम्ः। तत्राऽऽनुपूर्वीस्वरूपणार्थमाह* मू.(81) से किंतं आनुपुब्बी?, 2 दसविहा पन्नत्ता, तंजहा-नामानुपुची 1 ठवणानुपुब्बी 2 दव्वानुपुयी 3 खेतानुपुव्वी 4 कालानुपुव्वी 5 उकित्तणानुपुव्वी 6 गणणानुपुवी 7 संठाणानुपुवी 8 सामाआरीआनुपुब्बी 9 भावानुपुब्बी 10 वृ.अथकिं तदानुपूर्वीवस्त्विति prshnaarthH। अत्र निर्वचनम् -'आनुपुव्वी दसविहे' त्यादि, इह हि पूर्व प्रथममादिरिति पायाः, पूर्वस्य अनु-पश्चादनुपूर्व, 'तस्य भाव इति यण्प्रत्यये स्त्रियामीकारे चानुपूर्वी अनुक्रमोऽनुपरिपाटीति पर्यायाः, त्यादिवस्तुसंहतिरित्यर्थः । इयमानुपूर्वी 'दशविधा' दशप्रकारा प्रज्ञप्ता, तद्यथा-नामानुपूर्वी स्थापनानुपूर्वी द्रव्यानुपूर्वी क्षेत्रानुपूर्वी कालानुपूर्वी उत्कीर्तनानुपूर्वी गणाननुपूर्वी संस्थानानुपूर्वी सामचार्यानुपूर्वी भावानुपूर्वीति । मू.(82) नामठवणाओ गयाओ, से किं तं दव्वानुपुब्बी?, 2 दुविहा पन्नत्ता, तंजहाआगमओ ननोआगमओ आसे किं तं दव्वानुपुच्ची?, 2 जस्सनं आनुपुब्बित्ति पयंसिक्खियं ठियं जियं मियं परिजियं जाव नो अनुप्पेहाए, कम्हा?, अनुवओगो दव्वमितिकट्ट, नेगमस्स Page #53 -------------------------------------------------------------------------- ________________ मूलं-82 293 णं एगो अनुवउत्तो आगमओ एगा दव्चानुपुवी जाव कम्हा? जै जाणए अनुवउत्ते न भवै, से तं आगमओ द्व्वानुपुवी। से किंतं नोआगमओ दव्वानुपुची?, 2तिविहा पन्नत्ता, तंजहा-जाणयसरीरदव्यानुपुवी भविअसरीरदव्वानुपुवी जाणयसरीरभविअसरीरवरित्ता द्व्वानुपुब्बी। से किं तं जाणयसरीरदव्यानुपुवी?, आनुपुचीपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुयचावियचत्तदेहं सेसं जहा दवावस्सए तहा भाणिअव्वं, जाव से तं जान्न्य्स्र्रीद्व्वानुपुव्वी। से कितं भविअसरीरदव्यानुपुच्ची?, 2 जे जीवे जोणीजम्मणनिक्खंते सेसंजहा दव्वावस्सए जाव से तं भ्विअस्र्रीद्व्वानुपुव्वी। __ से किंतं जाणयसरीरभविअसरीरवैरित्ता दव्वानुपुची?, 2 दुविहा पन्नत्ता, तंजहा-उवनिहिआ य अनोवनिहिआ य, तत्थ णं जा सा उवनिहिआ सा ठप्पा, तत्थ नंजा सा अनोवनिहिआ सा दुविहा पन्नत्ता, तंजहा-नेगमववहाराणं संगहस्स y। वृ.अत्र नामस्थापनानुपूर्वीसूत्रे नामस्थापनावश्यकसूत्रव्याख्यानुसारेण व्याख्येये, द्रव्यानुपूर्वीसूत्रमपिद्रव्यावश्यकवदेव भावनीय, यावत् 'जाणयसरीरभविअसरीरवैरित्ता दव्वानुपुष्वी दुविहेऽत्यादि, तत्र निधानं निधिनिक्षेपो न्यासो विरचना प्रस्तारः स्थापनेति पर्यायाः, तथा च लोके-'निधेहीदं nihitamida'mityatra निपूर्वस्य धागो निक्षेपार्थः प्रतीयत एव, उप-सामीप्येन निधिरुपनिधिः-एकस्मिन् विवक्षितेऽर्थे पूर्वं व्यवस्थापिते तत्समीप एवापरापरस्य वक्ष्यमाणपूर्वानुपूर्वादिक्रमेण यन्निक्षेपणं स उपनिधिरित्यर्थः, उपनिधिः प्रयोजनं यस्या आनुपूर्व्याः, सा औपनिधिकीति प्रयोजनार्थे इकणप्रत्यः, सामायिकाध्ययनादिवस्तूनां वक्ष्यमाणपूर्वानुपूर्व्यादिप्रस्तारप्रयोजना आनुपूर्वी औपनिधिकीत्युच्यत इति तात्प्र्य्म्। अनुपनिधि:-वक्ष्यमाणपुर्वानुपूर्व्यादिक्रमेणाविरचनं प्रयोजनमस्या इत्यनौपनिधिकी, यस्यां वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेण विरचना न क्रियते सा व्यादिपरमाणुनिष्पन्नस्कन्धविषया आनुपूर्वी: अनौपनिधिकीत्युच्यते इति भावः । आह-नन्वानुपूर्वी परिपाटिरुच्यते, भवता च त्र्यणुकादिकोऽनन्ताणुकावसान एकैकः स्कन्धोऽनोपनिधिक्यानुपूर्वीत्वेनाभिप्रेतो, न च स्कन्धगतत्र्यादिपरमाणूनां नियता काचित्त परिपाटिस्ति, विशिष्टैकपरिणामपरिणतत्वात् तेषां, तत् कथमिहानुपूर्वीत्वं?, सत्यं, किन्तु त्र्यादिपरमाणूनामादमध्यायसानभावेन नियतपरिपाट्य व्यवस्थापनयोग्यताऽस्तीति योग्यतामाश्रित्यात्राप्यानुपूर्वीत्वं न विरुध्य्ते। ___ 'तत्थण' मित्यादि, तत्र याऽसावौपनिधिकी द्रव्यानुपूर्वी सा स्थाप्या-सांन्यासिको तिष्ठतु तावदल्पतरवक्तव्यत्वेन, तस्या उपरि वक्ष्यमाणत्वादिति भावः । अनौपनिधिको तु पश्चाग्निर्दिष्टाऽपि बहुतरव्यक्तव्यत्वेन प्रथमं व्याख्यायते, बहुतरवक्तव्यत्वे हि वस्तुनि प्रथममुच्यमानेऽल्पतरवक्तव्यवस्तुगतः, कश्चिदर्थस्तन्मध्येऽप्युक्त एव लभ्यते इति गुणाधिक्यं पर्यालोच्य सूत्रकारोऽनौपनिधिक्या: स्वरूपं विवरीषराह 'तत्थ na'mityAdi, तत्र याऽसावनौपनिधिको द्रव्यानुपूर्वी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन द्विविधा प्रज्ञप्ता, तद्यथा-नैगमव्यवहारयोः, संग्रहस्य च, नैगमव्यवहार Page #54 -------------------------------------------------------------------------- ________________ अनुयोगद्वार - चूलिकासूत्रं ऋजुसूत्रशब्दमभिरूढैवंभूता नयाः " एते च द्रव्यास्तिकपर्यायास्तिकलक्षणे नयद्वयेऽन्तर्भाव्यन्ते, द्रव्यमेव परमार्थतोऽस्ति न पर्याया इत्यभ्युपगमपरो द्रव्यास्तिकः, पर्याया एव वस्तुतः सन्ति न द्रव्यमित्यभ्युपगमपरः पर्यायास्तिकः, तत्राऽऽस्त्रयो द्रव्यास्तिकाः, शेषास्तु पर्यायास्तिकाः, पुनर्द्रव्यास्तिकोऽपि सामान्यतो द्विविधो विशुद्धोऽविशुद्धश्च तत्र नैगमव्यवहाररूपो' विशुद्धः, संग्रहरूपस्तु विशुद्धः, कथम् ? यतो नैगमव्यवहारावनन्तपरमाण्वनन्तद्व्यणुकाद्यनेकव्यक्त्यात्मकं कृष्णाद्यनेकगुणाधारं त्रिकालविषयं वाऽविशुद्धं द्रव्यमिच्छतः, संग्रहश्च परमाण्वादिकं परमाण्वादिसाम्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्यमिच्छति, एतच्च किलानेकताद्यभ्युपगमकलङ्केनालकङ्कितत्वाच्छुद्ध, ततः शुद्धद्रव्याभ्युपगमपरत्वादयमेव शुद्धः । अत्र च द्रव्यानुपूर्व्येव विचारयितुं प्रक्रान्ता, अतः शुद्धधाशुद्धस्वरूपं द्रव्यासस्ततिकमतेनैवासो दर्शयिष्यते न पर्यायास्तिकमतेन पर्यायविचारस्याप्रक्रान्तत्वादित्यलं विस्तरेण । तत्र नैगमव्यहारसंमातामिमां दर्शयितुमाह 294 - - मू. ( 83 ) से किं तं नेगमववहारणं अनोवनिहिआ दव्वानुपुथ्वी ?, 2 पंचविहा पन्नत्ता, तंजहा- अट्ठपयपरूवणया 1 भंगसमुक्कित्तणया 2 भंगोवदंसणया 3 समोआरे4 अनुगमे 5 वृ. अत्र निर्वचनम् - 'नेगमववहारणं अनोवनिहिआ दव्वानुपुवी पंचविहे' त्यादि, अर्थपदप्ररूपणतादिभिः पञ्चभिः प्रकारैवर्विचार्यमाणत्वात्, पञ्चविधा - पञ्चप्रकारा प्रज्ञता, तद्यथाअर्थपदप्ररूणतया भङ्गसमुत्कीर्तनता भङ्गोपदर्शनता समवतारोऽनुगमः । एभिः पञ्चभिः प्रकारै*गमव्यवहारनयमतेन अनौपनिधिक्याः द्रव्यानुपूर्व्याः स्वरूपं निरूप्यत इतीह तात्पर्यम् । तत्र अर्यत इत्यर्थः-त्र्यणुकस्कन्धादिस्तद्युतं तद्विषयं वा पदमानुपूर्व्यादिकं तस्य प्ररूपणंकथनं तद्भावोऽर्थपदप्ररूपणता, इयमानुपूर्व्यादिका संज्ञा अयं च तदभिधेयस्त्र्यणुकादिरर्थः संज्ञीत्येवं संज्ञासंज्ञिसम्बन्धकथनमात्रं प्रथमं कर्तव्यमिति भावार्थ: / तेषामेवानुपूर्व्यादिपदानां समुदिताना वक्ष्यमाणन्यायेन सम्भविनो विकल्पा- भङ्गासमुत्कीर्तनं, तद्भावो भङ्गसमुत्कीर्तनता, आनुपूर्व्यादिपदनिष्पन्नानां प्रत्येकभङ्गानां द्व्यादिसंयोगभङ्गानां च समुच्चारणमित्यर्थः । तेषामेव सूत्रमात्रतया अनन्तरसमुत्कीर्तितभङ्गानां प्रत्येकं स्वाभिधेयेन त्र्यणुकाद्यर्थेन सहोपदर्शनं भङ्गोपदर्शनं, तद्भावो भङ्गोपदर्शनता । भङ्गसमुत्कीर्तने भङ्गकविषयं सूत्रमेव केवलमुच्चारणीयं, भङ्गोपदर्शने तु तदेव स्वविषयभूतेनार्थेन सहोच्चारयितव्यमिति विशेषः । तथा तेषामेवानुपूर्व्यादिद्रव्याणां स्वस्थानपरसथानान्तर्भावचिन्तनप्रकार: समवतारः । तथा तेषामेव आनुपूर्व्यादिद्रव्याणां सत्पदप्ररूपणादिभिरनुयोगद्वारैरनुगमनं विचारणमनुगमः । तत्राऽऽद्यभेदं विवरीषुराह मू. ( 84 ) से किं तं नेगमववहारणं अट्ठपयरूवणया ?, 2 तिपएसिए आनुपुव्वी चउप्पएसिए आनुपुव्वी जाव दसपएसिए आनुपुव्वी संखेज्जपएसिए आनुपुव्वी असंखिज्जयएसिए आनुपुब्वी अनंतपएसिए आनुपुव्वी, परमाणुपोग्गले अनानुपुव्वी, दुपएसिए अवत्तव्वए, तिपएसिआ आनुपुवीओ जाव अनंतपएसिसाओ आनुपुव्वीओ, परमाणुपोग्गला अनानु Page #55 -------------------------------------------------------------------------- ________________ 295 मूलं-84 पुचीओ, दुपएसिआइं अवत्तव्ययाई, से तं नेमववहारणं अट्ठपयपरूवणया, वृ. अथ कैयं नैगमव्यवहारयोः सम्मता अर्थपदप्ररूपणतेति, अत्रोत्तरमाह-'negamavavahAraNa'mityAdi, तत्र त्रयः प्रदेशा:-परमाणुत्रयलक्षणा यत्र स्कन्धे सा आनुपूर्वीत्युच्यते, एवं यावदनन्ता अणवो यत्र सोऽनन्ताणुकः सोऽप्यानुपूर्वीत्युच्यते, 'परमाणुपोग्गलेऽति एक: परमाणुः परमाण्वन्तरासंसक्तोऽनानुपूर्वीत्यभिधीयते, द्वौ प्रदेशौ यत्र सद्विप्रदेशिक: स्कन्धोऽवक्तव्यकमित्याख्यायते, बहवस्त्रिपदेशिकादयः स्कन्धा आनुपूर्यो, बहवश्चैकाकिपरमाणवोऽनानुपूर्यो, बहूनि चद्वयणुकस्कन्धद्रव्याण्यवक्तव्यकानि आनुपूर्व्या प्रकान्तायामनानुपूर्व्यवक्तव्यकयोः प्ररूपणमसङ्गतमिति चेत्, न, तत्प्रतिपक्षत्वात्तयोरपि प्ररूपणीयत्वात्, प्रतिपक्षपरिज्ञाने च प्रस्तुतवस्तुनः सुखावसेयत्वादिति भावार्थ्ः। इहाऽऽनुपूर्वी अनुपरिपाटिरिति पूर्वमुक्तं, सा च यतैवादिमध्यान्तलक्षण: सम्पूर्णो गणानुक्रमोऽस्ति तत्रैवोपपद्यते, नान्यत्र, एतच्च त्रिपदेशिकादिस्कन्धेष्वेव, तथाहि-यस्मात् परमस्ति न पूर्व स आदिः, यस्मात पूर्वमस्ति न परं सोऽन्तः तयोश्चान्तरं मध्यमुच्यते, अयं च संपूर्णो गणनानुक्रमस्त्रिप्रदेशादिस्कन्ध एव, न परमाणौ तस्यैकद्रव्यत्वेनादिमध्यान्तव्यवहाराभावाद्, अत एवायमनानुपूर्वीत्वेनोक्तो, नापि व्यणुकस्कन्धः, तत्रापि मध्याभावेन सम्पूर्णगणनानुक्रमाभावाद्, अत्राऽऽह-ननु पूर्वस्यानु पश्चादनुपूर्व तस्य भाव आनुपूर्वीति पूर्व व्याख्यातम्, एतच्च व्यणुकस्कन्धेऽपि घटत एव, परमाणुद्वयस्यापि परस्परापेक्षया पूर्वपश्चाद्भावस्य विद्यमानत्वात्, ततः सम्पूर्णगणनानुक्रमाभावेऽपि कस्मादयमप्यानुपूर्वी न भवति?, नैतदेवं, यतो यथा मेर्वादिके कचित् पदार्थे मध्येऽवधौं व्यवस्थापिते लोके पूर्वादिविभागः प्रसिद्धस्तथा यद्यत्रापि स्यात्तदा स्यादप्येवं, न चैवमत्रास्ति, मध्येऽवधिभूतस्य कस्यचिदभावतोऽसाङ्कर्येण पूर्वपश्चाद्भावस्यासिद्धत्वात्, यद्येवं परमाणुवद् व्यणुस्कन्धोऽप्यनानुपूर्वीत्वेन कस्मानोच्यते?, सत्यं, किन्तु परस्परापेक्षया पूर्वपश्चाद्भावमात्रस्य सद्भावादेवमप्यभिधातुमशक्योऽसौ तस्मादानुपूर्व्यनानुपूर्वीप्रकाराभ्यां वक्तुशक्यत्वादवक्तव्यकमेव व्यणुस्कन्धः, तस्माद्यवस्थितमिदम्-आदिमध्यान्तभावेनाबधिभूतं मध्यवर्तिनमपेक्ष्यासाङ्कर्येण मुख्यस्य पूर्वपश्चाद्भावस्य सद्भावत्, त्रिप्रदेशादिस्कन्ध एवाऽऽनुपूर्वी, परमाणुस्तूक्तयुक्त्याऽनानुपूर्वी, व्यणुकोऽवक्तव्यकः, इत्येवं संज्ञासंज्ञिसम्बन्धकथनस्य सिद्धत्वात्, सत्यं, किन्त्वानुपूर्व्यादिद्रव्याणां प्रतिभेदमनन्तव्यक्तिख्यापनार्थो नैगमव्यवहारयोरित्थंभूताभ्युपगमप्रदर्शनार्थश्च बहुत्वनिर्देश इत्य्दोस्स्ः। अत्राऽऽह-नन्वनानुपूर्वीद्रव्यमेकेन परमाणुना निष्पद्यते, अवक्तकद्रव्यं परमाणुद्वयेन, आनुपूर्वीद्रव्यं तु जघन्यतोऽपि परमाणुत्रयेणेति, इत्थं द्रव्यवृद्ध्या पूर्वानुपूर्वीक्रममाश्रित्य प्रथममनानुपूर्वी ततोऽवक्तव्यकं ततश्चाऽऽनुपूर्वीत्येयं निर्देशो, युज्यते, पश्चानुपूर्वीक्रमाश्रयेण तु व्यत्ययने युक्तः, तत् कथं क्रमद्वयमुल्लंध्यान्यथा निर्देशः कृतः?, सत्यमेतत्, किन्त्वनानुपूर्व्यपि व्याख्यानमिति ख्यापनार्थः, यदि वा त्र्यणुकचतुरणुकादीन्यानुपूर्वीद्रव्याण्यनानुपर्व्यवक्तव्यकद्रव्येभ्यो बहूनि तेभ्योऽनानुपूर्वीद्रव्याण्यल्पानि तेभ्योऽप्यवक्तव्यकद्रव्याण्यल्पतराणीत्यत्रैव वक्ष्यते, द्रव्यहान्या पूर्वानुपूर्वीक्रमनिर्देश एवायमित्यलं विस्तरेण । 'से ta"mityAdi Page #56 -------------------------------------------------------------------------- ________________ 296 अनुयोगद्वार - चूलिकासूत्रं निगमनम् । मू. (85) एआए नं नेगमववहारणं अनुपयपरूवणयाए किं पओअणं ?, एआए णं नेगमववहाराणं अट्ठपयपरूवणाए भंगसमुक्कित्तणया कज्जइ । वृ. 'एआएन 'मित्यादि, 'एतया' अर्थपदप्ररूपणतया किं प्रयोजनमिति, अत्राऽऽह - 'एतया ' अर्थपदप्ररूपणतया भङ्गसमृत्कीर्तना क्रियते, इदमुक्तं भवति-अर्थपदप्ररूपणतायां संज्ञासंज्ञिव्यवहारो निरूपितस्तस्मिंश्च सति एवं भङ्गकाः समुत्कीर्तयितुं शक्यन्ते, नान्यथा, संज्ञामन्तरेण निर्विषयाणां भङ्गानां प्ररूयितुमशक्यत्वात्, तस्माद् युक्तमुक्तम् एतया अर्थपदप्ररूपणया भङ्गसमुत्कीर्तना क्रियत इति । तामेव भङ्गसमुत्कीर्तना निरूपयितुमाह मू. ( 86 ) से किं तं नेगमववहारणं भंगसमुक्कित्तनया ?, 2 अत्थि आनुपुव्वी 1 अत्थि अनानुपुव्वी 2 अत्थि अवत्तव्वए 3 अत्थि आनुपुव्वीओ 4 अत्थि अनानुपुव्वीओ 5 अत्थि अवत्तव्वयाइं 6 / अहवा अत्थि आनुपुव्वी अ आनानुपुव्वी अ 1 अहवा अत्थि आनुपुव्वी अ अनानुपुवीओ अ 2 अहवा अत्थि आनुपुव्वीओ अ अनानुपुवी अ 3 अहवा अत्थि आनुपुव्वीओ अ अनानुपुवीओ a4 अहवा अत्थि आनुपुव्वी अ अवत्तव्वए अ 5 अहवा अत्थि आनुपुव्वी अ अवत्तव्वयाइं च 6 अहवा अत्थि आंनुपुव्वीओ अ अवत्तव्वए अ 7 अहवा अत्थि आनुपुवीओ अ अवत्तव्वयाइं च 8 अहवा अत्थि अनानुपुव्वी अ अवत्तव्वए अ 9 अहवा अनानुपुव्वी अ अवत्तव्वयाइं च 10 अहवा अत्थि अनानुपुव्वीओ अ अवत्तव्वयाइं च 12 अहवा अत्थि आनुपुव्वी अ अनानुपुव्वी अ अवत्तव्वए अ 1 अहवा अत्थि आनुपुव्वी अ अनानुपुब्वी अ अवत्तव्वयाई च 2 अहवा अत्थि आनुपुव्वी अ अनानुपुवीओ अ अवत्तव्वयाई ca4 अहवा अत्थि आनुपुव्वीओ अ अनानुपुव्वी अ अवत्तव्वए a5 अहवा अत्थि आनुपुव्वीओ अ अनानुपुव्वी अ अवत्तव्वयाइं च 6 अवहा अत्थि आनुपुव्वीओ अ अनानुपुव्वीओ अ अवत्तव्वए अ 7 अहवा अत्थि आनुपुव्वीओ अ अनानुपुब्वीओ अ अवत्तव्वयाई च 8 एए अंदु भ्ण्गा। एवं सव्वेऽवि छव्वीसं भ्ण्गा। से तं नेगमववहारणं भंगसमुक्कित्तणया । वृ. 'से' इत्यादि प्रश्ने, अत्र चानुपूर्व्यादिपदत्रयेणैकवचनान्तेन त्रयो भङ्गा भवन्ति, बहुवचनान्तेनापि तेन त्रय् एव भङ्गाः, एवमेतेऽसंयोगतः प्रत्येकं षड् भवन्ति, संयोगपक्षे तु पदत्रयस्यास्य त्रयो द्विकसंयोगाः, एकेकस्मिंस्तु द्विकसंयोगे एकवचनबहुवचनाभ्यां caturbhaGgI"sadbhAvataH त्रिष्वपि द्विकयोगेषु द्वादशः भङ्गाः संपद्यन्ते, त्रिकयोगस्त्वत्रैक एव, तत्र च एकवचनबहुवचनाभ्यामष्टौ भङ्गाः सर्वेऽप्यमी षड्विंशतिः । सर्वेऽपि षड्विंशतिरेव एते चोत्तरं प्रयच्छता अनेनैव क्रमेण सूत्रेऽपि लिखिताः सन्तीति भावनीयाः । अथ किमर्थं भङ्गकसमुत्कीर्तनं क्रियत इति चेद्, उच्यते, इहानुपूर्व्यादिभिस्त्रिभिः पदैरेकवचनान्तबहुवचनान्तैः प्रत्येकचिन्तया संयोगचिन्तया च षड्विंशतिर्भङ्गाः संजायन्ते, तेषु च मध्ये येन केनचिद्भङ्गेन वक्ता द्रव्यं वक्तुमिच्छति तेन प्रतिपादयितुं सर्वानपि प्रतिपादनप्रकारानेनकरूपत्वान्नैगमव्यवहारनयाविच्छत इति प्रदर्शनार्थं भङ्गकसमुत्कीर्तनमिति । 'से I Page #57 -------------------------------------------------------------------------- ________________ . . SHE मूलं.86 ta'mityAdi निग्म्न्म्। . उक्ता भङ्गसमुत्कीर्तनता, अथ भङ्गोपदर्शनतां प्रतिपिपादयिषुराह मू.(87) एआए णं नेगमववहारणं भंगसमुक्तित्तणयाए किं पओअणं?, एआए णं नेगमववहारणं भंगसमुक्कितणयाए भंगोवदंसणया कोरै । वृ. 'एतया' भङ्गसमुत्कीर्तनतया कि प्रयोजनमिति, अत्रोत्तरमाह-'एआए Na'mityAdi, 'एतया' भङ्गसमुत्कीर्तनतया भङ्गोपदर्शनता क्रियते, इदमुक्तं भवति-भङ्गसमुत्कीर्तनतायां भङ्गकसूत्रमुक्तं, भङ्गोपदर्शनतायां तस्यैव वाच्यं त्र्यणुकस्कन्धादिकं कथयिष्यते, तच्च सूत्रे समुत्कोतित एव कथयितुं शक्यते, वाचकमन्तरेण वाच्यस्य कथयितुमशक्यत्वाद्, अतो युक्तं भङ्गसमुत्कीर्तनतायां भङ्गोप्रदर्शनताप्रयोजनम् । अत्राऽऽह-ननु भङ्गोपदर्शनतायां वाच्यस्य त्र्यणुकस्कन्धादेः कथनकाले आनुपूर्व्यादिसूत्रं पुनरप्यत्कीर्तयिष्यति, तत् किं भङ्गसमुत्कीर्तनतया प्रयोजनमिति, सत्यं, किन्तु भङ्गसमुत्कीर्तनतासिद्धस्यैव सूत्रस्य भङ्गोपदर्शनतायां वाच्यावाचकभावसुखप्रतिपत्त्यर्थं प्रसङ्गतः पुनरपि समुत्कीर्तनं करिष्यते, न मुख्यतयेत्यदोषः, यथा हि 'संहिता च पदं चैवेऽत्यादिव्याख्याक्रमे सूत्रं संहिताकाले समुच्चारितमपि पदार्थकथनकाले पुनरप्यर्थकथनार्थमुच्चार्यते तद्वदनापीति भावः । अथ केयं पुनर्भङ्गोपदर्शनतेति प्रश्नपूर्वकं तामेव निरूपयितुमाह मू.(88)से किंतं नेगमववहारणं भंगोवदंसणया?, 2 तिपएसिए आनुपुव्वी 1 परमाणुपोग्गले अनानुपुव्वी 2 दुपएसिए अवत्तव्वए 3 अहवा तिपएसिया आनुव्युवीओ परमाणुपोग्गला अनानुपुव्वीओ दुपएसिया अवत्तव्ययाइं 3, अहवा तिपएसिए अ परमाणुपोग्गले अ आनुपुची अ अनानुपुव्वी a4 चउभंगो, अहवा तिपएसिए य दुपएसिए अ आनुवव्वी अ अवत्तव्वयए य चउभंगो, अहवा परमाणुपोग्गले अदुपएसिए य अनानुपुब्वी य अवतव्वए य चउभंगो 12 अहवा तिपएसिए अ परमाणुपोग्गले अदुपएसिए अ अनानुपुव्वी अ आनुपुब्बी अ अवतव्बए a1 अहवातिपएसिए अपरमाणुपोग्गले अदुपएसिया यआनुपुव्वीअ अनानुपुची अ अवत्तव्बयाई च 2 अहवा तिपएसिए अ परमाणुपोग्गला अदुपएसिए अ आनुपुव्वी अ अनानुपुव्वीओ अ अवत्तव्चए अ 3 अहवा तिपएसिए अ परमाणुपोग्गला य दुपएसिया अ आनुपुब्बी अ अनानुपुव्वी अ अवत्तव्बयाई ca4 अहवा तिपएसिए य परमाणुपोग्गले अदुपएसिएअआनुपुव्वीओ आनानुपुब्बीआवत्तव्वए a5 अहवातिपएसिआय परमाणुपोग्गले अ दुपएसिआ य आनुपुव्वीओ अ अनानुपुव्वी आवत्तव्बयाई च 6 अहवा तिपएसिआ य परमाणुपोग्गला य दुपएसिआ य आनुपुव्वी अ अनानुपुब्बी अ अवत्तव्वयाई ca8 से तं नेगमववहारणं भ्ण्गोव्द्स्न्न्या। वृ. 'तिपएसिए AnupuccI'tti त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, त्रिप्रदेशिकस्कन्धलक्षणेनार्थेनानुपूर्वीति भङ्गको निष्पद्यत इत्यर्थः, एवं परमाणुपुद्गललक्षणोऽर्थोनानुपूर्वीत्युच्यते, द्विप्रदेशिकस्कन्धलक्षणः अर्थोऽवक्तव्यकमुच्यते, एवं बहवस्त्रिप्रदेशिका आनुपूर्व्यः बहवः परमाणुपुद्गला अनानुपूर्को बहवो द्विपदेशिकस्कन्धा अवक्तव्यकानिति षण्णां प्रत्येक Page #58 -------------------------------------------------------------------------- ________________ 298 अनुयोगद्वार-चूलिकासूत्रं भ्न्ग्गानाम्र्थ्क्थ्न्म्। एवं द्विकसंयोगेऽपि त्रिपदेशिकस्कन्धः paramANupudgalazcAnupUya'nAnupUrvItvenocyate, यदा त्रिपदेशिकस्कन्धः परमाणुपुद्गलश्च प्रतिपादायितुमभीष्टो भवति तदा 'अत्थि आनुपुव्वी अ अनानुपुव्वी a' इत्येवं भङ्गो निष्पद्यत इत्यर्थः, एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भावनिया: / अत्राह-नन्वर्थोऽप्यानुपूर्व्यादिपदानां त्र्यणुकस्कन्धादिकोऽर्थपदप्ररूपणतालक्षणे प्रथमद्वारे कथित एव तत्किमनेन?, सत्यं, किन्तु तत्र पदार्थमात्रमुक्तम्, अत्र तु तेषामेवाऽऽनुपूआदिपदानां भङ्ककरचनासमादिष्टानामर्थः कथ्यत इत्यदोषो, नयमतवैचित्र्यप्रदर्शनार्थं वा पुनरित्थमर्थोपदर्शनमित्यलं विस्तरेण । 'से ta'mityAdi निग्म्न्म्। उक्ता भङ्गोपदर्शनता, अथ समवतारं बिभणषुराह मू.(89)से किं तं समोआरे?, 2 नेगमववहाराणं आनुपुव्वीदव्वाइंकहिं समोअरंति?, किं आनुपुत्वीदव्वेहिंसमोअरंति? आनुपुच्चीदव्वेहिंसमोअरंति? अवत्तव्वयदव्वेहिंसमोअरंति?, नेगमववहाराणं आनुपुब्बीदव्वाइं आनुपुव्वीदव्वेहि समोअरंति नो अनानुपुव्वीदव्वेहि समोअरंति नो अवत्तव्वदब्वेहि समोअरंति, नेगमववहाराणं आनुपुब्बीदव्वाइं कहिं समोअरंति?, किं आनुपुच्चीदव्वेहि समोअति? अनानुपुव्वीदव्वेहि समोअरंति ? अवत्तव्वयदव्धेहि समोअरंति ?, नो अनानुपुचीदव्वेहि समोअरंति अमानुपुबीदव्वेहि समोअति नो अवत्तव्वदव्वेहि समोअरंति, नेगमववहाराणं अवत्तव्ययदव्वाइं कहिं समोअति?, किं आनपदवीदव्वेहि समोअरंति? अनानुपुव्वीदव्वेहिंसमोअरंति? अवत्तव्वयदव्वेहि समोअरंति?, नो अनानुपुच्चीदव्वेहिंसमोअरंति नो अनानुपुब्बीदव्वेहिं समोअरंति नो अवत्तव्वदव्वेहिं समोअरंति । से तं स्मोआरे। वृ. अत्र कोऽयं समवतार इति प्रश्ने सत्याह-'समोआरेऽत्ति, अयं समवतार उच्यत इति शेषः, कः पुनरयमित्याह-'नेगमववहाराणं आनुपुव्वीदव्वाई कहि samoyaraMtI'tyAdipraznaH, अत्रोत्तरम्-'नेगमववहारणं आनुपुव्वी' इत्यादि, आनुपूर्वीद्रव्याणि आनुपूर्वीद्रव्यलक्षणायां स्वजातावेव वर्तन्ते, न स्वजात्यतिक्रमेणेत्यर्थः, इदमुक्तं भवति-सम्यग्-अविरोधेनावतरणंवर्तनं समवतार:-अविरोधवृत्तिना प्रोच्यते, सा च स्वजातिवृत्तावेवस्यात्, परजातिवृत्तेविरुद्धत्वात्, ततो नानादेशादिवृत्तीन्यपि सर्वाण्यानुपूर्वीद्रव्याणि आनुपूर्वीद्रव्येष्वेव वर्तन्ते इति स्थितम् । एवमनानुपूर्व्यादीनामपि स्वस्थानावतारो भावनीयः । 'से ta'mityAdi निग्म्न्म्। उक्तः समवतारः, अथानुगमं बिभणिषुरुपक्रमतेमू.(90) से कि अनुगमे?, 2 नवविहे पन्नत्ते, तंजहा वृ.अत्रोत्तरम्-'अनुगमे नवविहेऽइत्यादि, तत्र सूत्रार्थस्यानुकूलमनुरूपं वा गमनं-व्याख्यानमनुगमः, अथवा सूत्रपठनादनु-पश्चाद्गमनं-व्याख्यानमनुगमः, यदिवा अनुसूत्रमर्थो गम्यतेज्ञायते अनेनेत्यनुगमोव्याख्यानमेवेत्याद्यन्यदपि वस्त्वविरोधेन स्वधिया वाच्यमिति । स च नवविधो-नवप्रकारो भवति, तदेव नवविधत्वं दर्शयति-'तद्यथेऽत्युपदर्शनार्थः, संतपय' गाहा, मू.(91) संतपयपरूवणया 1 दव्वपमाणं च 2 खित्त 3 फुस्न्ना4| कालो ya5 अंतरं6 भाग 7 भाव 8 अप्पाबहुंचेव । / Page #59 -------------------------------------------------------------------------- ________________ मूलं-91 299 वृ.सदर्थविषयं पदं सत्पदं तस्य प्ररूपणं-प्रज्ञापनं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता सा प्रथम कर्तव्या, इदमुक्तं भवति-इह स्तम्भकुम्भादीनि पदानि सदर्थविषयाणि दृश्यन्ते, खरशृङ्गव्योमकुसुमादीनि त्वसदर्थविषयाणि, तत्राऽऽनुपूर्व्यादिपदानि किं स्तम्भादिपदानीव सदर्थविषयाण्याहोश्चित्(स्वित्)खरविषाणादिपदवत् असदर्थगोचराणीत्येतत् प्रथमं पर्यालोचयित्यं, तथा आनुपूर्व्यादिपदाभिधेयद्रव्याणां प्रमाणं-सङ्ख्यास्वरूपंप्ररूपणीयं, च: समुच्चये, एवमन्यत्रापि, तथा तेषामेव क्षेत्रं-तदाधारस्वरूप प्ररूपणीयं, कियति क्षेत्रे तानि भवन्तीति चिन्तनीयमित्यर्थः, तथा स्पर्शनाचवक्तव्या, कियत् क्षेत्र तानि स्पृशन्तीतिचिन्तनीयतमित्यर्थः, तथा कालश्च तत्स्थितिलक्षणो वक्तव्यः, तथा अन्तरं-विवक्षितस्वभावपरित्यागे सति पुनस्तद्भावप्राप्तिविरहलक्षणं प्ररूपणीयं, तथा आनुपूर्वीद्रव्याणि शेषद्रव्याणा कतिभागे वर्तन्ते इत्यादिलक्षणो भागः प्ररूपणीयः, तथा आनुपूर्व्यादिद्रव्याणि कस्मिन् भावे वर्तन्ते इत्येवंरूपो भाव: प्ररूपणीयः, तथा अल्पबहुत्वं चानुपूर्व्यादिद्रव्याणां द्रव्यार्थप्रदेशार्थौभयार्थताश्रयणेन परस्परं स्तोकबहुत्वचिन्तालक्षणं प्ररूपणीयम्, एवकारोऽवधारणे, एतावत्प्रकार एवानुगम इति गाथास्मासार्थ्ः। व्यासार्थं तु ग्रन्थकार: स्वयमेव बिभणिषुराद्यावयवमधिकृत्याऽऽह मू.(12) नेगमववहाराणं आनुपुचीदव्वाइं किं अत्थि नत्थि?, नियमा अथि, नेगमववहाराणं अनानुपुब्बीदव्वाइं किं अस्थि नत्थि?, नियमा अत्थि नेगमववहाराणं अवत्तव्वगदव्वाई किं अत्थि नत्थि?, नियमा अत्थि। वृ. नैगमव्यवहारयोरानुपूर्वीशब्दभिधेयानि द्रव्याणि त्र्यणुकस्कन्धादीनि कि सन्ति नेति प्रश्नः, अत्रोत्तरम्-'नियमा अत्थि' इति, एतदुक्तं भवति-नेदं खरशृङ्गादिवदानुपूर्वीपदमसदर्थगोचरम्, अतो नियमात् सन्ति तदभिधेयानि द्रव्याणि, तानि च त्र्यणुकस्कन्धादीनि पूर्व दर्शितान्येव, एवमनानुपूर्व्यवक्तव्यकपक्षद्वयेऽपि वाच्य्म्। कृता सत्पदप्ररूपणा, अथ द्रव्यप्रमाणमभिधित्सुराह मू.(13) नेगमववहाराणं आनुपुव्वीदव्वाइं किं संखिज्जाइं असंखिज्जाई अनंताई?, नो संखिज्जाइंनो असंखिज्जाइं अनंताई, एवं अनानुपुचीदव्वाइं अवत्तव्वगदव्वाइंच अनंताई भान्निअव्वाइण्। वृ.'नेगमववहाराणं आनुपुव्वीदव्वाइं कि saMkheJjAi'mityAdi, अयमत्र निर्वचनभावार्थ:इहानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्याणि प्रत्येकमनन्तान्येकैकस्मिन्नप्याकाशप्रदेशे प्राप्यन्ते, किं पुनः सर्वलोके, अतः सङ्खयेयासङ्खयेयप्रकारद्वयनिषेधेन त्रिष्वपि स्थानेष्वानन्त्यमेव वाच्य्मिति। न च वक्तव्यं कथमसङ्घयेये लोके अनन्तानि द्रव्याणि तिष्ठन्ति?, अचिन्त्यत्वात् पुद्गलपरिणामस्य, दृश्यते चैकगृहान्तर्वांकाशप्रदेशेष्वेकप्रदीपप्रभापरमाणुव्याप्तेष्वप्यनेकापरप्रदीपप्रभापरमाणूनां तत्रैवावस्थानं, त चाक्षिदृष्टेऽप्यर्थेऽनुपपत्तिः, अतिप्रसङ्गात्, इत्यलं prpnycen। इदानी क्षेत्रद्वारमुच्यते - मू. (94 ) नेगमववहाराणं आनुनुव्वीदव्वाइं लोगस्स किं संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होन्जा सव्वलोए Page #60 -------------------------------------------------------------------------- ________________ 300 अनुयोगद्वार-चूलिकासूत्रं होज्जा?, एगं दव्वं पडुच्च संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जेसु भागेसु वा होज्जा असंखिज्जेसु भागेसु वा होज्जा सबलोए वा होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा। नेगमववहाराणं अनानुपुचीदव्वाई किं लोअस्स संखिज्जइभागे होज्जा जाव सबलोए वा होज्जा, एगंदव्यं पडुच्च नो संखेज्जइभागे होज्जा असंखिज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा नो सव्वलोए होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा, एवं अवत्तव्बगदव्वाई भान्निअव्वाइण्॥ वृ. आनुपूर्वीद्रव्याणि किं लोकस्यैकस्मिन् सङ्ख्याततमे भागे hoJja'tti आर्षत्वाद्भवन्ति अवगाहन्त इतियावत्, यदिवा एकस्मिन्नसङ्ख्याततमे भागे भवन्ति, उत बहुषु सङ्खयेयेषु भागेषु भवन्ति, आहोश्चिद्वहुष्वसङ्घयेयेषु भागेषु भवन्त्यश्च च सर्वलोके भवन्तीति पञ्च पृच्छास्थानानि, अत्र निर्वचनसूत्रस्येयं भावना-इहानुपुर्वीद्रव्याणि व्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यवसानान्युक्तानि, तत्रच सामान्यत एक द्रव्यमाश्रित्य तथाविधपरिणामवैचित्र्यात् किञ्चिलोकस्यैकस्मिन् सङ्ख्याततमे भागे भवति, एकं तत्सङ्ख्यातभागमवगाह्य तिष्ठतीत्यर्थः, अन्यत्तु तदसंख्येयभागमवगाहते, अपरंतु bahU~statsaMkhyeyAn भागानवगाह्य वर्तते, अन्यच्च bahU~stadasaMkhyeyabhAgAnavagAhya तिष्ठतीति, 'सव्वलोए वा hoJja'tti इहानन्तानन्तपरमाणप्रचयनिष्पन्नं प्रज्ञापनादिप्रसिद्धाचित्तमहास्कन्धलक्षणमानुपूर्वीद्रव्यं समयमेकं सकललोकावगाहि प्र्तिप्त्त्व्य्मिति। कथं पुनरयमचित्तमहास्कन्धः सकललोकावगाही स्याद्?, उच्यते, समुद्घातवर्तिकेवलिवत्, तथाहि-लोकमध्यव्यवस्थितोऽसौ प्रथमसमये तिर्यगसंख्यातयोजनविस्तरं संख्यातयोजनविस्तरं वा ऊर्ध्वाधस्तु चतुर्दशरज्ज्वायतं विश्रसापरिणामेन वृत्तं दण्डं करोति, द्वितीये कपाट, तृतीये मन्थानं, चतुर्थे लोकव्याति प्रतिपद्यते, पञ्चमे अन्तराणि संहरति, षष्ठे सप्तमे कपाटमष्टमे तु दण्डं संहत्य खण्डशो भिद्यत इत्येके, अन्ये त्वन्यथापि व्याचक्षते, तत्तु vishessaavshykaadvseymiti| वाशब्दः समुच्चये, एवं य्थास्म्भ्व्म्न्य्त्रापि। 'नानादव्वाइं पडुच्चेऽत्यादि, नानाद्रव्याण्यानुपूरर्ववीपरिणामवन्ति प्रतीत्य प्रकृत्य वा अधिकृत्येत्यर्थः 'नियमात्' नियमेन सर्वलोके भवन्ति, न संख्येयादिभागेषु, यतः सर्वलोकाकाशस्य स प्रदेशोऽपि नास्ति यत्र सूक्ष्मपरिणामवन्त्यनन्तान्यानुपूर्वीद्रव्याणि न स्न्तीति। अनानुपूर्व्यवक्तव्यकद्रव्येषु तावत् परमाणुरुच्यते स चैकाकाशप्रदेशावगाढ एव भवति, अव्यक्तव्यकं तुद्वयणुकस्कन्धः स चैकप्रदेशावगाढो द्विपदेशावगाढो वा स्यादिति यथोक्तभागवृत्तितैवेति, नानाद्रव्यभावना पूर्ववद्, इत्युक्तं क्षेत्रद्वारम् । साम्प्रतं स्पर्शनाद्वारमुच्यते मू. (95) नेगमववहाराणं आनुपुव्वीदव्वाइं लोगस्स किं संखेज्जइभागं फुसंति असंखेज्जइभागं फुसंति संखेज्जे भागे फुसंति असंखेज्जे भागे फुसंति सव्वलोगं फुसं?, एग दव्वं पडुच्च लोगस्स संखेज्जइभागं वा फुसंति जाव सबलोगं वा फुसंति, नानादम्बाई पडुच्च निअमा सव्वलोगं phusNti। Page #61 -------------------------------------------------------------------------- ________________ मूलं - 95 301 नेगमववहाराणं अनुपुव्वदव्वाइं लोअस्स किं संखेज्जइ भागं फुसंति जाव सव्वलोगं फुसंति ?, एगं दव्वं पडुच्च संखिज्जइभागं फुसंति असंखिज्जइभागं फुसंति नो संखिज्जे भागे फुसंति नो असंखिज्जे भागे फुसंति, नानादव्वाइं पडुच्च नियमा सव्वलोअं फुसंति, एवं अवत्तव्वगदव्वाइं भाणिअव्वाई, वृ. भावना क्षेत्रद्वारवदेव कर्तव्या, नवरं क्षेत्रस्पर्शनयोरयं विशेष:- क्षेत्रम् - अवगाहाक्रान्तप्रदेशमात्रं, स्पर्शना तु षदिक्कै : प्रदेशैस्तद्बहिरपि भवति, तथा च परमाणुद्रव्यमाश्रित्य तावदगाहनास्पर्शनयोरन्यत्रोक्तो भेद:- 'एगपएसोगाढं सत्तपएसा य से फसुण 'त्ति, अस्यार्थःपरमाणुद्रव्यमवगाढं तावदेकस्मिन्नेवाकाशप्रदेशे, स्पर्शना तु 'से' तस्य सप्त प्रदेशा भवन्ति, षड्दिग्व्यवस्थितान् पट् प्रदेशान् यत्र चावगाहस्तं स्पृशतीत्यर्थः एवमन्यत्रापि क्षेत्रस्पर्शनयोर्भेदो भावनीयः । - - अत्र सौगताः प्रेरयन्ति- यदि परमाणोः षदिक्स्पर्शनाऽभ्युपगम्यते तह्येकत्वमस्य हीयते, तथाहि - प्रष्टव्यमत्र, किं येनैवे स्परूपेणासौ पूर्वाद्यन्यतरदिशा सम्बद्धस्तेनैवान्यदिग्भिरुत स्वरूपान्तरेण ?, यदि तेनैव तदा अयं पूर्वदिकसम्बन्धोऽयं चापरदिक्सम्बन्ध इत्यादिविभागो न स्याद्, एकस्वरूपत्वात्, विभागभावे च षदिक्सम्बन्धवचनमुपप्लवत एव, अथापरो विकल्पः, कल्प्यते तर्हि तस्य षट्स्वरूपापत्त्वा एकत्वं विशीर्यते, उक्तं च- "दिग्भागभेदो यस्यास्ति, तस्यैकत्वं न युज्यत" इति, अत्र प्रतिविधीयते, इह परमाणुद्रव्यमादिमध्यान्त्यादिविभागरहितं निरशमेकस्वरूपमिष्यते, अतः सांशवस्तुसम्भवित्वात् परोक्तं विकल्पद्वयं निरास्पदमेव, अथानभ्युपगम्यमानाऽपि परमाणोः सांशताऽनन्तरोक्तविकल्प्बलेनापाद्यते, ननु भवन्तोऽपि तर्हि प्रष्टव्याः कचिद् विज्ञानसन्ताने विवक्षितः कश्चिद्विज्ञानलक्षणक्षण: स्वजनकपूर्व क्षणस्य कार्यं स्वजन्योत्तरक्षणस्य कारणमित्यत्र सौगतानां तावदविप्रतिपत्तिः, तत्रेहापि (तत्रापि) विचार्यते--किमसौ येन स्वरूपेण पूर्वक्षणस्य कार्य तेनैवोत्तरक्षणस्य कारणभुत स्वरूपन्तरेण ?, यद्याद्यः पक्षस्तर्हि यथा पूर्वापेक्षयाऽसौ कार्य तथोत्तरापेक्षयापि स्याद्, यथा वा उत्तरापेक्षया कारणं तथा पूर्वापेक्षयाऽपि स्याद्, एकस्वरूपत्वात्, तस्येति, अथ द्वितीयः पक्षस्तर्हि तस्य सांशत्वप्रसङ्गोऽत्रापि दुर्वारः स्याद्, अथ निरंश एवासौ ज्ञानलक्षणक्षणोऽकार्याकारणरूपः तत्तद्वस्तुव्यापृतत्वात् तथा तथा व्यपदिश्यते, न पुनस्तस्यानेकस्वरूपत्वमस्ति, नन्वस्माकमपि नेदमुत्तरमतिदुर्लभं स्यात्, यतो द्रव्यतया निरंश एव परमाणुस्तथाविधाचिन्त्यपरिणामत्वात्, दिष्ट्केन सह नैरन्तर्येणावस्थितवात् तस्य स्पर्शक उच्यते, न पुनस्तत्रांशै: काचित् समस्तीनि, अत्र बहु वक्तव्यं तत्तु नोच्यते, स्थानान्तरेषु चर्चितत्वादित्यलं विस्तरेण । उक्तं स्पर्शनाद्वारम् इदानीं कालद्वारं बिभाणिषुराह मू. (96 नेगमववहाराणं आनुपुव्वीदव्वाइं कालओ केवच्चिरं होइ ?, एवं दव्वं पडुच्च जहन्त्रेणं एवं समयं उक्कोसेणं असंखेज्ज कालं, नानादव्वाइं पडुच्च नियमा सव्वद्धा, अनानुपुव्वीदव्वाइं अवत्तव्वगदव्वाइं च एवं चेव भाणि अव्वाइं । वृ. नैगमव्यवहारयोरानुपूर्वीद्रव्याणि 'कालतः ' कालमाश्रित्य 'कियच्चिरं' कियन्तं कालं Page #62 -------------------------------------------------------------------------- ________________ 302 अनुयोगद्वार-चूलिकासूत्र 'भवन्ति' आनुपूर्वीत्त्वपर्यायेणावतिष्ठन्ते?, अत्रोत्तरम्-'egaMdavva'mityAdi, इयमत्र भावनापरमाणुद्वयादेरपरैकादिपरमाणुमोलनेऽपूर्व किञ्चिदानुपूर्वीद्रव्यं समुत्पन्न, ततः समयादूर्ध्वं पुनरप्येकाद्यणौ वियुक्तेऽपगतस्तद्भाव इत्येकमानुपूर्वीद्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकालः, यदा तु तदेवासङ्घयानं कालं तद्भावेन स्थित्वाऽनन्तरोक्तस्वरूपेण वियुज्यते तदा उत्कृष्टतोसङ्ख्येयोऽवस्थितिकालः, प्राप्यते, अनन्तं कालं पुनधितिष्ठत्ते, उत्कृष्टाया अपि पुद्ग्ल्स्ण्योग्स्थितेर्स्न्ग्घ्येय्काल्त्वादिति। ___ 'नानाद्रव्याणि' बहूनि पुनरानुपूर्वीद्रव्याण्यधिकृत्य सर्वाद्धा स्थितिर्भवति, नास्ति स कश्चित् कालो यत्रानुपूर्वीद्रव्यविरहितोऽयं लोक: स्यादिति भावः अनानुपूर्वीअवक्तव्यकद्रव्येष्वपि जघन्यादिभेदभिन्न एतावानेवावस्थितिकालः, तथाहि-कश्चित् परमाणुरेकं समयमेकाकीभूत्वा ततः परमाण्वादिना अन्येन सह संयुज्यते, इत्थमेकमनानुपूर्वीद्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकालः यदा तु स एवाससङ्ख्यातं कालं तद्भावेन स्थित्वा अन्येन परमाग्वादिना सह संयुज्यते तदोत्कृष्टतोऽसङ्खयेयोऽवस्थितिकालः संप्राप्यते, नानाद्रव्यपक्षस्तु पूर्ववदेव भाव्नीय्ः। अवक्तव्यकद्रव्यमपि परमाणुद्वयलक्षणं यदा समयमेकं संयुक्तं स्थित्वा ततो वियुज्यते तदव-स्थमेव वाऽन्येन परमाण्वादिना संयुज्यते तदा तस्यावक्तव्यकद्रव्यतया जघन्यतः समयोऽव-स्थानं लभ्यते, यदा तु तदेवासङ्ख्यातं कालं तद्भावेन स्थित्वा विघटते तदवस्थमेवो वाऽन्येन परमाण्वादिना संयुज्यते तदोत्कृष्टतः, अवक्तव्यकद्रव्यतथाऽसङ्ख्यातं कालमवस्थानं प्राप्यते, नानाद्रव्यपक्षस्तु तथैव भावनीय इति । उक्तं कालद्वारम्, अथान्तरद्वारं प्रतिपिपादयिषुराह मू.(97) नेगमववहाराणं आनुपुच्चीदव्वाणं अंतरंकालओ केवच्चिरं होइ?, एगंदवं पडुच्च जहत्रेणं एग समयं उक्कोसेणं अनंतं कालं, नाणादब्वाइं पडुच्च natthi aNtrN। नेगमववहाराणं अनानुपुव्वीदव्वाणं अंतरं कालओ केवच्चिरं होइ?, एगं दव्वं पडुच्च जहनेणं एग समयं उक्कोसेणं असंखेज कालं, नानादब्वाइं पडुच्च natthi aNtrN। नेगमववहाराणं अवतव्वदव्वाणं अंतरंकालओ केवच्चिर होइ?, एगदव्वं पडुच्च जहनेणं एगं समयं उक्कोसेणं अनंत कालं, नानादव्वाइं पडुच्च नत्थि अंतरं । वृ. नैगमव्यवहारयोरानुपूर्वीद्रव्याणामन्तरं कालतः कियच्चिरं भवतीति प्रश्नः, अन्तरं' व्यवधानं, तच्च श्रेत्रतोऽपि भवति यथा भूतलसूर्ययोरष्टौ योजनशतान्यन्तरमित्यस्तव्यवच्छेदार्थमुक्तम्, 'कालतः कालमाश्रित्य, तदयमत्रार्थ:-आनुपूर्वीद्रव्याण्यानुपूर्वीस्वरूपतां परित्यज्य कियता कालेन तान्येव पुनस्तथा भवन्ति, आनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे कियान् कालो भवतीत्यर्थः । ___ अत्र निर्वचनम्-'एगं daba'mityAdi, इयमत्र भावना-इह विवक्षितं त्र्यणुकस्कन्धादिकं किमप्यानुपूर्वीद्रव्यं विश्रसापरिणामात् प्रयोगपरिणामाद्वा खण्डशो वियुज्य परित्यक्तानुपूर्वी भावं सञ्जातम्, एकस्माच्च समयादूर्ध्वं विश्रसादिपरिणामात् पुनस्तैरेव परमाणुभिस्तथैव तन्निष्यन्त्रमित्येवं जघन्यतः सर्वस्तोकतया एकं द्रव्यमाश्रित्वाऽऽनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे Page #63 -------------------------------------------------------------------------- ________________ मूलं-97 समयः प्राप्यते, उत्कृष्टतः सर्वबहुतया पुनरन्तरमनन्तं कालं भवति, तथाहि-तदेव विवक्षितं 'किमप्यानुपूर्वीदव्यं तथैव भिन्न, भित्त्वा च ते परमाणवोऽन्येषु परमाणुव्यणुकत्र्यणुकादिषु अनन्ताणकस्कन्धपर्यन्तेषु अनन्तस्थानेषत्कृष्टान्तराधिकारादसकृत् प्रतिस्थानमुत्कृष्टां स्थितिमनुभवन्तः पर्यटन्ति, कृत्वा चेत्थं पर्यटनं कालस्यानन्तत्वा विश्रसादिपरिणामतो यदा तैरेव परमाणुभिस्तदेव विवक्षितमानुपूर्वीद्रव्यं निष्पद्यते तदाऽनन्त उत्कृष्टान्तरकाल: प्राप्यते, नानाद्रव्याण्यधिकृत्य पुनर्नास्त्यन्तरं, न हि स कश्चित् कालोऽस्ति यत्र सर्वाण्यप्यानुपूर्वीद्रव्याणि युगपदानुपूर्वीभावं परित्यजन्ति, अनन्तानन्तैरानुपूर्वीद्रव्यैः सर्वदैव लोकस्याशून्यत्वादिति भाव्ः। अनानपूर्वीद्रव्यान्तरकालचिन्तायां 'एग दव्वं par3अच्च जहन्नेणं एक्कं समयं ति, इह यदा किञ्चिदनानुपूर्वीद्रव्यं परमाणुलक्षणमन्वेन परमाणुद्वयणुकत्र्यणुकादिना केनचिद्रव्येण सह संयुज्य समयादूर्ध्वं वियुज्य पुनरपि तथास्वरूपमेव भवति तदा समयलक्षणो जघन्यान्तरकालः प्राप्यते, 'उक्कोसेणं असंखेज्ज kAlaM'ti तदेवानानुपूर्वीद्रव्यं यदा अन्येन परमाणुद्वयणुकत्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्यते, तत्संयुक्तं चासङ्घयेयं कालं स्थित्वा वियुज्य पुनस्तथास्वरूपमेव भवति तदाऽसङ्ख्यात उत्कृष्टान्तरकालो ल्भ्य्ते। __ अत्राह-ननुअनानुपूर्वीद्रव्यं यदा अनन्तानन्तपरमाणुप्रचितस्कन्धेन सहसंयुज्यते, तत्संयुक्त चासङ्घयेयं कालमवतिष्ठते,, ततोऽसौ स्कन्धो भिद्यते, भिन्ने च तस्मिन् यस्तस्माल्लधुस्कन्धो भवति तेनापि सह संयुक्तमसङ्ख्यातं कालमवतिष्ठते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतर: स्कन्धो भवति तेनापि संयुक्तमसङ्खये यं कालमवतिष्ठते, पुनस्तस्मिन्त्रापि भिद्यमाने यस्तस्माल्लधुतमः स्कन्धो भवति तेनापि संयुक्तमसङ्ख्येयं कालमवतिष्ठते, इत्येवं तत्र भिद्यमाने क्रमेण कदाचिदानन्ता अपि स्कन्धा: संभाव्यन्ते, तत्र च प्रतिस्कन्धसंयुक्तमनानुपूर्वीद्रव्यं यदा यथोक्तां स्थितिमनुभूय तत एकाक्येव भवति तदा तस्य यथोक्तानन्तस्कन्धस्थित्यपेक्षया अनन्तोऽपि कालोऽन्तरे प्राप्यते, किमित्यसङ्ख्येय एवोक्तः?, अत्रोच्यते, स्यादेवं, हन्त यदि संयुक्तोऽणुरेतावन्तं कालं तिष्ठेद, एतच्च नास्ति पुद्गलसंयोगस्थितेरुत्कृष्टतोऽप्यसङ्ख्येकालत्वादित्युक्तमेव, अथ ब्रूयाद्-यस्मित्रेव स्कन्धे संयुज्यतेऽसौ परमाणुः स चेत्स्कन्धोऽसङ्ख्येयकालाद्भिद्यते तर्खेतावतैव चरितार्थः पुद्गलसंयोगसङ्ख्येयकालनियमो, विवक्षितपरमाणुद्रव्यस्य तु वियोगो मा भूदपीति, नैतदेवं, यस्मान्येन संयोगो जातस्तस्यासङ्घयेयकालाद् वियोगश्चिन्त्यते, यदि च परमाण्वाश्रयः स्कन्धो वियुज्यते तहि परमाणोः किमायातं?, तस्यान्यसंयोगस्य तदवस्थत्वात्, तस्मादणुत्वेनासौ संयुक्तोऽसङ्ख्येयकालादणुत्वेनैव वियोजनीय इति यथोक्त एवान्तरकालो न त्वनन्त इति, कथं पुनरणुत्वेनैव तस्य वियोगश्चिन्तनीय इति चेत् सूत्रप्रामाण्यात्, प्रस्तुतसूत्रे व्याख्याप्रज्ञप्त्यादिषु च परमाणोः पुनः परमाणुभवने - सङ्खये यरूपस्यैवान्तरकाल त्योक्तत्वादित्यलं विस्तरेण । 'नानादव्वाइं पडुच्चे ऽत्यादि पूर्व्व्द्भाव्नीय्म्। अवक्तव्यकद्रव्याणामन्तरचिन्तायाम् 'एगं दव्वं पडुच्चेऽत्यादि, अत्र भावना-इह कश्चिद् द्विप्रदेशिकः स्कन्धो विघटितः, स्वतन्त्रं परमाणुद्वयं जातं, समयं चैकं तथास्थित्वा पुनस्ताभ्यामेव Page #64 -------------------------------------------------------------------------- ________________ - - 304 अनुयोगद्वार-चूलिकासूत्रं परमाणुभ्यां द्विप्रदेशिक; स्कन्धो निप्पन्नः, अथवा विघटित एव द्विप्रदेशिक: स्कन्धोऽन्येन परमाण्वादिना संयुज्य समयादूर्ध्वं पुनस्तथैव नियुक्त इत्यवक्तव्यकस्स् पुनरत्यवक्तव्यकभवने उभयथाऽपि समयोऽन्तरे लभ्यते, 'उक्कोसणं अनंतं कालं' इति, कथम्?, अत्रोच्यते, अवक्तव्यकद्रव्यं किमपि विघटितं विशकलितपरमाणुद्वयं जातं, तच्चानन्तैः परमाणुभिरनन्तैव्यणुकस्कन्धेरनन्तैस्त्र्यणुकस्थन्धैर्यावदनन्तैरनन्ताणुकस्कन्धैः सह क्रमेण संयोगमासाद्य उत्कृष्टान्तराधिकाराच्च प्रतिस्थानमसकृदुत्कृष्टां संयोगस्थितिमनुभूय कालस्यानन्तत्वात् यदा पुनरपि तथैव व्यणुकस्कन्धतया संयुज्यते तदा अवक्तव्यकैकद्रव्यस्य पुनस्तथाभवने अनन्तोऽन्तरकालः प्राप्यते, नानाद्रव्यपक्षभावना लोके सर्वदैव तद्भावात् पूर्ववद् व्क्त्व्या। उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारं निर्दिदिक्षुराह मू. (98) नेगमववहाराणं आनुपुब्बीदव्वाई सेसदव्वाणं कइभागे होज्जा? किं संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा संखेजेसं भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा?, नो संखिज्जइभागे होज्जा नो असंखिज्जाभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नियमा असंखेज्जेसु भागेसु होज्जा। नेगमववहाराणं अनानुपुव्वीदव्वाइंसेसदव्याणं कइभागे होज्जा कि संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा संखेजेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा?, नो संखेज्जइभागे होज्जा नों असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा । एवं अवतव्वगदब्बाणिवि भाणिअव्वाणि । वृ. नैगमव्यवहारयोस्त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यन्तानि सर्वाण्यप्यानुपूर्वीद्रव्याणि शेषद्रव्याणां समस्तानामनानुपूर्व्यवक्तव्यकद्रव्यणलक्षणानां 'कइभागे होञ्जत्ति कतिभागे भवन्तीत्यर्थः, किं संख्याततमे भागे भवन्ति, यथा असत्कल्पनया शतस्य विंशतिमिताः, किमसंख्याततमे भागे भवन्ति?, यथा शतस्यैव दश, अथ संख्यातेषु भागेषु भवन्ति?, यथा शतस्यैव चत्वारिंशत् ष्ष्टिआ, किमसंख्यातेषु भागेषु भवन्ति, यथा शतस्यैवाशीतिरिति प्रश्नः अत्र निर्वचनम्-'नो संखेज्जइभागे होञ्जा' इत्यादि, नियमात् 'असंखेजेसु भागेसु होञ्जत्ति, इह तृतीयार्थे सप्तमी, ततश्चानुपूर्वीद्रव्याणि शेषेभ्योऽनानुपूर्व्यवक्तव्यकद्रव्येभ्योऽसंख्येयै गैरधिकानि, भवन्तीति वाक्यशेषो दृष्टव्यः, ततश्चायमर्थः प्रतिपत्तव्यःआनुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसंख्येयगुणानि, शेषद्रव्याणि तु तदसंख्येयभागे वर्तन्ते, न पुनः शतस्याशीतिरिवानुपूर्वीद्रव्याणि शेषेभ्यः स्तोकानीति, कस्मादेवं व्याख्यायते?,स्तोकान्यपि तानि भवन्त्विति चेत्, नैतदेवम्, अधटमानत्वात्, तथाहि-अनानुपूर्व्यवक्तव्यकद्रव्येषु एकाकिनः परमाणुपुद्गला व्यणुकाश्च स्कन्धा इत्येतावन्त्येव द्रव्याणि लभ्यन्ते, शेषाणि तु त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यन्तानि द्रव्याणि समस्तन्यप्यनुपूर्वीरूपाण्येव, तानि च पूर्वेभ्योऽसंख्येयगुणानि, यत उक्तम् "एएसिणं भंते ! परमाणुपोग्गलाणं संखिञ्जपएसियाणं असंखेञ्जपएसियाणं अनंतपएसियाण य खंधाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा अनंतपएसिया खंधा, परमाणुपोग्गला अनंतगुणा, संखिञ्जपएसिआखंधा संखिञ्ज Page #65 -------------------------------------------------------------------------- ________________ - - मूलं-98 305 गुणा, असंखिञ्जपएसिया खंधा असंखिञ्जगुणा" तदत्र सूत्रे पुद्गलजाते; सर्वस्या अपि सकाशादसंख्यातप्रदेशिका: स्कन्धा असंख्यातगुणा उक्ताः, ते चाऽऽनुपूर्व्यामन्तर्भवन्ति, अतस्तदपेक्षया आनुपुर्वीद्रव्याणि शेषात् समस्तादपिद्रव्यादसंख्यातगुणानि, किं पुनरनानुपूर्व्यवक्तव्यकद्रव्यमात्रात्, ततो यथोक्तमेव व्याख्यानं कर्तव्यमित्यलं विस्तरेण । ___ 'anAnupuvvIdavvAi'mityAdi, इहानानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्याणि च शेषद्रव्याणां यथाऽसंख्याततम एव भागे भवन्ति, न शेषभागषु, तथाऽनन्तरोक्तन्यायादेव भावनीयमिति । उक्तं भागद्वारं, साम्प्रतं भावद्वारमाह मू.(99) नेगमववहाराणं आनुपुब्बीदव्वाइं कतरंमि होज्जा? किं उदइए भावे होज्जा उवसमिए भावे होज्जा खइए भावे होज्जाखओवसमिए भावे होज्जा पारिणामिए भावे होज्जा संनिवाइए भावे होज्जा?, नियमा साइपारिणामिए भावे होज्जा, अमानुपुचीदव्वाणि अवत्तव्वगदव्वाणि अ एवं चेव भान्निअव्वान्नि। 7. 'negamavavahArANa'mityAdi प्रश्नः, अत्र चौदयिकादिभावानां शब्दार्थो भावार्थश्च विस्तरेणोपरिष्टात् स्वस्थान एव वक्ष्यते, अत्र निर्वचनसूत्रे ऽनियमा साइपारिणामिए भावे hoJja'tti परिणमनं-द्रव्यस्य तेन तेन रूपेण वर्तनं-भवनं परिणामः, स एव पारिणामिकः, तत्र भवस्तेन वा निवृत्त इति वा पारिणामिकः, स च द्विविधः-सदिरनादिश्च, तत्र धर्मास्तिकायाद्यरूपिद्रव्याणामनादिः परिणामः, अनादिकालात्तद्र्व्यत्वेन तेषां परिणतत्वाद्, रूपिद्रव्याणां तु सादिः परिणामः, अभ्रेन्द्र धनुरादीनां तथापरिणतेरनादित्वाभावाद्, एवं च स्थिते 'नियमाद्' अवश्यंतयाऽऽनुपूर्वीद्रव्याणि सादिपारिणामिक एव भावे भवन्ति, आनुपूर्वीत्वपरिणतेरनादित्वासम्भवात्, विशिष्टैकपरिणामेन पुद्गलानामसंख्येयकालमेवावस्थानादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वपीत्थमेव भावना कार्या इति। उक्तं भावद्वारम्, इदानीमल्पबहुत्वद्वारं बिभणिषुराह मू. (100) एएसिं णं भंते ! नेगमववहाराणं आनुपुब्बीदव्वाणं अनानुषुव्वीदव्वाणं अवत्तव्वगदव्वाण य दबट्टयाए पएसट्टयाए दव्वपएसट्टयाए कयरे कयरहितो अप्पा वा बहुवा या तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवाइ नेगमववहाराणं अव्वत्तगदव्वाइं दव्वट्ठयाए, अनानुपुब्बीदव्वाइं दव्वट्ठयाए विसेसाहिआई, आनुपुवीदव्वाइं दवट्ठयाए असंखेज्जगुणाई, पएसट्टयाए नेगमववहाराणं सव्वत्थोवाइं अनानुपुवीदव्वाई अपएसट्टयाए अवत्तव्बगदव्वाइंपएसट्टयाए विसेसाहिआई, आनुपुव्वीदव्वाइं पएसट्टयाए अनंतगुणाई, दवट्ठपएसट्टयाए सब्बत्थोवाई नेगमववहाराणं अवत्तव्वगदव्वाई दवट्ठयाए अनानुपुव्वीदव्वाइं दवट्टयाए अपएसट्ठयाए विसेसाहिआई, अवत्तव्बगदव्वाइं पएसट्टयाए विसेसाहिआई, आनुपुब्बीदव्वाइं दवट्ठयाए असंखेज्जगुणाई ताई चेव पएसट्टयाए अनंतगुणाई, से तं अनुगमे, से तं नेगमववहाराणं अनोवनिहिआ दव्वानुपब्बी, वृ. द्रव्यमेवार्थो द्रव्यार्थः, तस्य भावो द्रव्यार्थता तया, द्रव्यत्वेन इत्यर्थः, प्रकृष्टो-निरंशो 30/20 Page #66 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं देश: प्रदेश स चासावर्थश्च प्रदेशार्थः तस्य भावः प्रदेशार्थता तया, परमाणुत्वेनेति भावः, द्रव्यार्थप्रदेशार्थतया तु यथोक्तोभयरूपतयेति भावः, तदयमर्थः-एतेषां भदन्त! आनुपूर्व्यादिद्रव्याणां मध्ये ऽकयरे कयरेहितोऽत्ति कतराणि-कान्याश्रित्य द्रव्यापेक्षया प्रदेशापेक्षया उभयापेक्षया वाऽल्पानि विशेषहीनत्वादिना बहूनि असंख्येयगुणत्वादिना तुल्यानि समसंख्यत्वेन विशेषाधिकानि किञ्चिदाधिक्येनेति, वाशब्दः, पक्षान्तरवृत्तिद्योतकाः, इति पृष्टे वाच: क्रमवर्तित्वाद् द्रव्यार्थतापेक्षया तावदुत्तरमुच्यते, तत्र-'सव्वत्थोवाइं नेगमववहाराणं अवत्तवगदव्वाई दंव्वट्ठयाएऽत्ति नैगमव्यवहारयोः द्रव्यार्थतामपेक्ष्य तावदवक्तव्यकद्रव्याणि सर्वेभ्योऽन्येभ्यः स्तोकानि सर्वस्तोकानि, अनानुपूर्वीद्रव्याणि तु द्रव्यार्थतामेवापेक्ष्य विशेषाधिकानि, कथम्?, वस्तुस्थितिस्वभावाद, उक्तं ca___ "एएसि णं भंते ! परमाणुपोग्गलाणं दुपएसियाणं खंधाणं कयरे कयरेहितो बहुया0, गोयमा ! दुपएसिएहितो खंधेहितो परमाणुपोग्गला bahuga"tti, तेभ्योऽपि आनुपूर्वीद्रव्याणि द्रव्यार्थतयैवासंख्येयगुणानि, यतोऽनानुपूर्वीद्रव्येष्ववक्तव्यकद्रव्येषु च परमाणुलक्षणं व्यणुकस्कन्धलक्षणं चैकैकमेव स्थानं लभ्यते, आनुपुर्वीद्रव्येषु तु त्र्यणुकस्कन्धादीन्मेकोत्तरवृद्ध्याऽनन्ताणुकस्कन्धपर्यन्तान्यनन्तानि स्थानानि प्राप्यन्ते, अतः स्थानबहुत्वादानुपूर्वीद्रव्याणि पूर्वेभ्योऽस्ण्ख्यात्गुन्नानि। * ननु यदि तेषु स्थानान्यनन्तानि तर्खनन्तगुणानि पूर्वेभ्यस्तानि कस्मान्न भवन्तीति चेत्, 'नैवं, यतोऽनन्ताणुकस्कन्धाः केवलानानुपूर्वीद्रव्येभ्योऽप्यनन्तमागवर्तित्वात्, स्वभावादेव स्तोका इति न किञ्चितैरिह वर्द्धते, अतो वस्तुवृत्त्या किलासंख्यातान्येव तेषु स्थानानि प्राप्यन्ते, तदपेक्षया त्वसंख्यातगुणान्येव तानि, एतच्च पूर्व भागद्वारे लिखितप्रज्ञापनासूत्रात् सर्वं भावनीयमित्यलं विस्त्रेन्न्। उक्तं द्रव्यार्थतया अल्पबहुत्वम्, इदानी प्रदेशार्थतया तदेवाऽऽह- 'पएसट्टयाए सव्वत्थोवाई negamavavahArANa'mityAdi, नैगमव्यवहारयोः प्रदेशार्थतया अल्पबहुत्वे चिन्त्यमाने अनानुपूर्वीद्रव्याणि सर्वेभ्यः स्तोकानि, कृत इत्याह-'अपएसट्ठयाएऽत्ति प्रदेशलक्षणस्यार्थस्य तेष्वभावादित्यर्थः, यदि हितेषु प्रदेशा: स्युस्तदा द्रव्यार्थतायामिव प्रदेशार्थतायामप्यवक्तव्यकापेक्षयाऽधिकत्वं स्यात्, न चैतदस्ति 'परमाणुरप्रदेश' इति वचनाद्, अतः सर्वस्तोकन्येतानि, ननु यदि प्रदेशार्थता तेषु नास्ति तर्हि तया विचारोऽपि तेषां न युक्त इति चेत्, नैतदेवं, प्रकृष्ट:सर्वसूक्ष्मः पदगलास्तिकायस्य देशो निरंशो भाग: प्रदेश इति व्युत्पत्तेः प्रतिपरमाणु प्रदेशार्थताऽभ्युपगम्यत एव, आत्मव्यतिरिक्तप्रदेशान्तरापेक्षया त्वप्रदेशार्थतेत्यदोषः, अवक्तव्यकद्रव्याणि प्रदेशार्थतयाऽनानुपूर्वीद्रव्येभ्यो विशषाधिकानि, यतः किलासत्कल्पनया अवक्तव्यकद्रव्याणां षष्टिः अनानुपूर्वी द्रव्याणां तु शतं, ततो द्रव्यार्थताविचारे एतानीतरापेक्षया विशेषाधिकान्युक्तानि, अत्र तु प्रदेशार्थताविचारेऽनानुपूर्वीद्रव्याणां निष्प्रदेशत्वात् तदेव शतमवस्थितम्, अवक्तकद्रव्याणां त्विह प्रत्येकं द्विप्रदेशत्वाद्, द्विगुणितानां विंशत्युत्तरं प्रदेशशतं जायत इति तेषामितरेभ्यः प्रदेशार्थतया विशेषाधिकत्वं भाव्नीय्म्। आनुपूर्वीद्रव्याणि प्रदेशार्थतया अवक्तकद्रव्येभ्योऽनन्तगुणानि भवन्ति, कथम्?, यतो Page #67 -------------------------------------------------------------------------- ________________ मूलं - 100 द्रव्यार्थतयाऽपि तावदेतानि पूर्वेभ्याऽसंख्यातगुणान्युक्तानि यदा तु संख्यातप्रदेशिकस्कन्धानामसंख्यातप्रदेशिकस्कन्धानामनन्ताणुकस्कन्धानां च सम्बन्धिनः सर्वेऽपि प्रदेशा विवक्ष्यन्ते तदा महानसौ राशिर्भवतीति प्रदेशार्थतयाऽमीषां पूर्वेभ्योऽनन्तगुणत्वं भावनीयम् । 307 उक्तं प्रदेशार्थतयाऽल्पबहुत्वम्, इदानीमुभयार्थतामाश्रित्य तदाह- 'दव्वट्टुपएस ट्टयाए' इत्यादि, इहो भयार्थताधिकारेऽपि यदेवाल्यं तदेवादौ दर्श्यते, अवक्तकद्रव्याणि च सर्वाल्पानि इति प्रथममेवोक्तम् 'सव्वत्थोवाई नेगमववहाराणं अवत्तव्वगदव्वाई दव्वट्टयाए ऽत्ति, अपरं चोभयार्थताधिकारेऽपि 'अनानुपुव्वीदव्वाइं दव्वट्टयाए' इत्यादि (दौ) यदुक्तम् 'अपएसट्टयाए ऽत्ति तदात्मव्यतिरिक्तप्रदेशान्तराभावतोऽनानुपूर्वीद्रव्याणामप्रदेशिकत्यादिति मन्तव्यं, ततश्चेदमुक्तं भवति-द्रव्यार्थतया अप्रदेशार्थतया च विशिष्टान्यनानुपूर्वीद्रव्याण्यवक्तकद्रव्येभ्यो विशेषाधिकानि, शेषभावना तु प्रत्येकचिन्तावत् सर्वा कार्या । आह-यद्येवं प्रत्येकचिन्तायामेव प्रस्तुतोऽर्थः सिद्धः किमनयो भयार्थताचिन्तयेति चेत्, नैवं, यत आनुपूर्वीद्रव्येभ्यस्तत्प्रदेशाः कियताऽप्यधिका इति प्रत्येकचिन्तायां न निश्चितम्, अत्र तु 'ताई चेव पएसट्टयाए अनंतगुणाई' इत्यनेन तत्रिर्णीतमेव, ततोऽनवगतार्थप्रतिपादनार्थत्वात् प्रत्येकावस्थातो भित्रैवोभयावस्था वस्तूनामिति दर्शनार्थत्वाच्च युक्तमेवोभयार्थताचिन्तनमित्यदोषः । तदेवमुक्तो नवविधो ऽप्यनुगम इति निगमयति- 'से तं अनुगमे ऽत्ति, तद्भणने च समर्थिता नैगमव्यवहारयोरनौपनिधिकी द्रव्यानुपूर्वी इति निगमयति- 'से तं गमेत्यादि । व्याख्याता नैगमव्यवहारनयमतेन अनौपनिधिकी द्रव्यानुपूर्वी, साम्प्रतं संग्रहनयमतेन तामेव व्याचिख्यासुग्रह मू. ( 101 ) से किं तं संगहस्स अनोवनिहिआ दव्वानुपुव्वी ?, 2 पंचविहा पन्नत्ता, तंजहाअट्ठपयपरूवणया 1 भंगसमुक्कित्तणया 2 भंगोवदंसणया 3 समोआरे4 अनुगमे 5 / वृ. सामान्यमात्रसंग्रहशीलः संग्रहो नयः, अथ तस्य संग्रहनयस्य किं तद्वस्त्वनौपनिधिकी द्रव्यानुपूर्वीति प्रश्नः, आह- ननु नैगमसंग्रहव्यवहारेत्यादिसूत्रक्रमप्रामाण्यन्नैगमान्नतरं संग्रहस्योपन्यासो मुक्तः, तत्किमिति व्यवहारमपि निर्दिश्य ततोऽयमुच्यत इति, सत्यं, किन्तु नैगमव्यवहारयोरत्र तुल्यमत्वाल्लाघवार्थ युगपत् तन्निर्देशं कृत्वा पश्चात् संग्रहो निर्दिष्ट इत्यदोषः । अत्र निर्वचनमाह-'संगहस्स अनोवनिहिया दव्वानुपुव्वी पंचविहा' त्ति, संग्रहनयमतेनाप्यनौपनिधिकी द्रव्यानुपूर्वी - प्राग्निरूपितशब्दार्थ पञ्चभिरर्थपदप्ररूपणतादिभिः प्रकारैर्विचार्यमाणत्वात्, पञ्चविधा-पञ्चप्रकारा प्रज्ञता । तदेव दर्शयति- 'तंजहे ऽत्यादि, अत्र व्याख्या पूर्ववदेव । मू. (102 ) से किं संगहस्स अट्ठपयपरूवणया ?, 2 तिपएसिए आनुपुव्वी चउप्पएसिए आनुपुव्वी जाव दसपएसिए आनुपुव्वी संखिज्जपएसिए आनुपुव्वी असंखिज्जपएसिए आनुपुव्वी अनंतपएसिए आनुपुथ्वी परमाणुयोग्गले अनानुपुव्वी दुपएसिए अवत्तवए, से तं संगहस्स अट्ठपयपरूवणया । वृ. यावत् तिपएसिए आनुपुव्वी' इत्यादि, इह पूर्वमेकस्त्रिप्रदेशिक आनुपूर्वी अनेके Page #68 -------------------------------------------------------------------------- ________________ 308 अनुयोगद्वार-चूलिकासूत्रं त्रिप्रदेशिका आनुपूर्व्य इत्याद्युक्तम् अत्र तु संग्रहस्य सामान्यवादित्वात् सर्वेऽपि त्रिप्रदेशिका एकैवाऽऽनुपूर्वी, इमां चात्र युक्तिमयमभिधत्ते-त्रिप्रदेशिका: स्कन्धारित्रप्रदेशिकत्वसामान्याद् व्यतिरेकिणोव्यतिरेकिणो वा?, यद्याद्यः पक्षस्तहि ते त्रिप्रदेशिकाः स्कन्धाः त्रिप्रदेशिका एव न भवन्ति, तत्सामान्यव्यतिरिक्तत्वात्, द्विप्रदेशिकादिवदिति, अथ चरमः पक्षस्तर्हि सामान्यमेव ते, तव्यतिरेकात्, तत्स्वरूपत्, सामान्यं चेकस्वरूपमेवेति सर्वेऽपि त्रिप्रदेशिका एकैशानुपूर्वी, एवं चतुष्प्रदेशिकत्वसामान्याव्यतिरेकात् सर्वेऽपि चतुष्प्रदेशिका एकैवानुपूर्वी, एवं यावदनन्तप्रदेशिकत्वसामान्यव्यतिरेकात् सर्वेऽप्यनन्तप्रदेशिका एकैवाऽऽनुपूर्वी इत्यविशुद्धिसंग्रहनयमतं, विशुद्धसंग्रहनयमतेन तु सर्वेषां त्रिप्रदेशिकादीनामन्ताणुकपर्यन्तानां स्कन्धानामानुपूर्वीत्वसामान्यव्यतिरेकाद्व्यतिरेके चानुपूर्वीत्वाभावप्रसङ्गात् सर्वाऽप्येकैवानुपूर्वीति । ___ एवमनानुपूर्वीत्वसामान्यव्यतिरेकात् सर्वेऽपि परमाणुपुद्गला एकैवानानुपूर्वी, तथाऽवक्तव्यत्वसामान्यव्यतिरेकात् सर्वेऽपि द्विप्रदेशिकस्कन्धा एकमेवावक्तव्यकमिति सामान्यवा दित्वेन सर्वत्र बहुवचनाभावः, 'seta'mityAdi निग्म्न्म्। भङ्गसमुत्कीर्तनतां निदिदिक्षुराह मू.(103) एआए णं संगहस्स अट्ठपयपरूवणयाए किं पओअणं?, एआए णं संगहस्स अटुपयपरूवणयाए संगहस्स भंगसमुक्तित्तणया kjji॥ se किं तं संगहस्स भंगसमुक्त्तिणया?, 2 अस्थि आनुपुची 1 अस्थि अनानुपुव्वी 2 अस्थि अवत्तव्बए 3, अहवा अस्थि आनुपुव्वी आवतव्वए a5 अहवा अत्थि अनानुपुव्वी अ अवत्तब्बए a6 अहवा अस्थि आनुपुब्बी अ अनानुपुब्बी अ अवत्तव्वए a7, एवं सत्त भंगा, से तं संगहस्स भ्ण्ग्स्मुक्त्तिन्न्या। एआए णं संगहस्स भंगसमुक्कित्तणयाए किं पओयणं ?, एयाए णं संगहस्स भंगसमुक्त्तिणयाए संगहस्स भंगोवदंसणया कोरि। __ वृ. अत्रापि व्याख्या कृतैव दृष्टव्या यावत् 'अस्थि AnupuvvI'tyAdi, इहैकवचनान्तात्रय एव प्रत्येकभङ्गाः, सामान्यवादित्वेन व्यक्तिबहुत्वाभावतो बहुवचनाभावाद्, आनुपूर्व्यादिपदत्रयस्य च त्रयो द्विकसंयोगा भवन्ति, ekakasmi~zca द्विकयोगे एकवचनान्त एक एव भङ्गः, त्रिकयोगेऽपि एक एवैकवचनान्त इति, सर्वेऽपि सप्तभङ्गाः संपद्यन्ते, शेषास्त्वेकोनविंशतिबहुवचनसम्भवित्वान्न भ्व्न्ति। अत्र स्थापना-आनुपूर्वी 1 इति प्रथमो द्विकयोगः, आनुपूर्वी 2 अवक्तव्यक 1 इति द्वितीयो द्विकयोगः, अनानुपूर्वी अवक्तव्यक इति तृतीयो द्विकयोगः, आनुपूर्वी 1 अनानुपूर्वी 1 अवक्तव्यक 1 इति त्रिकयोगः, एवमेते सप्त भङ्गाः । / 'से ta'mityAdi निग्म्न्म्। भङ्गोपदर्शनतां बिभणिषुराह मू.(104 ) से किंतंसंगहस्स भंगोवदंसणया?, 2 तिपएसिया आनुपुब्वी परमाणुपोग्गला अनानुपुवी दुपएसिया अवतव्वए, अहवा तिपएसिया य परमाणुपोग्गला य आनुपुव्वी य अनानुपुव्वी य, अहवा तिपएसिया यदुपएसिया य आनुपुच्चीय अवत्तव्चए य अहवा परमाणुपोग्गला य दुपएसिया य अनानुपुव्वी य अवत्तव्बए य अहवा तिपएसिया य परमाणुपोग्गला य दुपएसिया य आनुपुब्धी य अनानुपुब्बी य अवत्तव्वए य, से तं संगहस्स भ्ण्गोव्द्ण्स्न्न्या। मू. (105) से किं संगहस्स समोयारे?, 2 संगहस्स आनुपुब्बीदव्वाइं कर्हि समोय Page #69 -------------------------------------------------------------------------- ________________ मूलं-105 रंति?. किं आनुपुब्बीदव्वहिं समोयरंति? अनानुपुव्वीदव्वेहिंसमोयरंति? अवत्तव्वगदब्वेहि समोयरति ?, संगहस्स आनुपुव्वीदव्वाई आनुपुव्वीदंव्वेहि समोयरंति नो अनानुपुब्बीदव्वेहि समोयरंति नो अवत्तव्वगदव्वेहि समोयरंति, एवं दोनिवि सटाणे सहाणे समोयरंति, से तं स्मोयारे। वृ. अत्रापि सप्त भङ्गास्त एवार्थकथनपुरस्सरा भावनीयाः, भावार्थस्तु सर्वः पूर्ववत्, 'स ta'mityAdi निग्म्न्म्। अथ समवताराभिधित्सया प्राह-'से किं तं संगहस्स समोयारे' इत्यादि, इदं च द्वारं पूर्ववन्निखिलं भावनीयम् । अथानुगमं व्याचिख्यासुराह मू.(106) से किं तं अनुगमे?, 2 अट्टविहे पन्नते, तंजहा वृ.अत्रोत्तरम्-'अनुगमे अट्टविहे पन्नत्ते' इति पूर्वं नवविध उक्तोऽत्र त्वष्टविध एव, अल्पबहुत्वद्वाराभावात्, तदेवाष्टविधत्वं दर्शयतति-तद्यथेत्युपदर्शनार्थः, 'संतपय' गाहा, इयं पूर्व व्याख्यातैव, नवरं 'अप्पाबहुं नत्थि' संग्रहस्य सामान्यवादित्वात्, सामान्यस्य च सर्वत्रैकत्वादल्पबहुत्वविचारोऽत्र न स्ण्भ्व्तीत्य्र्थ्ः। . मू. (107) संतपयपरूवणया दव्वपमाणं च खित्त फुसाणा y। कालो य अंतरु भाव भावे अप्पाबहुं न्त्थि। वृ. तत्र स्त्प्द्प्र्रूप्न्नाभिधानार्थ्माः-'स्ण्घ्स्सेऽत्यादि। मू.(108)संगहस्स आनुपुब्बीदव्वाइं किं अत्थि नत्थि?, नियमा अस्थि, एवं दोन्निवि। संगहस्स आनुपुब्बीदव्वाइं किं संखिज्जाइं असंखेज्जाइं अनंताई?, नो संखेज्जाई नो अनंताई नियमा एगो रासी, एवं दोत्रिवि। संगहस्स आनुपुव्वीदव्वाइं लोगस्स कइभागे होज्जा? किं संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा संखेजेसु भागेसु होज्जा असंखेजेसु भागेसु होज्जा सव्वलोए होज्जा?, नो संखेज्जइभागे होज्जा नो असंखेज्जइ भागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा नियमा सव्वलोए होज्जा, एवं दोनिवि। संगहस्स आनुपुत्वीदव्वाइं लोगस्स किं संखेज्जइभागं फुसंति असंखेज्जइभागं फुसंति भागे फुसंति सव्वलोगं फुसंति ?, नो संखेज्जइभागं फुसति जाव नियमा सव्वलोगं फुसंति, एवं, दोनिवि। संगहस्स आनुपुचीदव्वाइं कालओ केवच्चिरं होंति?, सव्वद्धा, एवं दोनिवि। संगहस्स आनुपुव्वीदव्वाइं कालओ केवच्चिरं अंतर होति ?, नत्थि अंतरं, एवं दोनिवि । संगहस्स आनुपुव्वीदव्वाई सेसदव्वाणं कहभागे होज्जा?, किं संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा संखेज्जसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा?, नो संखेज्जइभागे होज्जा नो असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेजसु भागेसु होज्जा नियमा तिभागे होज्जा, एवं दोन्निवि। संगहस्स आनुपुचीदव्वाइंकयरंमि भावे होज्जा?, नियमा साइपारिणामिए भावे होज्जा, एवं दोनिवि। अप्पाबहु नत्थिआ से तं अनुगमे, से तं संगहस्स अनोवनिहिया दव्वानुपुव्वी, से तं अनोवहिया द्व्वानुपुव्व्न्। वृ. ननु संग्रहविचारे प्रकान्ते आनुपूर्वीद्रव्याणी सन्तीत्युनुपपन्नम्, आनुपूर्वीसामान्यस्यैवैकस्य तेनास्तित्वाभ्युपगमात्, सत्यं, मुख्यरूपतया सामान्यमेवास्ति, गुणभूतं च व्यवहार Page #70 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं मात्रनिबन्धनं द्रव्यबाहुल्यमप्यसौ वदतीत्यदोषः, शेषभावना पूर्व्व्दिति। द्रव्यप्रमाणद्वारे यदुक्तं 'नियमा एगो रासित्ति, अत्राह-नन् यदि संख्येयादिस्वरूपाणि एतानि न भवन्ति तर्येको राशिरित्यपि नोपपद्यते, द्रव्यबाहुल्ये सति तस्योपपद्यमानत्वाद्, व्रीह्यादिराशिषु तथैव दर्शनात्, सत्यं, किन्त्वेको राशिरिति वदतः कोऽभिप्राय:?, बहूनामपि तेषामानुपूर्वीत्वसामान्येनैकेन क्रोडीकृतत्वादेकत्वमेव, किं च-यथा विशिष्टैकपरिणामपरिणते स्कन्धे तदारम्भकावयवानां बाहुल्येऽप्येकतैव मुख्या, तद्वदत्राऽऽनुपूर्वीद्रव्यबाहुल्येऽपि तत्सामान्यस्यैकरूपत्वादेकत्वमेव मुख्यमसौ नयः प्रतिपपद्ये, तद्वशेनैव तेषामानुपूर्वीत्वसिद्धेः, अन्यथा तदभावप्रसङ्गात्, तस्मान्मुख्यस्यैकत्वस्यानेन कक्षीकृतत्वात् संख्येयरूपातादिनिषेधो गुणभूतानि(तु) द्रव्याण्याश्रित्य राशिभावोऽपि न विरुध्यते, एव मन्यत्रापि भावनीयमित्यलं prpnycen। क्षेत्रद्वारे नियमा सव्वलोए hoJja'tti आनुपूर्वीसामान्यस्यैकत्वात् सर्वलोकव्यापित्वाच्चेति भावनीयम्, एवमितरद्वयेऽप्यभ्यूह्यमिति । स्पर्शनाद्वारमप्येवमेव चिन्त्नीय्मिति। कालद्वारेऽपि तत्सामान्यस्य सर्वदाऽव्यवच्छिनत्वात्, त्रयाणामपि सर्वाद्धाऽवस्थानं भावनीयमिति, अत एवान्तरद्वारे नास्त्यन्तरमित्युक्तं, तद्भावव्यवच्छेदस्य कदाचिदप्यभावादिति । भागद्वारे ऽनियमा तिभागे hoJja'tti त्रयाणां राशीनामेको राशिस्त्रिभाग एव वर्तत इति भावः, यत्तु राशिगतद्रव्याणां पूर्वोक्तमल्पबहुत्वं तदत्र न गण्यते, द्रव्याणां प्रस्तुतनयमाते व्यवहारसंवृत्तिमात्रेणैव स्त्त्वादिति। __भावद्वारे ऽसादिपारिणामिए भावे hoJja'tti यथा आनुपूर्व्याअदिद्रव्याणामेतद्भाववर्तित्वं पूर्व भावितं तथाऽत्रापि भावनीयं, तेषां यथास्वं सामान्यदव्यतिरिक्तत्वादिति । अल्पबहुत्वद्वारासम्भवस्तूक्त एव, इति समर्थितोऽनुगम, तत्समर्थने च समर्थिता संग्रहमतेनानौपनिधिको द्रव्यानुपूर्वी, तत्समर्थने च व्याख्याता सर्वथाऽपीयम्, अतः 'से ta'mityAdi निगमनत्रयम् । गताऽनौपनिधिकीद्रव्यानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेवोपनिधिकी तां व्याचिख्यासुराह मू.(109) से किं तं उवनिहिया दव्वानुपुव्वी?, 2तिविहा पन्नत्ता, तंजहा-पुब्वानुपुवी पच्छानुपुव्वी अनानुपुब्बी y। वृ.अथ केयं प्रागनिर्णीतशब्दार्थमात्रा औपनिधिकी द्रव्यानुपूर्वीति प्रश्नः, अत्र निर्वचनमौपनिधिको द्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वीत्यादि, उपनिधिनिक्षेपो विरचनं प्रयोजनमस्या इत्यौपनिधिको द्रव्याविषयाऽऽनुपूर्वी-पारिपाटिर्द्रव्यानुपूर्वी, सा त्रिप्रकारा, तत्र विवक्षितधर्मास्तिकायादिद्रव्यविशेषसमुदाये यः पूर्वः-प्रथमस्तस्मादारभ्यानुपूर्वी-अनुक्रमः परिपाटिः निक्षिप्यते विरच्यते यस्यां सा पूर्वानुपूर्वी, तत्रैव यः पाश्चात्यः-चरमस्तस्मादारभ्य व्यत्ययेनैवानुपूर्वी-परिपाटि: विरच्यते यस्यां सा निरुक्तविधिना पश्चानुपूर्वी, न आनुपूर्वी अनानुपूर्वी, यथोक्तप्रकारद्धयातिरिक्तस्वरूपेत्यर्थः । तत्राद्यभेदं तावत्रिरूपयितुं प्रश्नमाह मू.(110) से किंतंपुव्वानुपुवी?, 2 धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमए, से तं पुवानुपुची॥ से किं तं पच्छानुपुब्बी ?, 2 अद्धासमए पोग्गलत्थिकाए जीवत्थिकाए आगासत्यिकाए Page #71 -------------------------------------------------------------------------- ________________ मूलं - 110 अहम्मत्थिकाए धम्मत्थिकाए, से तं पच्छानुपुब्वी । से किं तं अनानुपुवी ?, 2 एयाए चेव एगाइआए एगुत्तरिआए छगच्छ्गयाए सेढीए अन्नमन्नभासो दूरूवूणों से तं अनानुपुब्वी । > वृ . इह च द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादीनामेव च द्रव्यत्वादित्थं nirvacanamAha'dhammatthikAe' इत्यादि, तत्र जीवपुद्गलानां स्वतः एव गतिक्रियापरिणतानां तत्स्वभाव धारणाद् धर्मः अस्तयः - प्रदेशास्तेषां काय:- सङ्घातोऽस्तिकायः, धर्म्मश्चासावस्तिकायश्चेति समासः, सकललोकव्याप्यसंख्येयप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः, जीवपुद्गलानामेव तथैव गतिपरिणतानां तत्स्वभावा धारणादधर्मः जीवपुद्गलानां स्थित्युपष्टम्भकारक इत्यर्थः, शेषं धर्मास्तिकायवत् सर्वं सर्वभावावकाशनादाकाशम्, A-मर्यादया तत्संयोगेऽपि स्वकीयस्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया प्रकाशन्ते-स्वभावलाभेन अवस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशमिति, अथवा A-अभिविधिना सर्वात्माना तत्संयोगानुभवनलक्षणेन काशन्ते तत्रैव दीप्यन्ते पदार्था यत्र तदाकाशमिति भाव:, तच्च तदस्तिकायेश्चेति आकाशास्तिकायः, लोकालोकव्याप्यनन्तप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः, जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवाः ते च तेऽस्तिकायाश्चेति समासः, प्रत्येकमसंख्येयप्रदेशात्मकसकललोकभाविनानजीवद्रव्यसमूह इत्यर्थः, पूरणगलनधर्माण: पुद्गला - परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः, ते हि कुतश्चिद्रव्याद्गलन्ति - वियुज्यते किञ्चित्तु द्रव्यं तत्संयोगतः पूरयन्तीति भावः, ते च तेऽस्तिकायाश्चेति समासः, अद्धाशब्दः, कालवचनः समयः सङ्केतदिवाचकोऽप्यस्ति ततो विशिष्यते - अद्धारूपः समयोऽद्धासमयः, वक्ष्यमाणपट्टसाटिकादिपाटनदृष्टान्तसिद्धः सर्वसूक्ष्मः पूर्वपरकोटिविप्रमुक्तो वर्तमान एक: कालांश इत्यर्थः, अत एवात्र अस्तिकायत्वाभावः, बहुप्रदेशत्व एव तद्भावाद्, अत्र त्वतीतानागतयोर्विनष्टानुत्पन्नत्वेन वर्तमानस्यैकस्यैव कालप्रदेशस्य सद्भावत्, नन्वेवमावलिकादिकालाभावः, समयबहुत्व एव तदुपपत्तेरिति चेद्, भवतु तर्हि को निवारियता ? 'समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य' इत्याद्यागमविरोध इति चेत्, नैवम्, अभिप्रायापरिज्ञानाद्, व्यवहारनयमतेनैव तत्र तत्सत्त्वाभ्युपगमाद्, अत्र तु निश्चयनयमतेन तदसत्त्वप्रतिपादनात् न हि पुद्गलस्कन्धे परमाणुसङ्घांत इवावलिकादिषु समयसङ्घातः कश्चिदवस्थितः समस्तीति तदसत्त्वमसौ प्रतिपपद्य इत्यलं चर्चयेति । अत्र च जीवपुद्गलानां गत्यन्यथाऽनुपपत्तेर्धर्मास्तिकांयस्य तेषामेव स्थित्यन्यथाऽनुपपत्तेरधर्मास्तिकायस्य सत्त्वं प्रतिपत्तव्यं, न च वक्तव्यं तद्गतिस्थिति व भविष्यतो धर्माधर्मास्तिकायस्यौ च न भविष्यत इति प्रतिबन्धाभावादनेकान्तिकतेति, तावन्तरेणापि तद्भवनेऽलोकेऽपि तत्प्रसङ्गात्, यदि तु अलोकेऽपि तद्गतिस्थिति स्यातां तदाऽलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीवपुदगलानां तत्र प्रवेशादेकद्वित्र्यादिजीवपुद्गलयुक्तः सर्वथा तच्छून्यो वा कदाचिल्लोकः स्यात्, न चैददृष्टमिष्टं वेत्याद्यन्यदपि दूषणजालमस्ति, न चोच्यते ग्रन्थविस्तरभयादिति । आकाशं तु जीवादिपदारथानामाधारान्यथाऽनुपपत्तेरस्तीति श्रद्धेयं, न च धर्माधर्मास्तिकायावेव तदाधारो भविष्यति इति वक्तव्यं, तयोस्तद्गतिस्थितिसाधकत्वेनोक्तत्वात्, - 311 Page #72 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं न चानयसाध्यं कार्यमन्य: साधयति, अतिप्र्स्न्ग्गादिति। घटादिज्ञानगुणस्य प्रतिप्राणि स्वसंवेदनसिद्धत्वाञ्जीवयस्यास्तित्वमवसातव्यं, न च गुणिनमन्तरेण गुणसत्ता युक्ता, अतिप्रसङ्गात्, न च देह एवास्य गुणी युज्यते, यतो ज्ञानममूर्त चिद्रूपं सदैवेन्द्रियगोचरातीत्वादिधर्मोपेतम्, अतः तस्यानुरूप एव कश्चिद्गुणी समन्वेषणीयः, स च जीव एव न तु देहो, विपरीतत्वाद्, यदि पुनरननुरूपोऽपि गुणानां गुणी कल्प्यते taya'navasthA, ruupaadigunnaanaampyaakaashaadergunnitvklpnaaprsnggaaditi| पुद्गलास्तिकायस्य तु घटादिकार्यान्यथानुपपत्तेः, प्रत्यक्षत्वाच्च सत्त्वं प्रतीतमेवेति, कालोऽप्यस्ति बहुलाशोकचम्पकादिषु पुष्पफल-प्रदानस्यानियमेनादर्शनाद्, यस्तु तत्र नियामक: स काल इति, स्वभावादेव तु तद्भावने, नित्यं सत्त्वमसत्वं वेऽत्यादिदूषणप्रसङ्गः, अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्र्न्थ्दुर्व्ग्म्ताभ्यादिति। आह-धर्मास्तिकायस्य प्राथम्यमधर्मास्तिकायस्यादिना तु तदनन्तरंक्रमेणेत्थं निर्देश: कुतः सिद्धो? येनात्र पूर्वानुपूर्वीरूपता स्यादिति, अत्रोच्यते, आगमे इत्थमेव पठितत्वात, तत्रापि कथमित्थमेव पाठ इति चेद्, उच्यते, धर्मास्तिकायस्य इत्यत्र यदाद्यं धर्मेतिपदं तस्य माङ्गलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यासः, ततस्तत्प्रतिपक्षत्वादधर्मास्तिकायस्य, ततस्तदाधारात्वादाकाशास्तिकायस्य, ततः स्वाभाविकामूर्तत्वसाम्याञ्जीवास्तिकायस्य, ततस्तदुपयोगित्वात् पुद्गलास्तिकायस्य, ततो जीवाजीवापर्यायत्वात् तदनन्तरमद्धासमयस्योपन्यास इति पूर्वानुपूर्वीसिद्धिरिति। __ अथपश्चानुपूर्वी निरूपयितुमाह-'से कि तं pacchAnupuvI'tyAdi, पाश्चात्यादारभ्य प्रतिलोभं व्यत्ययेनैवानुपूर्वी -परिपाटि: क्रियते यस्यां सा पश्चानुपूर्वी, अत्रोदाहरणमुक्रमेण, इदमेवाऽऽह-'अद्धासमयेऽत्यादि, गतार्थमेव । अथानानुपूर्वी निरूपयितु-'से कि त' मित्यादि, अत्र निर्वचनम् -'अनानुपव्वी एयाए चेवेऽत्यादि, न विद्यते आनुपूर्वी - यथोक्तपरिपाटिद्वयरूपा यस्यां सा अनानुपूर्वी, विवक्षितपदानामन्तरोक्तक्रमद्वयमुल्लङ्घय परस्परासदृशैः, सम्भवद्-i भर्भङ्गकैर्यस्यां विरचना क्रियते साऽनानुपूर्वीत्यर्थः, का पुनरियमित्याह-'अन्नमन्नब्भासोऽत्ति, अन्योऽन्यं-परस्परमभ्यासो-गुणनमन्योऽन्याभ्यासः, 'दूरूवणोऽत्ति द्विरूपन्यूनः आद्यन्तरूपरहित: अनानुपूर्वीति सण्टङ्कः, कस्यां विषये योऽसावभ्यास-इत्याह-'श्रेण्यां' पकौ, कस्यां पुनः श्रेण्यामित्याह-'एयाए चेवेऽति, 'अस्यामेव' अनन्तराधिकृतधर्मास्तिकायादिसम्बन्धिन्यां, कथंभूतायामित्याह-एक आदिर्यस्यां सा एकादिकी एकैक उत्तरः प्रवर्द्धमानो यस्यां सा एकोत्तरा तस्यां, पुनः कथंभूतायामित्याह-'छगच्छायाएऽत्तिषण्णां गच्छ:--समुदायः षड्गच्छस्तं गताप्राप्ता षड्गच्छता तस्यां, धर्मास्तिकायादिवस्तुषट्कविषयायामित्यर्थः, आदौ व्यवस्थापितैककायाः पर्यन्ते न्यस्तषट्काया धर्मास्तिकायादिवस्तुषट्कविषयायाः पङ्क्तेर्या परस्परगुणने भङ्गकसङ्ख्या भवति सा आद्यन्तभङ्गकद्वयरहिता अनानुपूर्वीति भावार्थ्ः॥ तत्रोवधिः किलैककादयः षट्पर्यन्ता अङ्काः स्थापिताः, तत्र चैककेन द्विके गुणिते जातौ द्वावेव, ताभ्यां त्रिको गुणितो जाता: षट्, तैरपि चतुष्कको गुणितो जाता चतुर्विंशतिः, पञ्चकस्य तु तद्गुणने जातं विशं शतं, षट्कस्य तद्गुणने जातानि विंशत्यधिकानि सप्त शतानि, स्थापना Page #73 -------------------------------------------------------------------------- ________________ मूलं-110 . 654321, आगमत्, 720, अनाऽऽद्या भङ्गः पूर्वानुपूर्वी अन्त्यस्तु पश्चानुपूर्वीति तदपगमे शेषाण्यष्टादशोत्तराणि सप्त भङ्गकशतान्यनानुपूर्वीति मन्तव्यानि । अत्र च भङ्गकस्वरूपानयनार्थ करणगाथा "पुव्वानुपुव्वि हिट्ठा समयाभेएण कुरु जहाजेहू~ / उवरिमतुल्लं पुरओ नसेञ्ज पुव्वकम्मो सेसे ॥ " इति, व्याख्या-इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते, तस्याः, 'हे?'त्ति अधस्ताद् द्वितीयादिभङ्ककान्, जिज्ञासुः 'kuru'tti स्थापय एकादीनि पदानीति शेषः, कथमित्याह-ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं, यो यस्मादौ स तस्य ज्येष्ठो, यथा द्विकस्यैयको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, चतुष्कादीनां तु स एव ज्येष्टानुज्येष्ठ इति, एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि, एव च सति उपरितनाङ्कस्य अधस्ताज्ज्येष्ठो निक्षिप्यते, तत्रालभ्यमाने अनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुर्यात, कथमित्याह-'समयाभेदेने ति समयः-सङ्केत: प्रस्तुतभङ्गकरचनव्यवस्था तस्य अभेदः-अनतिक्रमः, तस्य च भेदस्तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्कः पतति, ततो यथोक्तं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं कुर्याद्, उक्तं च "जहियंमि उ निक्खित्ते पुनरवि सो चेव होइ काय्व्वो। सो होइ समयभेओ व यव्वो पयत्तेणं ॥ " / निक्षिप्तस्य चाङ्कस्य यथासम्भवं पुरओऽत्ति अग्रतः उपरितनाङ्गैस्तुल्यं-सदृशं यथा भवेत्येवं न्यसेत्, उपरितनाङ्कसदृशानेवाङ्कानिक्षेपेदित्यर्थः, 'पुव्वक्कमो सेसेऽत्ति स्थापितशेषानङ्कान्निक्षिसाङ्कस्य यथासम्भवं पृष्ठतः पूर्वक्रमेण स्थापयेदित्यर्थः, यः संख्यया लघुरेककादिः स प्रथमं स्थाप्यते वस्तुतया महान् द्विकादिः स पश्चादिति पूर्वक्रमः, पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिति भाव इत्य्क्स्स्र्घ्त्त्ना। ___ भावार्थस्तु दिग्मात्रदर्शनार्थ सुखाधिगमाय च त्रीणि पदान्याश्रित्व तावद् दर्श्यते-तेषां च परस्पराभ्यासे षड् भङ्गका भवन्ति, ते चैवमानीयन्ते-पूर्वानुपूर्वीलक्षणस्तावत् प्रथमो भङ्गः, तद्यथा-123, अस्याश्च पूर्वानुपूर्व्या अधस्ताद्, भङ्गकरचने क्रियमाणे एककस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एकः,सतदधो निक्षिप्यते, तस्य चाग्रतस्त्रिको दीयते, 'उवरिमतुल्ल' मित्यादिवचनात्, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः 213, अत्र च द्विकस्य विद्यते एकको ज्येष्ठः, परं नासौ तदधस्तानिक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गात्, एकस्य तु ज्येष्ठएव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठः, सतदधस्तानिक्षिप्यते, अत्र चाग्रभागस्य तावदसम्भव एव, पृष्ठतस्तु स्थापितशेषावेककत्रिकौ क्रमेण स्थाप्येते ऽपुव्वकमो सेसेऽत्तिवचनात, ततस्तृतीयोऽयं भङ्गः 132, अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य ज्येष्ठो द्विको, न च निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विक: 'uvarimatulla'mityAdivacanAt, पृष्ठतस्तु स्थापितशेषस्त्रिको दीयते इति चतुर्थोऽयं भङ्गः 312, एवमनया दिशा पञ्चमषष्ठावप्यभ्यूह्यौ, सर्वेषां चाभीषामियंस्थापनाअत्राप्याद्यभङ्गस्य पूर्वानुपूर्वीत्वादत्यस्य च पश्चानुपूर्वीत्वान्मध्यमा एव चत्वारो'213 123 Page #74 -------------------------------------------------------------------------- ________________ 314 अनुयोगद्वार-चूलिकासूत्रं अनानुपूर्वीत्वेन मन्तव्याः एवमनया दिशा चतुरादिपदसम्भविनोऽपि भङ्गा भावनीयाः, भूयांसश्चेहोत्तराध्यय132 नटीकादिनिर्दिष्टाः प्रस्तुतभङ्गानयनोपाया: सन्ति, न चोच्यन्तेऽतिविस्तरभयात्, तदर्थिना तु तत एवावधारणीयाः । 312 तदिदमत्र तात्पर्यम्__पूर्वानुपूर्त्यां तावद्धर्मास्तिकायस्य प्रथमत्वमेव, तदनुक्रमेणाधर्मास्तिकायादीनां द्वितीयादित्वं, 231 पश्चानुपूर्त्यां त्वद्धासमयस्य प्रथमत्वं, पुद्गलास्तिकायादीनां तु प्रतिलोमतया द्वितीयादित्यम्, अनानुपूर्व्या त्व 321 नियमेन कचिद्भभङ्गके कस्यचित् प्रथमत्वमित्यलं विस्तरेण । 'seta'mityAdi निग्म्न्म्। तदेवमत्र पक्षे धर्मास्तिकायादीनि षडपि द्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतानि, साम्प्रतं त्वेकमेव पुद्गलास्तिकायमुदाहर्तुमाह मू.(111) अहवा उवनिहिआ दव्वानुपुब्बी तिविहा pa0 paM0-पुब्बानुपुची पच्छानुपुब्बी अनानुपुव्वा, से किंतं पुज्वानुपुब्बी?, 2 परमाणुपोग्गले दुपएसिए तिपएसिए जावदसपएसिए संखिज्जपएसिए असंखिज्जपएसिए अनंतपएसिए, से तं पुवानुपुव्वी, सेकिंतंपच्छानुपुब्बी, 2 अनंतपएसिए असंखिज्जपएसिए संखिज्जपएसिए जाव दसपएसिए जाव तिपएसिए दुपएसिए परमाणुपोग्गले, से तं पच्छानुपुब्बी, से किं तं अनानुपुची?, 2 एआए चेव एगाइआए एगुत्तरिआए अनंतगच्छगयाए सेढीए अत्रमन्नब्भासो दूरूवूणो, सेतं अनानुपुव्वी, से तं उवनिहिआ दव्वानुपुब्बी, सेतं जागणवैरिता दव्वानुपुब्बी, से तं नोआगमओ दव्वानुपुव्वी, से तं द्व्वानुपुब्बी। वृ. अत्र चौपनिधिक्या द्रव्यानुपूर्व्या ज्ञातमपि त्रैविध्यं यत्पुनरप्युपन्यस्तं तत्प्रकारान्तरभणनप्रस्तावादेदेति मन्तव्यम्, 'अनंतगच्छगयाएत्ति अत्रैकोत्तरवृद्धिमत्स्कन्धानामनन्तत्वादनन्तानां गच्छ: समुदायोऽनन्तगच्छस्तं गता अनन्तगच्छगता तस्याम्, अत एव भङ्गा अत्रानन्ता एवावसेया इति। शेषभावना च सर्वा पूर्वोक्तानुसारतः svympyvseseti। Aha-nanu यथैकः पुद्गलास्तिकायो निर्धार्य पुनरपि पूर्वानुपूर्व्यादित्वेनोदाहृतः, एवं शेषा अपि प्रत्येकं किमिति नोदाहियन्ते? अत्रोच्यते, द्रव्याणां क्रमः-परिपाट्यदिलक्षणाः पूर्वानुपूर्व्यादिविचार इह प्रक्रान्तः, सच द्रव्याबाहुल्ये सति संभवति, धर्माधर्माकाशास्तिकायेषु च पुद्गलास्तिकायवनास्ति प्रत्येकं द्रव्यबाहुल्यम्, एकैकद्रव्यत्वात्तेषां, जीवास्तिकाये त्वनन्तजीवद्रव्यात्मकत्वादस्ति द्रव्यबाहुल्यं, केवलं परमाणुद्विप्रदेशिकादिद्रव्याणामिव जीवद्रव्याणां पूर्वानुपूर्व्यादित्वनिबन्धनः प्रथमपाश्चात्यादिभावो नास्ति, प्रत्येकमसंख्येयप्रदेशत्वेन सर्वेषां तुल्यप्रदेशत्वात्, परमाणुद्विप्रदेशिकादिद्रव्याणां तु विषमप्रदेशिकत्वादिति, अद्धासमयस्यैकत्वादेव तदसम्भव इत्यलमतिचितेन । तदेवं समर्थिता औपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने चसमर्थिता prAgudRiSTA द्विप्रकाराऽपि द्रव्यानुपूर्वी, ततः 'से ta'mityAdIni निगमनानि, इति द्रव्यानुपूर्वी स्माप्ता। उक्ता द्रव्यानुपूर्वी, अथ प्रागुद्दिष्टामेव क्षेत्रानुपूर्वी व्याचिरुख्यासुराहमू.(112) से किं तं खेत्तानुपुब्बी?, 2 दुविहा पन्नत्ता, तंजहा- उवनिहिआ य अनोव Page #75 -------------------------------------------------------------------------- ________________ 315 मूलं-112 निहिआ y। मू. (113) तत्थ णं जा सा उवनिहिआ सा ठप्पा, तत्थ णं जा सा अनोवनिहिआ सा दुविहा पन्नत्ता, तंजहा-नेगमववहाराणं संगहस्स y। वृ. इह क्षेत्रविपया आनुपूर्वी क्षेत्रानुपूर्वी, का पुनरियामित्यत्र निर्वचनं-क्षेत्रानुपूर्वी द्विविधा प्रज्ञप्ता, तद्यथा-औपनिधिकीपूर्वोक्तशब्दार्था अनौपनिधिकी च, तत्र या सा औपनिधिको सा स्थाप्या, अल्पवक्तव्यत्वादुपरि वक्ष्यत इत्यर्थः, तत्र याऽसावनौपनिधिकी सा नयवक्तव्यताश्रयणाद् द्विविधा प्रज्ञप्ता, तद्यथा-नैगमव्यवहारयोः संग्रहस्य च, सम्मतेति शेषः । तत्र नैगमव्यवहारसम्मतां तावदर्शयितुमाह मू.(114 ) से किं तं नेगमववहाराणं अनोवनिहिआ खेत्तानुपुची?, 2 पंचविहा पन्नत्ता. तंजहा-अट्ठपयपरूवणया भंगसमुक्त्तिणया भंगोवदसंणया समोआरे अनुगमे, से किंतं नेगमववहाराणं अट्ठपयपरूवणया?, 2 तिपएसोगाढे आनुपुव्वी जाव दसपएसोगाढे आनुपुब्बी जाव संखिज्जपएसोगाढे आनुपुब्बी असंखिज्जपएसोगाढे आनुपुब्बी, एगपएसोगाढे अनानुपुव्वी, दुपएसोगाढे अवत्तव्वए, तिपएसोगाढे आनुपुवीओ जाव दसपएसोगाढा आनुपुव्वीओ जाव असंखिज्जपएसोगाढा आनुपुव्वीओ एगपएसोगाढा अनानुपुवीओ दुपएसोगाढा अवत्तव्वगाई, से तं नेगमववहाराणं अट्ठपयपरूवणा एआए नं नेगमववहाराणं अट्ठपयपरूवणयाए किं पओअणं?, एयाए नेगमववहाराणं अट्ठपयपरूवणयाए नेगमववहाराणं भंगसमुक्त्तिणया kjji। se किं तं नेगमववहाराणं भंगसमुक्तित्तणया?, 2 अस्थि आनुपुच्ची अत्थि अनानुपुब्बी अस्थि अवतव्बए, एवं दव्वानुपुब्बिगमेणं खेतानुपुबीएऽविते भेव छब्बीसंभंगा भाणिअव्वा, जाव से तं नेगमववहाराणं भ्ण्ग्स्मुक्तित्त्न्न्या। एआए णं नेगमववहाराणं भंगसमुक्तित्तणयाए किं पओअणं?, एआएणं नेगमववहाराणं भंगसमुक्तित्तणयाए नेगमववहाराणं भंगोवदंसणया कज्जा । से किं तं नेगमववहाराणं भंगोवदसणया?, 2 तिपएसोगाढे आनुपुव्वी एगपएसोगाढे अनानुपुटवी दुपएसोगाढे अवत्तव्बए तिपएसोगाढा आनुपुच्चीओ एगपएसोगाढा अनानुपुव्वीओ दुपएसोगाढा अवत्तव्वगाई, अहवातिपएसोगाढे अएगपएसोगाढे अआनुपुव्वी आनानुपुव्वी अ एवं तहा चेव दव्वानुपुब्विगमेणं छव्वीसं भंगा भाणिअव्वा जाव से तं नेगमववहाराणं भ्ण्गोव्द्ण्स्न्न्या। से किंतं समोआरे?, 2 नेगमववहाराणं आनुपुत्वीदव्वाइं कहिं समोअरंति ? किं आनुपुव्वीदव्वेहिं समोअरंति ? किं अनानुपुचीदव्वेहिं समोअरंति? अवत्तबगदव्वेहि समोअरंति?, आनुपुव्वीदव्वाइं आनुपुब्बीदव्वेहि समोअरंति नो अनानुपुव्वीदव्वेहि नो अवत्तव्ययदव्वेहि समोअरंति ?, एवं तिन्निवि सट्टाणे समोअरंतित्ति भाणिअव्वं, से तं स्मोआरे। से किं तं अनुगमे?, 2 नवविहे पन्नते, तंजहामू.(115) संतपयपरूवणया जाव अप्पाबहुं चेव्। वृ. इह व्याख्या यथा द्रव्यानुपूर्त्यां तथैव कर्तव्या, विशेषं तु वक्ष्यामः, तत्र 'तिपएसोगाढे Page #76 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं AnupuvvI'tti, त्रिषु-नभः-प्रदेशेष्ववगाढ:-स्थितः त्रिप्रदेशावगाढस्त्र्यणुकादिकोऽनन्ताणुकपर्यन्तो द्रव्यस्कन्ध एवानुपूर्वी, ननु यदिद्रव्यस्कन्ध एवानुपूर्वी कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वं ?, सत्यं किन्तु क्षेत्रप्रदेशत्रयावगाहपर्यायविशिष्टोऽसौ द्रव्यस्कन्धो गृहीतो नाविशिष्टः, ततोऽत्र क्षेत्रानुपूळधिकारात् क्षेत्रावगाहपर्यायस्य प्राधान्यात् सोऽपि क्षेत्रानुपूर्वीति न दोषः, प्रदेशत्रयलक्षणस्य क्षेत्रस्यैवात्र मुख्यं क्षेत्रानुपूर्वीत्वं तदधिकारादेव, किन्तु तदवगाढं द्रव्यमपि तत्पर्यायस्य प्राधान्येन विवक्षितत्वात् क्षेत्रानुपूर्वीत्वेन न विरुध्यत इति भावः, यद्येवं तर्हि मुख्यं क्षेत्रं परित्यज्य किमिति तदवगाढद्रव्यस्यानुपूर्व्यादिभावश्चिन्त्यते?, उच्यते, ___'संतपयपरूवयणेऽत्यादिवक्ष्यमाणबहुतरविचारविषयत्वेन द्रव्यस्य शिष्यमतिव्युत्पादनार्थत्वात्, क्षेत्रस्य तु नित्यत्वेन सदावस्थितमानत्वादचलत्वाच्च प्रायो वक्ष्यमाणविचारस्य सुप्रतीतत्वेन तथाविधशिध्यमतिव्युत्पत्त्यविषयत्वाद्, एवमन्यदपि कारणमभ्युह्यमित्यलं विस्तरेणं, एवं चतुष्प्रदेशावगाढादिष्वपि भावना काया, यावदसङ्ख्यातप्रदेशागाढा आनुपूर्वीति, असङ्ख्यातप्रदेशेषु चावगाढोऽसङ्ख्याताणुकोऽनन्ताणुको वा द्रव्यस्कन्धो मन्तव्यो, यतः पुद्गलद्रव्याणामवगाहमित्थं जगद्गुरवः प्रतिपादयन्ति-परमाणुराकाशास्यैकस्मिन्नेव प्रदेशेऽवगाहते, द्विप्रदेशिकादयोसङ्ख्यातप्रदेशिकान्तास्तुस्कन्धाः प्रत्येकं जघन्यत एकस्मिन्नाकाशप्रदेशेऽवगाहन्ते, उत्कृष्टतस्तु यत्र स्कन्धे यावन्तः परमाणवो भवन्ति सतावत्स्वेव नभःप्रदेशेष्ववगाहते, अनन्ताणुकस्कन्धस्तु जघन्यतस्तथैव उत्कृष्टतस्त्वसङ्घयेयेष्वेव नभ:प्रदेशेष्ववगाहते, नानन्तेषु, लोकाकाशस्यैवासङ्घयेयप्रदेशत्वात्, अलोकाकाशे च द्रव्यस्यावगाहाभावादित्यलं प्रसङ्गेन, प्रकृतमुच्यते, तत्रानुपूर्वीप्रतिक्षत्वादनानुपूर्व्यादिस्वरूपमाह-'एगपएसोगाढे anAnupuvvI"tti, एकस्मिनभ:प्रदेशे अवगाढ:-स्थित एकप्रदेशावगाढः परमाणुसङ्घातः स्कन्धसङ्घातश्च क्षेत्रतोऽनानुपूर्वीति मन्तव्यः, 'दुप्पएसोगाढे अवत्तव्वएऽत्ति, प्रदेशेद्वयेऽवगाढो द्विप्रदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकं, शेषो बहुवचननिर्देशादिको ग्रन्थो यथाऽधस्ताद् द्रव्यानुपूर्त्या व्याख्यातस्तथेहापि तदुक्तानुसारतो व्याख्येयो, यावद् द्र्व्य्प्र्मान्न्द्वारे। मू. (116) नेगमववहाराणं आनुपुव्वीदव्वाइं किं अत्थि?, नत्थि नियमा अस्थि, एवं दुनिवि । नेगमववहाराणं आनुपुव्वीदव्वाइं किं संखिज्जाइं असंखिज्जाइ अनंताई?, नो संखिज्जाई असंखिज्जाइं नो अनताई, एवं दुनिवि। वृ. 'नेगमववहाराणं आनुपुव्वीदव्वाई किं saMkhejjAI'ityAdi प्रश्नः, अत्रोत्तरम्- 'नो saMkheJjAi'mityAdi, व्यादिप्रदेशविभागावगाढानि द्रव्याणि क्षेत्रत आनुपूर्वीत्वेन निर्दिष्टानि, त्र्यादिप्रदेशविभागाश्चासङ्ख्यातप्रदेशात्मके लोकेऽसङ्ख्याता भवन्ति, अतो द्रव्यतया बहूनामपि क्षेत्रावगाहामपेक्ष्य तुल्यप्रदेशावगाढानामेकत्वात्, क्षेत्रानुपूर्व्यामसङ्घयातान्येवानुपूर्वीद्रव्याणि भवन्तीति भावः, एकमेकप्रदेशावगाढं बह्वपि द्रव्यं क्षेत्रत एकैवानानुपूर्वीत्युक्तं, लोके च प्रदेशा असङ्ख्याता भवन्ति, अतस्तत्तुल्यसङ्ख्यत्वादनानुपूर्वीद्रव्याण्यप्यसङ्घयेयानीति, एवं प्रदेशद्वयेऽवगाढं बह्वपि द्रव्यं क्षेत्रत एकमेवावक्तव्यकमुक्तं, द्विप्रदेशात्मकाश्च विभागा लोकेऽसङ्ख्याता भवन्त्यतस्त्यान्यप्यसङ्खयेयानीति । क्षेत्रद्वारे निर्वचनसूत्रे Page #77 -------------------------------------------------------------------------- ________________ मूलं-116 317 मू.(116 वर्तते ) नेगमववहाराणं आनुपुच्चीदव्वाइं लोगस्स किं संखिज्जइभागे होज्जा . असंखिज्जइभागे होज्जा जाव सव्वलोए होज्जा?, एगंदव्वं पडुच्च लोगस्स संखिज्जइभागे वा होज्जा असंखिज्जइभागे वा होज्जा संखेज्जेसु0 असंखेज्जेसु भागेसु वा होज्जा, देसूने वा लोए होज्जा, नानादव्वाइं पडुच्च नियमा सन्चलोए होज्जा। नेगमववहाराणं अनानुपुब्बीदव्वाणं पुच्छाए एगदव्वं पडुच्च नो संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा नो संखेज्जेसु0 नो असंखेज्जेसु0 नो सव्वलोए होज्जा, नानादब्वाई पडुच्च नियमा सव्वलोए होज्जा, एवं अवत्तदव्वगदव्वाणिवि भाणिअव्वाणि । 7. इह स्कन्धद्रव्याणां विचित्ररूपत्वात्, कश्चित् स्कन्धो लोकस्य संख्येयं भागमवगाह्य तिष्ठति, अन्यस्त्वसंख्येयम्, अन्यस्तं saMkhyeyA~stadbhAgAnavagAhya वर्तते, अन्यस्त्वसंख्येयेयानित्यतस्तत्तस्कन्धद्रव्यापेक्षया संख्येयादिभागवतित्वं भावनीयं, विशिष्टक्षेत्रावगाहोपलक्षितानां स्कन्धद्रव्याणामेव क्षेत्रानुपूर्वीत्वेनोक्तत्वादिति भाव्ः। .. 'देसूने वा लोए hoJja'tti, देशोने वा लोके आनुपूर्वीद्रव्यं भवेदिति, अत्राऽऽह-नन्वचित्तमहास्कन्धस्य सर्वलोकव्यापकत्वं पूर्वमुक्तं, तस्य च समस्तलोकवर्त्यसंख्येयप्रदेशलक्षणायां क्षेत्रानुपूर्व्यामवगाढत्वात् परिपूर्णस्यापि क्षेत्रानुपूर्वीत्वं न किञ्चिद् विरुध्यते, अतस्तदपेक्षं क्षेत्रतोऽप्यानुपूर्वीद्रव्यं सर्वलोकव्यापि प्राप्यते, किमिति देशोनलोकेव्यापिता प्रोच्यते?, सत्यं, किन्तु लोकोऽयमानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्यैः सर्वदैवाशून्य एवैष्टव्य इति समयस्थितिः, यदि चात्रानुपूर्व्याः सर्वलोकव्यापिता निर्दिश्येत तदाऽनानुपूर्व्यवक्तकद्रव्याणां निरवकाशतयाऽभावः प्रतीयते (येत), ततोऽचित्तमहास्कन्धपूरितेऽपि लोके जघन्यतोऽप्येक: प्रदेशोऽनानपूर्वीविषयत्वेन प्रदेशद्वयं चावक्तव्यकविषयत्वेन विवक्ष्यते, आनुपूर्वीद्रव्यस्य तत्र सत्त्वेऽप्यप्राधान्यविवक्षणादनानुपूर्व्यवक्तव्यकयोस्तु प्राधान्यविवक्षणादिति भावः, ततोऽनेन प्रदेशत्रयलक्षणेन देशेन हीनोऽत्र लोकः प्रतिपादित इत्यदोषः, उक्तं च पूर्वमुनिभिः "महखंधापुण्णेऽविय avttvvg'naanupuvvidvvaaii| जद्देसोगाढाई तद्देसेणं स लोगूनो॥" ननु यद्येवं तर्हि द्रव्यानुपूर्व्यामपि सर्वलोकव्यापित्वमानुपूर्वीद्रव्यस्य यदुक्तं तदसङ्गतं प्राप्नोति, अनानुपूर्व्यवक्तव्यकद्रव्याणामनवकाशत्वेन तत्राप्यभावप्रतीतिप्रसङ्गात्, सर्वकालं च तेषामप्यवस्थितिप्रतिपादनात्, नैतदेवं, यतो द्रव्यानुपूर्व्या द्रव्याणामेवानुपूर्व्यादिभाव उक्तो, न क्षेत्रस्य, तस्य तत्रानधिकृतत्वाद्, द्रव्याणां चानुपूर्व्यादीनां परस्परभिन्नानामप्येकत्रापि क्षेत्रेऽवस्थानं न किञ्चिद्विरुध्यते, एकापवरकान्तर्गतानेकप्रदीपप्रभाऽवस्थानदृष्टान्तादिसिद्धत्वात्, अतो न तत्र कस्याप्यनवकाशः, अत्र तु द्रव्याणामौपचारिक एवानुपूर्व्यादिभावो मुख्यस्तु क्षेत्रस्यैव क्षेत्रानुपूळधिकारात्, ततो यदिलोकप्रदेशा: सामस्त्येनैवानुपूर्व्या क्रोडीकृताः स्युस्तदा किमन्यदनानुपूर्व्यवक्तकतया प्रतिपद्येत?, यस्त्विहइय येष्वाकाशप्रदेशेष्वानुपूर्व्यस्तेष्वेवेतरयोरपि सद्भावः कथयिष्यते स द्रव्यावगाहभेदेन क्षेत्रभेदस्य विवक्षणाद्, अत्र तु तदविवक्षणादिति, तस्मादनानुपूर्व्यवक्तव्यकविषयप्रदेशत्रयलक्षणेन देशेन लोकस्योनता विवक्षितेति, अथवा आनुपूर्वीद्रव्यस्य स्वावयवरूपा देशाः कल्प्यन्ते, यथा पुरुषस्यांगुल्यादयः, ततश्चः Page #78 -------------------------------------------------------------------------- ________________ 318 अनुयोगद्वार-चूलिकासूत्रं विवक्षिते कस्मिंश्चिद्देशे देशिनोऽसद्भावो विवक्ष्यते, यथा पुरुषस्यैवांगुलीदेशे, देशत्वस्यैव तत्र प्राधान्येन विवक्षितत्वादिति भावः, न च वक्तव्यं देशिनो देशो न कश्चिद्भिन्नो दृश्यते, एकान्ताभेदे देशमा त्रस्य देशिमात्रस्य चाभावप्रसङ्गात्, ततश्च समस्तलोकक्षेत्रावगाहपर्यायस्य प्राधान्याश्रयणादत्राचित्तमहास्कन्धस्याऽऽनुपूर्वीत्वेऽपि देशोन एव लोकः, स्वकीयैकस्मिन् देशे तस्याभावविवक्षणात्, तस्मिश्चानुपूर्व्यव्याप्तदेशे इतरयोरवकाशः सिद्धो भवतीति भावः, न च देशदेशिभाव: कल्पनामात्र सभ्भत्यादिन्यायनिर्दिष्टयुक्तिसिद्धत्वादित्यलं प्रसङ्गेन, 'nANAdavvAi'mityAdi, त्र्यादिप्रदेशावगाढद्रव्यभेदतोऽत्राऽऽनुपूर्वीणां नानात्वं, तैश्च त्र्यादिप्रदेशवगाद्वैर्द्रव्यभेदैः, सर्वोऽपि लोको व्याप्त इति भाव्ः। ___ अत्रानानुपूर्वीचिन्तायामेकद्रव्यं प्रतीत्य लोकस्यासङ्घयेय भागवर्तित्वमेव, एकप्रदेशावगाढस्यैवानानुपूर्वीत्वेन प्रतिपादनाद्, एकप्रदेशस्य च लोकासङ्ख्येयभागवर्तित्वादिति, 'नानादव्वाइं पडुच्च नियमा सव्वलोए hoJja'tti, एकैकप्रदेशावगाद्वैरपि द्रव्यभेदैः समस्तलोकव्याप्तेरिति, एवम् 'अवत्तव्वगदव्वाणिवित्ति, अवक्तव्यकद्रव्यमप्येकं लोकासङ्खयेयभाग एव वर्तते, द्विप्रदेशावगाढस्यैवावक्तव्यकत्वेनाभिधानत्, प्रदेशद्वयस्य च लोकासङ्खयेयभागवर्तित्वादिति, तथा प्रत्येकं द्विप्रदेशावगाडैरपि द्रव्यभेदैः समस्तलोकव्याप्ते नाद्रव्याणामत्रापि सर्वलोकव्यापित्वमवसेयमिति । ___अत्राह-नन्वानुपूर्व्यादिद्रव्याणि त्रीण्यपि सर्वलोकव्यापीनीत्युक्तानि, ततश्च येष्वेवाकाशप्रदेशेष्वानुपूर्वी तेष्वेवेतरयोरपि सद्भावः प्रतिपादितो भवति, कथं चैतत् परस्परविरुद्धं भिन्नविषयं व्यपदेशत्रयमेकस्य स्यात्?, अत्रोच्यते, इह त्र्यादिप्रदेशावगाढात् द्रव्याद्भित्रमेव तावदेकप्रदेशावगाढं, ताभ्यां च भिन्नं द्विप्रदेशावगाढं, ततश्चाधेयस्यावगाहकद्रव्यस्य भेदादाधारस्याप्यवगाह्यस्य भेदः स्यादेव, तथा च व्यपदेशभेदो युक्त एव, अनन्तधर्माध्यासितेच वस्तुनि तत्तत्सहकारिसन्निधानात्तत्तद्धर्माभिव्यक्तौ दृश्यत एवछ समकालं व्यपदेशभेदो, यथा खङ्गकुन्तकवचादियुक्ते देवदत्ते खङ्गी कुन्ती कवचीत्यादिरिति, इह कचिद वाचनान्तरे "अनानपव्वीदव्वाइं अवत्तव्यगदव्वाणि जहेव हिडेऽति अतिदेशे एव दृश्यते, तत्र 'हे?'ति यथाऽधस्ताद् द्रव्यानुपूर्व्यामनयोः क्षेत्रमुक्तं तथाऽत्रापि ज्ञातव्यमित्यर्थ: तच्च व्याख्यातमेव, इत्येवमन्यत्रापि यथासम्भवं वाचनान्तरमवगन्तव्यममिति । गतं क्षेत्रद्वारं, मू.(116 वर्तते) नेगमववहाराणं आनुपुब्बीदव्वाईं, लोगस्स किं संखेज्जइभाग फुसंति असंखेज्जइभागं फुसंति संखेज्जे भागे फुसति जाव सव्वलाअंफुसंति?, एगं दव्वं पडुच्च संखिज्जइभागं वा फुसइ असंखिज्जइभागं असंखिज्जइभागे (संखेज्जे भागे वा) असंखेज्जे भागे वा देसूनं वा लोग फुसइ, नानादब्वाइं पडुच्च नियमा सव्वलोअंफुसंति, अनानुपुब्बीदव्वाई अवत्तव्वगदव्वाइंच जहा खेत्तं नवरं फुसणा भाणियव्वा । / __ वृ.स्पर्शनाद्वारमपि चेत्थमेव निखिलं भावनीयं, नवरमत्र कस्याश्चिद्वाचनाया अभिप्रायेणानुपूर्व्यामेकद्रव्यस्य संख्येयभागादाराभ्य यावद्देशोनलोकस्पर्शना भवतीति ज्ञायते, अन्यस्यास्त्वभिप्रायेण संख्येयभागादारभ्य यावत् सम्पूर्णलोकस्पर्शना स्यादित्यवसीयते, एतच्च द्वयमपि बुध्यत एव, यतो यदि मुख्यतया क्षेत्रप्रदेशानामानुपूर्वीत्वमङ्गीक्रियते तदा अनानुपूर्व्यवक्तव्य Page #79 -------------------------------------------------------------------------- ________________ मूलं - 116 319 न कयोर्निरवकाशाताप्रसङ्गात् पूर्ववदेशीनता लोकस्य वाच्या, अथानुपूर्वीरूपे क्षेत्रेऽवगाढत्वादचित्तमहास्कन्धस्यैवानुपूर्वीत्वं तर्हि द्रव्यानुपूर्व्यामिवात्रापि सम्पूर्णता लोकस्य वाच्येति, चात्रानुपूर्व्या सकलस्यापि लोकस्य स्पृष्टत्वादितरयोरवकाशाभाव इति वक्तव्यम्, एकैकप्रदेशरूपे द्विद्विप्रदेशरूपे च क्षेत्रे ऽवगाढानां प्रत्येकमसङ्ख्येयाना द्रव्यभेदानां सद्भावतस्तयोरपि प्रत्येकमसङ्ख्येयभेदयोर्लोके सद्भावाद्, द्रव्यावगाहभेदेन च क्षेत्रभेदस्येह विवक्षितत्वादिति भावः, वृद्धबहुमतश्चायमपि लक्ष्यते, तत्त्वं तु केवलिनो विदन्ति । क्षेत्रस्पर्शनयोस्तु विशेषः प्राग् निदर्शित एवेति, गतं स्पर्शनाद्वारं, अथ कालद्वारंमू. (116 वर्तते ) नेगमववहाराणं अनुपुव्वीदव्वाइं कालओ केवच्चिरं होइ ?, एवं तित्रिवि, एगं दव्वं पडुच्च जहन्त्रेणं एवं समयं उक्को सेणं असंखिज्जं कालं, नानादव्वाइं पडुच्च नियमा सव्वद्धा ॥ , वृ. तत्र क्षेत्रावगाहपर्यायस्य प्राधान्यविवक्षया त्र्यादिप्रदेशवगाढद्रव्याणामेवानुपूर्व्यादिभावः पूर्वमुक्तः, अतस्तेषामेवावगाहस्थितिकालं चिन्तयन्नाह - 'एगं दव्वं पडुच्चे' त्यादि, अत्र भावना - इह द्विप्रदेशावगाढस्य वा एकप्रदेशावगाढस्य वा द्रव्यस्य परिणामवैचित्र्यात् प्रदेशत्रयाद्यवगाहभवने आनुपूर्वीव्यपदेश: सञ्जातः समयं चैकं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा तद्रव्यं संजातमित्यानुपूर्व्याः समयो जघन्यावगाहस्थितिः, यदा तु तदेवो द्रव्यमसंख्येय कालं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वा जायते तदा उत्कृष्टतया असङ्ख्येयोऽवगाहस्थितिकालः, सिद्ध्यति, अनन्तस्तु न भवति, विवक्षितैकद्रव्यस्यैकावगाहेनोत्कृष्टताऽप्यसङ्ख्यातकालमेवावस्थानादिति, नानाद्रव्याणि तु 'सर्वाद्धा' सर्वकालमेव भवन्ति, त्र्यादिप्रदेशावगाढद्रव्यभेदानां सदैवावस्थानादिति, एवं यदा समयमेकं किञ्चिद् द्रव्यमेकस्मिन् प्रदेशेऽवगाढं स्थित्वा ततो द्वयादिप्रदेशावगाढं भवति तदाऽनानुपूर्व्याः समयो जघन्याऽवगाहस्थितिः, यदा तु तदेवासङ्ख्यातं कालं तद्रूपेण स्थित्वा ततो द्व्यादिप्रदेशावगाढं भवति तदोत्कृष्टतोऽसंख्येयोऽवगाहस्थितिकालः नानाद्रव्याणि तु सर्वकालम्, एकप्रदेशावगाढद्रव्यभेदानां सर्वदैव सद्भावादिति, अवक्तव्यकस्य तु द्विप्रदेशावगाढस्य समयादूर्ध्वमेकस्मिंस्त्र्यादिषु वा प्रदेशेष्ववगाहप्रतिपत्तौ जघन्यः समयोऽवगाहस्थिति:, असंख्येयकालादूर्ध्वं द्विप्रदेशावगाहं परित्यजत उत्कृष्टोऽसंख्येयोऽगाहस्थितिकालः सिद्धयति, नानाद्रव्याणि तु सर्वकालं, द्विप्रदेशावगाढद्रव्यभेदानां सदैव भावादिति, एवं समानवक्तव्यत्वादतिदिशति - 'एवं दोन्निवि' त्ति । इदानीमन्तरद्वारम् पू. ( 116 वर्तते ) नेगमववहाराणं अनुपुव्वीदव्वाणमंतरं कालओ केवच्चिरं होइ ?, तिण्हपि एवं दव्वं पडुच्च जहत्रेणं एकं समयं उक्कोसेणं असंखेज्ज कालं, नानादव्वाइं पडुच्च नत्थि अंतरं ॥ वृ. ' जहन्त्रेणं एक्कं समयं 'ति, अत्र भावना - इह यदा त्र्यादिप्रदेशावगाढं किमप्यानुपूर्वीद्रव्यं समयमेकं एकस्माद्विवक्षितक्षेत्रादन्यत्रावगाहं प्रतिपद्य पुनरपि केवलमन्यद्रव्यसंयुक्तं वा तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदैकानुपूर्वीद्रव्यस्य समयो जघन्योऽन्तरकालः प्राप्यते, Page #80 -------------------------------------------------------------------------- ________________ 320 अनुयोगद्वार-चूलिकासूत्रं 'उक्कोसेणं असंखेज्जं kAlaM'ti तदेव यदाऽन्येषु क्षेत्रप्रदेशेष्वसङ्खयेयं कालं परिभ्रम्य केवलमन्यद्रव्यसंयुक्तं वा समागत्य पुनरपि तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदोत्कृष्टतोऽसङ्खयेयोऽन्तरकालः प्राप्यते, न पुनद्रव्यानुपूर्व्यामिवानन्ततो, यतो द्रव्यानुपूर्व्या विवक्षितद्रव्यादन्ये द्रव्यविशेषा अनन्ताः प्राप्यन्ते, तैश्च सह क्रमेण संयोगे उक्ताऽनन्तः कालः, अत्र तु विवक्षितावगाहक्षेत्रादन्यत् क्षेत्रमसङ्खयेयमेव, प्रतिस्थानं चावगाहनामाश्रित्य संयोगस्थितिरत्राप्यसङ्खयेवकालैव, ततश्चासङ्घयेय क्षेत्रे परिभ्रमता द्रव्येण पुनरपि केवलेनान्यसंयुक्तेन वाऽसतयेयकालात्तेष्वेव नभ:प्रदेशेष्वागत्यावगाहनीयं, न च वक्तव्यमसङ्खयेयेऽपि क्षेत्रे पौन:पुन्येन तत्रैव परिभ्रमणे कस्मादनन्तोऽपि कालो नोच्यत इति ?, यत इहासङ्खयेयक्षेत्रेऽसङ्घयेयकालमेवान्यत्र तेन पर्यटितव्यं, तत ऊर्ध्वं पुनस्तस्मिन्नेव विवक्षितक्षेत्रे नियमादवगाहनीयं वस्तुस्थितिस्वाभाव्यादिति तावदेकीयं vyaakhyaanmaadrshitm| __ अन्ये तु व्याचक्षते-यस्मात् त्र्यादिप्रदेशलक्षणाद्विवक्षितक्षेत्रात् तदानुपूर्वीद्रव्यमन्यत्र गतं तस्य क्षेत्रस्य स्वभावादेवासङ्घयेयकालादूर्ध्वं तेनैवानुपूर्वीद्रव्येण वर्णगन्धरसस्पर्शसङ्घयादिधर्मः सर्वथा तुल्येनान्येन वा तथाविधाधेयेन संयोगे सति नियमात् तथाभूताधारतोपपत्तेरसङ्घयेय एवान्तरकाल इति, तत्त्वं तु केवलिनो विदन्ति, गम्भीरत्वात् सूत्रप्रवृत्तेरिति । 'nAnAdavvAI'ityAdi, न हि त्र्यादिप्रदेशावगाढानुपूर्वीद्रव्याणि युगपत् सर्वाण्यपि तद्भावं विहाय पुनस्तथैव जायन्त इति कदाचिदपि सम्भवति, असङ्खयेयानां तेषां सर्वदैवोक्तत्वादिति भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्यसावेवैकानेकद्रव्याश्रया अन्तरकालवक्तव्यता, केवलमाननुपूर्वीद्रव्यस्यैकप्रदेशावगाढस्यावक्तव्यकद्रव्यस्य तु द्विप्रदेशावगाढस्य पुनस्तथाभवनेऽन्तरकालश्चिन्तनीयः, शेषा तु व्याख्याद्वयभावना सर्वाऽपि तथैवेति । उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारमुच्यते मू. (116 वर्तते) नेगमववहाराणं आनुपुचीदव्वाइं सेसदव्वाणं कइभागे होज्जा?, तित्रिवि जहा द्व्वानुपुव्वीए॥ वृ. तत्र यथा द्रव्यानुपूर्त्यां तथाऽत्राप्यानुपूर्वीद्रव्याणि अनानुपूर्व्यवक्तव्यकलक्षणेभ्यः शेषद्रव्येभ्योऽसङ्खयेयै गैरधिकानि, शेषद्रव्याणि तु तेषामसंख्येयभागे वर्तन्त इति। अत्राहननु त्र्यादिप्रदेशावगाढानिद्रव्याण्यानुपूर्व्यएकैकप्रदेशावगाढान्यनानुपूर्दो द्विद्विप्रदेशावगाढान्यवक्तव्यकानीति प्राक् प्रतिज्ञातम्, एतानि चानुपूयादीनि सर्वस्मिन्नपि लोके सन्त्यतो युक्त्या विचार्यमाणान्यानुपूर्वीद्रव्याण्येव स्तोकानि ज्ञायन्ते, तथाहि-असत्कल्पनया किल लोके त्रिंशत् प्रदेशाः, तत्र चानानुपूर्वीद्रव्याणि त्रिंशदेव अवक्तव्यकानि तु पञ्चदश आनुपूर्वीद्रव्याणि तु यदि सर्वस्तोकतया त्रिप्रदेशनिष्पन्नानि गण्यन्ते तथापि दशैव भवन्तीति शेषेभ्यः स्तोकान्येय प्राप्नुवन्ति, कथमसङ्खयेयगुणानि स्युरिति ?, अत्रोच्यते, एकस्मिन्नानुपूर्वीद्रव्ये ये नभ:प्रदेशा उपयुज्यन्ते ते यद्यन्यस्मिन्नपि नोपयज्येरैस्तदा स्यादेवं, तच्च नास्ति, यत एकस्मिनपि प्रदेशत्रयनिष्पन्ने आनुपूर्वीद्रव्ये ये त्रयः प्रदेशास्त एवान्यान्यरूपतयाऽवगाढेनाधेयद्रव्येणाक्रान्ताः सन्तः प्रत्येकमनेकेषु त्रिकसंयोगेषु गण्यन्ते, प्रतिसंयोगमाधेयद्रव्यस्य भेदात्, तद्भेदे चाधारभेदादिति भावः, एवमान्यान्याचतुष्प्रदेशावगाढाद्यादेयेनाध्यासितत्वात्त Page #81 -------------------------------------------------------------------------- ________________ मूलं - 116 321 एवानेकेषु चतुष्कसंयोगे ध्वनेकेषु पञ्चकसंयोगेषु यावदनेकेष्वसंख्येयकसंयोगेषु प्रत्येकमुपयुज्यन्ते, एव चतुरादिप्रदेशनिष्पन्नेष्वप्यानुपूर्वीद्रव्येषु ये चतुरादयः प्रदेशास्तेषामप्यन्यान्यसंयोगोपयोगिता भावीनया, तस्मादसंख्येयप्रदेशात्मके स्वस्थित्या व्यवस्थिते लोके यावन्तस्त्रिकसंयोगादयोऽसंख्येयकसंयोगपर्यन्ताः संयोगा जायन्ते तावन्त्यानुपूर्वीद्रव्याणि भवन्ति, प्रतिसंयोगमाधेयद्रव्यस्य भेदेनावस्थितिसद्भावाद्, आधेयभेदे चाधारभेदात् न हि नभः प्रदेशा येनैव स्वरूपेणैकस्मिन्नाधेये उपयुज्यन्ते तेनैव स्वरूपेणाधेयान्तरेऽपि, आधेयैकताप्रसङ्गाद्, एकस्मिन्नाधारस्वरूपे तदवगाहाभ्युपगमाद्, घटे तत्स्वरूपवत्, तस्मात्त्र्यादिसंयोगानां लोके बहुत्वादानुपूर्वीणां बहुत्वं भावनीयम्, अवक्तव्यकानि तु स्तोकानि, द्विकसंयोगानां तत्र स्तोकत्वाद्, अनानुपूर्व्योऽपि स्तोका एव, लोकप्रदेशसंख्यमात्रत्वाद् । अत्र सुखप्रतिपत्त्यर्थं लोके किल प्रञ्चाकाशप्रदेशाः कल्प्यन्ते, अत्रानानुपूर्व्यस्तावत् पञ्चैव प्रतीताः, अव्यक्तव्यकानि त्वष्टौ द्रिकसंयोगानामिहाष्टानामेव सम्भवाद, आनुपूर्व्यस्तु पोडश संभवन्ति, दशानां त्रिकसंयोगानां पञ्चानां चतुष्कसंयोगानामेकस्य तु पञ्चकयोगस्येह लाभाद्, दश त्रिकयोगाः कथमिह लभ्यन्ते ? इति चेद्, उच्यते, षट् तावत् मध्यव्यवस्थापितेन सह लभ्यन्ते चत्वारस्तु त्रिकसंयोगा दिग्व्यवस्थापितैश्चतुर्भिरेव केवलैरिति, चतुष्कयोगास्तु चत्वारो मध्यव्यवस्थापितेन सह लभ्यन्ते एकस्तु, तन्निरपेक्षैदिग्व्यवस्थितैरेनेति सर्वे पञ्च पञ्चकयोगस्तु प्रतीत एवेति, तदेवं प्रदेशपञ्चकप्रस्तारेऽप्यानुपूर्वीणां बाहुल्यं दृश्यते, अत एव तदनुसारेणद्भासवतोऽसंख्येयप्रदेशात्मके लोकेऽत्रानुपूर्वीद्रव्याणां शेषेभ्योऽसंख्यातगुणत्वं भावनीयमित्यलं विस्तरेण । उक्तं भावद्वारम्, साम्प्रतं भावद्वारम् । मू. ( 116 वर्तते ) नेगमववहाराणं अनुपुव्वीदव्वाइं कयरंमि भावे होज्जा ?, नियमा साइपरिणामिए भावे होज्जा, एवं दोन्निवि । वृ. तत्र तद्रव्याणां त्र्यादिप्रदेशावगाहपरिणामस्य एकप्रदेशावगाहपरिणामस्य द्विप्रदेशावगाहपरिणामस्य च सदापिआरिणामिकत्वात् त्रयाणामपि सदापिआरिणामिकत्वात् त्रयाणामपि सदापिआरिणाभिकभाववर्तित्वं भावनीयमिति । अल्पबहुत्वद्वारे मू. ( 116 वर्तते ) एएसि णं भंते! नेगमववहाराणं आनुपुव्वीदव्वाणं अनानुपुव्वीदव्वाणं अवत्तव्वगदव्वाण य दव्वट्टयाए पएसट्टयाए दव्वट्टपएसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुवा वा तुल्ला वा विसेसाहिआ वा?, गोयमा! सव्वत्थोवाइं नेगमववहाराणं अवत्तव्वगदव्वाइं दव्वद्वयाए अनानुपुवीदव्वाइं दव्वट्टयाए विसेसाहियाइं आनुपुव्वीदव्वाइं दव्वट्टयाए असंखेज्जगुणाइं परसट्टयाए सव्वत्थोवाइं नेगमववहाराणं अनानुपुव्वीदव्वाइं अपएसट्टयाए अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहियाई आनुपुव्वीदव्वाई पएसट्टयाए असंखेज्जगुणाई, दव्वट्ठपएसट्टयाए सव्वत्थोवाई नेगमववहाराणं अवत्तव्वगदव्वाइं दव्वट्टयाए अनानुपुव्वीदव्वाइं दव्वट्टयाए अपएसटुयाए विसेसाहिआई अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहियाई आनुपुव्वीदव्वाइं तं नेगमववहाराणं अनोवनिहिआ खेत्तानुपुव्वी ॥ वृ. इह द्रव्यगणनं द्रव्यार्थता प्रदेशगणनं प्रदेशार्थता उभयगणनं तूभयार्थता, तत्रानुपूर्व्यां 30/21 Page #82 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं विशिष्टद्रव्यावगाहोपलक्षितास्त्र्यादिनभःप्रदेशसमुदायास्तावद् ट्रव्याणि समुदायारम्भकास्तु प्रदेशाः अनानुपूर्व्या त्वेकैकप्रदेशावगाहिद्रव्योपलक्षिता: सकलनभःप्रदेशा: प्रत्येकं द्रव्याणि, प्रदेशास्तु नसंभवन्ति, एकेकप्रदेशद्रव्ये हि प्रदेशान्तरायोगदा, अवक्तव्यकेषु तु यावन्तो लोके द्विकयोगाः संभवन्ति तावन्ति प्रत्येकं द्रव्याणि तदारम्भकास्तु प्रदेशा इति, शेषा त्वत्र व्याख्या द्रव्यानुपूर्वोवत् कर्तव्येति, नवरं 'सब्वत्थोवाई नेगमववहाराणं avattavvagadavvAi'mityAdi, अत्राह-ननु यदा पूवोक्तयुक्त्या एकैको नभः पदेशोऽनेकेषु द्विकसुयोगेषूपयुज्यते तदा अनानुपूर्वीद्रव्येभ्योऽवक्तव्यकद्रव्याणामेव बाहुल्यमवगम्यते, यतः पूर्वोक्तायामपि पञ्चप्रदेशनभः कल्पनायामवक्तव्यकद्रव्याणामेवाष्टसंख्योपेतानां पञ्चसंख्येभ्यो ऽनानुपूर्वीद्रव्येभ्यो बाहुल्यं दष्टं, तत्कथमत्र व्यत्ययः प्रतिपाद्यते?, सत्यम्, अस्त्येतत् केवलं लोकमध्ये, लोकपर्यन्तवतिनिष्कुटगतास्तु ये कण्टकाकृतयो विश्रेण्या निर्गता एकाकिनः प्रदेशास्ते विश्रेणिव्यवस्थितत्वादवक्तव्यकत्वायोग्या इत्यनानुपूर्वीसंख्यायामेवान्तर्भवन्ति, अतो लोकमध्यगतां निष्कुटगतां च प्रस्तुतद्रव्यसंख्यां मीलयित्वा यदा केवली चिन्तयति तदाऽवक्तव्यकद्रव्याण्येव स्तोकानि, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकतां प्रतिपद्यन्ते, अत्र निष्कुटस्थापना 444, अत विश्रेणिलिखितौ द्वौ अववक्तव्यकायोग्यौ तु तेभ्योऽसंख्यातगुणत्वं भावितमेव, शेषु द्रव्यानुपूर्व्यनुसारेण भावनीयं, नवरमुभयार्थताविचारे आनुपूर्वीद्रव्याणि स्वद्रव्येभ्यः प्रदेशार्थतयाऽसंख्येयगुणानि, कथम् ?, एकैकस्य तावद् द्रव्यस्य त्र्यादिभिरसंख्येयान्तै भभ:प्रदेशैरारब्धत्वात्, नभः-प्रदेशानां च समुदितानामप्यसंख्येयत्वादिति । 'seta'mityAdi निगमनद्वयम् । उक्ता नैगमव्यवहारमतेनानोपनिधिको क्षेत्रानुपूर्वी, अथ तामेव संग्रहमतेन बिभणिपुराह मू. (117) से किं तं संगहस्स अनोवनिहिआ खेत्तामुपुवी?, 2 पंचविहा पन्नत्ता, तंजहा- अट्ठपयपरूवणया भंगसमुक्तित्तणया भगोवदंसणया समोआरे अनुगमे, से किं तं संगहस्स अट्ठपयपरूवणया?, 2 तिपएसोगाढे आनुपुब्बी चउप्पएसोगाढे आनुपुवी जाव दसपएसोगाढे आनुपुवी संखिज्जपएसोगाढे आनुपुच्ची असंखिज्जपएसोगाढे आनुपुव्वी एगपएसोगाढे अनानुपुवी दुपएसोगाढे अवत्तव्वए, से तं संगहस्स अट्ठपयवरूवणया एआए णं संगहस्स अट्ठपयपरूवणया कि पओअणं, संगहस्स अट्ठपयपरूवणयाए संगहस्स भंगसमुक्कित्तणया कज्जइ, से किंतं संगहस्स भंगसमुक्तित्तणया?, अत्थि आनुपुवी अत्थि अनानुपुव्वी अस्थि अवसव्वए, अहवा अस्थि आनुपुब्बी अ अनानुपुव्वी अ एवं जहा दव्वानुपुबीए संगहस्स तहा भाणिअव्वं भाव से तं संगहस्स भ्ण्ग्स्मुक्त्तिन्न्या। एआए णं संगहस्स भंगसमुक्त्तिणयाए किंपओअणं?, एआए णं संगहस्स भंगसमुक्तितणयाए संगहस्स भंगोवंदसणया कज्जइ, से किंतं संगहस्स भंगोवदसंणया?, 2तिपएसोगाढे आनुपुब्बी एगपएसोगाढे अनानुपुब्बी दुपएसोगाढे अवत्तव्बए अहवा तिपएसोगाढे अ एगपएसोगाढे अ आनुपुव्वी अ अनानुपुव्वी अ एवं जहा दव्वानुपुव्वीए संगहस्स तहा खेत्तानपव्वीएवि भाणिअन्य जाव से तं संगहस्स भ्ण्गोव्द्ण्स्न्न्या। . . सेकिंतंसमोआरे?, 2 संगहस्स आनुपुच्चीदुब्बीइंकहिं सहोअरंति? किं आनुपुचीदव्वेहि Page #83 -------------------------------------------------------------------------- ________________ मूल-117 323 समोअरंति अनानुपुचीदव्वेहिं अवत्तव्बगदब्वेहि?, तिन्निवि सट्टाणे समोअरंति, सेत्ण्स्मोआरे। से किं तं अनुगमे?, 2 अट्टविहे पत्रत्ते, तंजहामू.(118) संतपयपरूवणया जाव अप्पाबहुं न्त्थि॥ मू.(119) संहगस्स आनुपुब्बीदव्वाइं कि अस्थि नत्थि?, नियमा अस्थि, एवं तिनिव, सेसगदाराई जहा दव्वानुपुब्बीए संगहस्स तहा खेत्तानुपुवीएपि भाणिअव्वाई, जाव से तं अनुगमे । से तं संगस्स अनोवनिहिआ खेत्तानुपुच्ची। सेतं अनोवनिहिआ खेत्तानुपुची। वृ.इह संग्रहाभिमतद्रव्यानुपूर्व्यनुसारेण निखिलं भावनीयं, नवरं क्षेत्रप्राधान्यादत्र 'तिपएसोगाढा आनुपुव्यी जाव असंखेज्जपएसोगाढा आनुपुव्वी एगपएसोगाढा अनानुपुव्वी दुपएसोगाढा अवत्तव्वएऽइत्यादि वक्तव्यं, शेप तथैवेति । / उक्ता अनौपनिधिकी क्षेत्रानुपूर्वी, अथोपनिधिकीं तां निदिदिक्षुराह मू.(120) से कितं उवनिहिआ खेत्तानुपुची?, 2तिविहा पन्नत्ता, तंजहा-पुन्वानुपुब्बी पच्छानुपुव्वी अनानुपुवी से किंतं पुव्वानुपुवी?, 2 अहोलोए तिरिअलोए, से तं पुव्वानुपुवी। से कितिपच्छानुपुवी?, 2 उडलोए तिरिअलोए अहोलोए, से तं प्च्छानुपुची। से किंतं अनानुपुवी?, 2 एआए चेव एगाइआए एगुत्तरिआए तिगच्छगयाए सेढीए अन्नमनभासो दुरूवूणो, से तं अनानुपुवी। वृ.अत्र व्याख्या पूर्ववत् कर्तव्या, नवरंतत्र द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादिद्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहतानि अत्र तु क्षेत्रानुपूर्व्यधिकारादधोलोकादिक्षेत्रविशेषा इति, इह चोधिश्चतुर्दशरज्ज्चायतस्य विस्तरतस्त्वनियतस्स पञ्चास्तिकायमयस्य लोकस्य त्रिधा परिकल्पनेऽधोलोकादिविभागा: सम्पद्यन्ते, तवास्यां रत्नप्रभायां बहुसमभूआगे मेरुमध्ये नभःप्रतरद्वयेऽष्टप्रदेशो रुचकः समस्ति, तस्य च प्रतरद्वयस्य मध्ये एकस्मादधस्तनप्रतरादारभ्याधोऽभिमुखं नव योजनशतानि परिहत्य परतः सातिरेकसप्तरज्ज्वायतोऽधोलोकः, तत्र लोक्यतेकेवलिप्रज्ञया परिच्छिद्यत इति लोकः, अधोव्यवस्थितो लोकोऽधोलोकः, अथवा अधःशब्दोऽशुभपर्यायः, तत्र च क्षेत्रानुभावाद् बाहुल्येनाशुभ एव परिणामो द्रव्याणां जायते, अतोऽशुभपरिणामवद्रव्ययोगादध:-अशुभो लोकोऽधोलोकः, उक्तं च "अहव अहोपरिणामो खेत्तनुभावेन जेण ओसन्नं । असुभो अहोत्ति भणिओ दव्वाणं ten'hologo॥"त्ति, तस्यैव रुचकप्रतरद्वयस्य मध्ये एकस्मादुपरितनप्रतरादारभ्योर्ध्वं नव योजनशतानि परिहत्य परत किञ्चिन्न्यूनसप्तरज्ज्वायत ऊर्ध्वलोकः, ऊर्ध्वम्-उपरिव्यवस्थापितो लोक: ऊर्वलोकः, अथवा ऊर्वशब्दः शुभपर्यायः, तत्र च क्षेत्रस्य शुभत्वात्तदनुभावाद, द्रव्याणां प्राय: शुभ एव परिणामा भवन्ति, अतः शुभपरिणामवद्रव्ययोगादूर्ध्वः-शुभो लोक ऊर्वलोकः, उक्तं च "ur3अति उवरि जंचिय सभखित्तं खेत्तओ य्द्व्व्ग्न्ना। उप्पझंति सुभा वा तेण तओ उड्डलोगोत्ति ॥ " तयोश्चाधोलोकोश्2अलोकयोर्मध्ये अष्टादशयोजनशतानि तिर्यग्लोकः, समयपरिभाषया तिर्यग्-मध्ये व्यवस्थितो लोकस्तिर्यग्लोकः, अथवा तिर्यकशब्दो मध्यमपर्यायः, तत्र च Page #84 -------------------------------------------------------------------------- ________________ 324 अनुयोगद्वार-चूलिकासूत्रं क्षेत्रानुभावात् प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि संभवन्ति, अतस्तद्योगात्तिर्यंड्-मध्यमो लोकस्तिर्यग्लोकः, अथवा स्वकीयोआधोभागात्तिर्यग्भाग एवातिविशालतयाऽत्र प्रधानम्, अतस्तेन व्यपदेशः कृतः, तिर्यग्भागप्रधानो लोकस्तिर्यग्लोकः, उक्तं च "मज्झनुभावं खेत्तं जं तं तिरयंति व्य्न्न्प्न्य्ज्वो। ___ भण्णइ तिरियं विसालं अतो व तं तिरियलोगोत्ति । / " 'वयणपञ्जवओऽत्ति मध्यानुभाववचनस्य तिर्यग्ध्वनेः पर्यायतामाश्रित्येत्यर्थः । अत्र च जघन्यपरिणामवद्रव्ययोगतो जघन्यतया गुणस्थानकेषु मिथ्यादृष्टेरिवादावेवाधोलोकस्योपन्यासः, तदुपरिमध्यमद्रव्यवत्त्वात् मध्यमतया तिर्यग्लोकस्य, तदुपरिष्टादुत्कृष्टद्रव्यवत्त्वादूर्ध्वलोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः, पश्चानुपूर्वी तु व्यत्ययेन प्रतीतैव, अनानुपूर्त्यां तु पदत्रयस्य षड् भङ्गा भवन्ति, तेच पूर्वं दर्शिता एव, शेषभावना त्विह्प्राग्व्देवेति। अत्र च कचिद्वाचनान्तरे एकप्रदेशावगाढादीनां असंख्यातप्रदेशावगाढान्तानां प्रथमं पूर्वानुपूर्व्यादिभाव उक्तो दृश्यते, सोऽपि क्षेत्रानुपूळधिकारादिविरुद्ध एव, सुगमत्वाच्चोक्तानुसारेण भावनीय इति। साम्प्रतं वस्त्वन्तरविषयत्वेन पूर्वानुपूर्व्यादिभावं दिदर्शयिषुरधोलोकादीना च भेदपरिज्ञाने शिष्यव्युत्पतिं पश्यन्नाह मू. (120) अहोलोअखेत्तानुपुव्वी तिविहा पत्रत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुब्बी। से किं तं पुन्वानुपुच्ची?, 2 रयणप्पभा सक्करप्पभा वालुअप्पभा पंकप्पभा धूमप्पभा तमप्पभा तमतमप्पभा, से तं पुव्वानुपुची। से कि तं पच्छानुपुची?, 2 तमतमा जाव रयणप्पभा, से तं पच्छानुपुव्वी । से किं तं अनानुपुच्ची?, 2 एआए चेव एगाइआए एगुत्तरिआए सत्तगच्छगयाए सेटीए अन्नमन्नब्भासो दूरूवूणो, सेतं अनानुपुब्बी। __तिरिअलोअखेत्तानुपुव्वी तिविहा पन्नता, तंजहा-पुत्वानुपुब्बी पच्छानुपुब्बी अनानुपुब्बी। से किं तं पुव्वानुपुवी? वृ.अहोलोयखेत्तानुपुव्वी तिविहेऽत्यादि, अधोलोकक्षेत्रविषया आनुपूर्वी, औपनिधिको प्रक्रमाल्लभ्यते, सा त्रिविध, प्रज्ञप्ता, तद्यथेत्यादिशेपंपूर्ववद्भावनीयं यावदनप्रभेत्यादि, इन्द्रनीलादिबहुविधरत्नम्भावनरकवर्ज प्रायो रत्नानां प्रभाज्योत्स्ना यस्यां सा रत्नप्रभा, एवं शर्कराणामुपलखण्डानां प्रभा प्रकाशनं स्वरूपेणावस्थानं यस्यां सा शर्कराप्रभा, वालुकाया वालिकाया वा-परुषपांशूत्कररूपायाः प्रभा-स्वरूपावस्थितिर्यस्यां सा वालुकाप्रभा वालिकाप्रभा वेति, पङ्कस्यप्रभा यस्यां सा पङ्कप्रभा, प्रङ्काभद्रव्योपलक्षितेत्यर्थः, धूमस्यप्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेत्यर्थः, तमसः प्रभा यस्यां सा तमःप्रभा कृष्णद्रव्योलक्षितेत्यर्थः, क्वचित्तमेति पाठः, तत्रापि तमोरूपद्रव्ययुक्तत्वात्तमा इति, महातमसः प्रभा यस्यां सा महातमःप्रभा अतिकृष्णद्रव्योपलक्षितेत्यर्थः, क्वचित्तमतमेति पाठः, तत्राप्यतिशयवत्तमस्तमस्तमस्तद्रूपद्रव्ययोगात्, तमस्तमा इति, अत्र प्रज्ञापकप्रत्यासन्नेति रत्नप्रभाया आदावुपन्यासः कृतः, ततः परं व्यवहितव्यवहिततरादित्वात् क्रमेण शर्कराप्रभादीनामिति पूर्वानुपूर्वीत्वं, व्यत्ययेन पशश्चानुपूर्वीत्वम्, अमीषां च सप्तानां पदानां परस्पराभ्यासे पञ्च सहस्त्राणि चत्वारिंशदधिकानि भङ्गानां भवन्ति, तानि चाद्यन्तभङ्गकद्वयरहितान्यनानुपूर्त्या दृष्टव्यानीति, शेषभावना पूर्ववदिति । Page #85 -------------------------------------------------------------------------- ________________ मूलं-120 325 तिर्यग्लोके क्षेत्रानुपूर्त्यां 'जंवूद्दीवे' इत्यादिगाथा - मू. (121) जंबूद्दीवे लवणे धायै कालोअ पुक्खरे व्रुन्ने। खीर घय खोअनंदी अरुणवरे कुंडले रुअगे। व.द्वाभ्यां प्रकाराभ्यां स्थानदातृत्वाहाराद्युपष्टम्भहेतृत्वलक्षणाभ्यां प्राणिनः पान्तीति द्वीपा:जन्त्वावासभूतक्षेत्रविशेषाः सह मुद्रया--मर्यादया वर्तन्त इति समुद्राः-प्रचुरजलोपलक्षिताः क्षेत्रविशेषा एव, एते च तिर्यग्लोके प्रत्येकसंख्येया भवन्ति, तत्र समस्तद्वीपसमुद्राभ्यन्तरभूतत्वेनादौ तावञ्जम्बूवृक्षणोपलक्षितो द्वीपो जम्बूद्वीपः, ततस्तं परिक्षिप्य स्थितो लवणरसास्वादनीरपूरितः समुद्रो लवणसमुद्रः, एकदेशेन समुदायस्य गम्यमानत्वाद्, एवं पुरस्तादपि यथासम्भवं दृष्टव्यं, 'धायै kAloya'tti, ततो लवणसमुद्रं परिक्षिप्य स्थितो धातकोवृक्षखण्डोपलक्षितो द्वीपो धातकीखण्डः, तत्परितोऽपि शुद्धोदकरसास्वादः कालोदः समुद्रः, तं च परिक्षिप्य स्थितः पुष्करैः- पद्मवरैरुपलक्षितो द्वीपः पुष्करवरद्वीपः, तत्परितोऽपिशुद्धोदकरसास्वाद एव पुष्करोदः समुद्रः, अनयोश्च द्वयोरप्येकेनैव पदेनात्र संग्रहो दृष्टव्यः 'पुक्खरेऽत्ति, एवमुत्तरत्रापि, ततो ऽवरुणोऽत्ति वरुणवरो द्वीपस्ततो वारुणीरसास्वादो वारुणोदा: समुद्रः, 'khIra'tti क्षीरवरो द्वीपः क्षीररसास्वादः क्षीरोदः समुद्रः, 'ghaya'tti घृतवरो द्वीप: घृतरसास्वादो धृतोदः समुद्रः, 'khoya'tti इक्षुवरो द्वीपः इक्षुरसास्वाद एवेक्षुरस: सुमद्रः, इत ऊर्ध्वं सर्वेऽपि समुद्राः द्वीपसदृशनामानो मन्तव्याः, अपरं च स्वयम्भूरमणवर्जाः सर्वेऽपीक्षुरसास्वादाः तत्र द्वीपनामान्यमूनि, तद्यथा नन्दी-समृद्धिस्तया ईश्वरो द्वीपो नन्दीश्वरः, एवमरुणवर: अरुणावासः कुण्डलवरः शङ्खवरः रुचकवर इत्येवं पड् द्वीपनामानि चूर्णी लिखितानि दृश्यन्ते सूत्रे तु 'नन्दी अरुणवरे कुण्डले रुयगेऽइत्येतस्मिन् गाथादले चत्वार्येव तान्युपलभ्यन्ते, अत: चूर्णिलिखितानुसारेण रुचकवस्त्रयोदशः, सूत्रलिखितानुसारतस्तु स एवैकादशो भवति, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः । इदानीमनन्तरोक्तद्वीपसमुद्राणामवस्थितिस्वरूपप्रतिपादनार्थं शेषाणां तं नामाभिधानार्थमाहमू. (122) जंबुद्दीवाओ खलु निरंतरा संसया असंखैमा, भुयावर कुसवरा वि य कउण्च्व्राभ्र्न्न्माईया। वृ."जंबूद्दीवाओ खलु" इति, व्याख्या-एते पूर्वोक्ताः सर्वेऽपि जम्बूद्वीपादारभ्य 'निरन्तरा' नैरन्तर्येण व्यवस्थिताः, न पुनरमीषामन्तरेऽपरो द्वीपः कश्चनापि समस्तीति भावः, ये तु शेषका भुजगवरादय इतऊर्ध्वं वक्ष्यन्ते ते प्रत्येकमसंख्याततमा द्रष्टव्याः, तथाहि-'भुजगवरेऽति पूर्वोक्ताद्चकवराद्वीपादसंख्येयान्द्वीपसमुद्रान् गत्वा भुजगवरो नाम द्वीपः समस्ति, 'kusavara'tti tato'pyIsaMkhyeyA~stAn गत्वा कुशवरो नाम द्वीप: समस्ति, अपि चेति समुच्चये, कोंचवरेऽति tato'pyasaMkhyeyA~stAnatikramya क्रौञ्चवरो नाम द्वीपः समस्ति, मू. (123) आभरणवत्थगंधे उप्पलतिलए अ पुद्ध्विनिहिर्य्न्ने। वासहरदहनईओ विजया वक्खारकप्पिदा । वृ.'आभरणमाई यत्ति एवमसंख्येयान् द्वीपसमुद्रानुल्लंध्याऽऽभरणादयश्च-आभरणादिनामसदृशनामानश्च द्वीपा वक्तव्याः, समुद्रास्तु तत्सदृशनामन एव भवन्तीत्युक्तमेवेति गाथार्थः । / Page #86 -------------------------------------------------------------------------- ________________ __ अनुयोगद्वार-चूलिकासूत्रं इयं च गाथा कस्याञ्चिद्वाचनायां न दृश्यत एव, केवलं कापि वाचनाविशेषे दृश्यते, टोकाचूर्योस्तु तद्वयाख्यानमुपलभ्यत इत्यस्माभिरपि व्याख्यातेति । तानेवाभरणादीनाह- आभरणवत्थे' - त्यादिगाथाद्वयम् (त्रयम) / असंख्येयानाम् असंख्येयानांद्वीपानामन्ते आभरणवस्त्रगन्धोत्पलतिलकादिपर्यायसदृशनामक एकैकोऽपि द्वीपस्तावद्वक्तव्यो यावदन्ते स्वाभूरमणो द्वीपः, शुद्धोदकरसः स्वयम्भूरमण एव समुद्र इति गाथाद्वय(त्रय) भावार्थ्ः। मू. (124) कुरुमंदरआवासा कूडाअ नक्खत्तचंदसूरा y। देवे नागे जक्खे भूए अ सयंभुरमणे । / वृ. ननु यद्येवं तयसंख्येयान् द्वीपानुतिक्रम्य ये वर्तन्ते तेषामेव द्वीपाना मेतानि नामान्याख्यातानि, ये त्वन्तरालेषु द्वीपास्ते किनामका इति वक्तव्यं?, सत्यं लोके पदार्थानां शङ्खध्वजकलशस्वस्तिकश्रीवत्सादीनि यावन्ति शुभनामानि तैः सर्वैरप्युलक्षितास्तेषुद्वीपा: प्राप्यन्त इति स्वयमेव दृष्टव्यं, यत उक्तम्-"दीवसमुद्दा णं भंते ! केवैया नामधि हिं पत्रत्ता?, गोयमा ! जावैया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा एवैया नं दीवसमुद्दा नामधिओहिं पन्नत्ता" इति, संख्या तु सर्वेषामसंख्येयस्वरूपा "उद्धारसागराणं अड्डाईजाणा जत्तिया स्म्या। दुगुणादुगुणपवित्थर दीवोदहि रञ्जु एवैया । " इति गाथाप्रतिपादिता दृस्स्त्त्व्या। मू.(125) से तं पुब्बानुपुची। से किंतं पच्छानुपुव्वी?, 2 सयंभूरमणे अजाव जंबूद्दीवे, से तं पच्छानुपुवी । से किं तं अनानुपुव्वी ?, 2 एआए चेव एगाइआए एगुत्तरिआए असंखेज्जगच्छगयाए सेढीए अत्रमन्नब्भासो दुरुपूणो, से तं अनानुपुची। वृ. तदेवमत्र क्रमोपन्यासे पूर्वानुपूर्वी व्यत्येयन पश्चानुपूर्वी, अनानुपूर्वी त्वमीषामसंख्येयानां पदानां परस्पराभ्यासे येऽसंख्येया भङ्गा भवन्ति भङ्गकद्वयोना तत्स्वरूया दृष्टव्येति । / मू.(125 वर्तते) उड्डलोअखेत्तानुपुब्बी तिविहा पन्नत्ता, तंजहा-पुव्वानुपुब्बी पच्छानुपुब्बी अनानुपुवी। से किं तं पुव्वानुपुच्ची?, 2 सोहम्मे ईसाने सणंकुमारे माहिदे बंभलोए लंतए महासुक्के सहस्सारे आणए पाणए आरणे अच्चुए गेवेज्जविमाणे अनुत्तरविमाणे ईसिपब्भारा, से तं पुन्वानुपुव्वी । से किं तं पच्छानुपुब्बी?, 2 ईसिपब्भारा जाव सोहम्मे, से तं प्च्छानुपुवी। से किं तं अनानुपुव्वी?, 2 एआए चेव एगाइआए एगुत्तरिआए पन्नरसगच्छगयाए सेढीए अन्नमनभासो दुरूवूणो, से तं अनानुपुवी। __ अहवा उवनिहिआ खेत्तानुपुची तिविहा पन्नत्ता, तंजहा-पुव्वानुपुवी पच्छानुपुची अनानुपुव्वी, से किंतं पुव्वानुपुवी?, 2 एगपएसोगाढे दुपएसोगाढे दसपएसोगाढे संखिज्जपएसोगाढे जाव असंखिज्जपएसोगाढे, से तं पुव्वानुपुब्बी। से किं तं पच्छानुपुवी ?, 2 असंखिज्जपएसोगाढे संखिज्जपएसोगाढे जाव एगपएसोगाढे, से तं प्च्छानुपुवी। से किं तं अनानुपुवी ?, 2 एआए चेव एगाइआए एगुत्तरिआए असंखिज्जगच्छगयाए सेढीए अन्नमनभासो दुरूवूणो, से तं अनानुपुवी। से तं उवनिहिआ खेत्तानुपुवी। से तं khetaanupuccii। For Dr Page #87 -------------------------------------------------------------------------- ________________ मूलं - 125 वृ. ऊर्ध्वलोकक्षेत्रानुपूर्व्या 'सोहम्मे ऽत्यादि, सकलविमानप्रधानसौधर्मावतंसकाभिधानविमानविशेषोपलश्चितत्वात् सौधर्मः, एवं सकलविमानप्रधानेशानावतंसकविमानविशेषोपलक्षित ईशानः, एवं तत्तद्विमानावतंसकप्राधान्येन तत्तन्नाम वाच्यं, यावत् सकलविमानप्रधानाच्युतावतंसकाभिधानाविमानविशेपोपलक्षितोऽच्युतः, लोकपुरुषस्य ग्रीवाविभागे भवानि विमानानि ग्रैवेयकानि, नैपामन्यान्युत्तराणि विमानानि सन्तीत्यनुत्तरविमानानि, ईषद्भाराक्रान्तपुरुपवन्नता अन्तेष्वितीपत्प्राग्भारेति, अत्र प्रज्ञापकप्रत्यासत्तेरादौ सौधर्मस्योपन्यासः, ततो व्यवहितादिरूपत्वात् क्रमेणेशानादीनामिति पूर्वानुपूर्वीत्वं, शेषभावना तु पूर्वोक्तानुसारतः कर्तव्येति क्षेत्रानुपूर्वी समाप्ता । -उक्ता क्षेत्रानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेव क्रमप्राप्तां कालानुपूर्वी व्याचिख्यासुराहमू. (126 ) से किं तं कालानु0 ?, 2 दुविहा पन्नत्ता, तंजहा- उवनिहिआ य अनोवनिहिआ य । मू. ( 127 ) तत्थ णं जा सा उवनिहिआ सा ठप्पा, तत्थ नं जा सा अनोवनिहिआ सा दुविहा पन्नत्ता, तंजहा- नेगमवववहाराणं संगहस्स य । 327 मू. ( 128 ) से किं ते नेगमववहाराणं अनोवनिहिआ कालानु0 ?, 2 पंचविहा पत्रत्ता, तंजहा- अद्वपयपरूवणया भंगसमुक्कित्तणया भंगोवदंसणया समोआरे अनुगमे । मू. (129 ) से किं ते नेगमववहाराणं अट्ठपयरूवणया ?, 2 तिसमयद्विईए Anu0 जाव दससमयईइए Anu0 संखिज्जसमयद्विईए Anu0 असंखिज्जसमयद्विईए Anu0 एगसमयद्विईए अनानु0 दुसमयद्विईए अवत्तव्वए तिसमयट्ठईआओ आनुपुव्वीओ एगसमयट्टिईआओ अनानु0 दुसमयहिईआओ अवत्तव्वगाई, से तं नेगमववहाराणं अत्त्त्थ्प्य्प्रूव्न्न्या। एआए णं नेगमववहाराणं अट्ठपयपरूवणयाए किं पओअणं ?, एआए नं नेगमववहाराणं अद्वपयपरूवणयाए नेगमववहाराणं भंगसमुक्कित्तणया कज्जइ । मू. ( 130) से किं तं नेगमववहाराणं भंगसमुक्कित्तणया ?, 3 अत्थि anu0 अत्थि अनानु0 अत्थि अवतव्वए, एवं दव्वानुपुव्वीगमेणं कालानुपुवीएवि ते चेव छव्वीसं भंगा भाणिअव्वा जाव से तं नेगमववहाराणं भ्ण्ग्स्मुक्कित्त्न्न्या। एआए नं नेगमववहाराणं भंगसमुक्कित्तणयाए किं पओअणं ?, एआए नं नेगमववहाराणं भंगसमुक्कित्तणयाए नेगमववहाराणं भंगोवदंसणया कज्जई मू. (131 ) से किं तं नेगमववहाराणं भंगोवदंसणया ?, 2 तिसमयडिईए Anu0 एगसमर्यादिईए अनानु0 दुसमर्याद्वईए अवत्तव्वए, तिसमयट्ठईआ अनानुपुवीओ एगसमयद्विईआ अनानुपुवीओ दुसमयट्ठईआ अवत्तव्वगाई, अहवा तिसमयद्विईए अ एगसमयडिईए अआनु0 अनानु0 a, एवं तहा चेव दव्वानु0 गमेणं छव्वीसं भंगा भणिअव्वा, जाव से तं नेगमववहाराणं भंगोवदंसणया । मू. ( 132 ) से किं तं समोआरे ? 2 नेगमववहाराणं anu0दव्वाई कहिं समोअरंति ? किं anu0दव्वेहिं समोअरंति ? अनानु0 दव्वेहिं ?, एवं तिन्निवि सट्टाणे समोअरंति इति भाणिअव्वं । से तं समोआरे । Page #88 -------------------------------------------------------------------------- ________________ 328 अनुयोगद्वार-चूलिकासूत्रं मू.(133) से किं तं अनुगमे?, 2 नवविहे पन्नत्ते, तंजहामू.(134) संतपयपरूवणया जाव अप्पाबह चेव्॥ मू.(135) नेगमववहाराणं आनुपुव्वीदव्वाई किं अत्थि नत्थि?, नियमा तिन्निवि अत्थि। नेगमववहाराणं Anu0दव्वाइं किं संखेज्जाइं असंखेज्जाइ अनंताई?, तिन्निवि नो संखिज्जाइ असंखेज्जाइं नो अन्ण्ताई। वृ.अत्राक्षरगमनिका यथा द्रव्याणुपूर्त्यां तथा कर्तव्या यावत् 'तिसमयट्टिईए आनुपुव्वी' - त्यादि, त्रयः समयाः स्थितिर्यस्य परमाणुद्वयणुकत्र्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तस्य द्रव्यविशेषस्य स त्रिसमयस्थितिव्यविशेष आनुपूर्वीति, आह-ननु यदि द्रव्यविशेष एवात्राप्यानुपूर्वी कथं तर्हि तस्य कालानुपूर्वीत्त्रं?, नैतदेवम्, अभिप्रायापरिज्ञानाद्, यतः समयत्रयलक्षणकालपर्यायविशिष्टमेव द्रव्यं गृहीतं, ततश्च पर्यायपर्यायिणोः कथञ्चिदभेदात् कालपर्यायस्य चेह प्राधान्येन विवक्षितत्वाव्यस्यापि विशिष्टस्य कालानुपूर्वीत्वं न दुष्यति, मुख्यं समयत्रयस्यैवात्रानुपूर्वीत्वं, किन्तु तद्विशिष्टद्रव्यस्यापि तदभेदोपचारात्तदुक्तं इति भावः, एवं चतुःसमयस्थित्यादिष्वपि वाच्यं, यावद्दश समयाः स्थितिर्यस्य परमाणवादिद्रव्यसङ्गातस्य स तथा, संख्येयाः समया: स्थितिर्यस्य परमाण्वादेः स तथा, असंख्येया: समयाः स्थितिर्यस्य परमाण्वादेः स तथा, अनन्तास्तु समया द्रव्यस्य स्थितिरेव न भवति, स्वाभाव्याद्, इत्युक्तमेवेति, शेषा बहुवचननिर्देशादिभावना पूर्ववदेव, एकसमस्थितिक परमाण्वाद्यनन्ताणुकस्कन्धपर्यन्तं द्रव्यमनानुपूर्वी, द्विसमयस्थितिकं तं तदेवावक्तव्यकमिति, शेषं पूर्वोक्तानुसारेण सर्वं भावनीयं, यावद् द्रव्यप्रमाणद्वारे 'नो संखेञ्जाई असंखेञ्जाइं नो अनंताई' इति, अस्य भावना इह त्र्यादिसमयस्थितिकानि परमाण्वादिद्रव्याणि लोके यद्यपि प्रत्येकमनन्तानि प्राप्यन्ते तथाऽपि समयत्रयलक्षणायाः स्थितेरेकस्वरूपत्वात् कालस्य चेह प्राधान्येन द्रव्याबहुत्वस्य गुणीभूतत्वात् त्रिसमयस्थितिकरनन्तैरप्येकमेवानुपूर्वीद्रव्यम्, एवं चतुःसमयलक्षणायाः स्थितेरेकत्वादनन्तैरपि चतुःसमयस्थितिकद्रव्यैरेकमेवानुपूर्वीद्रव्यम्, एवं समयवृद्ध्या तावनेयं यावदसंख्येयसमयलक्षणायाः स्थितेरेकत्वादनन्तैरप्यसंख्येयसमयस्थितकैर्द्रव्यैरेकमेवानुपूर्वीद्रव्यमिति, एवमसंख्येयान्येवात्रानुपूर्वीद्रव्याणि भवन्ति, एवमनानुपूर्व्यक्तव्यकट्रव्याण्यपि प्रत्येकमसंख्येयानि वाच्यानि, अत्राह-नन्वेकसमयस्थितिकद्रव्यास्यानानुपूर्वीत्वं द्विसमयस्थितिकस्य त्ववक्तकत्वमुक्तं तत्र यद्यप्येकद्विसमयस्थितिनि परमाण्वादिद्रव्याणि लोके प्रत्येकमनन्तानी लभ्यन्ते तथाऽप्यनन्तरोक्तत्वादुक्तयुक्त्यैव समयलक्षणाया द्विसमयलक्षणायाश्च स्थितेरेकैकरूपत्वाद्, द्रव्यबाहुल्यस्य च गुणीभूतत्वादेकमेवानानुपूर्वीद्रव्यमेक मेव चावक्तव्यकद्रव्यं वक्तुं युज्यते, न तु प्रत्येकमसंख्येयत्वम्, अथ द्रव्यभेदेन भेदोऽङ्गीक्रियते तर्हि प्रत्येकमानन्त्यप्रसक्तिः, एकसमयस्थितीनां द्विसमयस्थितीनांच द्रव्याणां प्रत्येकमनन्तानां लोके सद्भावादिति, सत्यमेतत्, किन्त्वेकसमयस्थितिकमपि यदवगाहभेदेन वर्तते तदिह भिन्नं विवक्ष्यते, एवं द्विसमयस्थितिकमप्यवगाहभेदेन भिन्नं चिन्त्यते, लोके चासंख्येया अवगाहभेदाः सन्ति, प्रत्यवगाहं चैकद्विसमयस्थितिकानेकद्रव्यसम्भवादनानुपूर्व्यवक्तव्यकद्रव्याणामाधारक्षेत्रभेदात् प्रत्येकमसंख्येयत्वं न विहन्यते इति, अनया Page #89 -------------------------------------------------------------------------- ________________ मूलं - 135 दिशाऽतिगहनमिदं सूक्ष्मधिया पर्यालोचनीयमिति । क्षेत्रद्वारे मू. ( 135 वर्तते ) नेगमववहाराणं anu0दव्वाई लोगस्स किं संखेज्जइभागे होज्जा ? असंखिज्जइभागे होज्जा ? संखेज्जेसु भागेसु वा होज्जा ? असंखेज्जेसु भागोसु वा होज्जा ? सव्वलोए वा होज्जा ?, एगं दव्वं पडुच्च संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जसु वा भागेसु होज्जा असंखेज्जसु वा भागेसु होज्जा देसूने वा लोए होज्जा, नानादव्वाइं पडुच्च नियमा सव्वलोए होज्जा, एवं अनानुपुव्वीदव्वं, आएसंतरेण वा सव्वपुच्छासु होज्जा, एवं अवत्तव्वगदव्वाणिवि जहा खेत्तानुपुवीए। फुसणा कालानुपुव्वीएवि तहा चेव भाणि अव्वा । वृ. 'एगं दव्वं पडुच्च लोगस्सासंखेज्जइभागे होञ्जा, जाव देसूणे वा लोगे होञ्ज' त्ति, इह त्र्यादिसमयस्थितिकद्रव्यस्य तत्तदवगाहसम्भवत: संख्येयादिभागवर्तित्वं भावनीयं, यदा त्र्यादिसमयस्थितिकः सूक्ष्मपरिणामः स्कन्धो देशोने लोकेऽवगाहते तदैकस्यानुपूर्वीद्रव्यस्य देशोनलोकवर्तित्वं भावनीयं, अन्ये तु 'पदेसूने वा लोगे होञ्ज' त्ति पाठं मन्यन्ते, तत्राप्ययमेवार्थः, प्रदेशस्यापि विवक्षया देशत्वादिति, सम्पूर्णेऽपि लोके कस्मादिदं न प्राप्यत इति चेद्, उच्यते, सर्वलोकव्यापी अचित्तमहास्कन्ध एव प्राप्यते, सच तद्व्यापितया एकमेव समयमवतिष्ठते, तत ऊर्ध्वमुपसंहारस्योक्तत्वात्, न चैकसमयस्थितिकमानुपूर्वीद्रव्यं भवितुमर्हति त्र्यादिसमयस्थितिकत्वेन तस्योक्तत्वात्, तस्मात्र्यादिसमयस्थितिकमन्यद् द्रव्यं नियमादेकेनापि प्रदेशेनोन एव लोकेऽवगाहत इति प्रतिपत्तव्यम् । अत्राह - नन्वचित्तमहास्कन्धोऽप्येकसमयस्थितिको न भवति, दण्डाद्यवस्थासयमगणनेन तस्याप्यष्टसमयस्थितिकत्वाद्, एवं च सति तस्याप्यानुपूर्वीत्यात् सम्पूर्णलोकव्यापित्वं युज्यतेऽत वक्तुमिति, नैतदेवम्, अवस्थाभेदेन वस्तुभेदेस्येह विवक्षितत्वात्, भिन्नाश्च परस्परं दण्डकपाटाद्यवस्थाः, ततस्तद्भेदेन वस्तुनोऽपि भेदाद् अन्यदेव दण्डकपाटाद्यवस्थाद्रव्येभ्यः सकललोकव्याप्यचित्तमहास्कन्धव्यं तच्चैकसमयस्थितिकमिति न तस्यानुपूर्वी त्वम्, एतच्चानन्तरमेव पुनर्वक्ष्यत इत्यलं विस्तरेण । अथवा यथा क्षेत्रानुपूर्व्यं तथाऽत्रापि सर्वलोकव्यापिनोऽप्यत्तिमहास्कन्धस्य विवक्षामात्रामाश्रित्य एकस्मिन्नभः प्रदेशेऽप्राधान्यद्देशोनलोकवर्तित्वं वाच्यम्, एकसमयस्थितिकस्यानापूर्वीद्रव्यस्य द्विसमयस्थितिकावक्तव्यकस्य च तत्र प्रदेशे प्राधान्य श्रयणादिति भावः, एवमन्यदपि आगमाविरोधतो वक्तव्यमिति । 'नानादव्वाइं पडुच्च नियमा सव्वलोए hoJja'tti, त्र्यादिसमयस्थितिकद्रव्याणां सर्वलोकेऽपि भावादिति भावनीयम् । अनानुपूर्वीद्रव्यचिन्तायां यथा क्षेत्रानुपूर्व्यं तथा अत्राप्येकद्रव्यं लोकस्यासंख्येयभाग एव वर्तते, कथमिदम् 1, उच्यते, यत्कालत एक समयस्थितिकं तत्क्षेत्रतोऽप्येकप्रदेशावगाढमेवेहानानुपूर्वीत्वेन विवक्ष्यते तच्च लोकासंख्येयभाग एव भवति, 'आएसंतरेण वा सव्वपुच्छासु होञ्ज' त्ति, अस्य भावना-इहाचित्तमहास्कन्धस्य दण्डाद्यवस्थाः परस्परंभिन्नाः, आकारादिभेदात्, द्वित्रिचतुः प्रदेशकादिस्कन्धवत्, ततश्च ता एकैकसमयवृत्तित्वात् पृथगनानुपूर्वीदव्याणि तेषु च मध्ये किमपि कियत्यपि क्षेत्रे वर्तत इत्यनया विवक्षया किलैकमनानुपूर्वीद्रव्यं मतान्तरेण संख्येयभागादिकासु पञ्चस्वपि पृच्छासु लभ्यते, एतच्च सूत्रेषु प्रायो न दृश्यते, टीकाचूयस्त्वेवं 329 Page #90 -------------------------------------------------------------------------- ________________ 330 अनुयोगद्वार-चूलिकासूत्रं व्याख्यातमुपलभ्यत इति । नानाद्रव्याणि तु सर्वस्मिन्नपि लोके भवन्ति, एकसमयस्थिति- . कद्रव्याणां सर्वत्र भावादिति। अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपूआमिवैकद्रव्यं लोकस्यासंख्येयभाग एव वर्तते, कथ मिति?. उच्यते, यत्कालतो द्विसमयस्थितिकं तत् क्षेत्रतो द्विप्रदेशावगाढमेवेहावक्तव्यकत्वेन गृह्यते, तच्च लोकासंख्येयभाग एव स्याद्, अथवा द्विसमयस्थितिकं द्रव्यं स्वभावादेव लोकस्यासंख्येयभाग एवावगाहते, न परतः, आदेशान्तरेण वा 'महाखुधवञ्जमन्नदव्वेसु आइल्लचउपुच्छासु hoJja'tti, अस्य हृदयं-मतान्तरेण किल द्विसमयस्थितिकमपि द्रव्यं किञ्चिल्लोकस्य संख्येयभागेऽवगाहते किञ्चित्त्वसंख्येये अन्यत्तु संख्येयेषु तद्भागेष्ववगाहते अपरं त्वसंख्येयेप्विति, महास्कन्धं वर्जयित्वा शेषद्रव्याण्याश्रित्य यथोक्तस्वरूपास्वाद्यासु चतसृषु पृच्छास्वेकमवक्तव्यकद्रव्यं लभ्यते, महास्कन्धस्य त्वष्टसमयस्थितित्वेनोक्तत्वान द्विसमयस्थितिकत्वसम्भव इति तद्वर्जनम्, अत एव सर्वलोकव्याप्तिलक्षणायाः पञ्चमपृच्छाया अत्रासम्भवः, महास्कन्धस्यैव सर्वलोकव्यापकत्वात्, तस्य चावक्तव्यकत्वायोगादिति । एतदपि सूत्रं वाचनान्तरे कचिदेव दृश्यते । नानाद्रव्याणि तु सर्वलोके भवन्ति, द्विसमयस्थितीनां सर्वत्र भावादिति। गतं क्षेत्रद्वारं, स्पर्शनाद्वारमप्येवमेव भावनीयं । कालद्वारे मू.(135 वर्तते) नेगमववहाराणं आनुपुव्वीदव्वाइं कालओ केवच्चिरं होंति ?, एगं दव्वं पडुच्च जहन्त्रेणं तिनि समया उकोसेणं असंखेज्ज कालं, नानादब्वाइं पडुच्च सब्बद्धा, नेगमववहाराणं अनानुपुव्वीदव्वाइं कालओ केवच्चिरं होइ?, एगं दव्वं पडुच्च अजहनमनुक्कोसेणं एक्कं समयं नानादव्वाई पडुच्च सव्वद्धा, अवतव्वगदव्वाणं पुच्छा, एगंदव्वं पडुच्च अजहन्नमणकोसेणं (एक)दो समया नानादब्वाई पडुच्च स्व्व्द्धा। वृ. 'एगं दव्वं पडुच्च जहन्नेणं तिन्नि samaya'tti, जघन्यतोऽपि त्रिसमयस्थितिकस्यैवानुपूर्वीत्वेनोक्तत्वादिति भावः । 'उक्कोसेणं असंखेनं kAlaM'ti असंख्येयकालात् परत एकेन परिणामेन द्रव्यास्थानस्यैवाभावादिति हृद्य्म्। नानाद्रव्याणि तु सर्वकालं भवन्ति, प्रतिप्रदेश लोकस्य सर्वदा tairshuunytvaaditi| अनानुपूर्व्यवक्तव्यकचिन्तायाम्-'अजहन्नमनुक्कोसेणं ति जघन्योत्कृष्टचिन्तामृत्सृज्येत्यर्थः, न हि एकसमयस्थितिकस्यैवानानुपूर्वीत्वे द्विसमयस्थितिकस्यैव चावक्तव्यकत्वेऽभ्युपगम्यमाने जघन्यतो(न्यो)त्कृष्टचिन्ता सम्भवतीति भावः, नानाद्रव्याणि तूभयत्रापि सर्वकालं भवन्ति, प्रतिप्रदेशं तैरपि सर्वदा loksyaashuunytvaaditi|| अन्तरद्वारे_mU. ( 135 वर्तते) नेगमववहाराणं आनुपुच्चीदवाणमंतरं कालओ केवच्चिरं होइ ?, एगं दव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं दो समया नानादव्वाइं पडुच्च natthi aNtrN। नेगमववहाराणं अनानुपुव्वीदव्वाणमंतरं कालओ केवच्चिरं होइ?, एगंदव्यं पडुच्च जहन्नेनं दो समया उक्कोसेणं असंखेज्ज कालं, नानादव्वाई, पडुच्च नत्थि अंतरं । नेगमववहाराणं अवत्तव्यगदव्वाणं पुच्छा, एगं दव्वं पडुच्च जहन्नेनं एग समयं उक्कोसेणं असंखेज्जं कालं, नानादब्वाइं पडुच्च natthi aNtrN। भागभावाप्पाबहुंचेव जहा खेत्तानुपुव्वीए तहा भाणिअव्वाई, Page #91 -------------------------------------------------------------------------- ________________ मूलं - 135 जाव से तं अनुगमे । सेतं नेगमववहाराणं अनोवनिहिआ कालानुपुव्वी । वृ. 'एगं दव्वं पडुच्च जहत्रेणं एक्कं समयं 'ति अत्र भावना - इह त्र्यादिसमयस्थितिकं विवक्षित किञ्चिदेकमानुपूर्वीद्रव्यं तं परिणामं परित्यज्य यदा परिणामान्तरेण समयमेकं स्थित्वा पुनस्तेनैव परिणामेन त्र्यादिसमयस्थितिकं जायते तदा जघन्यतथा समयोऽन्तरे लभ्यते, 'उक्कोसेणं दो samaya'tti, तदेव यदा परिणामान्तरेण द्वौ समयौ स्थित्वा पुनस्तमेव त्र्यादिसमयस्थितियुक्तं प्राक्तनं परिणाममासादयति तदा द्वौ समयावुत्कृष्टोऽन्तरे भवतः, यदि पुनः परिणामान्तरेण क्षेत्रादिभेदतः समयद्वयात्परतोऽपि तिष्ठेत्तदा तत्राप्यानुपूर्वीत्वमनुभवेत, ततोऽन्तरमेव न स्यादिति भावः । 331 नानाद्रव्याणां तं नास्त्यन्तरं, सर्वदा लोकस्य तदशून्यत्वादिति । अनानुपूर्वीचिन्तायां एवं दव्वं पडुच्च जहनेणं दो समय 'त्ति, एकसमयस्थितिकं द्रव्यं यदा परिणामान्तरेण समयद्वयमनुभूय पुनस्तमेवैकसमयस्थितिकं परिणाममासादयति तदा सभयद्वयं जघन्योऽन्तरकालः, यदि तु परिणामान्तरेणाप्येकमेव समयं तिष्ठत् तदा अन्तरमेव न स्यात्, तत्राप्यनानुपूर्वीत्वाद्, अथसमयद्रयात् परतस्तिष्ठेत्तदा जघन्यत्वं न स्यादिति भावः । 'उक्कोसेणं असंखेञ्जं कालं 'त्ति, तदेव यदा परिणामान्तरेणासंख्येयकालमनुभूय पुनरेकसमयस्थितिकं परिणाममनुभवति तदोत्कृष्टतो ऽसंख्येयोऽन्तरकालः प्राप्यते । आह- ननु यदि च अन्यान्यद्रव्यक्षेत्रसम्बन्धे तस्यानन्तोऽपि कालोऽन्तरे लभ्यते किमित्यसंख्येय एवोक्तः ?, सत्यं, किन्तं कालानुपूर्वी प्रक्रमात् कालस्यैवेह प्राधान्यं कर्तव्यं, यदि त्वन्यान्यद्रव्यक्षेत्रसम्बन्धोऽन्तरकालबाहुल्यं क्रियते तदा तद् द्वारेणैवान्तरकालस्य बहुत्वकरणात्तयोर्द्वयोरेव प्राधान्यमाश्रितं स्यान्न कालस्य, तस्मादेकस्मिन्नेव परिणामान्तरे यावान् कश्चिदुत्कृष्टः कालो लभ्यते स एवान्तरे चिन्त्यते, स चासंख्येय एव, ततः परमेकेन परिणामेन वस्तुनोऽवस्थानस्यैव निषिद्धत्वादित्येवं भगवत: सूत्रस्य विवक्षावैचित्र्यात् सर्वं पूर्वमुत्तरत्र चागमाविरोधेन भावनीयमिति । नानाद्रव्याणं तु नास्त्यन्तरं प्रतिप्रदेशं लोके सर्वदा तल्लाभादिति । अवक्तव्य-कद्रव्यचिन्तायां 'जहणणेणं एवं समयं 'ति द्विसमयस्थितिकं किञ्चिदवक्तव्यकद्रव्यं परिणामान्तरेण समयमेकं स्थित्वा यदा पूर्वानुभूतमेव द्विसमयस्थितिकपरिणाममासादयति तदा समयो जघन्यान्तरकाल: / 'उक्कोसेणं असंखेञ्जं कालं 'ति, तदेव यदा परिणामान्तरेणासंख्येयं कालं स्थित्वा पुनस्तमेव पूर्वानुभूतं परिणाममासादयति तदाऽसंख्यात उत्कृष्टोऽन्तरकालो भवति, आक्षेपपरिहारावत्राप्यनानुपूर्वीवत् दृष्टव्याविति । नानाद्रव्यान्तरं तु नास्ति, सर्वदा लोके तद्भावादिति । उक्तमन्तरद्वारं, भागद्वारे तु यथा द्रव्यक्षेत्रानुपूर्व्यास्तथैवानुपूर्वीद्रव्याणिशेषद्रव्येभ्योऽसङ्ख्येयैर्भागैरधिकानि व्याख्येयानि शेषद्रव्याणि त्वानुपूर्वीद्रव्याणामसङ्ख्येयभाग एव वर्तन्त इति, भावना त्वित्थं कर्तव्या - इहानानुपूर्व्यामेकसमयस्थितिलक्षणमेकमेव स्थानं लभ्यते, अवक्तव्यकेष्वपि द्विसमयस्थितिलक्षणमेकमेव तल्लभ्यते, आनुपूर्व्यं तु त्रिसमयचतुःसमयपञ्चसमयस्थित्वादीन्येकोत्तरवृद्धयाऽसङ्ख्येयसमयस्थित्यन्तान्यसङ्ख्येयानि स्थानानि लभ्यन्त इत्यानुपूर्वीद्रव्याणामसङ्ख्यगुणत्वम्, इतरयोस्तु तदसंख्येय भागवर्तित्वमिति । Page #92 -------------------------------------------------------------------------- ________________ 332 भावद्वारे सादिपारिणामिकभाववर्तित्वं त्रयाणामपि पूर्ववद्भावनीयम् । अल्पबहुत्वद्वारे सर्वस्तोकान्यवक्तव्यकद्रव्याणि द्विसमयस्थितिकद्रव्याणां स्वभावत एव स्तोकत्वात्, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकानि, एकसमयस्थितिद्रव्याणां निसर्गत एव पूर्वेभ्यो विशेषाधिकत्वाद्, आनुपूर्वीद्रव्याणां तु पूर्वेभ्योऽसंख्यातगुणत्वं भागद्वारे भावितमेव शेषं तं क्षेत्रानुपूर्व्याद्युक्तानुसारतः सर्व वाच्यमिति । अत एव केषुचिद्वाचनान्तरेषु भागादिद्वारत्रयं क्षेत्रानुपूर्व्यतिदेशेनैव निर्दिष्टं दृश्यते, न तु विशेषतो लिखितमिति । 'से त' मित्यादि निगमनम् । उक्ता नैगमव्यवहारनयमतेनानौपनिधिकी कालानुपूर्वी, अथ संग्रहनयमतेन तामेव व्याचिख्यासुराह अनुयोगद्वार - चूलिकासूत्रं मू. ( 136 ) से किं तं संगहस्स अनोवनिहिआ कालानुपुव्वी ?, 2 पंचविहा पन्नत्ता, तंजहा- अद्वपयपरूवणया भंगसमुक्कित्तणया भंगोवदंसणया समोआरे अनुगमे । मू. (137 ) से किं तं संगहस्स अट्ठपयपरूवणया ?, 2 एआई पंचवि दाराई जहा खेतानुपुवीए संगहस्स तहा कालाणु0 एवि भाणिअव्वाणि, नवरं ठीअभिलावो, जाव से तं अनुगमे । से त संगहस्स अनोवनिहिआ कालानु0 / वृ. यथा क्षेत्रानुपूर्व्यामियं संग्रहमतेन प्राग्निर्दिष्टा तथाऽत्रापि वाच्या, नवरं 'तिसमयैइआ आनुपुत्री जाव असंखेञ्जसमयठीआ आनुपुव्वी 'त्यादि अभिलापः कार्यः, शेषं तु तथैवेति । उक्ता संग्रहमतेनाप्यनौपनिधिको कालानुपूर्वी, तथा च सति अवसितस्तद्विचारः, इदानीं प्रागुद्दिष्टमेवोपनिधिक तां निर्दिदिक्षुराह मू. (138 ) से किं तं उवनिहिआ कालानुपुव्वी ?, 2 तिविहा पन्नत्ता, तं जहापुव्वानु0 पच्छानु0 अनानु0 / से किं तं पुव्वानु0 ?, 2 समए आवलिआ आण पाणू थोवे लवे मुहुत्ते अहोरते पक्खे मासे उऊ अयने संवच्छरे जुगे वाससए वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे तुडिअंगे तुडिए अडडंगे अडडे अववंगे अववे हुहुअंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिनंगे नलिने अत्थनिऊरंगे अत्थनिऊरे औअंगे औए नौअंगे नउएअ पउअंगे पउए चूलिअंगे चूलिआ सीसपहेलिअंगे सीसपहेलिआ पलिओवमे सागारोवमे ओसप्पिणी उस्सप्पिणी पोग्गलपरिअट्टे अतीतद्धा अनागतद्धा सव्वद्धा, से तं पुव्वानु0 से किं तं पच्छानु0, 2 सव्वद्धा अनागतद्धा जाव समए, से तं पच्छानु0 / से किं तं अनानु0 1, 2 एआए चेव एगाइआए एगुत्तरिआए अनंतगच्छणयाए सेढीए अन्त्रमन्त्रब्भासो, दूरूवूणो, से तं अनानुपुव्वी । अहवा उवनिहिआ कालानुपुव्वी तिविहा पत्ता, तंजहा- पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुच्ची। से किं तं पुव्वानुपुव्वी ? 2 एगसमयठीए दुसमयठइए तिसमयठइए जाव दससमयठीए संखिज्जसमयठीए, असंखिसमयठीए, से तं पुव्वानुपुव्वी । से किं तं पच्छानुपुवी ? 2 असंखिज्जसमयठइए जाव एगसमयठीए, से तं प्च्छानुपुव्वी। से किं तं अनानुपुथ्वी ?, 2 एआए चेव एगाइआए एगुत्तरिआए असंखिज्जगच्छ्गयाए सेढीए अत्रमन्नभासो दूरुषूणो, से तं अनानुपुवी । सेतं उवनिहि कालानुपुव्वी से कालानुपुव्वी । वृ. एकः समयः स्थितिर्यस्य द्रव्यविशेषस्य स तथा, एवं यावदसंख्येयाः समयाः स्थितिर्यस्य Page #93 -------------------------------------------------------------------------- ________________ मूलं - 138 333 स तथेति पूर्वानुपूर्वी, शेषभावना त्वत्र पूर्वोक्तानुसारेण सुकरैव । अथ कालविचाररस्य प्रस्तुतत्वात्समयादेश्च कालत्वेन प्रसिद्धत्वाद् अनुपङ्गतो विनेयानां समयादिकालपरिज्ञानदर्शनाच्च तद्विपयत्वेनैव प्रकारान्तरेण तामाह-- ' अहवे' त्यादि, तत्र समयो- वक्ष्यमाणस्वरूपः सर्वसूक्ष्मः कालांशः, स च सर्वप्रमाणानां प्रभवत्वात्, प्रथमं निर्दिष्ट: 2, तैरसंख्येये निष्पन्ना आवलिका 2, संख्येया आवलिकाः 'ANa'tti आण: एक उच्च्छास इत्यर्थः 3, ता एव संख्येया नि:श्वासः, अयं च सूत्रे ऽनुक्तोऽपि दृष्टव्यः, स्थानान्तरप्रसिद्धत्वादिति 4, द्वयोरपि कालः, 'pANu'tti एक: प्राणुरित्यर्थ: 5, सप्तभि: प्राणुभिः स्तोक: 6, सप्तभि: स्तोकैर्लवः 7, सप्तसप्तत्या लवानां मुहूर्त: 8, त्रिंशता मुहूर्तेरहारात्रं 9, पञ्चदशभिः पक्षः 10, ताभ्यां द्वाभ्यां मास: 11, मासद्वयेन ऋतु: 12, ऋतुत्रयमानमयनम् 13, अयनद्वयेन संवत्सरः 14, पञ्चभिस्तैर्युगं 15. विंशत्वा युगैर्वर्पशतं 16, तैर्दशभिर्वर्षसहस्रं 17, तेषां शतेन वर्षशतसहस्र, लक्षमित्यर्थः 18, चतुरशीत्या च लक्षैः पूर्वाङ्गं भवति 19 तदपि चतुरशीत्या लक्षैर्गुणितं पूर्वं भवति 20, सप्ततिकोटिलक्षाणि षट्पञ्चाशच्च कोटिसहस्राणि वर्षाणाम्, उक्तं च तच्च "पुव्वस्स उ परिमाणं सयरी खलं हुंति कोडिलक्खाउ । छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं ॥ " स्थापना 70560000000000, इदमपि चतुरशीत्वा लक्षैर्गुणितं त्रुटित्राङ्गं भवति 21, एतदपि चतुरशीत्वा लक्षैर्गुणितं त्रुटितं भवति 22, तदपि चतुरशीत्वा लक्षैर्गुणैतमटटाङ्ग 23, एतदपि तेनैव गुणकारेण गुणितमटटम् 24, एवं सर्वत्र पूर्व: पूर्वो राशिश्चतुरशीतिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यं, ततश्च अवावङ्गं 25, अववं 26, हुहुकाङ्ग 27, हुहुकं 28, उत्पलाङ्ग 29, उत्पलं 30, पद्माङ्गं 31, पद्मं 32, नलिनाङ्ग 33, नलिनं 34, अर्थनिपूरा 35, अर्थनिपूर 36, अयुताङ्गं 37, अयुतं 38, नयुताङ्गं 39, नयुतं 40 प्रयुताङ्गं 41, प्रयुतं 42, चूलिवाङ्ग 43, चूलिका 44, शीर्ष प्रहेलिका 45, एवमेते राशयश्चतुरशीतिलक्षस्वरूपेण गुणकारेण यथोत्तरं वृद्धा दृष्टव्यास्तावद् यावदिदमेव शीर्षप्रहेलिकाङ्गं चतुरशीत्वा लक्षैर्गुणितं शीर्षप्रहेलिका भवति 46, अस्याः स्वरूपमङ्कतोऽपि दृर्श्यते 758263253073010241157973569975696406218966848080183296 अग्रे च चत्वारिंशं शून्यशतं 140, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसङ्ख्यान्यङ्कस्थानानि भवन्ति, अनेन चैतावता कालमानेन केषाञ्चिद् रत्नप्रभानारकाणां भवनपतिव्यन्तरसुराणां सुषमदुष्षमारकसम्भ-विनां नरतिरश्चां च यथासम्भवमायूंषि मीयन्ते, एतस्माच्च परतोऽपि संख्येयः कालोऽस्ति, किंत्वनतिशयिनामसंव्यवहार्यत्वात् सर्पपाद्युपमयाऽत्रैव वक्ष्यमाणत्वाच्च नेहोक्तः, किं तर्हि ?, उपमामात्रप्रतिपाद्यानि पल्योपमादीन्येव, तत्र पल्योपमसागरोपमे--अत्रैव वक्ष्यमाणस्वरूपे, दशसागरोपमकोटाकोटिमाना त्ववसर्पिणी, तावन्मानैवोत्सर्पिणी, अनन्ता उत्सर्पिण्यवसर्पिण्यः पुद्गलपरावर्तः, अनन्तास्ते अतीताद्धा, तावन्मानैवानागताद्धा, अतीतानागतवर्तमानकालस्वरूपा सर्वाद्धेत्येषा पूर्वानुपूर्वी, शेषभावना तु पूर्वोक्तानुसारतः सुकरैव, यावत् कालानुपूर्वी समाप्ता ॥ साम्प्रतं प्रागुद्दिष्टमेवोत्कीर्तनानुपूर्वी बिभणिषुराह Page #94 -------------------------------------------------------------------------- ________________ 334 अनुयोगद्वार-चूलिकासूत्रं मू. (139) से किं तं उक्तित्तणानुपुवी ?, 2 तिविहा पन्नत्ता, तंजहा-पुवानुपुब्बी पच्छानुपुब्बी अनानुपुची । से किं तं पुव्वानुपुवी ?, 2 उसमें अजिए संभवे अभिनंदने सुमती पउमप्पहे सुपासे चंदप्पहे सुविहि सीतले सेज्जंसे वासुपुज्जे विमले अनंते धम्मे संती कुंथू अरे मल्ली मुनिसुव्वए नमी अरिहनेमी पासे वद्धमाणे, से तं पुव्वानुपुची । से किं तं पच्छानुपुब्बी ?, 2 वद्धमाणे जाव उसभे, से तं प्च्छापुची। से किं तं अनानुपुच्ची ?, 2 एआए चेव एगाइआए एगुत्तरिआए चउवीसगच्छगया यहीए अत्रमन्नभासो दुरूवूणो, सेतं अनानुपुव्वी। से तं उक्तित्त्न्नानुपुब्बी। वृ. उत्कीर्तनं-संशब्दनमभिधानोच्चारणं तस्यानुपी अनुपरिपाटि: सा पूर्वानुपूर्व्यादिभेदेन त्रिविधा, तत्र ऋपभ: प्रथममुत्पन्नत्वात् पूर्वमुत्कीयंते, तदनन्तरंक्रमेण अजितादय इति पूर्वानुपूर्वी, शेषभावना तु पूर्ववद्, अत्राह-ननु औपनिधिक्या द्रव्यानुपूर्व्या अस्याश्च को भेदः?, उच्यते, तत्र द्रव्याणां विन्यासमात्रमेव पूर्वानुपूर्व्यादिभावेन चिन्तितम्, अत्र तु तेषामेव तथैवोत्कीर्तनं क्रियत इत्येतावन्मात्रेण भेद इति, भवत्वेवं, किन्त्वावश्यकस्य प्रस्तुतत्वादुत्कीतनमपि सामायिकाद्यध्ययनानामेव युक्तं, किमित्यप्रक्रान्तानां ऋषभादीनां तद्विहितमिति?, सत्यं, किन्तु सर्वव्यापकं प्रस्तुतशास्त्रमित्यादावेवोक्तं, तद्दर्शनार्थमृषभादिसूत्रान्तरोपादानं, भगवतां च तीर्थप्रणेतृत्वात् तत्स्मरणस्य समस्तश्रेयः फलकल्पपादपत्वाद् युक्तं तन्नामोत्कीर्तनं, तद्विपयत्वेन चोक्तमुपलक्षणत्वादन्यत्रापि दृष्टव्यमिति, शेष भावितार्थ यावत्, 'seta'mityAdi निगमनम् । इदानीं pUrvodRiSTAmeva गणनानुपूर्वीमाह... मू.(140)से किं तं गणनानुपुची?, 2 तिविहा पत्नत्ता, तंजहा-पुव्वानुपुच्ची पच्छानुपुवी अनान्प्व्वी। सेकिंतं पुव्वानुपब्बी?, 2 एगो दस सयं सहस्सं दस सहस्साइंसयसहस्सं दस सयसहस्साई कोडी दस कोडीओ कोडीसयं दस कोडिसयाई, से तं पुव्वानुपुब्बी|से कि तं पच्छानुपुवी?, 2 दस कोडिसयाइं जाव एक्को, से तं प्च्छानुपुवी। से किंतं अनानुपुब्बी?, 2 एआए चेव एगाइआए एगुत्तरिआए दसकोडिसयगच्छगयाए सेढीए अन्नमनब्भासो दुरूवूणो, से तं अनानुपुब्बी से तं ग्न्न्नानुपुची। वृ.गणनं-परिसंख्यानं एकं द्वे त्रीणि चत्वारि इत्यादि तस्य आनुपूर्वी-परिपाटिर्गणनानुपूर्वी, अत्रोपलक्षणमात्रमुदाहर्तुमाह-'एगेऽत्यादि सुगमम्, उपलक्षणमात्रं चेदमतोऽन्येऽपि सम्भविनः संख्याप्रकारा अत्र दृष्टव्याः, उत्कीर्तनानुपूया~ नाममात्रोत्कीर्तनमेव कृतम् अत्र त्वेकादिसंख्याभिधानमिति भेद्ः। seta'mityAdi निग्म्न्म्॥ अथ प्रागुद्दिष्टामेव संस्थानानुपूर्वीमाह मू.(141) से किं तं संगणानुपुव्वी?, 2तिविहा पन्नत्ता, तंजहा-पुव्वानुपुवी पच्छागुपुब्बी अनानुपुब्बी। से किं तं पुव्वानुपुवी?, 2 समचौरंसे निग्गोहमंडले सादी खुज्जे वामने हुंडे, से तं पुत्वानुपुवी । से किं तं पच्छानुपुब्बी ?, 2 हुंडे जाव समचौरंसे, से तं पच्छानुपुवी । से किंतं अनानुपुब्बी ?, 2 एआए चेव एगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अत्रमत्रभासो दुरूवूणो, से तं अनानुपुवी । से तं स्ण्त्थान्नानुपुवी। वृ.आकृतिविशेषाः संस्थानानि तानिच जीवाजीवसम्बन्धित्वेन द्विधा भवन्ति, तत्रेह जीवसम्बन्धीनि तत्रापि पञ्चेन्द्रियसम्बन्धोनी वक्तुमिष्टानि, अतस्तान्याह- 'समचौरंसेऽत्यादि, तत्र Page #95 -------------------------------------------------------------------------- ________________ मूलं - 141 335 समा: -शास्त्रोक्तलक्षणाविसंवादिन्यश्चतुर्दिग्वर्तिनः अवयवरूपाश्चतस्त्रोऽस्त्रयो यत्र तत् समासान्तात्प्रत्यये समचतुरस्रं संस्थानं, तुल्यारोहपरिणाहः, सम्पूर्णलक्षणोपेपाङ्गोपाङ्गावयवः स्वांगुलाष्टाधिकशतोच्छ्रयः सर्वसंस्थानप्रधान: पञ्चेन्द्रियजीवशरीराकारविशेष इत्यर्थः 1, नामेरुपरि न्यग्रोधवन्मण्डलम-- आद्यसंस्थानलक्षणयुक्तत्वेन विशिष्टाकारं न्यग्रोधमण्डलं, न्यग्रोधोवटवृक्षः, यथा चायमुपरि वृत्ताकारतादिगुणोपेतत्वेन विशिष्टाकारो भवत्यधस्तु न तथा, एवमेतदपीति भावः 2, सह आदिना- नाभेरधस्तनकायलक्षणेन वर्तत इति सादि, ननु सर्वमपि संस्थानमादिना सहैव वर्तते ततो निरर्थकं सादित्वविशेषणं, सत्यं, किं त्वत एव विशेषणवैफल्यप्रसङ्गादाद्यसंस्थानलक्षणयुक्त आदिरिह गृह्यते, ततस्तथाभूतेन आदिना सह यद्वर्तते नाभेस्तूपरितनकाये आद्यसंस्थानलक्षर्णावकलं तत्सादीति तात्पर्यम् 3, यत्र पाणिपादशिरोग्रीवं समग्रलक्षणपरिपूर्णं शेषं तु हृदयोदरपृष्ठलक्षणं कोष्ठं लक्षणहीनं तत् कुब्जं 4, यत्र तु हृदयोदरपृष्ठं सर्वलक्षणोपेतं शेषं तु होनलक्षणं तद्वामनं कुब्जविपरीतमित्यर्थ: 5 यत्र सर्वेऽप्यवयवाः प्रायो लक्षणविसंवादिन एव भवन्ति तत्संस्थानं हुण्डमिति 6 / अत्र च सर्वप्रधानत्वात् समचतुरस्रस्य प्रथमत्वं, शेषाणां तं यथाक्रमं हीनत्वाद्वितीयादित्वमिति पूर्वानुपूर्वीत्वं, शेषभावना पूर्ववदिति । आह-यदीत्थं संस्थानानुपूर्वी प्रोच्यते तर्हि संहननवर्णरसस्पर्शाद्यनुपूर्व्योऽपि वक्तव्याः स्युः, तथा च सत्यानुपूर्वीणामियत्तैव विशीर्यते, ततो निष्फल एव प्रागुपन्यस्तो दशविधत्वसंख्यानियम इति, सत्यं, किन्तु सर्वासामपि तासां वक्तुमशक्यत्वादुपलक्षणमात्रमेवायं संख्यानियमः, एतदनुसारेणान्या अप्येता अनुसर्तव्या इति तावल्लक्षयामः, सुधिया त्वन्यथाऽपि वाच्यं, गम्भीरार्थत्वात् परममुनिप्रणीतसूत्रविवक्षायाः, एवमुत्तरत्रापि वाच्यमित्यलं विस्तरेण । सामाचार्यानुपूर्वी विवक्षुराह मू. ( 142 ) से किं तं सामायारीआनुपुव्वी ?, 2 तिविहा पत्रत्ता, तंजहा- पुव्वानुपुव्वी पच्छानुपुवी अनानुपुवी । से किं तं पुव्वानुपुव्वी ?, 2 वृ. तत्र समाचरणं समाचार:- शिष्टजनाचरितः क्रियाकलापस्तस्य भाव इति यण्प्रत्यये स्त्रियामीकारे च सामाचारी, सा च त्रिविधा- ओघनियुक्त्यभिहितार्थरूपा ओघ सामाचारी 1, इच्छामिच्छद्यर्थविपया दशधासामाचारी 2, निशीथकल्पाद्यभिहितप्रायश्चित्तपदविभागविषया पदविभागसामाचारी 3, उक्तं च- "सामाचारी तिविहा आहे दसहा पर्याविभागे ऽत्ति, तत्रेह दशधासामाचारीमाश्रित्योक्तम् मू. (143) इच्छामिच्छातहक्कारो आवस्सिआ य निसीहिआ । आपुच्छणा य पडिपुच्छा छंदना य निमंत्रणा । वृ. 'इच्छामिच्छातहक्कारो' इत्यादि, अत्र कारशब्दः प्रत्येकमभिसम्बध्यते, ततश्चैषणमिच्छा-विवक्षितक्रियाप्रवृत्त्यभ्युपगमस्तया करणमिच्छाकारः, आज्ञाबलाभियोगरहितो व्यापार इत्यर्थ: 1, मिथ्या-असदेतद् यन्मया'' चरितमित्येवं करणं मिथ्याकारः, अकृत्ये kasmi~zcit कृते मिथ्या - वितथमिदं न पुनर्यथा भागवद्भिरुक्तं तथैवेतन्मच्चेष्टितमतो दुष्कृतं - दुराचीर्णम् इत्येवमसत्क्रियानीवृत्त्यभ्युपगमो मिथ्याकार इति तात्पर्यम् 2, Page #96 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं सूत्रव्याख्यानादौ प्रस्तुते गुरुभिः kasmi~zcid वचस्युदीरिते सति यथा भवन्तः प्रतिपादयन्ति तथैवैतदित्येवंकरणं तथाकारः, अविकल्पगुर्वाज्ञाभ्युपगम इत्यर्थः 3, अवश्यकर्तव्यमावश्यकं तत्र भवा आवश्यकी-ज्ञानाद्यालम्बनेनोपाश्रयात् बहिरवश्यंगमने समुपस्थिते अवश्यं कर्तव्यमिदमतो गच्छाम्यहमित्येवं गुरुं प्रति निवेदना आवश्यकमिति हृदयं 4, निषेधे भवानषेधिकी उपाश्रयादहिः कर्तव्यव्यापारेष्ववसितेषु पुनस्तत्रेव प्रविशत: साधोः शेषसाधूनामुन्त्रासादिदोषपरिजिहीर्षया बहिर्व्यापारनिषेधेनोपाश्रयप्रवेशसूचनन्षेधिकीति परमार्थ: 5, भदन्त ! करोमीदमित्येवं गरोः प्रच्छनमाप्रच्छना 6, एकदा पृष्टेन गुरुणा नेदं कर्तव्यमित्येवं निषिद्धस्य विनेयस्य किञ्चिद्विलम्ब्य ततश्चेदं चेदं कारणमस्त्यतो यदि पूज्या आदिशन्ति तदा करोमीत्येवं गुरोः पुनः प्रच्छनं प्रतिप्रच्छना, अथवा ग्रामदो प्रेषितस्य गमनकाले पुनः प्रच्छनं प्रतिप्रच्छना 7, छन्द छदि संवरण' इत्यस्याने कार्थत्वात्, कुरु ममानुग्रहं परिभुक्ष्वेदमित्येवं पूर्वानीताशनादिपरिभोगविषये साधूनामुत्साहना छन्दना 8, इदं वस्तु लब्ध्या ततोऽहं तुभ्यं दास्यामीत्येवद्याप्यगृहीतेनाशनादिना साधूनामामन्त्रणं निमन्त्रणा, उक्तं च "पुव्वगहिएण छंदन निमंतणा hoi'gahieNaM"ti 9, त्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ताभ्युपगम उपसम्पदिति 10 / एवं एते दशप्रकाराः काले यथास्वं प्रस्तावे विधीयमाना दशविधा सामाचारीति गाथार्थः । / मू. (144)उवसंपया य काले सामाचारी भवे दसविहा u। से तं पुव्वानुपुव्वी। से किं तं पच्छानुपुची?, 2 उवसंपया जाव इच्छागारो, से तं पच्छानुपुची । से किंतं अनानुपुब्बी ?, 2 एआए चेव एगाइआए एगुत्तरिआए दसगच्छगयाए सेढीए अन्नमनन्भासो दुरूवूणो, से तं अनानुपुव्वी, से तं सामायारीआनुपुवी। वृ.इह धर्मस्यापरोपतापमूलत्वादिच्छाकारस्याज्ञाबलाभियोगलक्षणपरोपतापवर्जकत्वात् प्राधान्यत् प्रथममुपन्यासः, अपरोपतापकेनापि च कथञ्चित् स्खलने मिथ्यादुष्कृतं दातव्यमिति तदनन्तरं मिथ्याकारस्य, एतौ च गुरुवचनप्रतिपत्तावेव ज्ञातुं शक्यौ, गुरुवचनं च तथाकारणेनैव सम्यक् प्रतिपन्नं भवतीति तदनन्तरं तथाकारस्य, प्रतिपन्नगुरुवचनेन चोपाश्रयाद्वहिनिर्गच्छता गुरुपृच्छापूर्वकं निर्गन्तव्यमिति तथाकारानन्तरं तत्पृच्छारूपाया आवश्यक्याः, बहिर्निगतेन च नैषेधिकीपूर्वकं पुनः प्रविष्टव्यमिति तदनन्तरं नैषेधिक्याः, उपाश्रयप्रविष्टेन च गुरुमापृच्छय सकलमनुष्ठेयमिति तदनन्तरमाप्रच्छनायाः, आपृष्टे च निषिद्धे पुनः प्रष्टव्यमिति तदनन्तरं प्रतिप्रच्छनायाः, प्रतिप्रश्ने चानुज्ञातेनाशनाद्यानीय तत्परिभोगाय साधव उत्साहनीया इति तदनन्तरं छन्दनायाः, एषा च गृहीत एवाशनादौ स्याद् अगृहीते तु निमन्त्रणैवेति तदनन्तरं निमन्त्राणायाः, इय च सर्वाऽपि निमन्त्रणापर्यन्ता सामाचारी गुरूपसम्पदमन्तेण न ज्ञायत इति तदनन्तरमुपसम्पद उपन्यास इति पूर्वानुपूर्वोत्वसिद्धिरिति । शेषं पूर्ववदिति । अथ भावानुपूर्वीमाह Page #97 -------------------------------------------------------------------------- ________________ मूलं - 945 337 मू. ( 145 ) से किं तं भावानुपुव्वी ?, 2 तिविहा पत्रत्ता, तंजहा- पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुव्वी । से किं तं पुव्वानुपुब्वी ?, 2 उदइए उवसमिए खाइए खओवसमिए पारिणामिए संनिवाइए, से तं पुव्वानुपुवी। से किं तं पच्छानुपुवी ?, 2 सन्निवाइए जाव udaie, se तं प्च्छानुपुवी। से किं तं अनानुपुवी ?, 2 एआए चेव एगाइआए एगुत्तरिआए छगच्छ्गयाए सेढीए अन्नमन्त्रब्भासो दुरुवूणो, से तं अनानुपुवी। से तं भावानुपुव्वी, से तं आनुपुव्वी, आनुपुव्वीत्ति पदं समत्तं । वृ. इह तेन तेन रूपेण भवनानि भावा: - वस्तुपरिणामविशेषाः - औदयिकादयः, अथवा तेन तेन रूपेण भवन्तीति भावास्त एव यद्वा भवन्ति तैः तेभ्यस्तेषु वा सत्सु प्राणिनस्तेन तेन रूपेणेति भावा यथोक्ता एव तेषामानुपूर्वी - परिपाटिर्भावानुपूर्वी औदयिकादीनां तु स्वरूपं पुरस्तान्यक्षेण वक्ष्यते, अत्र च नारकादिगतिरौदयिको भाव इति वक्ष्यते, तस्यां च सत्यां शेषभावाः सर्वेऽपि यथासम्भवं प्रादुर्भवन्तीति शेषभावाधारत्वेन प्रधानत्वादौदयिकस्य प्रथममुपन्यासः, ततश्च शेषभावपञ्चकस्य मध्ये औपशमिकस्य स्तोकविषयत्वात् स्तोकतया प्रतिपादयिष्यत इति तदन्तरमौपशमिकस्य, ततो बहुविपयत्वात् क्षायिकस्य, ततो बहुतरविषयत्वात् क्षायोपशमिकस्य, ततो बहुतमविषयत्वात् पारिणामिकस्य, ततोऽप्येषामेव भावानां द्विकासंयोगसमुत्थत्वात्, सान्निपातिकस्योपन्यास इति पूर्वानुपूर्वीक्रमसिद्धिरिति । शेषं पूर्वोक्तानुसारेण भाव्नीय्म्। तदेवमुक्ताः प्रागुद्दिष्टा दशाप्यानुपूर्वी भेदाः, तद्भणने चोपक्रमप्रथमभेदलक्षणा आनुपूर्वी समाप्ता । साम्प्रतमुपक्रमस्यैव प्रागुद्दिष्टं द्वितीय भेदं व्याचिख्यासुराह मू. ( 146 ) से किं तं नामे ?, नामे दसविहे पन्नत्ते, तंजहा- एगनामे दुनामे तिनामे चडनामे पंचनामे छनामे सत्तनामे अट्ठनामे नवनामे दसनामे । वृ. इह जीवगतज्ञानादिपर्या जीवगतरूपादिपर्यायानुसारेण प्रतिवस्तु भेदेन नमतितदभिधायकत्वेन प्रवर्तत इति नाम, वस्त्वभिधानमित्यर्थः, उक्तं च इदं च दशप्रकारं, कथमित्याह - 'एगनामे' इत्यादि, इह येन केनचित्राम्ना एकेनापि सता सर्वेऽपि विवक्षितपदार्था अभिघातुं शक्यन्ते तदेकनामोच्यते, यकाभ्यां तु नामभ्यां द्वाभ्यामपि सर्वं विवक्षितं वस्तुजातमभिधानद्वारेण संगृह्यते तद् द्विनाम, यैस्तु त्रिभिर्नामभि: सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तत् त्रिनाम, यैस्तु चतुर्भिर्नामभिः सर्वं विवक्षितं वस्त्वभिधीयते तच्चतुर्नाम, एवमनया दिशा ज्ञेयं, यावद् यैर्दशभिर्नामभिः सर्वं विवक्षितं वस्तु प्रतिपाद्यते तद् दशनामेति । तत्र 'यथोद्देशं निर्देश' इत्येकनामोदाहरन्नाह पू. ( 147 ) मू. ( 148 ) 30/22 "जं वत्थुणोऽभिहाणं पञ्जय भेयानुसारि तं नामं । इअं जं नमई पइभेअं जाइ जं भणिअं ॥ " से किं तं एगनामे ?, 2 नामानि जानि कानिवि दव्वाण गुणाण पज्जवाणं च तेसिं आगमनिहसे नामंति परूविआ सन्ना ॥ Page #98 -------------------------------------------------------------------------- ________________ 338 अनुयोगद्वार-चूलिकासूत्रं वृ. 'नामानि गाहा' व्याख्या-'द्रव्याणां' जीवाजीवभेदानां 'गुणानां' ज्ञानादीनां रूपादीनां च तथा पर्यायाणां' नारकत्वादीनामेकगुणकृष्णत्वादीनां च नामानि-अभिधानानि यानि कानिचिल्लोके रूढानि, तद्यथा-जीवो जन्तुरात्मा प्राणीत्यादि, आकाशं नभस्तारापथो व्योमाम्बरमित्यादि, तथा ज्ञानं बुद्धिर्बोध इत्यादि, तथा रूपं रसो गन्ध इत्यादि, तथा nArakastiya'manuSya इत्यादि, एकगुणकृष्णो द्विगुणकृष्ण इत्यादि, तेषा सर्वेषामप्यभिधानानामागम एव निकपोहेमरजतकल्पजीवादिपदार्थस्वरूपपरिज्ञानहेतुत्वात् कषपट्टकस्तस्मिन्नामेत्येवंरूपाअ संज्ञाआख्या प्ररूपिता-व्यवस्थापिता, सर्वाण्यपि जीवो जन्तुरित्याद्यभिधानानि नामत्वसामान्यव्यभिचारादेकेन नामशब्देनोच्यन्त इति भावः, तदेवमिहैकेनाप्यनेन नामशब्देन सर्वाण्यपि लोकरूढाभिधानानि वस्तूनि प्रतिपाद्यन्त इत्येतदेकनामोच्यते, एकं सन्नामैकनामेतिकृत्वा इति गाथार्थ्ः। मू.(149) से तं एग्नामे। वृ. 'से तं एगनामेऽत्ति निग्म्न्म्। मू.(150)से किं तंदुनामे?, 2 दुविहे पन्नत्ते, तं जहा-एगवखरिए अ अनेगक्खरिए a, से किं तं एगक्खरिए?, 2 अनेगविहे पन्नत्ते, तंजहा-ही: श्री: धीः स्त्री, से तं एग्ख्रिए। से किंतं अनेगक्खरिए?, 2 कना वीणा लता माला, से तं अनेग्क्ख्रिए। ___ अहवा दुनामे दुविहे पन्नत्ते, तंजहा-जीवनामे अ अजीवनामे a, से किं तं जीवनामे?, अनेगविहे पत्रत्ते, तंजहा-देवदत्तो जन्नदत्तो विण्हुदत्तो सोमदत्तो, से तं जीवनामे से किं तं अजीवनामे?, 2 अनेगविहे पन्नत्ते, तंजहा-घडो पडो कडो रहो, से तं अजीव्नामे। ... अहवा दुनामे दुविहे पत्रते, तंजहा-विसेसिए अ अविसेसिएआअविसेसिए दब्वे विसेसिए जीवदब्बे अजीवदव्वे a, अविसेसिए जीवदव्वे विसेसिए नेरइए तिरिक्खजोणिए मनुस्से देवे, अविसेसिए नेरइए विसेसिए रयणप्पहाए सक्करप्पहाए वालुअप्पहाए पंकप्पहाए धूमप्पहाए तमाए तमतमाए, अविसेसिए रयणप्पहापुढविणेरइए विसेसिए पज्जत्तए आपज्जत्तए । एवं जाव अविसेसिए तमतमापुढवीणेरइए विसेसिए पज्जत्तए अ अपज्जतए । __ अविसेसिए तिरिक्खजोणिए विसेसिए एगिदिए बेइंदिए तेइंदिए चौरिदिए पंचिदिए, अविसेसिए एगिदिए विसेसिए पुढविकाइए आउकाइए तेउकाइए वाउकाइए वणस्सैकाइए, अविसेसिए पुढविकाइए विसेसिए सुहमपुढविकाइए अ बादरपुढविकाइए a, अविसेसिए सुहमपुढविकाइए विसेसिए पज्जत्तयसुहमपुढविकाइए आपज्जत्तयसुहमपुढविकाइए a, अविसेसिए अबादरपुडविकाइए विसेसिए पज्जतयबादरपुढविकाइए आपज्जत्तयबादरपुढविकाइए a, एवं आउकाइए तेउकाइए वाउकाइए वणस्सैकाइए अविसेसिअविसेसिअपज्जत्तयापज्जत्तयभेदेहि भान्निअव्वा। __ अविसेसिए बेइंदिए विसेसिए पज्जत्तयबेइंदिए अ अपज्जत्तयबेइंदिए a, एवं तेइंदिअचौरिदिआवि भान्निअव्वा। अविसेसिए पंचिंदिअतिक्खजोणिए विसेसिए जलयरपंचिंदियतिरिक्खजोणिए थलयरपंचिंदिअतिरिक्खजोणिए khyrpNciNdiatirikkhjonnie| Page #99 -------------------------------------------------------------------------- ________________ मूलं-150 339 अविसेसिए जलयरपंचिंदिअतिरिक्खजोणिए विसंसिए संमुच्छिमजलयरपंचिंदियतिरिक्खजोणिए अगम्भवकतिअजलयरपंचिंदियतिरिक्खजोणिए a. अविसेसिए समुच्छिमजलयरपंचिंदियतिरिक्खजोणिए विसेसिए अ पज्जत्तयसमुच्छिमजलयरपंचिंदियतिरिक्खजोणिए अ अपज्जत्तयसंमुच्छिमजलयरपंचिंदियतिरिक्खजोणिए अविसेसिए गब्भवतियजलयरपंचिंदिअतिरिक्खजोणिए विसेसिए पज्जत्तगभवकंतिअजलयरपंचिंदिअतिरिक्खजोणिए अ अपज्जत्तगम्भवकंतिअजलयरपंचिंदिअतिरिक्खजोणिए a, अविसेसिए थलयरपंचिंदिअतिरिक्खजोणिए विसंसिए चउप्पयथलयरपंचिंदिअतिरिक्खजोणिए अ परिसप्पथलयरपंचिंदिअतिरिक्खजोणिए a, अविसेसिए चउप्पयथलयरपंचिंदिअतिरिक्खजोणिए विसे सिए समुच्छिचउप्पयथलयरपंचिंदिअतिरिक्खजोणिए अ गन्भवतिअचउप्पयथलयरपंचिंदिअतिरिक्खजोणिए a, अविसेसिए संमच्छिमचउप्पयथलयर0 विसेसिए पज्जत्तयसंमुच्छिचउप्पयथलयरपंचिंदिअतिरिक्खजोणिए आपज्जत्तयसमुच्छिचउप्पयथलयरपंचिंदिअतिरिक्खजोणिए a, अविसेसिए गब्भकतिअचउप्पयथलयरपंचिंदिअतिरिक्खजोणिए विसेसिए पज्जत्तयगन्भकतिअचउप्पयथलयरपंचिंदिअतिरिक्खजोणिए आपज्जत्तगब्यकतिअचउप्पयथलयरपंचिंदिअतिरिक्खजोणिए a, अविसेसिए परिसप्यथलयर0 विसेसिए उरपरिसप्पथलपंचिंदिअतिरिक्खजोणिए अ भुअपरिसप्पथलयरपंचिंदिअतिरिक्खजोणिए a, एतेऽविसंमुच्छिमा पज्जतगा अपज्जत्तगा य गम्भवक्कंतिआवि पज्जत्तगा अपज्जतगा य भान्निअब्बा। ___ अविसेसिए खहयरपंचिदिअ0 विसेसिए संमुच्छिमखहयरपंचिंदिअतिरिक्खजोणिए अ गब्भक्कं तिअखहयरपंचिंदिअतिरिक्खजोणिए a, अविसेसिए संमुच्छिमखहयरपंचिंदिअतिरिक्खजोणिए विसेसिए पज्जत्तयसंमुच्छिमखहयरपंचिंदिअतिरिक्खजोणिए अ अपज्जत्तसंमुच्छिमखहयरपंचिंदिअतिरिक्खजोणिए, अविसेसिए गम्भकतिअखहयरपंचि0 विसेसिए पज्जत्तयगम्भकंतिअखहयरपंचिंदिअतिरिक्खजोणिए अ अपज्जत्तयगब्भक्कंतिअखहयरपंचिंदिअतिरिक्खजोणिए y। ___ अविसेसिए मनुस्से विसेसिए संमुच्छिममनुस्से अ गम्भकतिअमनुस्से च, अविसेसिए संमुच्छिममनुस्से विसेसिए पज्जत्तसंमुच्छिममनुस्से अ अपज्जत्तसंमुच्छिममनुस्से a, अविसेसिए गब्भकतिअमनुस्से विसेसिए कम्मभूमिओ य अकम्मभूमिओ य अंतरदीवओ य संखिज्जवासाउय असंखिज्जवासाउय प्ज्ज्त्ताप्ज्ज्त्तो। __ अविसेसिए देवे विसेसिए भवणमासी वाणमंतरे जोइसिए वेमाणिए a, अविसेसिए भवणमासी विसेसिए असुरकुमारे नागकु0 सुवण्णकु0 विज्जकु0 अग्गिकु0 दीवकु0 उदधिकु0 दिसाकु0 वाउकु0 थणिकुमारे सव्वेसिपी अविसेसिअविसेसिअपज्जत्तगापज्जतगभेदा भान्निअव्वा। __ अविसेसिए वाणमंतरे विसेसिएपिसाए भूए जक्खे क्खसे किन्नरेकिंपुरिसे महोरगे गंधव, एतेसिपि अविसेसिअविसेसिअपज्जत्तयापज्जत्तगभेदा भान्निअव्वा। अविसेसिए जोइसिए विसेसिए चंदे सूरे गहगने नक्खत्ते तारारूवे, एतेसिपि अविसेसिय Page #100 -------------------------------------------------------------------------- ________________ 340 अनुयोगद्वार-चूलिकासूत्रं विसेसियपज्जत्तयापज्जत्तभेआ भान्निअव्वा॥ अविसेसिए वेमाणिए विसेसिए कप्पोवगे अ कप्पातीतगे a, अविसेसिए कप्पोवगे विससिए सोहम्महे ईसानए सणंकुमारए माहिदिए बंभलोए लंतयए महासुक्कए सहस्सारए आणयए पाणयए आरणए अच्चुयए, एतेसिपी अविसेसिअविसेसिआपज्जतगपज्जतगभेदा भान्निअव्वा। अविससिए कप्पातीतए विसेसिए गेवेज्जए अ अनुत्तरोववाइए a, अविसेसिए गेवेज्जए विसेसिए हेडिम, मज्झिम, उवरि, अविसेसिए हेडिंम0 विसेसिए हेडिमहेडिमगेवेज्जए हेटिममज्झिमगेवेज्जए, हिडिमौवरिमगेवेज्जए, अविसेसिए मज्झिमगेवेज्जए विसेसिए हिडिममज्झिमगेविज्जए मज्झिमझिमगेवेज्जए मज्झिमौवरिमगेवेज्जए, अविसेसिए उवरिमगेवेज्जए विसेसिए उवरिमहेट्ठिमगेवेन्जए उवरिममज्झिमगेवेज्जए उवरिमौवरिमगेवेज्जए a, एतेसिपि सव्वेसिं अविसेसिअविसेसिअपज्जतगापज्जत्तगभेदा भान्निअव्वा। अविसेसिए अनुत्तरोववाइए विसेसिए विजयए वेजयंतए जयंतए अपराजिअए सव्वढिसिद्धए a, एतेसिपि सव्वेसि अविसेसिअविसेसिअपज्जत्तगापज्जत्तगभेदा भान्निअव्वा। ___ अविसेसिए अजीवदव्वे विसेसिए धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए पोग्गलथिकाए अद्धासमए a, अविसेसिए पोग्गलत्थिकाए विसेसिए परमाणुपोग्गले दुपएसिए तिपएसिए जाव अनंतपसिए a, से तंदुनामे वृ. यत एवेदं द्विनाममत एव द्विविधं-द्विप्रकार, तद्यथा-एकं च तदक्षरं च 2 तेन निर्वृत्तमेकाक्षरिकम्, अनेकानि च तान्यक्षराणि च 2 तैनिवृत्तमनेकाक्षरिकं चकारौ समुच्चयार्थी, तत्रैकाक्षरिके ही:-लञ्जा देवताविशेषो वा, श्री:-देवताविशेषः, धी:-बुद्धिः, स्त्री-योषिदिति, अनेकाक्षरिके-कन्येत्वादि, उपलक्षणं चेदं बलाकापताकादीनां त्र्याद्यक्षरनिष्पननाम्नामिति, तदेवं यदस्ति वस्तु तत् सर्वमेकाक्षरेण वा नाम्नाऽभिधीयतेऽमेकाक्षरेण वा, अतोऽनेन नामद्वयेन विवक्षितस्य सर्वस्यापि वस्तुजातस्याभिधानाद् द्विनामोच्यते, द्विरूपं सत् सर्वस्य नाम द्विनाम, द्वयोर्वा नाम्नो: समाहारो द्विनाम्मिति। एतदेव प्रकारान्तरेण-'अहवा दुनामे' इत्यादि, जीवस्य नाम जीवनाम अजीवस्य नाम अजीवनाम, अत्रापि यदस्ति तेन जीवनाम्नाऽजीवनाम्ना वा भवितव्यमिति जीवाजीवनामभ्यां विवक्षितसर्ववस्तुसंग्रहो भावनीयः, शेषं सुगमं । पुनरेतदेवान्यथा प्राह-'अहवादनामे' इत्यादि, द्रव्यमित्यविशेषनाम जीवे अजीवे च सर्वत्र सद्भावात्, जीवद्रव्यमजीवद्रव्यमिति च विशेषनाम, एकस्य जीव एवान्यस्य त्वजीव एव सद्भावादितिः, ततः पुनरुत्तरापेक्षाया जीवद्रव्यमित्यविशेषनाम, नारकस्तिर्यङित्यादि तु विशेषनाम, पुनरप्युत्तरापेक्षया नारकादिकमविशेषनाम रत्नप्रभायां भवो रात्रप्रभ इत्यादि तु विशेषनाम, एवं पूर्वं पूर्वमविशेषनाम उत्तरोत्तरं तु विशेषनाम सर्वत्र भावनीयं, शेषं सुगम, नवरंसम्मूर्च्छन्ति तथाविधकर्मोदयाद् गर्भमन्तरेणैवोत्पद्यन्त इति सम्मूच्छिमाः, गर्भे व्युत्तान्तिः- उत्पत्तिर्येषां गर्भव्युत्क्रान्तिकाः, उरसा भुजाभ्यां च परिसर्पन्ति-गच्छन्तीति विषधरगोधानकुलादयः सामान्येन परिसर्पाः, विशेषस्तूरसा परिसर्पन्तीत्युर:-परिसर्पा: सर्पादय एव, भुजाभ्यां परिसर्पन्तीति भुजपरिसाः गोधानकुलादय एव, शेषं सुखोन्नेयं । तदेवमुक्ताः सामान्यविशेषनामभ्यां जीवद्रव्यस्य सम्भविनो भेदा:, साम्प्रतं प्रागुद्दिष्टम Page #101 -------------------------------------------------------------------------- ________________ 341 मूलं-150 जीवद्रव्यमपि भेदतस्तथैवोदाहर्तुमाह-'अविसेसिए अजीवदव्वे इत्यादि, गतार्थं, तदेवं यदस्ति वस्तु तत्सर्व सामान्यनाम्ना विशेषनाम्ना वा अभिधीयते, एवमन्यत्रापि द्विनामत्वं भावनीयं, "से तं दनामेऽत्ति निग्म्न्म्। मू. ( 151) से किं तिनामे?, 2 तिविहेपन्नत्ते, तंजहा-दव्वनामे गुणनामे पज्जवनामे । से किंतंदव्वनामे, 2 छविहे पन्नत्ते, तंजहा-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए a, से तं द्व्व्नामे। किंतंगुणनामे?, 2 पंचविहे पत्रत्ते, तंजहा-वत्रनामे गंधनामे रसनामे फासनामे स्ण्तान्नामे। से किंतंवण्णनामे?.2 पंचविहे पत्रत्ते. तंजहा-कालवण्णनामे नीलवण्णनामे लोहिअवण्णनामे हालिद्दवण्णनामे सुकिल्लवण्णनामे, से तं वणनामे । से किं तं गंधनामे ?, 2 दुविहे पत्रते, तंजहा-सुरभिगंधनामे अ दुरभिगंधनामे a, से तं गंधनामे । से कि रसनामे ?, 2 पंचविहे पन्नत्ते, तंजहा-तित्तरसनामे कडुअरसनामे कसायरसनामे अंबिलरसनामे महुररसनामे a, से तं रसनामे से किं तं फासनामे, 2 अट्टविहे पत्रत्ते तंजहा-कक्खडफासनामे मउअफा0 गरुअफा0 लहुअफा0 सीतफासनामे उसिणफासनामे निद्धफा0 लुक्खफासनामे, से तं फास्नामे। से किं तं सठाणनामे?, 2 पंचविहे पन्नते, तंजहा-परिमंडलसंगणनामे वट्टसं9 तंससं0 चौरंससं0 आयतसंठाणनामे, से तं संठाणनामे, से तं गुन्न्नामे। वृ. यत एवेदं त्रिनाम तत एव त्रिविधं-त्रिप्रकारं, द्रव्यनामादिभेदात्, तत्र द्रवति-गच्छति tA~stAn पर्यायान् प्राप्नोतीति द्रव्यं तस्य नाम धर्मास्तिकाय इत्यादि, धर्मास्तिकायादयश्च प्राक् व्याख्याता एव, गुण्यन्ते-संख्यायन्ते इति गुणास्तेषां नाम गुणनाम, 'वण्णनामे' इत्यादि, तत्र वर्ण्यते--अलङ्क्रियते वस्त्वनेनेति वर्णः-कृष्णादिः पञ्चधा प्रतीत एव, कपिशादयस्त्वेतत्संयोगेनैवोत्पद्यन्ते न पुनः सर्वथा एतद्विलक्षणया इति नेहोदाहृताः, गन्ध्यते-आघ्रायत इति गन्धस्तस्य नाम गन्धनाम, स च द्विविधः-सुरभिर्दुरभिश्च, तत्र सौमुख्यकृत् सुरभिः, वैमुख्यकृद् दुरभिः, अत्राप्युभयसंयोगजः पृथग्रोक्तः, एतत्संसर्गजत्वादेव भेदाविवक्षणात्, रस्यते-आस्वाद्यत इति रसस्तस्य नाम रसनाम, सच तिक्तकटुकषायाम्लमधुरभेदात् पञ्चविधः, तत्र श्लेष्मादिदोपहन्ता निम्बाद्याश्रितस्तिक्तो रसः, तथा च भिषक् शास्त्रम् "श्लेष्माणमरुचि पित्तं, तृषं कुष्टं विषं ज्व्र्म्। हन्यात् तिक्तो रसो बुद्धः, कर्ता मात्रोपसेवितः । / " गलामयादिप्रशमनो मरिचनागराद्याश्रितः कदः उक्तं च "कटुर्गलामयं शोफं, हन्ति युक्त्योपसेवितः । दीपनः पाचको रुच्यो, बृंहणोऽतिकफापहः । / " रक्तदोपाद्यहर्ता बिभीतकामलककपित्थाद्याश्रितः कषायः, आह च "रक्तदोषं कर्फ पित्तं, कषायो हंति सेवितः । रूक्षः शीतो गुणग्राही, रोचकश्च स्व्रूप्त्ः॥" अग्निदीपनादिकृदम्लीकाद्याश्रितोऽम्लः, पठ्यते च "अम्लोऽग्निदीप्तिकृत स्निग्धः, शोफपित्तकफापहः । Page #102 -------------------------------------------------------------------------- ________________ 342 अनुयोगद्वार-चूलिकासूत्रं क्लेदनः पाचनो रुच्यो, मूढवातानुलोकः । / " पित्तादिप्रशमनः खण्डशर्कराद्याश्रितो मधुरः, तथा चोक्तम् -- . "पित्तं वातं विषं हन्ति, धातुवृद्धिकरो गुरुः । - जीवन: केशकृद्धालवृद्धक्षीणौजसां हितः । / " इत्यादि, स्थानान्तरे स्तम्भिताहारबन्धविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रस: पठ्यते, स चेह नोदाहतो, मधुरादि संसर्गजत्वात् तदभेदेन विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेपा एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण । स्पृश्यत इति स्पर्श:-कर्कशादिरष्टविधः, तत्र स्तब्धताकारणं दृषदादिगतः कर्कशः, सन्नतिकारणं तिनिशलतादिगतो मृदुः, अधःपनहेतुरयोगोलकादिगतो गुरुः, प्रायस्तिर्यगूर्वाधोगमनहेतुरकंतूलादिनिश्रितो लघुः, देहस्तम्भादिहेतुः प्रालेयाद्याश्रितः शीतः, आहारपाकादिकारणं वहन्याद्यनुगत उष्णः, पुद्गलद्रव्याणां मिथः संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः, तेषा मेवाबन्धनिबन्धनं भस्माद्याधारो रूक्षः, एतत्संसर्गजास्तु नोक्ताः एस्स्वेवान्त्र्भावादिति। संस्थानस्वरूपं तु प्र्तीत्मेव्। __ मू.(151) से किंतं पज्जवनामे?, 2अनेगविहे पन्नत्ते, तंजहा-एगगुणकालए दुगुणकालए तिगुणकालए जाव दसगुणकालए संखिज्जगुणकालए असंखिज्जगुणकालए अनंतगुणकालए, एवं नीललोहिअहालिहसुकिल्लावि भान्निअव्वा। एगगुणसुरभिगंधे दुगुणसुरभिगंधे तिगुणसुरभिगंधे जाव अनंतगुणसुरभिगंधे एवं दुरभिगंधोऽवि भान्निअव्यो। एगगुणतिते जाव अनंतगुणतित्ते, एवं कडुअकसागांबिलमहुरावि भाणिअव्वा । एगगुणक्खडे जाव अनंतगुणक्खडे, एवं नौअगरुअलहुअसीतौसिणणिद्धलुक्खावि bhA0, से तं प्ज्ज्व्नामे। वृ. परिः-समतादवन्ति अपगच्छन्ति न तु द्रव्यवत् सर्वदैवावतिष्ठन्त इति पर्यवाः, अथवा परि:-समन्ताद् अवनानि-गमनानि द्रव्यस्यावस्थान्तरप्राप्तिरूपाणि पर्यवाः-एकगुणकालत्वादयस्तेषां नाम पर्यवनाम, यत्र तु पर्यायनामेति पाठः, तत्र परिः-समन्तादयन्ते-अपगच्छन्ति नपुनर्रव्यवत् सर्वदैव तिष्ठन्तीति पर्यायाः, अथवा परि:-सामस्त्येन एति-अभिगच्छति व्याप्नोति वस्तुतामिति पर्यायाः-एकगुणकालत्वादय एव, तेषां नाम पर्यायनामेति, तत्रेह गुणशब्दोऽशपर्याय: ततश्च सर्वस्यापि त्रैलोक्यगतकालत्वस्यासत्कल्पनया पिण्डितस्य य एकः-सर्वजघन्यो गुणः-अंशस्तेन कालक: परमाण्वादिरेकगुणकालक:-सर्वजघन्यकृष्ण इति। द्वाभ्यां गुणाभ्यां -तदंशाभ्यां कालकः परमाण्वादिरेक द्विगुणकालकः, एवं तावत्रेयं यावदनन्तैर्गुणैः-तदंशैः कालकोऽनन्तगुणकालकः स एवेति एवमुक्तानुसारेणैकगुणनीलकादीनामेकगुणसुरभिगन्धादीनां च सर्वत्र भावना कार्येति, आह-गुणपर्याययोः कः प्रतिविशेषः?, उच्यते सदैव सहवर्तित्वाद्वर्णगन्धरसादयः सामान्येन गुणा उच्यते, न हि मूर्ते वस्तुनि वर्णादिकमात्र कदाचिदपि व्यवच्छिद्यते, एकगुणकालत्वादयस्तु द्विगुणकालत्वाद्यवस्थायां निवर्तन्त एवेति अतः क्रमवृत्तित्वात् पर्यायाः, उक्तं च-"सहवर्तिनो गुणाः, यथा जीवस्य चैतन्यामूर्तत्वादयः, क्रमवर्तिनः पर्यायाः, यथा तस्यैव नारकत्वतिर्यक्त्वादयः" इति, ननु यद्येवं तहि वर्णादिसामान्यस्य भवतु गुणत्वं, तद्विशेषाणां तु कृष्णादीनां न स्याद्, अनियतत्वात् तेषां, Page #103 -------------------------------------------------------------------------- ________________ मूलं-151 343 सत्यं, वर्णादिसामान्यस्य भवतु गुणत्वं, तद्विशेषाणां तं कृष्णादीनां न स्याद्, अनियतत्वात् तेषां, सत्यं, वर्णादिसामान्यभेदानामपि कृष्णनीलादीनां प्रायः प्रभूतकालं सहवर्तित्वात् गुणत्वं विवक्षितमित्यलं विस्तरेण । आह-भवत्वेवं, किन्तु पुद्गलास्तिकायद्रव्यस्यैय संबन्धिनो गुणपर्यायाः किमिति गुणपर्यायनामत्वनोदाहृताः?, न धर्मास्तिकायादीना, न च वक्तव्यं-तेषां न सन्तीति, धर्माधर्माकाशजीवकालद्रव्येष्वपि यथाक्रमं गतिस्थित्यवगाहोपयोगवर्तनादिगुणानां प्रत्येकमनन्तानामगुरुलघुपर्यायाणां च प्रसिद्धत्वात्, सत्यं, किन्त्वन्द्रियप्रत्यक्षगम्यत्वात् सुप्रतिपाद्यतया पुद्गलद्रव्यस्यैव गुणपर्याया उदाहता न शेषाणामित्यलं विस्तरेण, तस्माद् यत्किमपि नाम तेन सर्वेणापि द्रव्यनाम्ना गुणनाम्ना पर्यायनाम्ना वा भवितव्यं, नातः परं किमपि नामास्ति, ततः सर्वस्यैवानेन संग्रहात् विनामैतदुच्यत इति। मू.(152) तं पुन नामं तिविहं इत्थी पुरिसं नपुंसगं चेव्। एएसिं तिण्हपि अ अंतमि अ परूवणं वोच्छ्ण्। वृ. तत्पुनर्नाम द्रव्यादीनां सम्बन्धि सामान्येन सर्वमपि स्त्रीपुनपुंसकलिङ्गेषु वर्तमानत्वात्, त्रिविधं-त्रिप्रकारं, तत्र स्त्रीलिङ्गे नदी महीत्यादि, पुंल्लिने घटः पटः इत्यादि, नपुंसके दधि मध्वित्यादि, एषां च स्त्रीलिङ्गवृत्त्यादीना त्रयाणामपि नाम्नां प्राकृतशैल्या उच्चार्यमाणानामन्ते यान्याकारादीन्यक्षराणि भवन्ति तत्प्ररूपणाद्वारेण लक्षणं निर्दिदिक्षुरुत्तरार्द्धमाह-'एएसि' मित्यादि, गतार्थमेवेति गाथार्थ्ः। मू. (153) तत्थ पुरिसस्स अंता आइऊओ हवंति च्त्तारि। ते चेव इथिआओ हवंति ओकार्प्रिहीन्ना। वृ. 'तत्र' तस्मिन् त्रिविधे नाम्नि 'पुरुषस्य' पुंल्लिङ्गवृत्ते म्नाः 'अन्ता' अन्तवर्तीन्यक्षराणि चत्वारि भवन्ति, तद्यथा-आकार ईकार ऊकार ओकारश्चेत्यर्थः, एतानि विहाय नापरं प्राकृतपुंल्लिङ्गवृत्तेर्नाम्नोऽन्तेऽक्षरं सम्भवतीत्यर्थः, स्त्रीलिङ्गवृत्तेआम्नोऽप्यन्ते ओकारवर्जान्येतान्येवाकारेकारोकारलक्षणानि त्रीणि अक्षराणि भवन्ति नापरमिति, अत्र चानन्तरगाथायांइत्थीपुरिसमिति निर्दिश्यापि यदिहादौ पुंल्लिङ्गनाम्नो लक्षणकथनं तत्पुरुषप्राधान्यख्यापनार्थमिति गाथार्थः । / मू. (154) अंतिअ इंतिअ उंतिअ अंताउ नपुंसगस्स बोद्ध्व्या। एतेर्सि तिण्हपि अवोच्छामि निदसणे एत्तो। वृ. नपुंसकवृत्तिनाम्नां त्वन्ते अंकारः इंकार उंकारश्चेत्येतान्येव त्रीण्यक्षराणि भवन्ति नापरं! एतेषां च त्रयाणामपि निदर्शनम्-उदाहरणं प्रत्येकं वक्ष्यामीति गाथार्थः । तदेवाहमू. (155) आगारंतो राया ईगारंतो गिरि असिहरी । ऊगारंतो विण्हू दुमो अ अंता उ पुरिसाणं । मू.(156) आगारंता माला ईगारंता सिरी अलच्छो । ऊगारंता जंबू वह अ अंताउ इत्थीणं । / मू.(157) अंकारंतं धनं इंकारतं नपुंसगं अतिथ्। उंकारंतो पोलुं महुंच अंता न्पुण्सान्न्ण्। Page #104 -------------------------------------------------------------------------- ________________ 344 अनुयोगद्वार - चूलिकासूत्रं वृ. गाथात्रयं व्यक्तं, नवरं संस्कृते यद्यपि विष्णुरित्युकारान्तमेव भवति तथापि प्राकृतलक्षणस्यैवेह वक्तुमिष्टत्वादूकारान्तता न विरुध्यते, एवमोकारान्तो द्रुम इत्यादिष्वपि वाच्यं, जम्बू:स्त्रीलिङ्गवृत्तिर्वनस्पतिविशेष:, 'पीलुं 'ति क्षीरं, शेषं सुगमं, मू. ( 158 ) से तं तिनामे । वृ. 'से तं तिनामे' त्ति निगमनम् ॥ मू. (159 ) से किं तं चउनामे ?, 2 चडव्विहे पत्रत्ते, तंजहा- आगमेणं लोवेणं पयईए विगारेण । से किं तं आगमेणं ?, 2 पद्मानि पयांसि कुण्डानि, से तं आगमेणं । से किं तं लोवेणं?, 2 ते अत्र तेऽत्र पटो अत्र पटोऽत्र घटो अत्र घटोऽत्र, से तं लोवेणं । से किं तं पगईए ?, 2 अग्नी एतौ पटू इमौ शाले एते माले इमे, से तं प्गीए। से किं तं विगारेणं ?, 2 दण्डस्य अग्रं दण्डाग्रं सा आगता साऽऽगता दधि इदं दधीदं नदी इह नदीह मधु उदकंअ मधूदकं वधू ऊहः वधूहः, से तं विगारेणं, से तं चउनामे । वृ. आगच्छतीत्यागो - न्वागमादिस्तेन निष्पन्नं नाम यथा पद्मानीत्यादि, धुट्स्वराद् घुटि नुः इत्यनेनात्र न्वागमस्य विधानाद्, उपलक्षणमात्रं चेदं, संस्कार उपस्कार इत्यादेरपि सुडाद्यागमनिष्पन्नत्वादिति, लोपो वर्णापगमरूपस्तेन निष्पन्नं नाम, यथा तेऽत्रेत्यादि, 'एदोत्परः पदान्ते' इत्यादिना आकारस्येह लुप्तत्वात्, नामत्वं चात्र तेन तेन रूपेण नमनान्नामेति व्युत्पत्तेरस्त्येवेति, इत्थमन्यत्रापि वाच्यम् । उपलक्षणं चेदं म -मनस ISA मनीषा बुद्धिः भ्रमतीति भ्रूरित्यादेरपि सकारमकारादिवर्णलोपेन निष्पन्नत्वादिति, प्रकृतिः - स्वभावो वर्णलोपाद्यभावस्तया निष्पन्नं नाम, यथा अग्नी एतावित्यादि, द्विवचनमनावित्यनेनात्र प्रकृतिभावस्य विधानात्, निदर्शनमात्रं चेदं, सरसिजं कण्ठेमाल इत्यादीनामपि प्रकृतिनिष्पन्नत्वादिति, वर्णस्यान्यथाभावापादनं विकारस्तेन निष्पन्नं दण्डस्याग्रं दण्डाग्रमित्यादि, समानः सवर्णे दीर्घीभवति परच लोपम् इत्यादिना दीर्घत्वलक्षणस्य वर्णविकारस्येह कृतत्वाद्, उदाहरणमात्रं चैतत् - तस्कर: पांडशेत्यादेरपि वर्णविकारसिद्धत्वादिति । तदिह यदस्ति तेन सर्वेणापि नाम्ना आगमनिष्पन्नेन वा लोपनिष्पन्नेन वा प्रकृतिननिर्वृत्तेन वा विकारनिष्पन्नेन वा भवितव्यं, डित्थादिनाम्नामपि सनिरुक्तवात् 'नाम च धातुजमाहे' त्वादिवचनात्, ततश्चतुर्भिरप्यैतैः सर्वस्य संग्रहाच्चतुर्नामेदमुच्यते, 'से तं चउनामे ऽत्ति निगमनम् । मू. (160) से किं तं पंचनामे ?, 2 पंचविहे पन्नसे, तंजहा--नामिकं नैपातिकं आख्यातिकम् औपसर्गिक मिश्र, अश्व इति नामिकं, खल्विति नैपातिकं धावतीत्याख्यातिकं, परीत्यौपसर्गिकं, संयत इति मिश्र, से तं पंचनामे । वृ. इहाश्व इति किं ? नामिकं, वस्तुवाचकत्वात्, खल्विति नैपातिकं, निपातेषु पठितत्वात्, धावतीत्याख्यातिकं, क्रियाप्रधानत्वात्, परीत्यौपसर्गिकम्, उपसर्गेषु पठितत्वात् संयत इति मिश्रम्, उपसर्गनामसमुदायनिष्पन्नत्वादिति । एतेरपि सर्वस्य कोडीकरणाद् पञ्चनामत्वं भावनीयम्, 'से तं पंचनामे ऽत्ति निगमनम् । मू. ( 161 ) से किं तं छत्रामे ?, 2 छव्विहे पन्नत्ते, तंजहा- udaie uvasamie khaie akhovasamie पारिणामिए संनिवाइए । Page #105 -------------------------------------------------------------------------- ________________ मूलं-161 वृ.अत्रौदयिकादयः षड्भावाः प्ररूप्यन्ते, तथा च सूत्रम्-'उदइए' इत्यादि, अत्राह-ननु नाम्नि प्रक्रान्ते तदभिधेयाना मर्थानां भावलक्षणानां प्ररूपणमयक्तमिति, नैतदेवं, नामनामवतोरभेदोपचारात् तत्प्ररूपणस्याप्यदुष्टत्वाद्, एवमन्यत्रापि यथासम्भवं वाच्यं, तत्र ज्ञानावरणादीनामष्टानां प्रकृतीनामात्मीयात्मीयस्वरूपेण विपाकतोऽनुभवनमुदयः स एवोदयिकः, अथवा यथोक्तन वोदयेन निष्पना औदयिको भाव इति सामर्थ्याद् गम्यते, उपशमनमुपशमः-कर्मणोऽनुदयाक्षीणावस्था भस्मपटलावच्छन्नाग्निवत् स एव औपशमिकः, तेन वा निवृत्त औपशमिकः, क्षयः कर्मणोऽपगमः स एव तेनवा निर्वत्तः क्षायिकः कर्मणो यथोक्तो क्षयोपश-- मावेव ताभ्यां वा निर्वृत्तः क्षायोपशमिक: दरविध्य्तभस्मच्छन्नावह्निवत्, परिणमनं-तेन तेन रूपेण वस्तूनां भवनं परिणामः स एव तेन वा निवृत्त: पारिणामिक अनन्तरोक्तानांद्वयादिभावानां मेलक: सन्निपातः स एव तेन वा निर्वृत्तः सानिपातिक्ः। तत्रामीषां प्रत्येकं स्वरूपनिरूपणार्थमर्थमाह मू.(161 वर्तते) से किंतं उदइए?. 2 दुविहे पन्नते, तंजहा-उदइए औदयनिप्फने । से किं तं उदइए?, 2 अट्ठण्हं कम्मपयडीणं उदएणं, से तं उदिए। से किं तं उदयनिष्फो ?. 2 दुविहे पत्रतं, तंजहा-जीवोदयनिष्फने अ अजीवोदयनिष्फो । से किं तं जीवोदयनिप्फन्ने?, 2 अनेगवीहे पन्नत्ते तंजहा- नेरइए तिरिक्खजोणिए मनुस्से देवे पुढविकाइए जाव तसकाइए कोहकसाई जाव लोहकसाई इत्थीवेदए पुरिसवेयए नपुंसगवेदए कण्हलेसे जाव सुक्कलेसे मिच्छादिट्ठी 3 अविरए असण्णी अन्नाणी आराहरए छउमत्थे सजोगी संसारत्थे असिद्धे, से तं जीवोदयनिष्फने? से किं तं अजीवोदयनिष्फने?, 2 अनेगवीहे पन्नत्ते तंजहा-उरालि वा सरीरं उरालिअसरीरपओगपरिणामिअंवा दव्वं, वेउविवासरीर वेउब्वियसरीरपओगपरिणामिअंवा दध्वं, एवं आहारगं, सरीरं तेअगसरीरं कम्मगसरीरं च भाणिअव्वं, पओगपरिणामिए वन्ने गंधे रसे फासे से तं अजीवोदयनिप्फन्ने । से तं उदयनिप्फन्ने, से तं उदिए। वृ. औदयिको भावो द्विविधः-अष्टानां कर्मप्रकृतीनामुदयस्तनिष्पन्नाच, अयं चार्थ: प्रकारद्वयेन व्युत्पत्तिकरणादादावेव दर्शितः, उदयनिष्पन्नः, पुनरपि द्विविधो-जीवे उदयनिष्पन्नो जीवोदयनिष्पन्नः अजीवे उदयनिष्पन्नोऽजीवोदयनिष्पन्नो, jIvodayaniSpannasyodAharaNAni'neraie' इत्यादिः, इदमुक्तं भवति-कर्मणामुदयेनैव सर्वेऽप्येते पर्याया जीवे निष्पन्नाः, tadyathAnArakastiya'manuSya इत्यादि, अत्राह-ननु यद्येवमपरेऽपि निद्रापञ्चकवेदनीयहास्यादयो बहवः कर्मोदयजन्या जीवे पर्यायाः सन्ति, किमिति नारकत्वादय: कियन्तोऽप्युपन्यस्ता:?, सत्यम्, उपलक्षणत्वादमीषामन्येऽपि सम्भविनो दृष्टव्याः, अपरस्त्वाह-ननु कर्मोदयजनितानां नारकात्वादीनां भवत्विहोपन्यासो लेश्यास्तु कस्यचित् कर्मण उदये भवन्तीत्येतन्न प्रसिद्ध तत्किमितिह तदुपन्यासः?, सत्यं, किन्तु योगपरिणामो लेश्याः, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एव, ततो लेश्यानामपि तदुभयजन्यत्वं न विहन्यते, अन्ये तुमन्यन्ते-कर्माष्टकोदयात् संसारस्थत्वासिद्धत्ववल्लेश्यावत्त्वमपि भावनीयमित्यलं विस्तरेण, तार्थना तु गन्धहस्तिवृत्तिरनुसतव्येति, 'से तं जीवोदयनिप्फनोऽत्ति निग्म्न्म्। Page #106 -------------------------------------------------------------------------- ________________ 346 - अनुयोगद्वार-चूलिकासूत्रं __ अथाजीवोदयनिष्पन्नं निरूपयितुमाह-'से कि ta'mityAdi, 'ओरालियं वा sarIraM'ti विशिष्टाकारपरिणतं तिर्यङ्मनुष्यदेहरूपमौदारिकं शरीरं, 'उरालिअसरीरप्पओगे' इत्यादि, औदारिकशरीरप्रयोगपरिणामितं द्रव्यम् औदारिकशरीरस्य प्रयोगो-व्यापारस्तेन परिणामितं स्वप्रयोगित्वात् गृहीतं तत्तथा, तच्च वर्णगन्धरसस्पर्शानापानादिरूपं स्वत एवोपरिष्टाद् दर्शयिप्यति, वाशब्दौ परस्परसमुच्चये, एतद्वितमप्यजीवे-पुद्गलद्रव्यलक्षणे औदारिकशरीरनामकर्मोदयने निष्पन्नत्वादजीवोदयनिष्पन्न औदयिको भाव उच्यते, एवं वैक्रियशरीरादिष्वपि भावना कार्या, नवरं वैक्रियशरीरनामकर्माद्युदयजन्वत्वं यथास्वं वाच्यमिति । औदारिकादिशरीरप्रयोगेण यत् परिणम्यते द्रव्यं तत् स्वत एव दर्शयितुमाह-'पओगपरिणामिए वण्णे' इत्यादि, पञ्चानामपि शरीराणां प्रयोगेण-व्यापारेण परिणामितं-गृहीतं वर्णादिकं शरीरवर्णादिसम्पादकं द्रव्यमिदं द्रष्टव्यम्, उपलक्षणत्वाच्च वर्णादीनामपरमपि यच्छरीरे संभवत्यानापानादि तत् स्वत एव दृश्यमिति । अत्राह-ननु यथा नारकत्वादयः पर्याया जोवे भवन्तीति जीवोदयनिष्पन्ने औदयिके पठ्यन्ते, एवं शरीराण्यपि जीव एव भवन्ति अतस्तान्यपि तत्रैव पठनीयानि स्युः, किमित्यजीवोदयनिष्पन्नोऽधीयन्ते ?, अस्त्येतत्, किंत्वौदारिकादिशरीरनामकर्मोदयस्य मुख्यतया शरीरपुद्गलेष्वेव विपाकदर्शनात् तन्निष्पन्न औदयिको भावः शरीरलक्षणेऽजीव एव प्राधान्याद् दर्शित इत्य्दोस्स्ः। 'से ta'mityAdi निगमनत्रयम् । उक्तो द्विविधोऽप्योदयिकः, अथोपशमिकं निर्दिदिक्षुराह मू.(161 वर्तते) से किंतंउवसमिए?, 2 दुविहे पन्नत्ते, तंजहा-उवसमे औवसमनिष्फने a। से किं तं उवसमे ?, 2 मोहनिज्जस्स कम्मस्स उवसमेणं, से तं उवसमे । से किं तं उवसमनिप्फन्ने ?, 2 अनेगविहे पन्नत्ते, तंजहा-उवसंतकोहे जाव उवसंतलोभे उवसंतपेज्जे उवसंतदोसे उवसंतदंसनमोहनिज्जे उवसंतमोहनिज्जे उवसमिआ सम्मत्तलद्धी उवसमिआ चरित्तलद्धी उवसंतकसायछउमत्थवीयरागे, से तं उव्स्म्निस्स्फ्न्ने। से तं उव्स्मिए। वृ. अयमपि द्विविधः-उपशमस्तनिष्पन्नश्च, तत्र 'उवसमे naM'ti नमिति वाक्यालङ्कारे, उपशम: पूर्वोक्तस्वरूपो मोहनीयस्यैव कर्मणोऽष्टाविंशतिभेदभिन्नस्योपशमश्रेण्यां दृष्टव्यो न शेषकर्मणां, 'मोहस्सेवोवसमो' इति वचनात्, उपशम एवौपशमिकः । उपशमनिष्पन्ने तु 'उवसंतकोहे इत्यादि, इहोपशान्तक्रोधादयो व्यपदेशाः कापि वाचनाविशेषाः (पे) कियन्तोऽपि दृश्यन्ते, तत्र मोहनीयस्योपशमेन दर्शनमोहनीयं चारित्रमोहनीयं चोपशान्तं भवति, तदुपशान्ततायां च ये व्यपदेशाः संभवन्ति ते सर्वेऽप्यत्रादुष्टा न शेषा इति भाव्नीय्म्। seta'mityAdi निगमनद्वयम् । निर्दिष्टो द्विविधोऽप्यौशमिकः, अथ क्षायिकमाह मू.(161 वर्तते) से किंतं खइए?, 2 दुविहे पन्नत्ते, तंजहा-खइए अखयनिप्फने असे किं तं खइए?, 2 अटुण्हं कम्मपयडीणं खए नं से तं खइए । से किं तं खयनिष्फन्ने ?, 2 अनेगविहे पत्रत्ते, तंजहा उप्पन्ननाणदसणधरे अरहा जिने केवली खीणआभिनिबोहिअनाणावरणे खीणसुअनाणावरणे खीणओहिनाणावरणे खीणमनपज्जनाणावरणे खीणकेवलनाणावरणे अनावरणे निरावरणे खीन्नाव्र्न्ने। Page #107 -------------------------------------------------------------------------- ________________ 347 मूलं-161 नाणावराणज्जकम्मविप्पमुक्कं केवलदंसी सव्वदंसी खीणनिद्दे खीणनिद्दानिदे खीणपयले खीणपयलापयले खीणीणगिर्3ही खीणचक्खुदंसणावरणे खीणाचक्खुदंसणावरणे खीणओहिदसणावरणे खोणकेवलदसणावरणं अनावरणे निरावरणे खीणावरणे, दरिसणावरणिज्जकम्मविप्पमुके खीणसायावेअनिज्जे खाणासायावेअनिज्जे अवेअणे निव्वाणे खीणवेअणे सुभासुवेअणिज्जकम्मविप्पमुक्के खीणकोहे जावखोणलोहे खीणपेज्जे खीणदोसे खीणदंसमोहणिजे खीणचरितमोहनिजे अमोहे निम्मोहे खीणमोहे. ___ मोहनिज्जकम्मविप्पमुक्के खीणनेरइआउए खीणतिरिक्खजोणिआउए खीणमनुस्साउए खीणदेवाउए अनाउए निराउए खीन्नाउए। ___ आउकम्मविप्पमुक्के खीणसुभनामे खीणासुमनामे अनामे निनामे खीणनामे सुभासुभनामकम्मविप्पमुक्के खीणउच्चागोए खीणनीआगोए अगोए निग्गोए खीन्न्गोए। उच्चनीयोगोत्तकम्मविप्पमुके खीणदानंतराए खीणलाभंतराए खीणभोगंतराए खीणउवभोगंतराए खीणविरियंतराए अनंतराए निरंतराए खीणंतराए अंतरायकम्मविप्पमुक्के सिद्धे बुद्धे मुत्ते परिनिव्वुए अंतगडे सव्वदुक्खप्पहीणे, से तं ख्य्निस्स्फ्ने। से तं खिए। वृ. एपोऽपि द्विधा-क्षयस्तन्निष्पनश्च, tatra'khae नं' अत्र नमिति पूर्ववत्, 'क्षयोष्टानां ज्ञानावरणादिकर्मप्रकृतीनां सोत्तरभेदानां सर्वथाऽपगमलक्षण: सच स्वाथिकेकणप्रत्यये क्षायिक: क्षयनिष्पन्नस्तु तत्फलरूपः, तत्र च सर्वेष्वपि कर्मसु सर्वथा क्षीणेषु ये पर्यायाः संभवन्ति तान् क्रमेण दिदर्शयिषुआनावरणक्षये तावद् ये भवन्ति तानाह 'उप्पननाणदंसणेऽत्यादि, उत्पन्ने-श्यामतापगमेनादर्शमण्डलप्रभावत् सकलतदावरणापगमादभिव्यक्ते ज्ञानदर्शने धरति यः स तथा, 'अरहा' अविद्यमानरहस्यो, नास्य गोप्यं किञ्चिदस्तीति भावः, आवरणशत्रुजेतृत्वाञ्जिनः, केवलं-सम्पूर्ण ज्ञानमस्यास्तीति केवली, क्षीणमाभिनिबोधकज्ञानावरणं यस्य स तथा, एवं नेयं यावत् क्षीणकेवलज्ञानावरणः, अविद्यमानमावरणं यस्य स विशुद्धाम्बरे श्वेतरोचिरिवानावरणः, तथा निर्गत आगन्तुकादप्यावरणाद् राहुरहितोरोहिणीशवदेव निरावरणः, तथा क्षीणमेकान्तेनापुनर्भावितया आवरणभस्येत्यपाकृतमलावरणजात्यमणिवत् क्षीणावरणः, निगमयन्नाह-ज्ञानावरणीयेन कर्मणा विविधम्-अनेकैः प्रकारैः प्रकर्षेण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्तः, एकार्थिकानि वा एतान्यनावरणादिपदानि, अन्यथा वा नयमतभेदेन सधिया भेदो वाच्य्ः। ___ तदेवमेतानि ज्ञानावरणीयक्षयापेक्षाणि नामान्युक्तानि, अथ दर्शनावरणीयक्षयापेक्षाणि तान्येवाह- केवलदंसी' त्यादि, केवलेन-क्षीणावरणेनदर्शनेन पश्यतीति केवलदर्शी क्षीणदर्शनावरणत्वादेव सर्वं पश्यतीति सर्वदर्शीत्येवं निद्रापञ्चकदर्शनावरणचतुष्कक्षय - सम्भवीन्यपराण्यपि नामान्यत्र पूर्वोक्तानुसारेण व्युत्पादनीयानि, नवरंनिद्रापञ्चकस्वरूपमिदम् "सुहपडिबोहा निद्दा दुहपडिबोहा य निद्दनिद्दा य । पयला होइ ठियस्सा पयलापयला य चंकमओ ॥ 1 ॥ ऐसंकिलिट्ठकम्माणुवेयणे होइ थीणगिद्धी u। महनिद्द दिणचिंतियवावारपसाहणी पायं ॥ 2 / / " Page #108 -------------------------------------------------------------------------- ________________ अनुयोगद्वार - चूलिकासूत्रं अपरंच-अनावरणादिशब्दाः पूर्वं ज्ञानावरणाभावापेक्षाः प्रवृत्ता अत्र तु दर्शनावरणाभावापेक्षा इति विशेषः, वेदनीयं द्विधा प्रीत्युत्पादकं सातमप्रीत्युत्पादकं त्वसातं, तत्क्षयापेक्षास्तु क्षीणसातावेदनीयादयः शब्दाः सुखोन्नेयाः, नवरमवेदनो- वेदनारहितः, स च व्यवहारतोऽल्पवेदनोऽप्युच्यते ततः प्राह-निर्वेदन:- अपगतसर्जवेदन:, स च पुनः कालान्तरभाविवेदनोऽपि स्यादित्याह- क्षीणवेदन:- अपुनर्भाविवेदन:, निगमयन्नाह 'सुभासुभवे अणिञ्जकम्मविप्पमुक्के ऽत्ति। मोहनीयं द्विधा- दर्शनमोहनीयं चारित्रमोहनीयं च तत्र दर्शमोहनीयं त्रिधा सम्यकत्वमि श्रमिथ्यात्व भेदात्, चारित्रमोहनीयं च द्विश्रा - क्रोधादिकषायहास्यादिनोकषायभेदात्, तत्र एतत्क्षयसम्भवीनि सूत्रलिखितानि क्षीणक्रोधादीनि नामानि सुबोधान्येव, नवरं मायालो भौ प्रेम, क्रोधमानौ तु द्वेषः, तथा अमोहः- अपगतमोहनीयकर्मा, स च व्यवहारिकैरल्पमोहोदयोऽपि निर्दिश्यते अत आह-निर्गतो मोहान्निर्मोहः, स च पुनः कालान्तरभाविमोहोदयोऽपि स्यादुपशान्तमोहवत् तद्व्यवच्छेदार्थमाह- क्षीणमोहः अपुनर्भाविमोहोदय इत्यर्थः, निगमयतिमोहनीय कर्मविप्रमुक्त इति । - 348 - . नारकाद्यायुष्कभेदेनायुश्चतुद्धी, तत्क्षयसमुद्भवानि च नामानि सुगमानि, नवरमविद्यमानायुष्कोऽनायुष्कस्तद्भविकायुः क्षयमात्रेऽपि स स्यादत उक्तं निरायुष्कः, स च शैलेश गतः किञ्चिदवतिष्ठमानायुः शेषोऽप्युपचारतः स्यादत उक्तं क्षीणायुरिति, आयुः कर्मविप्रमुक्त इति निगमनं । नामकर्म सामान्येन शुभाशुभभेदतो द्विविधं विशेषस्तु गतिजातिशरीराङ्गोपाङ्गादिभेदाद् द्विचत्वारिंशादिभेदं स्थानान्तरदवसेयं, तत्रेह तत्क्षयभावीनि कियन्ति तन्नामानि अभिधत्तेऽगइजाइसरीरे' त्यादि, इह प्रक्रमानामशब्दो यथासम्भवं दृष्टव्यः, ततश्च नारकादिगतिचतुष्टयहेतुभूतं गतिनाम, एकेन्द्रियादिजातिपञ्चककारणं जातिनाम, औदारिकादिशरीरपञ्चकनिबन्धनं शरीरनाम, औदारिकवैक्रियाहारकशरीरत्रयाङ्गोपाङ्गनिवृत्तिकारणमङ्गोपाङ्गनाम, काष्ठादीनां लाक्षादिद्रव्यमिव शरीरपञ्चकपुद्गलानां परस्परं बन्धहेतुर्वन्धननाम, तेषामेव पुद्गलानां परस्परं बन्धनार्थमन्योऽन्यसांनिध्यलक्षणसङ्घातकारणं काष्ठसन्निकर्षकृत् तथाविधकर्मकर इव सङ्घातनम, कपाटादीना लोहपट्टादिरिवौदारिकशरीरस्थ्नां परस्परबन्धविशेषनिबन्धनं संहनननाम, एतच्च बन्धनादिपदत्रयं क्वचिद्वाचनान्तरे न दृश्यत इति, बोन्दिस्तनुः शरीरमिति पर्यायाः, अनेकाश्च ता नानाभावेषु बह्वीनां तासां भावात् तस्मिन्नेव वा भवे जघन्यतोऽप्यौदारिकतेज-सकार्मणलक्षणानां तिसृणां भावाद् बोन्द्यश्चानेकवोन्द्यस्तासां वृन्दं पटलं तदेव पुद्गलसङ्घातरूपत्वात् सङ्घातोऽनेकबोन्दिवृन्दसङ्घातः, गत्यादीनां च द्वन्द्वे गतिजातिशरीराङ्गोपाङ्गबन्धनसंघातसंहननसंस्थानानेकबोन्दिवृन्दसङ्घातास्तैर्विप्रमुक्तो यः स तथा, प्राक्तनेन शरीरशब्देन शरीराणां निबन्धनं नामकर्म गृहीतं, बोन्दिवृन्दग्रहणेन तु तत्कार्य भूतशरीराणामेव ग्रहणमिति विशेष:, क्षीणम्- अपगतं तीर्थकरशुभसुभगसुस्वरादेययशः कीर्त्यादिक शुभं नाम यस्य स तथा, क्षीणम् - अपगतं नरकगत्यशुभदुर्भगदुः स्वरानादेयायशः कीर्त्यादिकमशुभं नाम यस्य स तथा अनामनिर्नामक्षीणनामादिशब्दास्तु पूर्वोक्तानुसारेण भावनीयाः, शुभाशुभनामविप्रमुक्त इति निगमनम् । Page #109 -------------------------------------------------------------------------- ________________ मूलं-161 गोत्रं द्विधा-उच्चैर्गोत्रं नीचैर्गोत्रं च, ततस्तत्क्षयसम्भवीनि क्षीणगोत्रादिनामान्युक्तानुसारतः सुखाव्सेयान्येव्। ___ दानान्तरायादिभेदादन्तरायं पञ्चधा, तत्क्षयनिष्पन्नानि च क्षीणादानान्तरायादिनामान्यविषमाण्येव, तदेवमेकैकप्रकृतिक्षयनिष्पन्ननामानि प्रत्येकं निर्दिश्य साम्प्रतं पुनः समुदितप्रकृत्यष्टकक्षयनिष्पन्नानि सामान्यतो यानि नामानि भवन्ति तान्याह- सिद्धेऽइत्यादि, सिद्धसमस्तप्रयोजनत्वात् सिद्धः, बोधात्मकत्वादेव बुद्धः, बाह्याभ्यन्तरग्रन्थबन्धनमुक्तत्वात् मुक्तः, परिः-समन्तात् सर्वप्रकारेः निर्वृत्तः-सकलसमीहितार्थलाभप्रकर्षप्राप्तत्वात् शीतीभूतः परिनिर्वृतः, समस्तसंसारान्तकृत्त्वादन्तकृदिति, एकान्तेनैव शरीरमानसदुःखप्रहणात् सर्वदुःखप्रहीण इति । 'से ta'mityAdi निग्म्न्द्व्य्म्। उक्तो द्विविधोऽपि क्षायिकः, अथ क्षायोपशमिकवाह मू.(161 वर्तते )से किं तं खओवसमिए?, 2 दुविहे पन्नत्ते, तंजहा-खओवसमिए य खओवसमनिप्फने यासे किंत खओवसमे?, 2 चउण्हं घाइकम्माणं खओवसमेणं. तंजहानानावरणिज्जस्स दंसणावरणिज्जस्स मोहणिज्जस्स अंतरायस्सखओवसमेणं, सेतं खोव्स्मे। से किं तं खओवसमनिप्फो?, 2 अनेगविहे पत्रत्ते, तंजहा-खओवसमिआ आभिनिबोहिअनाणलद्धी जाव खओवसमिया मनपज्जवनाणलद्धी खओवसामिआ मैअन्नालद्धी खओवसमिया सुआत्राणलद्धी खओवसमिआविभंगनाणलद्धी खओवसमिआ चक्खुदंसणलद्धी अचक्खुदंसणलद्धी ओहिदसणलद्धी एवं सम्मदंसणलंधी मिच्छादसणलद्धी सम्ममिच्छादसणलद्धी खओवसमिआ सामाइअचरित्तलद्धी एवं छेदोवट्ठावणलद्धी परिहारविसुद्धिअलद्धी सुहमसंपरायचरित्तलद्धी एवं चरित्ताचरित्तलद्धी खओवसमिआ दानलद्धी एवं लाभ0 भोग0 उवभोगलद्धी खओवसमिआ वीरिअलद्धी एवं पंडिअवीरिअलद्धी बावलवीरिअलद्धी बालपंडिअवीरिअलद्धी खओवसमिआ सोइंदिअलद्धी जाव खओवसमिआ फासिदिअल्द्धी। खओवसमिए आयारंगधरे एवं सुअगडंगधारे ठाणंगधरे समवायंधरे विवाहपन्नत्तिधरे नायाधम्म्कहा. उवासगदसा0 अंतगडदसा0 अनुत्तरोववाइअदसा0 पण्हावागारणधरे विवागसुअधरेखओवसमिएअदिट्ठियावधरे अखोवसमिए नवपुची खओवसमिए जाव चउद्दसपुब्बी खओवसमिए गणी खओवसमिए वायए, से तं खओवसमनिष्फन्ने, से तं खोव्स्मिए। वृ.असावपि द्विरूप:-क्षयोपशमस्तन्निष्पनश्च, तत्र विवक्षितज्ञानादिगुणविधातकस्य कर्मण उदयप्राप्तस्य क्षयः-सर्वथाऽपगमः अनुदीर्णस्य तु तस्यैवोपशमे-विपाकत उदयाभाव इत्यर्थः, ततश्च क्षयोपलक्षित उपशमः क्षयोपशमः, ननु चौपशमिकेऽपि यदुदयप्राप्तं तत्सर्वथा क्षीणं शेषं तु न क्षीणं नाप्युदयप्राप्तमतस्तस्योपशम उच्यत इत्यनयोः कः प्रतिविशेषः ?, उच्यते, क्षयोपशमावस्थे कर्मणि विपाकत एवोदयो नास्ति, प्रदेशतस्त्वस्त्येव, उपशान्तावस्थायां तु प्रदेशतोऽपि नास्त्युदय इत्येतावता विशेषः । तत्र चतुर्णा घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणां यः क्षयोपशम:-क्षयोपशमरूपः स क्षयोपशमिको भावः, नमिति पूर्ववत्, तद्यथेत्यादिना स्वत एव घातिकर्माणि विवृणोति, शेषकर्मणां तं क्षयोपशमो नास्त्येव, निषिद्धत्वात् । Page #110 -------------------------------------------------------------------------- ________________ 350 अनुयोगद्वार-चूलिकासूत्रं _ 'से ta'mityAdi निगमनम् । तेनैव क्षयोपशमेनोक्तस्वरूपेण निष्पन्नः क्षयोपशमिको भावोऽनेकधा भवति, तमाह-'खाओवसमिया AbhinibohiyanANaladdhI'tyAdi, आभिनिबोधिकज्ञानं-मतिज्ञानं तस्य लब्धिः-योग्यता स्वावरणकर्मक्षयोपशमसाध्वत्वात् क्षयोपशमिकी, एवं तावद्द्वक्तव्यं यावन्मनःपर्यायज्ञानलब्धिः, केवलज्ञानलब्धिस्तु स्वावरणकर्मणः क्षय एवोत्पद्यत इति नेहोक्ता, कुत्सितं ज्ञानमज्ञानं मतिरेव अज्ञानं मत्यज्ञानं, कुत्सितत्व चेह मिथ्यादर्शनोदयदूपितत्वात् दृष्टव्यं, दृष्टा च कुत्सार्थे नो वृत्तिः, यथा कृत्सितं शीलमशीलमिति, मत्यज्ञानस्य लब्धिः-योग्यता, साऽपि स्वावरणक्षयोपशमेनैव निष्पद्यते, एवं श्रुताज्ञानलब्धिरपि वाच्या, भङ्गः प्रकारो भेद इत्यर्थः, स चेह प्रक्रमादवधिरेव गृह्यते विरूप:-कुत्सितो भङ्गो विभङ्गः स एवार्थपरिज्ञानात्मकत्वात् ज्ञानं विभङ्गज्ञानं, मिथ्यादृष्टिदेवादेरवधिविभङ्गज्ञानमुच्यते इत्यर्थः, इह च विशब्देनैव कुत्सितार्थप्रतीतेन नो निर्देशः, तस्य लब्धिः-योग्यता साऽपि स्वावरणक्षयोपशमेनैव प्रादुरसति, एवं मिथ्यात्वादिकर्मणः क्षयोपशमसाध्याः शेषा अपि सम्यग्दर्शनादिलब्धयो यथासम्भवं भावनीया: नवरंबाला-अविरता: पण्डिता:-साधव: बालपण्डितास्तु-देशविरताः तेषां यथास्वं वीर्यलब्धिर्वीर्यान्तरायकर्मक्षयोपशमाद्भावनीया, इन्द्रियाणि चेह लब्ध्युपयोगरूपाणि भावेन्द्रियाणि गृह्यन्ते, तेषां च लब्धिः-योग्यता मतिश्रुतज्ञानचक्षुर्दर्शनावरणक्षयोपशमजन्यत्वात् क्षयोपशमिकीति भावनीयम्, आचारधरत्वादिपर्यायाणां च श्रुतज्ञानप्रभवत्वात् तस्य च तदावरणकर्मक्षयोपशमसाध्यत्वादाचारधरादिशब्दा इह पठ्यन्ते इति प्र्तिप्त्त्व्य्म्। 'से ta'mityAdi निग्म्न्द्व्य्म्। अथ पारिणामिकभावमाश्रित्याहमू.(161 वर्तते) से किं तं पारिणामिए?, 2 दुविहे पन्नते, तंजहा-साइपारिणामिए अ अनाइपारिणामिए । से किं तं साइपारिणामिए?, 2 अनेगविहे पन्नते, तंजहावृ.सर्वथा अपरित्यक्तपूर्वावस्थस्य यद्रूपान्तरेण भवनं-परिणमनं स परिणामः, तदुक्तम्- - ___ "परिणामो ह्यर्थान्तरगमनं त च सर्वथा व्यवस्थानम् न च सर्वथा विनाशः प्रिन्नाम्स्त्द्विदा-मिस्स्त्त्ः॥" इति, स एव तेन वा निर्वृत्तः पारिणामिकः, सोऽपि द्विविधः-सादिरनादिश्च, तत्र सादिपारिणामिको! मू.(162) जुण्णसुरा जुण्णगुलो जुण्णघयं जुण्णतंदुला चेव्। अब्भा य अब्भरुक्खा संज्ञा ग्ण्ध्व्न्न्ग्राय्||| . वृ. 'जुण्णसुरेऽत्यादि, जीर्णसुरादीनां जीर्णत्वपरिणामस्य सादित्वात् सादिपारिणमिकता, इह चोभयावस्थयोरप्युनुगतस्य सुराद्रव्यस्य नव्यतानिवृत्तौ जीर्णतारूपेणं भवनं परिणाम इत्येवं सुखप्रतिपत्त्यर्थं जीर्णानां सुरादीनाकग्रहणम्, अन्यथा नवेष्वपि तेषु सादिपारिणमिकता अस्त्येव, कारणद्रव्यस्यैव नूतनसुरादिरूपेण परिणतेः, अन्यथा कार्यानुत्पत्तिप्रसङ्गाद्, अत्र बहु वक्तव्यं तत्तु नोच्यते स्थानान्तरवक्तव्यत्वादस्यार्थस्येति । अभ्राणि सामान्येन प्रतीतान्येव, अभ्रवृक्षास्तु तान्येव वृक्षाकारपरिणतानि, सन्ध्या-कालनीलाद्यभ्रपरिणतिरूपा प्रतीतैव, गन्धर्वनगराण्यपिसुरसद्यप्रासादोपशोभितनगराकारतया तथाविधनभ:परिणतपुद्गलराशिरूपाणि प्र्तीतान्येय्। Page #111 -------------------------------------------------------------------------- ________________ मूलं-163 मू.(163)उक्कावाया दिसादाहा गज्जियं विज्जूनिग्धाया जूवया जक्खादित्ता धूमिआमहिआ रयुग्धाया चंदोवरागा सूरोवरागा चंदपरिवेसा सूरपरिवेसा पडिचंदा पडिसूरा इंदधनू उदगमच्छा कविहासिया अमोहा वासा वासधरा गामा नगरा धरापव्वता पायाला भवणा निरया रयणप्पहा सक्करप्पहा वालुअप्पहा पंकप्पहा धूमप्यहा तमप्पहा तमतमप्पहा सोहम्मे जाव अच्चुए गेवेज्जे अनुत्तरे ईसिप्पभारा परमाणुपोग्गले दुपएसिए जाव अनंतपएसिए, से तं साइपारिन्नामिए। से किं तं अनाइपारिणामिए?, 2 धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए लोए अलोए भवसिद्धिआ अभवसिद्धिआ से तं अनाइपारिन्नामिए। से तं पारिन्नामिए। वृ. उल्कापाता अपिव्योमसम्मूच्छितज्वलनपतनरूपाः प्रसिद्धा एव, दिघास्तु-अन्यतरस्यां दिशि छिनमूलचलनज्वालाकरालिताम्बरप्रतिभासरूपाः प्रतिपत्तव्याः, गर्जिताविधुनिर्घाताः प्रतीताः, यूपकास्तु-'संझाच्छेयावरणो य जयओसुक्क दिन tinI'tigAthAdalapratipAditasvarUpA आवश्यकादवसेया, यक्षादीप्तकानि नभोदृश्यमानाग्निपिशाचाः, धूमिका-रूक्षा प्रवरिला धूमाभा प्रतिपत्तव्या, महिका तु स्निग्धा घना स्निग्धघनत्वादेव भूमौ पतिता सार्द्रतृणादिदर्शनद्वारेण लक्ष्यते रजउद्घातो-रजस्वला दिशः, चन्द्रसूर्योपरागा राहुग्रहानि, बहुवचनं चात्रार्द्धतृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदुपरागभावात् मन्तव्यमिति चूर्णिकारः, चन्द्रसूर्यपरिवेषाःचन्द्रादित्ययोः परितो बलयाकारपुद्गलपरिणतिरूपा: सुप्रतीता एव, प्रतिचन्द्रः-उत्पातादिसूचको द्वितीयश्चन्द्रः, एवं प्रतिसूर्योऽपि, इन्द्रधनुः-प्रसिद्धमेव, उदकमत्स्यास्तु-इन्द्रधनु:खण्डान्येव, कपिहसितानि-अकस्मानभसि ज्वलद्भीमशब्दरूपाणि अमोघा-सूर्यबिम्बादधः कदाचिदुपलभ्यमानशकटोर्द्धिसंस्थितश्यामादिरेखा: वाणि-भरतादीनि वर्षधारस्तु-हिमवदादयः पाताला:-पातालकलशाः, शेषास्तु ग्रामादयः प्रसिद्धा एव । __ अत्राह-ननु वर्षधरादयः शाश्वतत्वात् न कदाचित्तद्भावं मुञ्चन्ति तत्कथं सादिपारिणमिकभाववर्तित्वं तेषां?, नैतदेवं, तदाकारमात्रतयैव हि तेऽवतिष्ठामानाः शाश्वता उच्यन्ते, पुद्गलास्त्वसङ्खयेयकालादूर्ध्वं न तेष्वेवावतिष्ठन्ते, किं त्वपरापरे तद्भावेन परिणमन्ति, तावत्कालादूचं पुद्गलानामेकपरिणामेनावस्थितेः प्रागेव निषिद्धत्वादिति सादिपारिणमिकता नविरुध्यते, अनादिपारिणामिकेतु धर्मास्तिकायादयः, तेषांतद्रूपतया अनादिकालात् परिणतः, वाचनान्तराण्यपि सर्वाण्युक्तानुसारतो भाव्नीयानि। 'से ta'mityAdi निगमनद्वयम् । उक्त: पारिणामिकः, अथ सान्निपातिक निर्दशति मू.(163 वर्तते) से किंतं सन्निवाइए?, 2 एएसिं चेव उदइअउवसमिअखइअखओवसमिअपारिणामिआणं भावाणं दुगसंजोएणं तियसंजोएणं चउक्कसंजोएणं पंचवसंजोएणं जे निष्पन्नै सव्वे से सनिवाइए नामे, तत्थ नं दस दंअसंजोगा दस तिअसंजोगा पंच चउक्तासंजोगा ege pNcksNjoge। vR. सन्निपातः- एषामेवौदयिकादिभावनां द्वयादिमेलापकः स एव तेन वा निवृत्तः सान्निपातिकः, तथा चाह-'एएसिं चेवेऽत्यादि, एषामौदयिकादीनां पञ्चानां भावनां द्विकत्रिकचतुष्कपञ्चकसंयोगर्ये षड्विंशतिर्भङ्गाः भवन्ति ते सर्वेऽपि सान्निपातिको भाव इत्युच्यते, Page #112 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं एतेषु मध्ये जीवेषु नारकादिषु षडेव भङ्गा सम्भवन्ति, शेषास्तु विंशतिर्भङ्गका रचनामात्रेणैव भवन्ति, न पुनः क्वचित् सम्भवन्ति, अतः प्ररूपणामात्रतयैव ते अवगन्तव्याः, एतत् सर्व पुरस्ताव्यक्तीकरिष्यते, कियन्तः पुनस्ते द्व्यादिसंयोगा: प्रत्येकं सम्भवन्ति इत्याह-'तत्थ नं दस दुगसंजोगा' इत्यादि, पञ्चानामौदयिकादिपदानां दश द्विकसंयोगा: दशैव त्रिकसंयोगाः पञ्च चतुःसंयोगा: एकस्तु पञ्चकसंयोग: संपद्यत इति, सर्वेऽपि षड्विंशतिः । तत्र के पुनस्ते दश द्विकसंयोगा इति जिज्ञासायां प्राह__ मू.(163 वर्तते) एत्थणं जे ते दस दुगसंजोगा ते णं इमे-अत्थि नामे उदइएउवसमनिष्कने 1 अत्थि नामे उदइएखाइगनिष्फो 2 अत्थि नामे उदइएखओवसमनिप्फने 3 अस्थि नामे उदइएपरिणामिअनिष्फन्ने4 अस्थि नामे उवसमिएखयनिष्फो5 अत्थिनामे उवसमिएखओवसमनिप्फने 6 अत्थि नामे उवसमिएपरिणामिअनिप्फन्ने 7 अत्थि नामे खइएखओवस. मनिष्फन्ने 8 अत्थि नामे खइएपारिणामिअनिप्फन्ने 9 अस्थि नामे खओवसमिएपारिणामिअ-- निप्फन्ने 10 ॥ ___ कयरे से नामे udaieuvasamanipphanne?, udaietti manusse उवसंता कसाया, एस णं से नामे udaieuvasamanipphanne?, kayare se nAme udaiekhayanipphanne?, udaietti manusse खइअंसम्मत्तं, एस णं से नामे उदइएखयनिष्फने 2, कयरे से नामे उदइएखओवसमनिप्फने?, उदइएत्ति मनुस्से खओवसमिआईइंदिआई, एसणं से नामे उदइएखओवसमनिप्फने 3, कयरे से नामे उदइएपरिणामिअनिष्फन्ने?, उदइएत्ति मनुस्से पारिणामिए जीवे, एस णं से नामे उदइएपारिणामिअनिष्फन्ने4, कयरे से नामे उवसमिएखयनिप्फने?, उवसंता कसाया खइअंसम्मत्तं, एसणं से नामे उवसमिएखयनिष्फन्ने5 कयरे से नामे उवसमिएखओवसमनिप्फने?, उवसंता कसाया खओवसमिआई इंदिआई, एसणं से नामे उवसमिएखओवसमनिप्फन्ने 6, कयरे से नामे उवसममिएपरिणामिअनिष्फन्ने?, उवसंता कसाया पारिणामिए जीवे, एस णं से नामे उवसमिएपारिणामिअनिप्फने 7, कयरे से नामे खइएखओवसमनिप्फने?, खइयं सम्मत्तं खओवसमिआइं इंदिआई, एस णं से नामे खइएखओवसमनिप्फन्ने 8, कयरे से नामे खइएपारिणामिअनिष्फो?, खइअंसम्मतं पारिणामिए जीवे, एसणंसे नामे खइएपारिणामिअनिष्फने 9, कयरे से नामे खओवसमिएपारिणामिअनिष्फो?, खओवसमिआइं इंदिआई पारिणामिए जीवे, एस णं से नामे खओवसमिएपारिणामिअनिष्फने 10 / / वृ. नामाधिकारादित्थमाह-अस्ति तावत्सान्निपातिकभावान्तर्वति नाम विभक्तिलोपादौदयिकौपशमिकलक्षणाभावद्वयनिष्पन्नमित्येको भङ्गः, एवमन्येनाप्युपरितनभावत्रयेण सह संयोगादौदयिकेन चत्वारो द्विकसंयोगा लब्धाः, ततस्तत्परित्यागे औपशमिकस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः, तत्परिहारे क्षायिकस्योपरितनभावद्वयमीलनायां लब्धौ द्वौ, ततस्तं विमुच्य क्षायोपशमिकस्य पारिणामिकमीलने लब्ध एक इति सर्वेऽपि दश, एवं सामान्यतो द्विकसंयोगभङ्गकेषु दर्शितेषु विशेषतस्तत्स्वरूपमजानन् विनेयः पृच्छति___ 'कयरे से नामे उदइए?' इत्यादि अनोत्तरम्-'उदइएत्ति मनुस्सेऽइत्यादि, औदयिके भावे मनुष्यत्वं-मनुष्यगतिरिति तात्पर्यम्, उपलक्षणमात्रं चेदं, तिर्यगादिगतिजातिशरीरनामा Page #113 -------------------------------------------------------------------------- ________________ मूलं-163 353 दिकर्मणामप्यत्र सम्भवाद्, उपशान्तास्तु कषाया औपशामिके भाव इति गम्यते, अत्राप्युदाहरणमात्रमेतत्, दर्शनमोहनीयनोकषायमोहनीययोरप्यौपशमिकत्वसम्भवाद्, एतनिगमयति-'एस णं से नामे उदइएउवसमनिप्फनेऽत्ति, णमिति वाक्यालङ्कारे एतत्तन्नाम यदद्दिष्टं प्रागौदयिकोपशमिकभावबद्वयनिष्पत्रमिति प्रथमद्विकयोगे भङ्गक-व्याख्यानम्, अथं च द्विकयोगविवक्षामात्रत एव संपद्यते, न पुनरीदृशो भङ्गः कविञ्जीवे संभवति, तथा हि-यस्यौदयिकी मनुष्यगतिरौपशमिकाः कषाया भवन्ति तस्य क्षायोपशमिकानीन्द्रियाणी पारिणामिकं जीवत्वं कस्यचित् क्षायिकं सम्यक्त्वमित्येतदपि संभवति, तत्कथमस्य केवलस्य सम्भवः?, एवमेत व्याख्यानुसारेण शेषा अपि व्याख्येयाः, केवलं क्षायिकपरिणामिकभावद्वयनिष्पन्नं नवमभङ्ग विहाय परेऽसम्भविनो दृष्टव्याः, नवमस्तु सिद्धस्य संभवति, तथाहि-क्षायिके सम्यक्त्वज्ञाने पारिणामिकं तं जीवत्वमित्येतदेव भावद्वयं तस्यास्ति नापरः, तस्मादयमेक: सिद्धस्य संभवति, शेषास्तु नव द्विकयोगाः प्ररूपणामात्रमिति स्थितम्, अन्येषां हि संसारीजीवानामौदयिकी गतिः क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येतद्भावत्रयं जघन्यतोऽपि लभ्यत इति कथं तेषु द्विकसंयोगसम्भव?, इति भावः । त्रिकयोगानिर्दिदिक्षुराह मू.(163 वर्तते तत्थणं जे ते दस तिगसंजोगा ते णं इमे-अस्थि नामे उदइएउवसमिएखयनिष्फने 1 अत्थि नामे उदइएउवसमिएखओवसमनिप्फन्ने 2 अस्थि नामे उदइएउवसमिएपरिणामिअनिप्फन्ने 3 अस्थि नामे उदइएखइएखओवसमनिष्फन्ने 4 अत्थिनामे उदइएखइएपरिणामिअनिप्फन्ने 5 अस्थि नामे उदइएखओवसमिपरिणामिअनिष्फन्ने 6 अस्थि नामे उवसमिएखओवसमनिप्फन्ने 7 अस्थि नामे उवसमिएखइएपारिणामिनिप्फने 8 अत्थि नामे उवसमिएखओवसमिएपारिणामिअनिप्फन्ने 9 अत्थि नामे खइएखओवसमिएपारिणामिअनिप्फन्ने 10 ॥ ___ कयरे से नामे udaieuvasamiekhayanipphane? udaietti manusse उवसंता कसाया खइअं सम्मत्तं, एस नं से नामे उदइएउवसमिएखयनिष्फने 1, कयरे से नामे उदइएउवसमिएखयओवसमियनिष्फन्ने ? उदइएत्ति मनुस्से उवसंता कसाया खओवसमिआइं इंदिआई, एसणं से नामे उदइएउवसमिएखयओवसमनिप्फन्ने 2, कयरे से नामे udaieuvasamiepAriNAmianiSpho? udaietti manusse उवसंता कसाया पारिणामिए जीवे, एसणं से नामे उदइएउवसमिपारिणामिअनिप्फने 3, कयरे से नामे udaiekhaiekhaovasamanipphane? udaietti manusse खओवसमिआइं इंदिआई, एस णं से नामे udaiekhaiekhaovasamanipphanne 4, kayare se nAme udaiekhaiepAriNAmianiSpho? udaietti manusse खइअंसम्मत्तं पारिणामिए जीवे, एस णं से नामे. udaiekhaiepAriNAmianiSphane 5, kayare se नामे उदेइएखओवसमिएपारिणामिअनिष्फने?, उदइएत्ति मनुस्से खओवसमिआई इंदिआई पारिणामिए जीवे, एस नं से नामे उदइएखओवसमिएपारिणामिअनिष्फन्ने 6, कयरे से नामे उवसमिएखइएखओवसमनिएफने ?, उवसंता कसाया खइ सम्मत्तं खओवसमिआइं इंदिआई, एस णं से नामे उपसमिएखइएखओवसमनिष्फन्ने 7, कयरे से नामे उवसमिएखइएपारिणामिअनिष्फन्ने?, 30/23 Page #114 -------------------------------------------------------------------------- ________________ 354 अनुयोगद्वार - चूलिकासूत्रं उवसंता कसाया खइअं सम्मत्तं पारिणामिए जीवे, एस णं से नामे उवसमिएखइए पारिणामिअनिप्फन्त्रे 8, कयरे से नामे उवसमिएखओवसमिएपारिणामिअनिष्पन्ने ?, उवसंता कसाया खओवसमिआई इंदिआई पारिणामिए जीवे, एस णं से नामे उवसमिएखओवसमिएपारिणामिअनिष्पन्ने 9, कयरे से नामे खइएखओवसमिएपारिणामिअनिष्पत्रे ?, खइअं सम्मत्तं अखोवसमिआई इंदिआई पारिणामिए जीवे, एस णं से नामे खइएखओवसमिअइपारिणामि अनिष्पन्ने 10 / घृ. एतदप्यौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकभावपञ्चकं भूम्यादावालिख्य तत आद्यभावद्वयस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः, इत्यादिक्रमेण दशापि भावनीयाः, एतानेवं स्वरूपतो विवरीषुराह कयरे से नामे udaieuvasamie' इत्यादि, व्याख्या पूर्वानुसारतोऽत्रापि कर्तव्या, नवरमचौदयिक क्षायिकपारिणामिकभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिनः संभवति, तथाहिऔदयिकी मनुष्यगतिः क्षायिकाणि ज्ञानदर्शनचारित्राणि पारिणामिकं तु जीवत्वमित्येते त्रयो भावास्तस्य भवन्ति, औपशमिकस्त्विह नास्ति, मोहनीयाश्रयत्वेन तस्योक्तत्वात्, मोहनीयस्य च केवलीन्यसम्भवात्, तथा क्षायोपशमिकोऽप्यत्रापास्य एव, क्षायोपशमिकानामिन्द्रियादिपदार्थानामस्यासम्भवाद्, 'अतीन्द्रियाः केवलिन' इत्यादिवचनात्, तस्मात् पारिशेष्याद्यथोक्तभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिनः सम्भवति, षष्ठस्त्वौदयिकक्षायोपशमिकपारिणामिकभावनिष्पन्नो नारकादिगतिंचतुष्ट्येऽपि संभवति, तथाहि - औदयिकी अन्यतरा गतिः क्षायोपशामिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येवमेतद्भावत्रयं सर्वास्यपि गतिषु जीवानां प्राप्यत इति, शेषास्त्वष्टौ त्रिकयोगाः प्ररूपणामात्रं, काप्यसम्भवादिति भावनीयं । चतुष्कसंयोगोन्निर्दिशन्नाह मू. (163 वर्तते ) तत्थ णं ते जे तं पंच चउक्कसंजोगा ते नं इमे-अत्थि नामे udaieuvasamiekhaiekhaovasamanipphane 1 atthi nAme udaieuvasamiekhaiepAriNAmianipphane 2 atthi नामे उदइएउवसमिएखओवसमिएपारिणामिअनिप्पत्रे 3 अत्थि नामे उदइएखइएखओवसमिए- पारिणमिअनिष्पन्ने 4 अस्थि नामे उवसमिएखइएखहओवसमिएपारिणामिअनिप्पन्ने 5, कयरे से नामे udaieuvasamiekhaiekhaovasamanippatre ?, udaietti manusse उवसंता कसाया खइअं सम्मत्तं खओवसमिआई इंदिआई, एस नं से नामे उदइएउवसमिएखइएखओवसमिनिष्कने 1, कयरे से नामे udaieuvasamiekhaiepAriNAmianipphanne ?, udaietti manusse उवसंता कसाया खइअं सम्मत्तं पारिणामिए जीवे, एस नं से नामे udaieuvasamiekhaiepAriNAmianipphane 2, kayare se nAme udaieDavasamiekhaovasamiepAriNAmi anippanne ?, udaietti manusse उवसंता कसाया खओवसमिआई इंदिआई पारिणामिए जीवे, एस नं से नामे उदइएउवसमिएखओव0 पारिणा0 3, कयेर से नामं उदवइखइएखओवसमिएपारिणामिअनिष्पन्ने ?, udaietti manusse khaiaM सम्मत्तं अखोवसमिआई इंदिआई पारिणामिए जीवे, एस नं से नामे उदइएखइएखओवसमिएपारिणामिअनिष्पन्त्रे4, कयरे से नामे उवसमिएखइएखओवसमिएपारिणामिअनिप्फन्ने ?, उबसंता कसाया खइअं सम्मत्तं खओवसमिआई इंदिआई Page #115 -------------------------------------------------------------------------- ________________ 355 मूलं-163 पारिणामिए जीवे, एस नं से नामे उवसमिएखइएखओवसमिएपारिणामिअनिप्फने 5/ वृ. भङ्गकरचना अकृच्छावसेयैव । इदानीं तानेव पञ्च भङ्गान् व्याचिख्यासुराह-'कयरे से नामे उदइए' इत्यादि, भावना पूर्वाभिहितानुगुण्येन कर्तव्या, नवरमत्रौदयिकोपमिकक्षायोपशमिकपारिणामिकभावनिष्पत्रस्तृतीयभङ्गो गतिचतुष्टयेऽपि संभवति, तथाहि-औदयिकी अन्यतरा गति: नारकतिर्यग्देवगतिषु प्रथमसम्यक्त्वलाभकाले एव उपशमभावो भवति मनुष्यगतौ तु तत्रोपशमश्रेण्या चौपशमिकं सम्यक्त्वं क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येवभयं भङ्गकः सर्वासु गतिषु लभ्यते, यत्त्विह सूत्रे प्रोक्तम्-'उदइएत्ति मनुस्से उवसंता kasAya'tti, तत्तु मनुष्यगत्यपेक्षयैव द्रष्टव्यं, मनुष्यत्वोदयस्योपशमश्रेण्यां कषायोपशमस्य च तस्यामेव भावाद्, अस्य चोपलक्षणमात्रत्वादिति, एवमौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावनिष्पन्नाश्चतुर्थभङ्गोऽपि चतुसृष्वपि गतिषु संभवति, भावना त्वनन्तरोक्ततृतीयभङ्गकवदेव कर्तव्या, नवरमोपशमिकसम्यक्त्वस्थाने क्षायिकसम्यक्त्वं वाच्यम्, अस्ति च क्षायिकसम्यक्त्वं सर्वास्वपिगतिषु, नारकतिर्यग्देवगतिषु पूर्वप्रतिपन्नस्यैव, मनुष्यगतौ तु पूर्वप्रतिपन्नस्य प्रतिपद्यमानकस्य च तस्यान्यत्र प्रतिपादितत्वादिति, तस्मादत्राप्येतौ द्वौ भङ्गको सम्भविनौ, शेषास्तु त्रयः संवृत्तिमात्र, तद्रूपेण वस्तुन्यसम्भवादिति । साम्प्रतं पञ्चकसंयोगमेकं प्ररूपयन्नाह मू.(163 वर्तते तत्थ णंजे से एक्के पंचगसंजोए से णं इमे-अस्थि नामे उदइएउवसमिएखओवसमिएखइएपारिणामिअनिष्फो 1, कयरे से नामे उदउएउवसमिएखइएखओवसमिएपारिणामिअनिप्फन्ने ?, उदइएत्ति मनुस्से उवसंता कसाया खइअंसम्मत्तं खओवसमिआई इंदिआइं पारिणामिए जीवे, एस नं से नामे जाव पारिणामिअनिष्फत्रे, से तं सन्निवाइए, से तं छ्न्नामे। वृ.अयं च सविवरण: सुगम एव, केवलं क्षायिकः सम्यग्दृष्टिः सन् यः उपशमश्रेणी प्रतिपद्यते तस्यायं भङ्गक: संभवति, नान्यस्य, समुदितभावपञ्चकस्यास्य तत्रैव भावादिति परमार्थः, तदेवमेको द्विकसंयोगभङ्गको द्वौ द्वौ त्रिकयोगचतुष्कयोगभङ्गकावेकस्त्वयं पञ्चकयोग इत्येते षड् भङ्गका अत्र सम्भविनः, प्रतिपादिताः, शेषास्तु विंशतिः संयोगोत्थानमात्रतयैव प्ररूपिता इति स्थितम्, एतेषु च षट्सु भङ्गकेषु मध्ये एकस्त्रिकसंयोगो द्वौ चतुष्कसंयोगावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु संभवन्तीति निर्णीतम्, अथो गतिचतुष्टयभेदात् ते किल द्वादश(वि)वक्ष्यन्ते, ये तु शेषा द्विकयोगत्रिकयोगपञ्चकयोगलक्षणास्त्रयो भङ्गाः सिद्धकेवल्युपशान्तमोहानां यथाक्रमं निर्णीता: ते यथोक्तैकैकस्थानसम्भवित्वात् त्रय् एवेत्यनया विवक्षयाऽयं सान्निपातिको भाव: स्थानान्तरे पञ्चदशविध उक्तो दृष्टव्यो, यदाह-'अविरुद्धसनिवाइयभेया एभेव panarasa'tti, 'से तं सनिवाइएऽत्ति निग्म्न्म्। उक्तः सान्निपातिको भावः, तद्भणने चोक्ताः षडपि भावाः, ते च तद्वा चकैर्नामभिर्विना प्ररूपयितुं न शक्यन्त इति तद्वाचकान्यौदयिकादीनि नामान्यप्यक्तानि, एतैश्च षड्भिरपि धर्मास्तिकायादेः समस्तयापि वस्तुनः संग्रहात् षट्प्रकारंसत् सर्वस्यापि वस्तुनो नाम षड्नामेत्यनया * दिशा सर्वमिदं भावनीयं, से तं छन्नामेऽत्ति निगमनम् ॥ Page #116 -------------------------------------------------------------------------- ________________ 356 अनुयोगद्वार-चूलिकासूत्रं उक्तं षड्नाम, अथ सप्तनामं निरूपयितुमाहम.(164)से किंतं सत्तनामे, 2 सत्त सरा पन्नत्ता, तंजहावृ. 'स्वृ शब्दोपतापयोऽरिति स्वरणानि स्वरा:- ध्वनिविशेषाः ते च सप्त, तद्यथामू. (165) सज्जे रिसहे गंधारे, मज्झिमे पंचमे स्रे। रेवए (धेवए) चेव नेसाए, सरा सत्त विआहिआ। वृ. 'स 'त्ति श्लोको, व्याख्या षड्भ्यो जातः षड्जः उक्तं च "नासां कण्ठमुरस्तालु, जिह्वां dantA~zca sNshritH| षड्भिः संजायते यस्मात्, तस्मात् षड्ज इति स्मृत्ः॥" तथा ऋषभो-वृषभस्तद्वत् यो वर्तते स ऋषभः, आह च "वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः । नर्दन् वृषभवद् यस्मात्, तस्मादृषभ उच्य्ते॥" तथा गन्धो विद्यते यस्य स गन्धारः, स एव गान्धारो-गन्धवाहविशेष इत्यर्थः, अभाणि च "वायुः समुत्थितो नाभे<Page #117 -------------------------------------------------------------------------- ________________ 357 मूलं-165 स्वरान्नामतो निरूप्य कारणतस्तानेवाभिधित्सुराहमू.(166)एएसिणं सत्तण्हं सराणं सत्त सरहाणा पन्नत्ता, तंजहामू.(167) सज्जं च अग्गजीहाए उरेण रिसहं स्र्ण्। कंठुग्गएण गंधारं, मण्झजोहाए म्ज्झिम्ण्। मू.(168) नासाए पंचमं बूआ, दंतोटेण arevtN। भमुहक्खेवेण नेसायं, सरडाणा विआहिआ॥ मू.( 169) सत्त सरा जीवणिस्सिआ पन्नत्ता, तंजहामू.(170) सज्जं रखै मऊरो, कुक्कुडो रिसभं स्र्ण्। हंसो वह गंधारं, मज्झिम ग्वेल्गा। मू.(171) अह कुसुमसंभवे काले, कोइला पंचमं स्र्ण्। छटुं च सारसा कुंचा, नेसायं sttmNgo। mU.(172)satta सरा अजीवनिस्सिआ पन्नत्ता, तंजहामू.(173) सज्जं रखै मुअंगो, गोमुही रिसह स्र्ण्। संखो रवै गंधार, मज्झिमं पुण झल्लरी । / मू.( 174) चउच्चरणपइट्ठाणा, गोहिआ स्र्ण्। आडंबरो रेवैयं, महाभेरी असत्तमं ॥ 31 ॥ वृ. तत्र नामेरुत्थिथोऽविकारी स्वर आभोगतोऽनाभोगतो वा यदत्र जिह्वादिस्थानं प्राप्य विशेषमासादयति तत् स्वरस्योपकारकमतः स्वरस्थानमुच्यते, तत्र 'सञ्ज' मित्यादिश्लोकद्वयं सुगम, नवरं चकारोऽवधारणे षड्जमेव प्रथमस्वरलक्षणं ब्रूयात्, कयेत्याह-अग्रभूता जिह्य अग्रजिह्मजिह्मग्रमित्यर्थस्तया, इहयद्यपि षड्जभणने स्थानान्तराण्यपिकण्ठादीनि व्याप्रियन्ते अग्रजिह्म चस्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुव्यापारवतीतिकृत्वा तथा तमेव ब्रुयादित्युक्तम्, इममत्र हृदयम-षड्जस्वरोऽग्रजिह्यं प्राप्य विशिष्टांअ व्यक्तिमासादयत्यतस्तदपेक्षया सास्वरस्थानमुच्यते, एवमन्यत्रापि भावना कार्या, उरो-वक्षस्तेन ऋषभं स्वरं, ब्रुयादिति सर्वत्र सम्बध्यते, __ 'kaMThuggaeNaM'ti कण्ठादुद्गमनमुद्गतिः-स्वरनिष्पत्तिहेतुभूता क्रियाअतेन कण्ठोद्गतेन गान्धारं, जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमं, तथा दन्ताश्चौष्ठौ च दन्तोष्ठं तेन धैवत रैवतं वेति भृत्क्षेपावष्टम्भेन निस्साद्मिति॥ इत ऊर्ध्वं सर्वं निगदसिद्धमेव, नवरं 'jIvanissiya'tti जीवाश्रिताः जीवेम्यो वा निसृतानिर्गताः, 'सझं रवईत्यादिश्लोकः, रवति-नदति 'gavela'tti गावश्च एलकाश्च ऊरणका गवेलकाः, अथवा गवेलका-ऊरणका एव, 'अह कुसुमे त्यादि, अथेति विशेषणार्थो, विशेषणार्थता चैवं-यथा गवेलका अविशेषेण मध्यमस्वरं नदन्ति न तथा पञ्चमं कोकिलः, अपि तु वनस्पतिषु बाहुल्येन कुसुमानां-मल्लिकापाटलादीनां सम्भवो यस्मिन् काले स तथा तस्मिन्, मधुमास इत्यर्थः, 'ajIvanissiya'tti तथैव, नवरमजीवेष्वपि मृदङ्गादिषु जीवव्यापारोत्थापिता एवामी Page #118 -------------------------------------------------------------------------- ________________ 358 अनुयोगद्वार-चूलिकासूत्र मन्तव्याः, अपरं षड्जादीनां मृदङ्गादिषु यद्यपि नाशाकण्ठाद्युत्पन्नत्वलक्षणो व्युत्पत्त्यथों न घटते तथापि सादृश्यात् तद्भावोऽवगन्तवयः, 'saJja'mityAdizlokadvayaM, गोमुखी-काहला यस्या मुखे गोशृङ्गादि वस्तु दीयत इति, चतुर्भिश्चरणैः प्रतिष्ठानम्-अवस्थानं भुवि यस्याः सा गोधा चउवनद्धा गोधिका-वाद्यविशेषो दर्दरिकेत्यपरनाम्ना प्रसिद्धा, आडम्बर:-पटह:, मू.(175) एएसिणं सत्तण्हं सराणं सत्त सरलक्खणा पन्नत्ता, तंजहामू.(176) सज्जेण लहई विर्ति, कयं च न विन्स्सि। गावो पुत्ता य मित्ता य, नारीणं होइ वल्लहो । मू.(177) रिसहेण उ एसज्ज(पसेज) सेनावच्चं धनानि । वत्थगंधमलंकारं, इथिओ सयनानि y। मू.(178) गंधारे गतिजुत्तिण्णा, वज्जवित्ती क्लाहिआ। हवंति कइणो धन्ना, जे अन्ने स्त्य्पार्गा। मू.(179) मज्झिमसरमंता u, हवंति सुह्जीविन्नो। खायई पियई देई, म्ज्झिम्स्र्म्स्सिओ॥ मू.(180) पंचमसरमंता u, हवंति पुह्वीपी। सूरा संगहकत्तारो, अनेग्ग्न्न्नाय्गा। मू.(181) रेवंयसरमंता u, हवंति दुह्जीविन्नो। कुचेला य कुवित्ती य, चोरा च्ण्द्दाल्मुत्त्त्थिया। मू.( 182) निसायसरमंता u, होति क्ल्ह्कार्गा। जंघाचरा लेहवाहा, हिंडगा भारवाहगा । / वृ. एतेषां सप्तानां स्वराणां प्रत्येकं लक्षणस्य विचिन्नत्वात् सप्त स्वरलक्षणानि-यथास्वं फलप्राप्त्यव्यभिचारीणि स्वरतत्त्वानि भवन्ति, तान्येवफलत आह-'सञ्जेणेऽत्यादि सप्तश्लोकाः षड्जेन लभते वृत्तिम्, अयमर्थः-षड्जस्येदं लक्षणं-स्वरूप मस्ति येन तस्मिन् सति वृत्तिजीवनं लभते प्राणी, एतच्च मनुष्यापेक्षया लक्षयते, वृत्तिलाभादीनां तत्रैव घटनात्, कृतं च न विनश्यति, तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः, गावः पुत्राश्च मित्राणि च भवन्तीति shessH। ___ गान्धारे गीतयुक्तिज्ञा वर्यवृत्तयः-प्रधानजीविका: कलाभिरधिकाः कवयः-काव्यकार: प्राज्ञाः-सद्बोधाः ये चोक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये-शास्त्रपारगाः चतुर्वेदिशास्त्रपारगामिनस्ते भ्व्न्तीति। शकुनेन-श्येनलक्षणेन चरन्ति पापर्धि कुर्वन्ति शकुनान् वाघ्नन्तीति शाकुनिकाः, वागुरामृगबन्धनं तया चरन्तीति वागुरिकाः, शूकरेण सन्निहितेन शूकरवधार्थं चरन्ति शूकरान् वा जन्तीति शौकरिकाः, मौष्टिका मल्ला इति। पाठान्तराण्यप्युक्तानुसारेण व्याख्येयानि। मू.(183)एएसिणं सत्तण्हं सराणं तओ गामा पन्नता, तंजहा-सज्जगामे मज्झिमगामे गंधारगामे, सज्जगामस्स नं सत्त मुच्छणाओ, पत्रत्ताओ, तंजहा Page #119 -------------------------------------------------------------------------- ________________ मूलं - 184 पू. ( 184 ) मग्गी कोरविआ हरिया, रयणी अ सारकंता य । छट्ठी अ सारसी नाम, सुद्धसज्जा य सत्तमा । मू. ( 185 ) मज्झिमगामस्स णं सत्त मुच्छणाओ पन्नत्ताओ, तंजहा मू. (186 ) उत्तरमंदा रयणी, उत्तरा उत्तरासमा । समोक्कंता य सोवीरा, अभिरूवा होइ सत्तमा ॥ मू. ( 187 ) गंधारगामस्स णं सत्त मुच्छणाओ पन्नत्ताओ, तंजहापू. (188 ) नंदी अ खुड्डिआ पूरिमा य चउत्थी अ सुद्धगंधारा । उत्तरगंधारावि असा पंचमिआ हवै मुच्छा ॥ सुट्टुत्तरमायामा सा छुट्टी सव्वओ य नायव्वा । अह उत्तरायया कोडिमा य सा सत्तमी मुच्छा ॥ मू. (189 ) वृ एतच्चिरन्तनमुनिगाथाभ्यां व्याख्यायते - यथा "सञ्जाइतिहागामो, ससमूहो मुच्छणाण वित्रेओ । ता सत्त एकमेक्के तो सत्तसराण इगवीसा ॥ 1 ॥ अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । कत्ता व मुच्छिओ इव कुणई मुच्छंव सो वत्ति ॥ 2 ॥ " पू. ( 190 ) कर्ता वा मूच्छित इव ताः करोतीति मूर्च्छना उच्यन्ते, 'मुच्छं व सो वत्ति' मूर्च्छन्निव वा स कर्ता ताः करोतीति मूर्च्छना उच्यन्त इत्यर्थः, मङ्गीप्रभृतीनां चैकविंशतिमूर्च्छनानां स्वरविशेषाः पूर्वगतस्वरप्राभृते भणिताः, इदानीं तु तद्विनिर्गतेभ्यो भरतविशाखिलादिशास्त्रेभ्यो विज्ञेया इति । सत्त सरा करो हवंति ? गीयस्स का हवै जोणी । कैसमया ओसासा, कै वा गीयरस आगारा ॥ सत्त सरा नाभीओ हवंति गीयं च रुइयजोणी । पायसमा ऊसासा तिनि य गीयरस आगारा ॥ आइमौ आरभंता समुव्वहन्ता य मज्झयारंमि । अवसाने उज्झता तिन्निवि गीयस्स आगारा ॥ मू. (191 ) पू. (192 ) तथा वृ. इह चत्वारः प्रश्नाः, तत्र कृतः इति कस्मात् स्थानात् सप्त स्वरा उत्पद्यन्ते, का योनिरिति का जाति:, तथा कति समया येषु ते कतिसमया - उच्छासाः, किं परिमाणकाला इत्यर्थः, आकारा:- आकृतयः स्वरूपाणि इत्यर्थः । उत्तरमाह-'सत्त सरा नाभीओ' इत्यादिगाथा स्पष्टा, नवरं रुदितं योनिः - समानरूपतया जातिर्यस्य तद् रुदितयोनिकं, पादसमा उच्च्छासाः, यावद्भिः समयैर्वृत्तस्य पादः समाप्यते तावत्समया उच्छासा गीते भवन्तीत्यर्थः आकारानाह - 'आइ' गाहा, त्रयो गीतस्याकाराः - स्वरूपविशेषलक्षणा भवन्ति इति पर्यन्ते सम्बन्धः, किं कुर्वाणा इत्याह-'आरंभन्त 'त्ति आरम्भमाणा गीतमिति गम्यते, कथंभूतमित्याह- 'आइमौऽत्ति आदौ - प्रथमतो मृदु-कोमलं आदिमृदु, तथा समुद्वहन्तश्च कुर्वन्तश्च महतीं गीतध्वनिमिति गम्यते, 'मध्यकारे' मध्यमभागे, तथा अवसाने च क्षपयन्तो, गीतर्ध्वानं मन्द्रीकुर्वन्ति इत्यर्थः, आदौ मृदु मध्ये तारं पर्यन्ते मन्द्रं गीतं कर्तव्यम्, अत एते मृदुतादयस्त्रयो गीतस्याकारा भवन्तीति तात्पर्यं । किन्तु - 359 Page #120 -------------------------------------------------------------------------- ________________ - 360 अनुयोगद्वार-चूलिकासूत्रं मू.(193) छहोसे अट्ठगणे तिनि अवित्ताई दो य भ्न्नीइओ। * जो नाही सो गाही. susikkhio rNgmjjhmi|| mU.(194) भीअंदुअ उप्पिच्छं उत्तालं च कमसो मुनेअव्वं । ___ कागस्समनुनासं छदोसा होंति geass। mU.(195) पुनं रत्तं च अलंकिअंच वत्तं च थेव्म्विस्सुत्तुण्। महुरं समं सुललिअं अट्ठ गुणा hoti geass। mU. (196) उरकंउसिरविसुद्धं च गिज्जते मौअरिभिअपदबद्धं । समतालपडुक्खेवं सत्तस्सरसीभरंगीयं । / मू. (197) अक्खरसमं पदसमंतालसमं लयसमं ca gehsmN। नीससिओससिअसमं संचारसमं सरा स्त्त्। मू.(198) निदोसं सारमंतं च, हेउजुत्तमलंकियं । उवनीअंसोवयारंच, मिअंमहरमेव y॥ मू.(199) समु अद्भसमं चेव, सव्वत्थ विसमं ca jN। titri वित्तपयाराई, चउत्थं नोवलब्भइ । / मू. (200) सक्कया पायया चेव, भणिईओ होंति दोन्नि वा। सरमंडलंमि गिज्जते, पसत्था इसिभासिआं॥ मू.( 201) केसी गायै महुरं केसी गायै खरंच रुक्खं c। केसी गायै चौरं केसी अविलंबिअंदंतं केसी ? / मू.( 202) विस्सरं पुण केरिसी। गाथाऽधिकमिदं । गोरी गायति महरंसामा गायै खरंच रुक्खं c। काली गायै चौरं काणा य विलंबिअंदुतं अण्धा। मू.( 203) विस्सरं पुण पिंगला । गाथाऽधिकमिदमपि । सत्त सरा तओ गामा, मुच्छणा इक्क्वीसी। ताणा एगूनपन्नासं सम्मत्तं srmNddlN॥ mU.(204) se तं स्त्त्नामे। वृ. षड् दोषा वर्जनीयास्तानाह-'मीयं गाहा भोतमन्त्रस्तमानसं यद्गीयते इत्येको दोषः 1 द्रुतं- त्वरितम् 2, उप्पिछंश्वासयुक्तं त्वरितं च, पाठान्तरेण 'rahassaM'tti हस्वस्वरं लघुशब्दमित्यर्थः 3, उत्तालम्-उत्-प्राबल्यार्थे अतितालमस्थानतालं चेत्यर्थ: तालस्तु कंसिकादिशब्दविशेषः 4 काकस्वरं-श्लक्षणाश्रव्यस्वरम् 5, अनुनासं-नासाकृतस्वरम् 6 एते षड्दोषा गीतस्य भ्व्न्ति। अष्टौ गुणानाह-'puNNaM'gAhA, स्वरकलाभिः सर्वाभिरपि युक्तं कुर्वतः पूर्णं 1, गेयरागेण रक्तस्य-भावितस्य रक्तम् 2, अन्यान्यस्फुटशुभस्वरविशेषाणां करणादलंकृतम् 3, अक्षरस्वरफुटकरणादव्यक्तं 4, विक्रोशनमिव यद्विस्वरं न भवति तदविघुष्टं 5, मधुमत्तकोकिलारुतवन्मधुरस्वरं6, तालवंशस्वरादिसमनुतं समं7, स्वरघोलनाप्रकारेण सुष्टु-अतिशयेन Page #121 -------------------------------------------------------------------------- ________________ मूलं-204 ललतीव यत् सुकुमालं तत् सुललितम् 8, एते अष्टौ गुणा गीतस्य भवन्ति, एतद्विरहितं तु वडिम्बनामात्रमेव त्दिति॥ कि चोपलक्षणत्वादन्येऽपि गीतगुणा भवन्ति तानाह-'उर' गाहा, चकारो गेयगुणान्तरसमुच्चार्थः, उर:कण्ठशिरोविशुद्धं च, अयमर्थः-यधुरसि स्वरो विशालस्तुर्युरोविशुद्धं, कण्ठे यदि स्वरो वर्तितोऽतिस्फुटितश्च तदा कण्ठविशुद्धं शिरसि प्राप्तो यदि नानुनासिकस्ततः शिसेविशुद्धम्, अथवा उर:कण्ठशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद्गीयते तदुर:कण्ठशिरोविशुद्धं, गीयते गेयमिति संबध्यते, किंविशिष्टमित्याह-मृदुकं मृदुना-अनिष्टुरेण स्वरेण यद्गीयते तन्मृदुकं, यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव तत् घोलनाबहुलं रिङ्गितं, गेयपदैर्बद्धं-विशिष्टविरचनाया रचितं पदबद्धं, ततश्च पदत्रयस्य कर्मधारयः, 'समतालपडुक्खेवं ति तालशब्देन हस्ततालासमुत्थ उपचाराच्छब्दो विवक्षितः, मुरजकांसिकादिगीतोपकारकातोद्यानां ध्वनिः प्रत्युत्क्षेप: नर्तकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेपः, समौ गीतस्वरेण तालप्रत्युत्क्षेपौ यत्र तत् समतालप्रत्युत्क्षेपं, 'sattassarasIbharaM'ti सप्त स्वराः सीमरन्ति-अक्षरादिभिः समा यत्र तत्सप्तस्वरसीभरंगीतमिति, ते चामी सस स्वरा:___ 'अक्खरसमं गाहा, यत्र दीर्घ अक्षरे दो? गीतस्वरः क्रियते हुस्वे हुस्वः प्लुते प्लुतः सानुनासिके तु सानुनासिक: तदक्षरसमं यद्गीतपदं-नामिकादिकं यत्र स्वरे अनुपाति भवति तत् तत्रैव यत्र गीयते तत् पदसम, यत्परस्पराभिहतहस्ततालस्वरानुसारिणा स्वरेण गीयते तत्तालसम, शृङ्गदार्वाद्यन्यतरवस्तुमयेनांगुलीकोशकेन समाहते तन्त्रीस्वरप्रकारो लयस्तमनुसरता स्वरेण यद्गीयते तल्लयसमं, प्रथमतो वंशतन्त्रादिभिर्यः स्त्रो गृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसम, नि:श्वसितोच्छसितमानमनतिक्रमतो यद्गेयं तन्निःश्वसितोच्चसितसम, वंशतन्त्र्यादिध्वेवांगुलीसञ्चारसमं यद्गीयते त्त्स्न्य्चार्स्म्म्। एवमेते स्वराः सप्त भवन्ति, इदमुक्तं भवति-एकोऽपि गीतस्वरोऽक्षरपदादिभिः सप्तभिः स्थानैः सह समत्वं प्रतिपद्यमानः सप्तधात्वमनुभवतीत्येवं सप्तस्वरा अक्षरादिभिः समा दर्शिता भ्व्न्तीति। गीते च यः सूत्रबन्धः सोऽष्टगुण एव कर्तव्य इत्याह-'niddosa'mityAdi, तत्र 'aliyamuvaghAyajaNaya'mityAdidvAtriMzatsUtradoSarahitaM निर्दोषं 1 विशिष्टार्थयुक्तं सारवत् 2 गीतनिबद्धार्थगमकहेतुयुक्ततया हब्धं हेतुयुक्तम् 3 उपमाद्यलङ्कारयुक्तमलंकृतम् 4 उपसंहारोपनययुक्तमुपनीतम् 5 अनिष्ठुराविरुद्धालञ्जनीयार्थवाचकं सानुप्रासं वा सोपचारम् 6 अतिवचनविस्तररहितं संक्षिप्ताक्षरं मितं 7 मधुरं श्रव्यशब्दार्थ 8 गेयं भवतीति शेषः । "तिनि य vittAI'ti यदुक्तं, तत्राह-'sama'mityAdi, यत्र वृत्ते चतुर्वपि पादेषु सङ्घयया समान्यक्षराणि भवन्ति तत्सम, यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पादयोरक्षरसंख्यासमत्वं तदर्द्धसमं, यत्तु सर्वत्र सर्वपादेष्वक्षरसङ्घयावैषम्योपेतं तद्विषमं, 'जति यस्माद्वृत्तं भवतीति शेषः, तस्मात् त्रय एव वृत्तप्रकारा भवन्ति, चतुर्थस्तु प्रकारो नोपलभ्यतेऽसत्त्वादित्यर्थः, एवमन्यथाऽप्यविरोधतो व्याख्येमिदमिति । 'दुन्निय भणिईओऽत्ति यदुक्तं तत्राह-'सक्काएऽत्यादि, भणितिर्भाषा स्वरमण्डले-षड्जादि Page #122 -------------------------------------------------------------------------- ________________ 362 अनुयोगद्वार - चूलिकासूत्रं स्वरसमूहे, शेषं कण्ठ्यं, गीतविचारप्रस्तावादिदमपि पृच्छति - 'केसी गायई' त्यादिप्रश्नगाथा सुगमा, नवरं 'केसि 'त्ति कीदृशी स्त्री इत्यर्थः, 'svaraM'ti स्वरस्थानं, रूक्षं प्रतीतं, चतुरं दक्षम्, विलम्बितं परिमन्थरं द्रुतं शीघ्रमिति । विस्सरं पुण kerisi'tti गानाऽधिकमिदं । अत्र क्रमेणोत्तरमाह-'गोरी गायै महुर' मित्यादि, अत्रापि 'विस्सरं पुण पिंगल' त्ति गाथाऽधिकमेव, व्याख्या सुकरैव, नवरं पिङ्गला- कपिला इत्यर्थः । samastasvaramaNDalasaMkSepAbhi'dhAnenopasaMharannAha-'सत्तसरे' त्यादि, तता तन्त्री तानो भण्यते, तत्र षड्जादयः स्वराः प्रत्येकं सप्तभिस्तानैर्गीयन्त इत्येवमेकोनपञ्चाशत्ताना: सप्ततन्त्रिकायां वीणायां भवन्तीति । एवं तदनुसारेणैकतन्त्रीकायां त्रितन्त्रिकायां कण्ठेनापि वा गीयमाना एकोनपञ्चाशदेव लाना भवन्तीति । तदेवमेतैः षड्जादिभिः सप्तभिर्नामभिः सर्वस्यापि स्वरमण्डलस्याभिधानात् सतनामेदमुच्यते, 'से तं सत्तनामे ऽत्ति निगमनम् । अथाष्टनाम प्रतिपादयन्नाह- - पू. (206 ) मू. ( 207 ) मू. (205 ) से किं तं अट्ठविहा वयणविभत्ती पन्त्रत्ता, तंजहानिदेसे पढमा होइ, बितिआ उवएसन । तैया करणमि कया, चउत्थी संपवायणे ॥ पंचमी अ अवायाणे, छुट्टी सस्सामिवायणे । सत्तमी सन्निहानंत्थे अट्टमाऽऽमंतणी भवे ॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं वत्ति । बीआ पुण उवएसे भण कुणसु इमं व तं वत्ति ॥ मू. (208 ) पू. (210 ) मू. (209) तैआ करणमि कया भणिअं च कयं च तेण व मए वा । हंदि नमो साहाए हवै चउत्थी पयामि । / आवण्य गिण्ह य एत्तो इउत्ति वा पंचमी अवायाणे । छुट्टी तस्स इमस्स व गयस्स वा सामिसंबंधे ॥ हवै पण सत्तमी तं इममि आहारकालभावे अ । आमंतणी भवे अट्टमी उ जह हे जुवानति ॥ सेतं अट्ठनामे । मू. (211) मू. ( 212 ) वृ. उच्यन्त इति वचनानि - वस्तुवाचीनि विभज्यते प्रकटीक्रियते अर्थोऽनयेति विभक्तिः वचनानां विभक्तिर्वचनविभक्तिः, नाख्यातविभक्तिरपि तु नामविभक्तिः प्रथमादिकेति भाव:, सा चाष्टविधा तीर्थकरगणधरैः, प्रज्ञता, का पुनरियमित्याशङ्कय यस्मिन्नर्थे या विधीयते तत्सहितामष्टविधामपि विभक्तिं दर्शयितुमाह 'तद्यथे' त्यादि 'निद्देसे' इत्यादि श्लोकद्वयं निगदसिद्धं, नवरं-लिङ्गार्थमात्रप्रतिपादनं निर्देशः, tatra siau jasiti प्रथमा विभक्तिर्भवति, अन्यतरक्रियायां प्रवर्तनेच्छोत्पादनमुपदेशस्तस्मिन् अम् सौ शस् इति द्वितिया विभक्तिर्भवति, उपलक्षणमात्रं चेदं, कटं करोतीत्यादिषूपदेशमन्तरेणापि द्वितीयाविधानाद्, एवमन्यत्रापि यथासम्भवं वाच्यं, विवक्षितक्रियासाधकतमं करणं tasmi~stRtIyA 'कृता' विहिता, सम्प्रदीयते यस्मै तद् गवादिदानविषयभूतं सम्प्रदानं तस्मि~ Page #123 -------------------------------------------------------------------------- ________________ मूलं-212 . 363 श्चतुर्थी विहिता, अपादीयते-वियुज्यते यस्मात् तद्वियुज्यमानावधिभूतमपादानु तत्र पञ्चमी विहिता, स्वम्-आत्मीयं सचित्तादि स्वामी-राजादिः तयोर्वचने तत्सम्बन्धप्रतिपादने षष्ठी विहितेत्यर्थः, संनिधीयते-आधीयते यस्मिंस्तत्सन्निधानम्-आधारस्तदेवार्थ: 2 तस्मिन् सप्तमी विहिता, अष्टमी सम्बुद्धिः-आमन्त्रणी भवेद्, आमन्त्रणार्थे विधीयत इत्य्र्थ्ः। एनमेवार्थं सोदाहरणमाह-'तत्थ पढमे' त्यादिगाथाश्चतस्रो गतार्था एव, नवरं प्रथमा विभक्तिनिर्देशे, क यथेत्याह-'सोऽत्ति सः तथा 'इमोऽत्ति अयं 'ahaM'ti अहं वाशब्द उदाहरणान्तरसूचकः, उपदेशे द्वितीया, क्वयथेत्याह-भण कुरु वा, कि तदित्याह-'इदं' प्रत्यक्षं तद्वापरोक्षमिति, तृतीया करणे क यथेत्याह-भणितं वा कृतं वा, केनेत्याह-तेन वा मया वेति, अत्र यद्यपि कर्तरितृतीया प्रतीयते, तथापि विवक्षाधीनत्वात् कारकप्रवृत्तेस्तेन मया वा कृत्वा भणितं कृतं वा, देवदत्तेनेति गम्यत इति, एवं करणविवक्षाऽपि न दुष्यतीति लक्षयामः, तत्त्वं तु बहुश्रुता भवतीत्येके, अन्ये तूपाध्यायाय गां ददातीत्यादिष्वेव सम्प्रदाने चतुर्थीमिच्छन्ति, अपनय गृहाण एतस्मादितो वेत्येवमपादाने पञ्चमी, तस्यातस्य गतस्य, कस्य?-भृत्यादेरिति गम्यते, इत्येवं स्वस्वामिसम्बन्धे षष्ठी, तद्वस्तु बदरादिकं अस्मिन् कुण्डादौ तिष्ठतीति गम्यते, इत्येवमाधारे सप्तमी भवति, तथा 'कालभावे अत्ति कालभावयोश्चेयं दृष्टव्या, तत्र काले यथा मधौ रमते, भावे तु चारित्रेऽवतिष्ठते, आमन्त्रणे भवेदष्टमी यथा हे युवन्निति, वृद्धवैयाकरणदर्शनेन चेयमष्टमी गण्यते, ऐदंयुगीनानां त्वसौ प्रथमैवेति म्न्त्व्य्मिति॥ इह च नामविचारप्रस्तावात् प्रथमादिविभक्त्यन्तं नामैव गृह्यते, तथा(चा)ष्टविभक्तिभेदादष्टविधं भवति, न च प्रथमादिविभक्त्यिन्तनामाष्टकमन्तरेणापरं नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारेण संग्रहादष्टनामेदमुच्यते इति भावार्थः 'से तं अट्ठनामेऽत्ति निगमनम् । अथ नवनाम निर्दिशक्त्राहमू.( 213) से किं तं नवनामे?, 2 नव कव्वरसा प्न्न्ता। मू. ( 214) वीरो सिंगारो अब्भुओ अरोदो अ होइ बौद्ध्व्यो। वेलणओ बीभच्छो हासो कलुणो पसंतो a॥ वृ.नवनाम्नि नव काव्यरसा: प्रज्ञप्ता:, तत्र कवेरभिप्रायः काव्यं, रस्यन्ते-अन्तरात्मनाऽनुभूयन्त इति रसाः, तत्तत्सहकारिकारणसन्निधानोद्भूताश्चेतोविकारविशेषा इत्यर्थः, उक्तं च ___ "बाह्यार्थलम्बनो यस्त, विकारो मानसो भ्वेत्। स भावः कथ्यतें सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥ " काव्येषूपनिबद्धा रसाः काव्यरसा:-वीरशृङ्गारादयः, तानेवाह-वीरो सिंगारो इत्यादिगाथा सुगमा, नवरं 'शूर वीर विक्रान्ताविति वीरयति-विक्रामयति त्यागतपोवैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्तमप्रकृतिपुरुषचरितश्रवणादिहेतुसमुद्भूतो दानाद्युत्साहप्रकर्षात्मको वीरो, रस इति सर्वत्र गम्यते?, शृङ्ग-सर्वरसेभ्यः परमप्रकर्षकोटिलक्षणमिति-गच्छतीति कमनीयकामिनीदर्शनादिसम्भवो रतिप्रकर्षात्मकः शृङ्गारः, सर्वरसप्रधान इत्यर्थः, अत एव । "शृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः । बीभत्साऽद्भुतशान्ताश्च, नव नाट्य रसाः स्मृताः । / " Page #124 -------------------------------------------------------------------------- ________________ 364 अनुयोगद्वार-चूलिकासूत्रं इत्यादिष्वयं सर्वरसानामादामेव पठ्यते, अत्र तु त्यागतपोगुणो वीररसे वर्तते, त्यागतपसी च 'त्यागो गुणो गुणशताधिको मतो मे' 'परं लोकातिगंधाम, तपः श्रुतमिति द्वय' मित्यादिवचनात् समस्तगुणप्रधान इत्यनया विवक्षया वीररसस्यादावुपन्यास इति 2, श्रुतं शिल्पं त्यागतपःशौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्वं वस्त्वद्भुतमुच्यते, तद्दर्शनश्रवणादिभ्यो जातो रसोऽप्युपचाराद्विस्मयरूपोऽद्भुतः 3, रोदयति-अतिदारुणतया अश्रूणि मोचयतीति रौद्रं-रिपुजनमहारण्यान्धकारादि, तद्दर्शनाद्युद्भवो विकृताध्यवसायोरूपो रसोऽपि रौद्रः 4, व्रीडयति-लञ्जामुत्पादयतीति लञ्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलोकतादिस्वरूपो वीडनकः, अस्य स्थाने भयजनकसंग्रामादिवस्तुदर्शननादिप्रभवो भयानको रसः पठ्यते अन्यत्र, सचेह रौद्ररसान्तर्भावविवक्षणात् पृथग् नोक्तः 5,शुक्रशोणितोच्चारप्रश्रवणाद्यनिष्ठमुद्वेजनीयं वस्तु बीभत्समुच्यते, तद्दर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षस्वरूपो रसोऽपि बीभत्सः 6, विकृतासम्बद्धपरवचनवेषालङ्कारादिहास्याहपदार्थप्रभवो मनःप्रकर्षादिचेष्टात्मको रसोऽपि हास्यः 7, कृत्सितं रौत्यनेनेति निरुक्तवशात् करुणः करुणास्पदत्वात् करुणः प्रियविप्रयोगादिदुःखहेतुसमुत्थः शोकप्रकर्षस्वरूपः करुणो रस इत्यर्थः 8, प्रशाम्यति क्रोधादिजनितौत्सुक्यरहितो भवत्यनेनेति प्रशान्तः, परमगुरुवचः श्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मा प्रशान्तो रस इत्यलं विस्तरेण 9 ॥ एतानेव लक्षणादिद्वारेण बिभणिषुर्वीररसं तावल्लक्षणतो निरूपयन्नाहमू. (215) तत्थ परिच्चायमि अतवचरणे सत्तुजनविनासे । ___ अननुसयधितिपरक्कमलिंगो वीरो रसो होइ। मू. ( 216 )वीरो रसो जहा-सो नाम महावीरो जो रज्जं पयहिऊण प्व्विओ। कामकोहमहासत्तूपक्खनिग्घायणं कुन्नि॥ वृ.'तत्र' तेषु नवसुरसेषु मध्ये 'परित्यागे' दाने 'तपश्चरणे' तपोविधाने शत्रुजनविनाशे च यथासङ्ख्यमननुशयधृतिपराक्रमचिह्नो वीरो रसो भवति-इदमुक्तं भवति-दाने दत्ते यदाऽनुशयोगर्व: पश्चात्तापो वा तं न करोति, तपसि च कृते धृतिं करोति नार्तध्यां, शत्रुविनाशे च पराक्रमते न तु वैक्लुव्यमवलम्बते, तदा एतैलिङ्गैईयतेऽयं प्राणी वीररसे वर्तते, इत्येवमन्यत्रापि भावना कार्येति। उदाहरणनिदर्शनार्थमाह-वीरो रसो ऽयथेऽत्युपदर्शनार्थमेतत्, 'सो nAma'gAhA पाठसिद्धा, नवरं वीररसवत्पुरुषचेष्टितप्रतिपादनादेवप्रकारेषु काव्येषु वीररसः प्रतिपत्तव्य इति भावार्थः, अपरं चेहोत्तमपुरुषजेतव्यकामक्रोदिभावशत्रुजयनैव वीररसोदाहरणं मोक्षाधिकारिणि प्रस्तुतशास्त्रे इतरजनसाध्यसंसारकारणद्रव्यशत्रुनिग्रहस्याप्रस्तुतत्वादिति मन्तव्यमिति, एवमन्यत्रापि भावार्थोऽवगन्तव्य इति। श्रृङ्गाररसं लक्षणतस्त्वाहमू. ( 217) संगारो नाम रसो र्तिस्ण्जोगाभिलास्स्ण्ज्ञ्नो। म्ण्द्द्प्विलास्विब्बोअहास्लीलार्म्न्लिण्गो। मू. (218 )सिंगारो रसो जहा-महुरविलाससललिअंहियउम्मादणकर जुवाणाणं । सामा सहुदामं दाएती मेह्लादाम्ण्॥ Page #125 -------------------------------------------------------------------------- ________________ 365 मूल-218 वृ.शृङ्गारो नाम रसः, किंविशिष्ट इत्याह-'ratI'tyAdi, रतिशब्देनेहरतिकारणानि सुरतव्यापाराङ्गानि ललनादीनि गृह्यन्ते तैः सार्द्ध संयोगाभिलाषसंजनकः, तस्य तत्कार्यत्वादेव, तथा मण्डनविलासविब्बोकहास्यलीलारमणानि लिङ्गं यस्य स तथा, तत्र मण्डनं कङ्कणादिभिः, विलास:-कामगर्भो रम्यो नयनादिविभ्रमो विब्बोयत्ति देशीपदं अङ्गजविकारार्थ, हास्यं प्रतीतं, लीला-सकामगमनभाषितादिरमणीयचेष्टा, र्म्न्न्ण्-क्रीद्द्न्मिति। उदाहरणमाह-'सिंगारो' इत्यादि, 'महुर गाहा, श्यामा स्त्री मेखलादाम-रसनासूत्रं दर्शयति, प्रकटयतीत्यर्थ, कथंभूतमित्याह-रणन्मणिकिङ्किणीस्वरमाधुर्यान्मधुरं, तथा विलासैःसकामैश्चेष्टाविशेषैर्ललितं-मनोहारि, तथा शब्दोद्दाम-किङ्किणीस्वनमुखरं, किमिति तत्प्रकटयतीत्याह-यतो 'हृदयोन्मादनकर' प्रबलस्मरदीपनं यूनामिति, शृङ्गारप्रधानचेष्टाप्रतिपादनादयं शृङ्गारो रस इति ॥ अद्भुतं स्वरूपतो लक्षणतश्चाहमू.(219) विम्हयकरो अपुचो अनुभुअपुब्बो य जो रसो होइ। हरिसविसाउप्पत्तीलक्खणो अब्भुओ नाम्॥ मू. ( 220)अब्भुओ रसो जहा-अब्भुअतरमिह एत्तो अन्नं किं अस्थि जीव्लोग्ण्मि। जंजिनवयणे अत्था तिकालजुत्ता मुनिज्ज्ति?॥ वृ. कस्मिंश्चिदद्भुते वस्तुनि दृष्टे विस्मयं करोति, विस्मयोत्कर्षरूपो यो रसो भवति सोऽद्भुतनामेति सण्टङ्कः, कथंभूतः ? - अपूर्वः-अननुभूतपूर्वोऽनुभूतपूर्वो वा, किंलक्षण इत्याह-हर्षविषादोत्पत्तिलक्षणः, शुभे वस्तुन्युद्भुतो दृष्टे हर्षजननलक्षणः अशुभे तु विषादजननलक्षण इत्यर्थः, उदाहरणमाह 'अब्भुय' गाहा, इह जीवलोकेऽद्भुततरम् इतो-जिनवचनात् किमन्यदस्ति?, नास्तीत्यर्थः, कुत इत्याह-'यद्' यस्माञ्जिनवचनेनार्थाः-जीवादयः सूक्ष्मव्यवहिततिरोहितातीन्द्रियामूर्तादिस्वरूपाः अतीतानागतवर्तमानरूपत्रिकालयुक्ता अपि ज्ञायन्त इति । अथ रौद्रं हेतुतो लक्षणतश्चाहमू. ( 221) भ्य्ज्ञ्न्रूव्स्ब्ण्ध्याचिताखास्मुप्प्न्नो। संमोहसंभमविसायसरणलिंगो रसो रोद्दो । मू.(222 )रोद्दो रसो जहा-भिउडीविडंबिअमुहो संदट्ठोट इअ रुहिर्माकिनो। हणसि पसु असुरणिभो भीमरसिअ ऐरोह ! रोद्दोऽसि॥ वृ.रूपंशत्रुपिशाचादीनां शब्दस्तेषामेव, अन्धकारंबहुलतमोनिकुरुम्बरूपम्, उपलक्षणत्वादरण्यादयश्च पदार्था इह गृह्यन्ते, तेषां भयजनकानां रूपादिपदार्थानां येयं चिन्ता-तत्स्वरूपर्यालोचनरूपा कथा-तत्स्वरूपभणनलक्षाणा, तथोपलक्षणत्वाद् दर्शनादि च गृह्यते, तेभ्यः समुत्पन्नो-जाता रौद्रो रस इति योगः, किंलक्षण इत्याह-'संमोह:'किंकर्तव्यत्वमूढता सम्भ्रणोव्याकुलत्वं विषादः-किमहमत्र प्रदेशे समायात इत्यादिखेदस्वरूपः मरणं- भयोद्भ्रान्तगजसुकुमालहन्तृसोमिलद्विजस्येय प्राणत्यागस्तानि 'लिङ्ग लक्षणं यस्य स तथा आह-ननु भयजनकरूपादिभ्यः समुत्पन्नः संमोहादिलिङ्गश्च भयानक एव भवति, कथमस्य रौद्रत्वं ?, सत्यं, किन्तु पिशाचादिरौद्रवस्तुभ्यो जातत्वाद् रौद्रत्वमस्य विवक्षितमित्यदोषः, Page #126 -------------------------------------------------------------------------- ________________ 366 अनुयोगद्वार-चूलिकासूत्रं तथा शत्रुजनादिदर्शने तच्छिर: कर्त्तनादिप्रवृत्तानां पशुशूककुरङ्गवधादिप्रवृत्तानांच यो रौद्राध्यवसायात्मको भ्रुकुटीभङ्गादिलिङ्गो रौद्रो रसः सोऽप्युपलक्षणत्वात्रैव दृष्टव्यः, अन्यथा स निरास्पद एव स्याद्, अत एव रौद्रपरिणामवत्पुरुषचेष्टाप्रतिपादकमेवोदाहरणं दर्शयिष्यति, भीतचेष्टाप्रतिपादकं तु तत् स्वत एवाभ्यूह्यमित्यलं प्र्स्न्ग्गेन्। उदाहरणमाह- भिउडी' गाहा, त्रिवलीतरङ्गितललाटरूपया भ्रकुट्य विडम्बितं-विकृतीकृतं मुखं यस्य तत् सम्बोधनं हे भ्रकुटीविडम्बितमुख! संदष्ठौष्ठः 'इत' इति इतश्च itazca'ruhiramAkkiNNa'tti विक्षिप्तरुधिरैत्यर्थः, हंसि' व्यापादयति पशुम्, असुरो-दानवस्तत्रिभः-तत्सदृशः, भीमं रसितं-शब्दितं यस्य तत्संबोधनं हे भीमरसित! 'अतिरौद्र' अतिशयरौद्राकृते: रौद्रोऽसिरौद्रपरिणामयुक्तोऽसीति । अथ व्रीडारसं हेतुतो लक्षणतश्चाहमू. ( 223) किनोव्यार्गुज्झ्गुरुदार्मेराविक्क्मुप्प्न्नो। वेलपओ नाम रसो ल्ज्जास्ण्काक्र्न्न्लिण्गो। मू. ( 224 )वेलणओ रसो जहा-किलोइअकरणीओ लज्जणीअतरंति लज्जयामुत्ति?/ वारिज्जमि गुरुयणो परिवंदै जं वहुप्पोतं । / कृ. विनयोपचारगुह्यगुरुदारमर्यादानां व्यतिक्रम-स्थितिलङ्घनं तदुत्पन्नो व्रीडनको नाम रसो भवति, तत्र विनरयानिआं विनयोपचारव्यतिक्रमे शिष्टस्य पश्चात् ब्रीडा प्रादुरस्ति, पश्यत मया कथं पूज्यपूजाळ्यतिक्रकमः कृत इति ?, तथा गुह्यं-रहस्यं तस्य च व्यतिक्रकमेऽन्यकथनादिलक्षणे व्रीडारसः प्रादुर्भवति, तथा गुरव-पूज्याः पितृत्वकलाग्राहकोपाध्यायादयस्तद्दारैश्च सहाब्रह्मसेवादिलक्षणे मर्यादाव्यतिक्रकम कृते लञ्जारसः प्रादुर्भवतीति, एवमन्योऽपि दृष्टव्यः, किंलक्षण इत्याह-लाशङ्कयोः करणं-विधानं लिङ्गं यस्य स तथा, तत्र शिरसोऽधोऽवनमनं गायत्रसङ्कोच इत्यादिहेतुका लञ्जा, मां न कचित् कश्चित् किञ्चिद्भणिष्यतीति सर्वत्राभिशङ्कितत्वं shngketi। __ अनोदाहरणं-'कि लोइय' गाहा, इह कचिद्देशेऽयं समाचारो, यदुत-अभिनववध्याः स्वभा यतए प्रथमयोन्यु दे कृते शोणितचर्चितं तन्निवसनं अक्षतयोनिरयं न पुनरग्रेऽप्यासेवितानाचारेति संज्ञापनार्थ प्रतिगृहं भ्राम्यते, सकलजनमसक्षं च श्वश्रूश्वशुरादिस्तदीयगुरुजन: सतीत्वख्यापनार्थतद्वन्दत इति, एवं व्यवस्थिते सखीपुरतो वधूभणति-'kiloiyakaraNIu'tti करणीक्रिया, ततश्च लौकिकक्रियाया-लौकिककर्तव्यात् सकाशात किमन्याल्लञ्जनीयतरं?, न किञ्चिदित्यर्थः, इत्यतो लञ्जिताऽहं भवामि, किमिति?,-यतो 'वारेञ्जो' विवाः तत्र गुरुजनो वन्दते ऽवहुप्पोत्तंति व्धूनिव्स्न्मिति। अथ बीभत्सं हेतुतो लक्षणतश्चाहमू. ( 225) असुइकुन्निम्दुईस्न्न्स्ण्जोग्न्भास्ग्ण्ध्निस्स्फ्न्नो। nivvea'vihiMsAlakkhatho रसो होइ बीभ्त्सो॥ मू.( 226 )बीभत्सो रसो जहा-असुइमलभरियानिज्झरसभावदुग्गंधि सव्वकालंपि धन्ना उ सरीरकलिं बहुमलकलुसं विमुंचंति । / Page #127 -------------------------------------------------------------------------- ________________ मूलं-226 367 व. अशुचि-मूत्रपुरीषादि वस्तु कुणपं-शवः अपरमपि यद्ददर्शनं गलल्लालादिकराल शरीरादि तेषां संयोगाभ्यासादाभीक्ष्णं तद्दर्शनादिरूपात् तद्गन्धाच्च निष्पन्नो बीभत्सो रसो भवतीति सम्बन्धः, किंलक्षण इत्याह-निर्वेदश्च अकारस्य लुप्तस्य दर्शनादविहिंसा च तल्लक्षणं यस्य स तथा, तत्र निर्वेद:-उद्वेग, अविहिंसा-जन्तुघातादिनिवृत्तिः, इह च शरीरादेरसारतामुपलभ्य हिंसादिपापेभ्यः कश्चिन्निवर्तते इत्यविहिंसाऽपि तल्लक्षणत्वेनोक्तति । 'असुई' त्याद्युदाहरणगाथा, इह कश्चिदुपलब्भशरीराद्यसारतास्वरूपः प्राह-कलिः-जघन्यः कालविशेषः कलहो वा तत्र सर्वानिष्टहेतुत्वात् सर्वकलहमूलत्वाद्वा शरीरमेव कलिः शरीरकलिस्तं मूर्च्छत्यागेन मुक्तिगमनकाले सर्वथात्यागेन वा धन्याः केचिद्विञ्चन्तीति सण्टङ्कः, कथंभूतम् ? अशुचिमलभृतानि निर्झराणि-श्रोत्रादिविवराणि यस्य तत्तथा, सर्वकालमपि स्वभावतो दुर्गन्धं तथा बहुमलकलुषमिति, एवं वाचनान्तराण्यपि भाव्नीयानि। अथ हास्यरसं हेतुलक्षणाभ्यामाहम.(227) रूव्व्य्वेस्भासाविव्रीअविल्ण्ब्न्नास्म्प्न्नो। हासो मनप्पहासो पगासलिंगो रसो होइ । / मू. ( 228) हासो रसो जहा- पासुत्तमसीमंडिअपडिबुद्धं देवरं प्लोअण्ती। ही जह थणभरकंपनपनमिअमज्झा हसइ सामा। वृ. रूपवयोवेषभाषाणां हास्योत्पादनार्थं वैपरीत्येन या विडम्बना-निवर्तना तत्मुत्पन्नो हास्यो रसो भवतीति संयोगः, तत्र पुरुषादेयोंषिदादिरूपकरणं रूपवैपरीत्यं, तरुणादेर्वृद्धादिभावापादानं वयोवैपरीत्यं, राजपुत्रोदेर्वाणिगादिवेषधारणं वेषण्वैपरीत्यं, गुर्जरदेस्तुमध्यदेशादिभाषाभिधानं भाषावैपरीत्यं, स च कथंभूतः, स्पादित्याह-'मणप्पहासोऽत्ति मनःप्रहर्षकारी प्रकाशो-नेत्रवक्त्रादिविकाशस्वरूपो लिङ्गं स्यास्य स तथा, अथवा प्रकाशानि-प्रकटान्युदरप्रकम्पनाऽट्टहासादीनि लिङ्गानि यस्येति स त्थेति। 'pAsuttamasI'tyAdinidarzanagAthA; इह कयाचिद्वध्वा प्रसुप्तो निजदेवस्श्चसूर्या मषीमण्डनेन मण्डितः, तं प्रबुद्धं च सा हसति, तां च हसन्तीमपुलभ्य कश्चित्पार्श्ववर्तिनं कञ्चितपार्श्ववतिनं कञ्चिदामन्त्र्य प्राह-हीति कन्दतिशयद्योतकं वचः, पश्यत भोः श्यामा स्त्री यथा हसतीति सम्बनन्धः, किं कुर्वती-देवरं प्रलोकयन्ती, कथंभूतं ? -'पासुत्तेऽत्यादि छिन्नप्ररूढादिवदत्र कर्मधारयः, पूर्वं प्रसुप्तश्च असौ ततो मषीमण्डितश्चासौ ततोऽपि प्रबुद्धश्च स तथा तं, कथंभूता?स्तनभरकम्पनेन प्रणतं मध्यं यस्याः सा त्थेति। अथ हेतुतो लक्षणतश्च करुणरसस्वरूपमाहमू. (229) piavippogbNdhvhvaahivinivaaysNbhmuppnno| सोइअविलविअपम्हाणरुन्नलिंगो रसो क्रुन्नो। मू.( 230)करुणो रसो जहा-पज्झायकिलामिअयं बाहाग्य्प्प्पुअच्छिअण्भुसो। तस्स विओगे पुत्तिय! दुब्बलयं ते मुहं जाय्ण्। वृ. प्रियविप्रयोगबन्धवधव्याधिविनिपातसम्भ्रमेभ्यः समुत्पन्नः करुणो रस इति योग, तत्र विनिपातः-सुतादिभरणं सम्भ्रत:-परचक्रादिभयं शेषं प्रतीतं, किंलक्षण इत्याह-शोचित Page #128 -------------------------------------------------------------------------- ________________ 368 भावना अनुयोगद्वार-चूलिकासूत्रं विलपितप्रम्लानरुदितानि लिङ्गानि-लक्षणानि यस्य स तथा, तत्र शोचितं-मानसो विकारः, शेषं विदित्मिति। 'पज्झायेऽत्याधुदाहरणगाथा, अत्र प्रियविप्रयोगभ्रमितां बालां प्रति वृद्धा काचिदाह-तस्य कस्यचित प्रियतमस्य वियोगे हे पुत्रिके ! दुर्बलकं ते मुखं जातं, कथंभूतं? -'पज्झायकिलामितयं' ति प्रध्यातं-प्रियजनविषयमतिचिन्तितं तेन क्लान्तः, 'बाहागयपप्पुअच्छियंति बाष्पस्यागतम्-आगमनं तेनोपप्लुते-व्याप्ते अक्षिणी यत्र तत्तथा, बहुश:-अभीक्ष्यमिति । अथ हेतुलक्षणद्वारेणैव प्रशान्तरसमुदाहरतिमू. ( 231) निहोसमणसमाहानसंभवो jo psNtbhaavenN| अविकारलक्खो सो रसो पसंतोति नाय्व्वो॥ मू. ( 232) पसंतो रसो जहा-सम्भावनिविगारं uvsNtpsNtsomdiddhi| hI jaha munino sohai मुहकमलं पीव्र्सिरिअण्। मू. ( 233) एए नव कव्वरसा ब्त्तीसादोस्विहिस्मुप्प्ना। . गाहाहिं मुनियव्वा हवंति सुद्धा व मीसा वा॥ मू.( 234) से तं न्व्नामे। वृ. निर्दोष-हिंसादिदोषरहितं यन्मनस्तस्य यत्समाधानं-विषयाद्यौत्सुक्यनिवृत्तिलक्षणं स्वास्थ्यं तस्मात्सम्भवो यस्य स तथा, प्रशान्तभावेन-क्रोधादिपरित्यागेन यो भवतीति गम्यते, स प्रशान्तो रसो ज्ञातव्य इति घटना, स चाविकारलक्षणोनिर्विकारताचिह्न इत्य्र्थ्ः॥ ___ 'सब्भावेऽत्याधुदाहरणगाथा, प्रशान्तवदनं कञ्चित्साधुमवलोक्य कश्चित्समीपस्थितं कञ्चिदाश्रित्य प्राह-हीति प्रशान्तभावातिशयद्योतकः, पश्य भो! यथा मुनेर्मुखकमलं शोभते, कथंभूत?-सद्भावतो न मातृस्थानतो निर्विकार-विभूषाभूक्षेपादिविकाररहितम, उपशान्ता रूपालोकनाद्यौत्सुक्यत्यागतः प्रशान्ता क्रोधादिदोषपरिहारतोऽत एव सौम्या दृष्टिर्यत्र तत्तथा, अस्मादेव च piivrshriikm-upcitopshmlkssmiikmiti| साम्प्रतं नवानामपि रसानां संक्षेप्तः स्वरूपं कथयन्नुपसंहरनाह-'एए नवकव्व' गाहा, एते नव काव्यरसाः, अनन्तरोक्तगाथाभिर्यथोक्तप्रकारेणैव मुणितव्या ज्ञातव्याः, कथंभूता?,'अलियमुवधायजनयं निरत्थयमवत्थयं छलं दुहिल' मित्यादयोऽत्रैव वक्ष्यमाणा ये द्वात्रिंशत् सूत्रदोषास्तेषां विधिः-विरचनं तस्मात् समुत्पन्नाः, इदमुक्तं भवति-अलीकतालक्षणो यस्तावत् सूत्रदोष उक्तस्तेन कश्चिद् रसो निष्पद्यते, यथा - "तेषां कटतटभ्रष्टैर्गजानां म्द्बिन्द्भिः। प्रावर्तत नदी घोरा, hstyshvrthvaahinii|" इत्येवंप्रकारं सूत्र मलीकतादोषदुष्टं, रसश्चायमुद्भुतः, ततोऽनेनालीकतालक्षणेन सूत्रदोषेणाद्भुतो रसो निष्पन्नः, तथा कश्चिद्रस उपघातलक्षणेन सूत्रदोषेण निवर्त्यते यथा - 'स एव प्राणिति प्राणी, प्रीतेन कुपितेन च । वितैविपक्षरक्तैश्च, प्रीणिता येन मार्गणाः' इत्यादिप्रकारं सूत्रं परोपघातलक्षणदोषदुष्टं वीररसश्चायं, ततोऽनेनोपघालक्षणेन सूत्रदोषेण पाव Page #129 -------------------------------------------------------------------------- ________________ मूलं-234 वीररसोऽत्रनिवृत्तः, इत्येवमन्यत्रापि यथासम्भवं सूत्रदोषेविधानाद्रसनिष्पत्तिर्वक्तव्या, प्रायोवृत्ति चाश्रित्यैवमुक्तं, तपोदानविषयस्य वीररसस्य प्रशान्तादिरसानां च क्वचिदनृतादिसूत्रदोषोनन्तरेणापि निष्पत्तेरिति, पुनः किंविष्टा अमी भवन्तीत्याह-'हवंति सुद्धा व मीसा va'tti सर्वेऽपि शुद्धा वा मिश्रा वा भवन्ति, क्वचित्काव्ये शुद्ध एक एवरसो निबध्यते, क्वचित्तु द्वयादिरसंयोग इति भाव इति गाथार्थः । तदेवमेतैर्वीरशृङ्गारादिभिर्नवभिर्नामभिरत्र वक्तुभिष्टस्य रसरस्य स्र्व्स्याप्य्भिधानात्र्व्नामेद्मुच्य्ते। 'सेतं नवनामेऽत्ति निग्म्न्म्। अथ दशनामाभिधानार्थमाह मू.( 235) से किंतंदसनामे?, 2 दसविहे पन्नत्ते, तंजहा-गोण्णे नोगोण्णेअआयाणपएणं पडिवक्खपएणं पहाणयाए अनाइअसिद्धतेन नामेणं अवयवेणं संजोगेनं पमाणेणं । से किं तं गोण्णे?, 2 खमईत्ति खमणो तवैत्ति तवनो जलैत्ति जलणो पवैति पवनो, से तं गोन्न्न्ने। से किंतं नोगोण्णे?, अंकुतो संकुतो अमुग्गो समुग्गो अमुद्दो समुद्दो अलालं पलालं अकुलिआ सकुलिआ नो पलं असइत्ति पलासो अमाइवाहए माइवाहए अबीयवावए बीअवावए नो इंदगोवए इंदगोवे, सेतं नोगोन्न्न्ने। से किं तंआयाणपएणं?, 2(धम्मोमंगलंचूलिआ) आवंती चाउरंगिन्ज असंखयं अहातथिज्ज अद्दइज्जं जन्नैज्जं पुरिसइज्ज (उसंकारिज्ज) एलइज्जं वीरीयं धम्मो मग्गो समोसरणं जमाअं, सेतं आयान्न्पेन्न्ण्। वृ. गौणादिनाम्नामेव स्वरूपनिर्णयार्थमाह-'से किं तु गुण्णे' इत्यादि, गुणैनिष्पन्नं गौणं, यथार्थमित्यर्थः, तच्चानेकप्रकारं, तत्र क्षमत इति श्रमण इत्येतत् क्षमालक्षणेन गुणेन निष्पन्न, तथा तपतीति तपन इत्येतत्तपनलक्षणेन गुणेन निवृत्तम्, एवं ज्वलतीति ज्वलन इतीदं ज्वलनगुणेन संभूतमित्येवमन्यदपि भावनीयम् 1 / 'से किं तं नोगुण्णे' इत्यादि, गुणनिष्पन्नं यन्त्र भवति तन्नोगौणम्-अयथार्थमित्यर्थः-'अंकुते संकुते' इत्यादि, अविद्यमानकुन्ताख्यप्रहरणविशेष एव सकुन्ततत्तति पक्षी प्रोच्यत इत्ययथार्थता, एवमविद्यमानमुद्गोऽपि कर्पूराद्याधारविशेष: समुद्गः, अंगुल्याभरणविशेषमुद्रारहितोऽपि समुद्रो-अजलराशिः 'अलालं पलालं' ति इह प्रकृष्टा लाला यत्र तत्प्रलालं वस्तु प्राकृते पलालमुच्यते, यत्र तु पलालाभावस्तत्कथं तृणविशेषरूपं पलालमुच्यत इति, प्राकृतशैलीमङ्गीकृत्यात्रायथार्थता मन्तव्या, संस्कृते तु तृणविशेषरूपं पलालं नियुत्पत्तिकमेवोच्यते इति न यथार्थायथार्थचिन्ता संभवति, औलिया sauliya'ti अत्रापि कुलकाभिः सहवर्तमानैव प्राकृते सौलियत्ति भण्यते, या तुकुलिकारहितैव पक्षिणी सा कथं सौलियत्ति?, इत्येवमिहापि प्राकृतशैलीमेवाङ्गीकृत्यायथार्थता, संस्कृते तु शकुनिकैव साऽभिधीयत इति कुतस्तच्चिन्तासम्भवः?, इत्येवमन्यत्राऽप्यविरोधतः सुधिया भावना कार्या, पलं-मांसमनश्नन्नपि पलाश इत्यादि तु सुगम, नवरं मातृवाहकादयो विकलेन्द्रियजीवविशेषाः 'से तं नोगोण्णेऽत्ति निगमनम् । 'से कि तं AyANapaeNa'mityAdi, आदीयते-तत्प्रथमतया उच्चारयितुमारभ्यते शास्त्राद्यनेनेत्यादानं तच्च तत्दपं चादानपदं शास्त्रस्याध्ययनोद्देशकादेश्चादिपदमित्यर्थः, तेन हेतुभूतेन किमपि नाम भवति, तच्च 'AvaMtI'tyAdi, तत्र आवंतीत्याचारस्य पञ्चमाध्ययनं, 30/24 Page #130 -------------------------------------------------------------------------- ________________ 370 अनुयोगद्वार-चूलिकासूत्रं तत्र ह्यादावेव 'आवन्ती केयावन्ती' त्यालापको विद्यत इत्यादानपदेनैतन्नाम, 'चाउरु गिञ्जति एतदुत्तराध्ययनेषु तृतीयमध्ययनं, तत्र चादौ 'चत्तारि परमगांणि, दुल्लहाणीह जंतुणो' इत्यादि विद्यते, 'असंखयं' इदमप्युत्तराध्ययनेष्वेव चतुर्थमध्ययनं, तत्र च आदावेव असंखयं जीविय मा पमायए' इत्येतत्यदमस्ति, ततस्तेनेदं नाम, एवमन्यान्यपि कानिचिदुत्तराध्ययनान्तर्वर्तीन्यध्ययनानि कानिचित्तु दशवैकालिकसूयगडाद्यध्ययनानि स्वधिया भावनीयानि 3 / मू.(235)से किंतं पडिवक्खपएणं?, 2 नवेसु गामागरणगरखेडकब्बडमडंबदोणमुहपट्टनामससंवाहन्निवेसेसुसंनिविस्समानेसु असिवा सिवाअग्गी सीअलो विसं महुरंकल्लालघरेसु अंबिलं साउअंजे रत्तए से अलत्तए जे लाउए से अलाउए जे सुभए से कुसुंभए आलवंते विवलीअभासए, से तं पडिवखपएणं । से किंतं पाहन्नयाए?, असोगवने सत्तवनवने चंपावने चूअवने नागवने पुन्नागवने उच्छुवने दक्खवने सालिवने, से त्क्याह्न्न्याए। सेकिंतं अनाइसिद्धतेणं?, धम्मत्थिकाए अधम्मत्थिकाए आगसत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए, से तं अनाइगसिद्धतेणं से किं तं नामेणं?, 2 पिउपिआमहस्स नामेणं उन्नामिज्जा (e). से तं नामेन्न्ण्। से किं तं अवयवेणं?, 2 वृ. विवक्षितस्तुधर्मस्य विपरीतो धर्मो विपक्षस्तद्वाचकं पदं विपक्षपदं तन्निष्पन्नं भवति, यथा शृगाली अशिवाऽप्यमाङ्गलिकशब्दपरिहारार्थं शीवा भण्यते, किं सर्वदा?, netyAha'navesu'ityAdi, तत्र ग्रसते बुद्धयादीन्, गुणानिति ग्रामः-प्रतीतः, आकरो-लोहाद्युत्पत्तिस्थानं, नगरं-कररहितं, खेटं-धूलीयमयप्रकारोपेतं, कर्बट-कुनगरं, मडम्ब-सर्वतो दूरवर्तिसन्निवुशान्तरं, द्रोणमुखं-जलपथस्थलपथोपेतं, पत्तनं-नानादेशागतपणययस्थानं, तच्च द्विधाजलपत्तनं स्थलपत्तनं च , रत्नभूमिरित्यन्ते, आश्रमः-तापसादिस्थानं, सम्बाधः-अतिबहुप्रकारलोकसङ्कीर्णस्थानविशेषः, सन्निवेशो-घोषादिरथवा ग्रामादीनां द्वन्द्वे ते च ते सन्निवेशाश्वेत्येवं योज्यते, ततस्तेषु ग्रामादिषु नूतनेषु निवेश्यमानेष्वशिवापि सा मङ्गलार्थ शिवेत्युच्यते, अन्यदा त्वनियमः, तथा कोऽपिकदाचित्केनापि कारणवेशनाग्नि: शीतो विषं मधुरमित्याद्याचष्टे, तथा कल्पपालगृहेषु किलाम्लशब्दे समुच्चारिते सुरा विनश्यति अतोऽनिष्टशब्दपरिहारार्थमम्लं स्वादूच्यते, तदेवमेतानि शिवादीनि विशेषविषयाणि दर्शितानि, साम्प्रतं त्वविशेषतो यानि सर्वदा प्रवर्तन्ते तान्याह 'जो अलत्तएऽइत्यादि, यो रक्तो लाक्षारसेन प्राकृतशैल्या कन्प्रत्ययः, स एव रश्रुतेर्ल श्रुत्या अलक्तक उच्यते, तथा यदेव लाति-आदत्ते धरति प्रक्षिप्तं जलादि वस्तु इति निरुक्छतेलाबु तदेव अलाबु तुम्बकमभिधीयते, य एव च सुम्भकः शुभवर्णकारी स एव कुसुम्भकः, 'आलवंतेऽत्ति आलपन्-अत्यर्थं लपत्रसमञ्जसमिति गम्यते, स किमित्याह-'विवलीयभासएऽत्ति भाषका विपरीतो विपरीतभाषक इति, राजदन्तादिवत् समासः, अभाषक इत्यर्थः, तथाहि सुबह्वसम्बद्धं प्रलपन्तं कञ्चिद् दृष्ट्वा लोके वक्तारो भवन्ति, अभाषक एवायं दृष्टव्यौसारवचनत्वादिति, प्रतिपक्षनामता यथायोगं सर्वत्र भावनीया, ननु च नोगौणादिदं न भिद्यते Page #131 -------------------------------------------------------------------------- ________________ मूलं-236 371 इति चेत्, नैतदेवं, तस्य कुन्तादिप्रवृत्तिनिमित्ताभावनमात्रेणैवोक्तत्वाद्, अस्य तु प्रतिपक्षधर्मवाचकत्वसापेक्षत्वादिति विशेषः 4 / 'से किं तं पाहण्णयाएऽइत्यादि, प्रधानस्य भावः प्रधानता तया किमपि नाम भवति, यथा बहुष्वशोकवृक्षेषु स्तोकेष्वाम्रादि पादपेष्वशोकप्रधाननंवनमशोकवनमिति नाम, सप्तपर्णाःसप्तच्छदास्तत्प्रधानं वनं सप्तवर्णवनमित्यादि सुगम, नवरमात्रप्याह-ननु गुणनिष्पनादिदं न भिद्यते, नैवं, तत्र क्षमादिगुणेन क्षमणादिशब्दवाच्यस्यार्थस्य सामस्त्येन व्याप्तत्वादत्र त्वशोकादिभिरशोकवनादिशब्दवाच्यानां वनानां सामस्त्येन व्याप्तेरभावावदिति भेदः 5 / 'से किं तं anAisiddhateNa'mityAdi, अमनं अन्तो-वाच्यवाचकरूपतया परिच्छेदोऽनादिसिद्धश्वासावन्तश्चानादिसिद्धान्तस्तेन, अनादिकालादारभ्येदं वाचकमिदं तु वाच्यमित्येवं सिद्धःप्रतिष्ठितो योऽसावन्तः परिच्छेदस्तेन किमपि नाम भवतीत्यर्थः, तच्च प्राग्व्याख्यातार्थ धर्मास्तिकायादि, एतेषां न नाम्नामभिधेयं धर्मास्तिकायादिवस्तु न कदाचिदन्यथात्वं प्रतिपद्यते, गौणनाम्नस्तु प्रदीपादेरभिधेयं दीपकलिकादि परित्यजत्यपि स्वरूपमित्येतावता गौणनाम्नः, पृथगेतदुक्तमिति 6 / 'से किं तं nAmena'mityAdi, नाम-पितृपितामहादर्वाकमभिधानं तेन हेतुभूतेन पुत्रपौत्रादिनाम भवति, किं पुनस्तदित्याह-'पिउपिआमहस्स नामेणं उन्नामिएऽत्ति पिता च पितामहश्च तयोः समाहारस्तस्य, अथवा पितुः पितामहः पितृपितामहस्तस्य वाचकेन बन्धुदत्तादिनाम्ना यः पुत्रांदिरुन्नामित-उत्क्षिप्तः प्रसिद्धि गत इतियावत् स एव नामतद्वतोरभेदोपचारान्नाम्ना हेतुभूतेन नामोच्यते इत्यर्थः, पित्रादेर्यद्वन्धुदत्तादिनामासीत्तत्पुत्रादेरपि तदेव विधीयमानं नाम्ना नामोच्यत इति तात्पर्यम्, से तं नामेण 7 ॥ 'से किं तं avayaveNa'mityAdi, अवयवोऽवयविन एकदेशस्तेन नाम यथा मू. (236) सिंगी सिही विसाणी दाडी पक्खी खुरी नही वाली। दुपय चउप्पय बहुपया नंगली केसरी कुही। वृ. 'सिंगी siMhI'tyAdigAthA, शृङ्गमस्यास्तीति शृङ्गीत्यादीन्यवयवप्रधानानि सर्वाण्यमि सुगमानि, नवरं द्विपद-स्त्र्यादि चतुष्पदं-गवादि बहुपदं-कर्णशृगाल्यादि, अत्रापि पादलक्षणावयवप्रधानता भावनीया, 'kauhi'tti ककुदं-स्कन्धासन्नोन्नतदेहावयलक्षणमस्यास्तीति ककुदी-वृषभ इति, मू.( 237) परिअरबंधेन भडं जानिज्जा mhiliaNnivsnenN| सित्थेण दोणवायं कविं च इकाए गाहाए॥ (से तं अवयवेणं) वृ. परियर गाहा परिकरबन्धेन-विशिष्टनेपथ्यरचनालक्षणेन भटं-शूरपुरुषं जानीयातलक्षयेत्, तथा निवसनेन-विशिष्टरचनारचितपरिधानलक्षणेन महिलां-स्त्री, जानीयादिति सर्वत्र सम्बध्यते, धान्यद्रोणस्य पाक:-स्विन्नतारूपस्तं च तन्मध्याद्गृहीत्वा निरीक्षितेनैकेन सिक्थेन जानीयाद, एकया च गाथया लालित्यादिकाव्यधर्मोपेतया श्रुतया कवि जानीयाद्, अयमत्रा-- भिप्रायो-यदा स नेपथ्यपुरुषाद्यवयवरूपपरिकरबन्धादिदर्शनद्वारेण भटमहिलापाककविशब्दप्रयोगं करोति तदा भटादीन्यपि नामान्यवयवप्रधानतया प्रवृत्तत्वादवयवनामान्युच्यन्त इति इह तदुपन्यास इति । Page #132 -------------------------------------------------------------------------- ________________ 372 अनुयोगद्वार-चूलिकासूत्रं इदं चावयवप्रधानतया प्रवृत्तत्वात् सामान्यरूपतयाऽप्रवृत्तात्वाद्गौणनाम्नो भिद्यत इति 8 / मू.(238) से किंतं संजोएणं?, संजोगो चउबिहे पन्नते, तंजहा-दव्वसंजोगे खेतसंजोगे कालसंजोगे भावसंजोगे । से किं तंदव्वसंजोगे?, 2 तिविहे पन्नत्ते, तंजहा-सचित्ते अचित्ते मीसे। से किं तं सचित्ते?, 2 गोहिं गोमिए महिसीहि महिसए ऊरणीहिं ऊरणीए उट्ठीहिं उट्ठीवाले, से तं स्चित्ते। से हिं तं अचित्ते?, 2 छत्तेण छत्ती दंडेन दंडी पडेण पडी घडेण घडी कडेण कडी, से तं अचित्ते से किं तं मसीए, 2 हलेण हालिए सगडेणं सागडिए रहेणं रहिए नावाए नाविए, से तं मिसए से तं dvvsNjoge। se किंतंखेत्तसंजोगो?, 2 भारेह एरवए हेमवए एरनवए हरिवासए रम्मगवासए देवकुरुए उत्तरकुरुए पुव्वविदेहए अवरविदेहए, अहवा मागए मालवए soraTue mAharaTue कुंकणए, से तं खेत्त्स्ण्जोगे। से किं तं कालसंजोगे?, 2 सुसमसुसमाए सुसमाए सुसमदुसमाए दूसमसुसमाए दूसमदूसमाए, अहवा पावसए वासारत्तए सरदए हेमतए वसंतए गिम्हए, से तं काल्स्ण्जोगे। सेकिंतं भावसंजोगे?, 2 दुविहे पन्नते, तंजहा-पसत्थे आपसत्थे a, से किंतं पसत्थे?, 2 नाणेणं नाणी दंसणेणं दंसणी चरित्तेणं चरित्ती, से तं पसत्थे, से किंतं अपसत्थे?, 2 कोहेणं कोही मानेनं मानी मायाए मायी लोहेणं लोही, सेतं अपसत्थे, से तं भावसंजोगे, सेतं स्ण्जोएन्न्ण्। वृ.संयोगः-सम्बन्धः, सचतुर्विधः प्रज्ञप्तः, तद्यथा-द्रव्यसंयोग इत्यादि, सर्वं सूत्रसिद्धमेव, नवरं-सचित्तद्रव्यसंयोगेन गावोऽस्य सन्तीति गोमानित्यादि, अचित्तद्रव्यसंयोगेन छत्रमस्यास्तीति छत्रीत्यादि, मिश्रद्रव्यसंयोगेन हलेन व्यवहरतीति हालिक इत्यादि, अत्र हलादीनामचेतत्वाद् बलवानां सचेतनत्वान्मिश्रद्रव्यता भावनीया, क्षेत्रसंयोगाधिकार भरते जातो भरते वाऽस्य निवास इति 'तत्र जातः' 'सोऽस्य निवास' इति वाण्प्रत्यये भारतः, एवं शेषेष्वपि भावना कार्य, कालसंयोगाधिकारे सुषमसुषमायां जात इति 'सप्तमी पञ्चम्यन्ते जनेर्डः' इति डप्रत्यये सुषमसुषमजः एवं सुषमजादिष्वपि भावनीयं, भावसंयोगाधिकारे भावः-पर्यायः, स च द्विधा-प्रशस्तो ज्ञानादिरप्रशस्तश्च क्रोधादि:, शेषं सुगमम्, इदमपि संयोगप्रधानतया प्रवृत्तत्वाद् गौणाद्भिद्यत इति 9 ॥ __ मू. ( 238) से किं ते पमाणेनं?, 2 चउविहे पन्नत्ते, तंजहा-नामप्माणे ठवणप्पमाणे दव्वप्पमाणे भावप्पमाणे । से किं ते नामप्पमाणे?, 2 जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा पमाणेत्ति नाम कज्जइ से तं नाम्प्प्मान्ने। वृ.अत्रोत्तरं-'पमाणे चउव्विहे' इत्यादि, प्रमीयते-परिच्छिद्यते वस्तु निश्चीयतेऽनेनेति प्रमाणं नामस्थापनाद्रव्यभावस्वरूपं च्तुर्विध्म्|अथ्कित्न्नाम्प्र्मान्न्ण्?, नामैव वस्तुपरिच्छेदहेतुत्वात् प्रमाणं नामप्रमाणं, तेन हेतुभूतेन किं नाम भवतीति प्रश्नाभिप्रायः, एवमन्यत्रापि भावनीयम्, अत्रोत्तरमुच्यते-यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयानां वा यत्प्रमाणमिति नाम क्रियते तन्नामप्रमाणं, न तत्स्थापनाद्रव्यभावहेतुकं, अपितु नाममात्रंविरचनमेव तत्र हेतुरिति तात्प्र्य्म्। मू.(238) से किंतं ठवणप्पमाणे?, 2 सत्तविहे पत्रत्ते, तंजहा Page #133 -------------------------------------------------------------------------- ________________ 373 मूलं-239 मू. ( 239) नक्खत्तदेवयकुले पासंडगणे अ जीविआहेउण्। ___ आभिप्पाइअनामे ठवणानामंतु स्त्त्विह्ण्। म. (240) से किं तं नक्खत्तनामे, 2 कित्तिआहिं जाए कित्तिए कित्तिआदिने कित्तिआधम्मे कित्तिआसम्मे कित्ति आदेवे कित्ति आदासे कित्तिआसेणे कित्तिआरक्खिए रोहिणीहिं जाए रोहिणिए रोहिणिदिन्ने रोहिणिधम्मे रोहिणिसम्मे रोहिणिदेवे रोहिणिदासे रोहिणिसेने रोहिणिरक्खिए य, एवं सव्वनक्खत्तेसु नामा भाणिअव्वा एत्थं स्ण्घ्न्निगाहाओ। मू.( 241) कित्तिअरोहिणिमिगसिराद्दा य पुनव्वसू अ पुस्से । तत्तो अ अस्सिलेसा महा उ दो फग्गुनीओ a॥ मू. ( 242) हत्थो चित्ता साती विसाहा तह य होइ अनुराहा। जेट्ठा मूला पुव्वासाढा तह उत्तरा चेव । / मू. ( 243) अभिई सवण धनिट्ठाअसतभिसदा दो अहोति भ्द्द्व्या। रेवई अस्सिणी भरणी एसा न्क्ख्त्त्प्रिवाद्दी। मू. ( 244 ) से तं नक्खत्तनामे से किं तं देवयानाम?, 2 अग्गिदेवयाहिं जाए अग्गिए अग्गिदिन्ने अग्गिसम्मे अग्गिधम्मे अग्गिदेवे अग्गिदासे अग्गिसेने अग्गिरिक्खए. एवं सब्वनखत्तदेवयानामा भान्निअब्बा। एत्थंपि संगहणिगाहाओमू. ( 245) अग्गि पयावै सोमे रुद्दो अदिती विहस्सई स्प्पे। पिति भग अज्जम सविआ तडा वाऊ ऐण्द्ग्गी॥ मू.( 246) मित्तो इंदो निरई AU विस्सो अ ब्ण्भ्विन्न्हूआ। वसु वरुण अय विवद्धि पूसे आसे जमे चेव्॥ वृ.अथकिं तत्स्थापनाप्रमाणं?, स्थापनाप्रमाणं saptavidha'mityAdi, नक्खत्त गाहा, इदमत्र हृदयं-नक्षत्रदेवताकुलपाषण्डगणादीनि वस्तून्याश्रित्य यत्कस्यचित्रामस्थापनं क्रियते सेह स्थापना गृह्यते, न पुनः 'यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च tatkaraNI'tyAdinA पूर्वं परिभाषितस्वरूपा, सैव प्रमाणं, तेन हेतुभूतेन नामससविधं भवति, तत्र नक्षत्राण्याश्रित्य यन्नाम स्थाप्यते तद्दर्शयति-कृत्तिकासु जातः कार्तिकः कृत्तिकाभिर्दत्तः कृत्तिकादत्त एवं कृत्तिकाधर्मः कृत्तिकाशर्मः कृत्तिकादेवः कृत्तिकादासः कृत्तिकासेनः कृत्तिकारक्षीतः एवमन्यान्यपि रौहिण्यादिसप्तविंशतिनक्षत्राण्याश्रित्य नामस्थापना दृष्टव्या, तत्र सर्वनक्षत्रसंग्रहार्थं, kattiyArohiNI'tyAdi गाथात्रयं सुगम, नवरमभीचिनक्षत्रेण सह पठ्यमानेषु नक्षत्रेषु कृत्तिकादिरेव क्रम इत्यश्चिन्यादिकममुत्सृज्येत्थमेव पठितवानिति, एषां चाष्टाविंशतिनक्षत्राणामधिष्ठातारः क्रमेणाग्न्यादयोऽष्टाविंशतिरेवदेवताविशेषा भवन्त्यः कृत्तिकादिनक्षत्रजातस्य कश्चिदिच्छादिवशतस्तधिष्ठातृदेवता एवाश्रित्य नामस्थापनं विधत्त इत्येतद्दर्शनार्थमाह मू.( 247) से तं देवयानामे से किंतं कुलनामे?, 2 उग्गे भोगे रायण्णे खत्तिए इक्खागे नाते कोरव्ये, सेतं कुलनामे से किं तं पासंडनामे?, 2 'समणे य पंडुरंगे भिक्खू कावालिए अ तावसए । परिवायगे, से तं पास्ण्द्द्नामे। से किं तं गणनामे?, 2 male malladine malladhamme mallasamme malladeve मालदासे मल्लसेने मल्लरक्खिए, से तं गणनामे । से किं तं जीवियनामे?, 2 Page #134 -------------------------------------------------------------------------- ________________ 374 अनुयोगद्वार-चूलिकासूत्रं अवकरए उकुरुडए उज्झिअए कज्जवए सुप्पए, से तं जीवियनामे से किं तं आभिप्पाइअनामे?, अंबए निंबए बकुलए पलासए सिणए पिलूए करीरए, से तं आभिप्पाइअनामे। सेतं त्थ्व्न्न्प्प्मान्ने। वृ. 'से किं तं देवयानामेऽइत्यादि, अग्निदेवतासु जातः आग्निकः एवमग्निदत्तादीन्यपि, नक्षत्रदेवतानां संग्रहार्थम् 'aggI'tyAdi माथाद्वयं, तत्र कृत्तिकानक्षत्रस्याधिष्ठाता अग्निः, रोहिण्याः प्रजापतिः, एवं मृगशिरःपभृतीनां क्रमेण सोमो रुद्रः अदितिः बृहस्पतिः सर्पः पितृ भगः अर्यमा सविता त्वष्टा वायुः इन्द्राग्निः मित्रः इन्द्रः निरृतिः अम्भः विश्व: ब्रह्मा विष्णुः वसुः वरुणः अजः विवर्द्धिः अस्य स्थानेऽन्यत्र अहिर्बुध्नः पठ्यते पूषा अश्व: यमश्चैवेति, से तं देव्तानामे'| __'से कि तं कुलनामे' इत्यादि, यो यस्मिनुग्रादिकुले जातस्तस्य तदेवोग्रादि कुलनाम स्थाप्यमानं कुलस्थापनानामोच्यत इति भावार्थः । 'से किं तं पासंडनामे' इत्यादि, इह येन यत्पाषण्डमाश्रितं तस्य तन्नाम स्थाप्यमानं पाषण्डस्थापनानामाभिधीयते, तत्र 'निग्गंथसक्कतावसगेरुयआजीव पंचहा समणा' इति वचनान्निर्ग्रन्थादिपञ्चपाषण्डान्याश्रित्य श्रमण उच्यते, एवं नैयायिकादिपाषण्डमाश्रिताः पाण्डुराङ्गादयो भावनीया: नवरं भिक्षुर्बुद्धदर्शनाश्रितः । 'से किं तं गणनामे' इत्यादि, इह मल्लादयो गणाः, तत्र यो यस्मिन् गणे वर्तते तस्य तन्नाम गणस्थापनांनामोच्यते इति, मल्ले मल्लदिण्णे इत्यादि । 'से किं तं जीवियांहेउ' मित्यादि, इह यस्या जातमात्रमपत्यं म्रियते सा लोकस्थितिवैचित्र्याञ्जात्तमात्रमपि किञ्चिदपत्यंजीवननिमित्तवकारदिष्वस्यति, तस्य चावकरक: उत्कुरुटक इत्यादि यत्राम क्रियते तञ्जीविकाहेतोः स्थापनानामाख्यायते, 'सुप्पएऽत्ति यः सूर्णे कृत्वा त्यज्यते तस्य सूर्पक एव नाम स्थाप्यते, शेष प्रतीतम् ! से कि तं आभिप्पाइयनामे' इत्यादि, इह यत् वृक्षादिषु प्रसिद्ध अम्बको निम्बक इत्यादि नाम देशरूढ्य स्वाभिप्रायानुरोधतो गुणनिरपेक्षं पुरुषेषु व्यवस्थाप्यते तदाभिप्रायिक स्थापनानामेति भावार्थ्ः। तदेतत् स्थापनाप्रमाणनिष्पन्नं सप्तविधं नामेति। मू.( 247 वर्तते) से किंतं दव्यप्पमाणे?, 2 छविहे पत्रते, तंजहा-धम्मत्थिकाए जाव अद्धासमए, से तं द्व्य्प्प्मान्ने। वृ.अयमत्र भावार्थ:-धर्मास्तिकायोऽधर्मास्तिकाय इत्यादीनि षड्द्रव्यविषयाणि नामानि द्रव्यमेव प्रमाणं तेन निष्पन्नानि द्रव्यप्रमाणनामानि, धर्मास्तिकायादिद्रव्यं विहाय न कदाच्चिदन्यत्र वर्तन्त इति तद्धेतुकान्युच्यन्त इति तात्प्र्य्म्। अनादिसिद्धान्तनामत्वेनैवैतानि प्रागुक्तानीति चेद्, उच्यतां, को दोष: ?, अनन्तधर्मात्मके वस्तुनि तत्तद्धर्मापेक्षयाऽनेकव्य पदेशताया अदुष्टत्वाद्, एवमन्यत्रापि यथासम्भवं वाच्य्मिति। मू. ( 247 वर्तते) से किं भावप्पमाणे?, 2 चउबिहे पन्नते, तंजहा-सामासिए तद्धिए धाउए निरुत्तिए। से किं तं सामासिए?, 2 सत्त समासा भवंति, तंजहा वृ. भावो-युक्तार्थत्वादिको गुणः, स एव तद्द्वारेण वस्तुनः परिच्छिद्यमानत्वात् प्रमाणं तेन निष्पन्न -तदाश्रयेण निर्वृत्तं नाम सामासिकादि चतुर्विधं भवतीत्यत्र परमार्थः । tatra 'se ki Page #135 -------------------------------------------------------------------------- ________________ मूलं-247 375 तं सामासिए' इत्यादि, मू. ( 248) दंदे अ बहुव्वीही, कम्मधारय दिग्गु । तप्पुरिस अव्वईभावे, एक्कसेसे अस्त्त्मे॥ मू.( 249) से किंतं दंदे?, दंताश्च च ओष्ठौच दंतोष्टं, स्तनौ च उदरंच स्तनोदरं, वस्त्रंच पात्रं च वस्त्रपात्रम्, अश्वाश्च महिषाश्च अश्वमहिषम्, अहिश्च नकुलश्च अहिनकुलं, से तं दंदे स्मासे। से किंत बहुव्वीहीसमासे?, 2 फुल्ला इममि गिरिमि कुडयकयंबा सो इमो गिरी फुल्लियकुडयकयंबो, से तं भुव्वीहीस्मासे। से किं तं कम्मधारए?, 2 धवलो वसहो धवलवसहो, किण्हो मियो किण्हमियो, सेतो पडो सेतपडो, रत्तो पडो रत्तपडो, से तं क्म्म्धारे। से किं तं दिगुसमासे?, 2 तिन्नि कडुगाणि तिकडुगं, तिनि महुरानि तिमहुरं, तिनि गुणानि तिगुणं, तिनि पुरानि तिपुरं, तिन्नि सरानि तिसरं, तिनि पुक्खराणि तिपुक्खरं, तिन्नि बिंदुःआणि तिबिंदुअं, तित्रि पहाणि तिपह, पंच नईओ पंचनयं, सत्त गया सत्तगयं, नव तुरंगा नवतुरंग, दस गामा दसगाम, दस पुराणि दसपुरं, से तं दिगुसमासे । से किंतं तत्पुरिसे?, 2 तित्थे कागो तित्थकागो, वने हत्थी वनहत्थी, वने वराहो वनवराहो, . वने महिसो वनमहिसो, वने मयूरो वनमयूरो, से तं त्प्पुरिसे। से किं तं अव्वईभावे?, 2 अनुगामं अनुनैयं अनुफरिहं अनुचरिअं से तं अव्वईभावे स्मासे। से किं तं एगसेसे?, 2 जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, जहा एगो साली तहा बहवे साली जहा बहवे तहा एगो साली, से तं एगसेसे समासे । से तं सामासिए। वृ.द्वयोर्बहूनां वा पदानां समसनंसंमीलनं समासस्तेन निर्वृत्तं सामासिकं, सामासाश्च द्वन्द्वादयः सप्त, तत्र समुच्चयप्रधानो द्वन्द्वः, दन्ताश्चौष्ठौ च दन्तोष्ठं, स्तनौ च स्तनोदरमिति, प्राण्यङ्गत्वात् समाहारः, वस्त्रपात्रमित्यादौ त्वप्राणिजातित्वादश्वमहिषमित्यादौ पुनः शाश्वतिकवैरित्याद् एवमन्यान्यप्युदाहरणानि भावनीयानि, अन्यपदार्थप्रधानो बहुव्रीहिः पुष्पिताः कुटजकदम्बा यस्मिन् गिरौ सोऽयं गिरिः पुष्पितकृटजकदम्ब: तत्पुरुषः समानाधिकरण: कर्मधारयः, सच धवलश्चासौ वृषभश्च धवलवृषभ इत्यादि, सङ्ख्यापूर्वो द्विगु:-त्रीणि कटुकानि समाहृतानि त्रिकटुकम्, एवं त्रीणि मधुराणि समाहृतानि त्रिमधुरं, पात्रादिगणे दर्शनदिह पञ्चपूलीत्यादिवत् स्त्रियामाईप्प्रत्ययो न भवति, एवं शेषाण्यप्युदाहरणानि भावनीयानि, द्वितीयादिविभक्त्यन्तपदानां समासस्तत्पुरुषः, तत्र तीर्थे काक इवास्ते तीर्थकाकः ध्वाङ्गेण क्षेप' (कातं0) इति सप्तमीतत्पुरुषः, शेषप्रतीतं, पूर्वपदार्थप्रधानोऽव्ययीभावः, तत्र ग्रामस्य अनु-समीपेन मध्येन वाऽशनिर्गता अनुग्रामम्, एवं नद्याः समीपेन मध्येन वा निर्गता अनुनदीत्याद्यपि भावनीयं, 'सरूपाणामेकशेष एकविभक्ता' वित्यनेन सूत्रेण समानरूपाणामेकविभक्तियुक्तानां पदानामेकशेषः समासो भवति, सति समासे एकः शिष्यतेऽन्ये तु लुप्यन्ते, यश्च शेषोऽवतिष्ठते स आत्मार्थे लुप्तस्य लुप्तयोलुप्तानां चार्थे वर्तते, अथ एकस्य लुप्तस्यात्मनश्चार्थे वर्तमानात्तस्यात्, द्विवचनं Page #136 -------------------------------------------------------------------------- ________________ 376 अनुयोगद्वार - चूलिकासूत्रं भवति, यथा पुरुषश्च पुरुषश्चेति पुरुषौ, द्वयोश्च लुप्तयोरात्मनश्चार्थे वर्तमानाद्बहुवचनं यथा पुरुषश्च 3 पुरुषाः, एवं बहूना लुसानामात्मनश्चार्थे वर्तमानादपि बहुवचनं यथा पुरुषश्च 4 पुरुषा इति, जातिविवक्षायां तु सर्वत्रैकवचनमपि भावनीयम् । अतः सूत्रमनुश्रीयते - 'जहा एगो पुरिसो ऽत्ति यथैकः पुरुषः, एकवचनान्त: पुरुषशब्द इत्यर्थः, एकशेषे समासे इति बह्वर्थवाचक इति शेषः, 'तहा बहवे पुरिस' त्ति तथा बहव: पुरुषा:, बहुवचनान्त: पुरुषशब्द इत्यर्थः, एकशेषे समासे सति बह्वर्थवाचक इति शेषः, यथा चैकशेषे समासे बहुवचनान्त: पुरुषशब्दो बह्वर्थवाचकस्तथैकवचनान्तोऽपीति न कश्चिद्विशेषः, एतदुक्तं भवतियथा पुरुषश्च 3 इति विधाय एकपुरुषशब्दशेषता क्रियते तदा यथैकवचनान्त: पुरुषशब्दो बह्वर्थान् वक्ति तथा बहुवचनान्तोऽपि यथा बहुवचनान्तस्तथैकवचनान्तोऽपीति न कश्चिदेकवचनान्तबहुवचनान्तयोर्विशेषः, केवलं जातिविवक्षायामेकवचनं बह्वर्थविवक्षायां तु बहुवचनमिति । एवं कार्षापणशाल्यादिष्वपि भावनीयम् । अयं च समासो द्वन्द्वविशेष एंवोच्यते, केवलमेकशेषताऽत्र विधीयते इत्येतावता पृथगुपात्त इति लक्ष्यते, तत्त्वं तु सकलव्याकरणवेदिनो विदन्तीत्यलमतिविजृम्भितेन, गतं सामासिकम् । मू. (249 ) से किं तं तद्धितए ?, 2 अट्टवीहे पत्ते, तंजहा वृ. तद्धिताञ्जातं तद्धितजम्, इह तद्धितशब्देन तद्धितप्राप्तिहेतुभूतोऽर्थो गृह्यते, ततो यत्रापि तुनाए तंतुवा तद्धितप्रत्ययो न दृश्यते तत्रापि तद्धेतभूतार्थस्य विद्यमानत्वातद्धितजत्वं सिद्धं भवति । मू. ( 250 ) कम्मे सिप्पसिलोए संजोगसमीअवो अ संजूहो । इस्सरिअ अवच्चेण य तद्धितनामं तं अट्ठविहे । / वृ. 'कम्मे ऽगाहा पाठसिद्धा, नवरं श्लोकः - श्लाघा संयूथो - ग्रन्थरचना, मू. ( 251 ) से किं तं कम्मनामे ?, 2 तणहारए कट्टहारए पत्तहारए दोसिए सोत्तिए कप्पासिए भंडवे आलिए कोलालिए, से तं कम्मनामे । से किं तं सिप्पनामे ?, 2 तुन्नए तंतुवाए पट्टकारे उपट्टे बरुडे मुंजकारे कटुकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे सेलकारे कोट्ठिमकारे, से तं सिप्पनामे । से किं तं सिलोअनामे ?, 2 समणे माहणे सव्वातिही, से तं सिलोअनामे । से किं तं संजोगनामे ?, 2 स्नो ससुराए स्नो जामाउए रनो साले स्नो भाउए स्त्रो भगिणीवई, से तं संजोगनामे । से किं तं समीवनामे ?, 2 गिरिसमीवे नयरं गिरिनयरं विदिसासमीवे नयरं वेदिसं नयरं बेन्नाए समीवे नयरं बेनायडं तगराए समीवे नयरं तगरायडं, से तं समीवनामे । से किं तं संजूहनामे ?, 2 तरङ्गवैक्कारे मलयवैक्कारे अत्तानुसद्विकारे बिंदुकारे, से तं संजूहनामे । से किं तं ईसरी अनामे ?, 2 राईसरे तलवरे माडंबिए कोडुबिए इब्धे सेट्ठी सत्थवाहे सेनावई, से तं ईस्रिअनामे। से किं तं अवच्चनामे ?, 2 अरिहंतमाया चक्कवट्टिगाया बलदेवमाया वासुदेवमाया रायमाया मुणिमाया वायगमाया, से तं अव्च्च्नामे। से तं तद्धितए । से किं तं धाउए ?, 2 भू सत्तायां परस्मै भाषा एध वृद्धौ स्पर्द्ध संहर्षे गाधृ प्रतिष्ठालिप्सयोर्ग्रथे च बाध लोडने, से तं धाउए। से किं तं निरुत्तिए ?, 2 मह्यां शेते महिषः, भ्रमति च रौति च Page #137 -------------------------------------------------------------------------- ________________ मूलं-251 377 भ्रमर: मुहुर्मुहुर्लसतीति मुसलं करिव लम्बते त्थेति च करोति कपित्थं चिदितकरोति खल्लं च भवती चिक्खलं ऊर्ध्वकर्ण: उलूक: मेखस्य माला मेखला, से तं निरुत्तिए। से तं भावपमाणं । से तं पमाणनामे । से तं दसनामे से तं नामे। नामति पयं समत्तं । वृ.एते च कर्मशिल्पादयोऽर्थास्तद्विततप्रत्ययस्योत्पित्सोनिमित्तीभवन्तीत्येतद्भेदात्तद्धित्तजं नामाष्टविधमुच्यत इति भावः, तत्र कर्म तद्वितजं दोसिए सोत्तिए' इत्यादि, दूप्यं पण्यमस्येति दाषिकः, सूत्रं पण्यमस्येति सौत्रिकः, शेषं प्रतीतं, नवरं भाण्डविचार: कर्मास्येति भाण्डवैचारिकः, कौलालानि-मृद्भण्डानि पण्यमस्येति कौलालिकः, अत्र क्वापि तणहारए' इत्यादिपाठो दृश्यते, तत्र कश्चिदाह-नन्वत्र तद्वितप्रत्ययो ने कचिदुपलभ्यते तथा वक्ष्यमाणेष्वपि 'तुनाए तंतुवाए' इत्यादिषु नायं दृश्यते तत्किमित्येवंभूतनाम्नामिहोपन्यासः?, अत्रोच्यते, अस्मादेव सूत्रोपन्यासात् तृणानि हरति-वहतीत्यादिकः कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽर्थो द्रष्टव्यः, ततो यद्यपि साक्षात्तद्धितप्रत्ययो नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रित्येह तन्निर्देशो न विरुध्यते, यदि तद्विततोत्पत्तिहेतुरर्थोऽस्ति तहि तद्वितोऽपि कस्मान्नोत्पद्यत इति चेत् ? लोके इत्थमेव रूढत्वादिति ब्रूमः, अथवा अस्मादेवाद्यमुनिप्रणीतसूत्रज्ञापका-देवं जानीयाः-तद्वितप्रत्यया एवामी केचित् प्रतिपत्तव्या इति। अथ शिल्पतद्वितनामोच्यतेवस्त्रिकः, वस्त्र शिल्पमस्येति तन्त्रीवादनं शिल्पमस्येती तान्त्रिकः, तुन्नाए तंतुवाए इत्यादि प्रतीतम्. आक्षेपपरिहारौ उक्तावेव, यच्चेह पूर्वं च क्वचिद्वाचनाविशेषेऽप्रतीतं नाम दृश्यते tddeshaantrruuddhito'vseym| अथश्लाघातद्धितनामोच्यते-'समणे' इत्यादि, श्रमणादीनि नामानि श्लाघ्येप्वर्थेषु साध्वादिषुरूढान्यतोऽस्मादेव सूत्रनिबन्धात् श्लाघ्यार्थास्तद्धितास्तदुत्पत्ति-हेतुभूतमर्थमात्रं वा अत्रापि प्रतिपत्तव्यम् । संयोगतद्वितनाम राज्ञः श्वसुर इत्यादि, अत्र सम्बन्धरूपः संयोगो गम्यते, अत्रापि चास्मादेव ज्ञापकात् तद्वितनामता, चित्रं च पूर्वगतं शब्दप्राभूतमप्रत्यक्ष च नः अतः कथमिह भावनास्वरूपमस्मादृशैः सम्यगवगम्यते-समीतद्वितनाम गिरिसमोपे नगरं गिरिनगरम्, अत्र अदूरभवश्चे' त्य न भवति, गिरिनगरमित्येव प्रतीतत्वात्, विदिशाया अदूरभवं नगर वैदिशम्, अत्र त्वदूरभवश्चें भवत्येव, इत्थमेव रूढत्वादिति । ___ संयूथतद्वितनाम 'तरंगवैक्कारए' इत्यादि, तद्वितनामता चेहोत्तरत्र च पूर्ववद्भावनीया । ऐश्वर्यतद्वितनाम-'राईसरेऽइत्यादि, इह राजादिशब्दनिबन्धनमैश्वर्यमवगन्तव्यं, राजेश्वरादिशब्दार्थस्त्विहैव पूर्व व्याख्यात एव्। अपत्यतद्वितनाम- 'तित्थयरमाया' इत्यादि, तीर्थकरोऽपत्यं यस्याः सा तीर्थकरमाता, एवमन्यत्रापि सुप्रसिद्धेनाप्रसिद्ध विशिष्यते, अत एव तीर्थकरादिभिर्मातरो विशेषिताः, तद्वितनामत्वभावना तथैव, गतं त्द्वित्नाम्। ___ अथ धातुजमुच्यते-'से किं तं धाउए' इत्यादि, भूरयं परमस्मैपदी धातुः सत्तालक्षणस्यार्थस्य वाचकत्वेन धातुजं नाभेति, एवमन्यत्रापि, अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनंभणनं-निरुक्तं तत्र भवं नैरुक्तं, तच्च मह्यां शेते महिष इत्यादिकं पाठसिद्धमेव, तदेवमुक्तं नैरुक्तं नाम्। तद्भणने चावसितं भावप्रमाणनाम, तदवसाने च समर्थितं प्रमाणनाम तत्समर्थनेच समापितं गौणादिकं दशनाम, एतैरपि च दशनामाभिः सर्वस्यापि वस्तुनोऽभिधानद्वारेण संग्रहाद्दशनामेद Page #138 -------------------------------------------------------------------------- ________________ 378 अनुयोगद्वार-चूलिकासूत्रं मुच्यते, तत्समाप्तौ च समाप्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारम्, अतः से तं निरुत्तिए' इत्यादि पञ्च निगमनानि, नामद्वारं स्माप्त्म्। उक्तमुपक्रमान्तर्गतं द्वितयं नामद्वारमथं तदन्तर्गतमेव क्रमप्ताप्तं तृतीय प्रमाणहारमभिधित्सुराह मू. ( 252) से किं तं पमाणे?, 2 चउविहे पन्नत्ते, तंजहा-दव्वपमाणे खेत्तपमाणे कालप्पमाणे भाव्प्प्मान्ने। वृ.'से किं तं पमाणे' इत्यादि, प्रमीयते-परिच्छिद्यते धान्यद्रव्याद्यनेनेति प्रमाणम्-असतिप्रसत्यादि, अथवा इदं चेदं च स्वरूपमस्य भवतीत्येवं प्रतिनियमस्वरूपतया प्रत्येकं प्रमीयतेपरिच्छिद्यते यत्तत्प्रमाणं-यथोक्छमेव, यदिवा धान्यद्रव्यादेरेव प्रमिति:-परिच्छिदः स्वरूपावगमः प्रमाणम्, अत्र पक्षेऽसतिप्रसृत्यादेस्तद्धेतुत्वात्प्रमाणता, तच्च प्रमाणं द्रव्यादिप्रमेयवशाच्चतुर्विध तद्यथा-द्रव्यविषयं प्रमाणं द्रव्यप्रमाणम्, एवं क्षेत्रकालभावप्रमाणेष्वि वाच्य्म्। म.(253)सेकिंदव्वपमाणे?, 2 दुविहे पन्नत्ते, तंजहा-पएसनिप्फन्ने अविभागनिष्फन्ने आसे किंतं पएसनिप्फने?, 2 परमाणुपोग्गले दुपएसिए जाव दसपएसिए संखिज्जपएसिए असंखिज्जपएसिए अनंतपएसिए, से तं पेस्निस्स्फ्न्ने। सेकिंतंविभागनिष्फन्ने?, 2 पंचविहे पन्नत्ते, तंजहा-माने उम्माने अवमाने गणिमे प्द्दिमान्ने। से कितं माने?, 2 दुविहे पन्नत्ते, तंजहा-धनमानप्पमाणे अ रसमानप्पमाणे । से किंतं धत्रमाणपमाणे?, 2 दो असईओ पसई दो पसईओ सेतिया चत्तारि सेइआओ कुलओ चत्तारि कुलया पत्थो चत्तारि पत्थया आढगं चत्तारि आढगाइ दोनो सट्ठि आढयाई जहन्नए कुंभे असीइ आढयाई मज्झिमए कुंभे आढयसयं उक्कोसए कुंभे अट्ठ य आढयसइए वाहे, एएणं धनमानपमानेनं किं पओअणं?, एएणं धनमानपमानेनं मुत्तोलीमुखैदुरालिंदओचारासंसियाणं धनाणं धनमानप्पमाणनिश्चित्तिलक्खणं भवै, असे तं ध्न्मान्प्मान्ने। से किं तं रसमानप्पमाणे?, 2 धनमानप्पमाणाओ चउभागविवडिए अभितरासिहाजुत्ते रसमानप्पमाणे विहिज्जइ, तंजहा- चडसहिआ4 (चौपलपमाणा) बत्तीसिआ8 सोलसिआ16 अट्ठभाइआ 32 चउभाइआ64 अद्धमाणी 128 माणी 256 दो चउसडीआओ बत्तीसिआ दो बत्तीसिआओ सोलसिआ दो सोलसिआओ अट्ठभाइआ दो अट्ठभाइआओ चउभाइया दो चउभाइयाओ अद्धमाणी दो अद्रमाणीओ माणी, एएणं रसमानपमाणेणं किंपओअणं?, 2 एएणं रसमानेनं वारकघडककरककलसिअगागरिदइअकरोडिअकुंडिअसंसियाणं रसानं रसमानप्पमाणनिवित्तिलक्खणं भवै, से तं रसमानप्पमाणे, से तं माने। वृ. तत्र द्रव्यप्रमाणं द्विविध-प्रदेशनिष्पन्नं विभागनिष्पन्नं च, तत्र प्रद्येशा-एकद्विव्याद्यनवस्तैनिष्पनं प्रदेशनिष्पन्न, तत्रैकप्रदेशनिष्पन्नः परमाणुः, द्विप्रदेशनिवृत्तो द्विप्रदेशिकः, प्रदेशत्रयघटितस्त्रिप्रदेशिकः, एवं यावदनन्तैः, प्रदेश: सम्पन्नोऽनन्तप्रदेशिकः, नन्विदं परमाण्वादिकमनन्तप्रदेशिकस्कन्धपर्यन्तं द्रव्यमेव, ततस्तस्य प्रमेयत्वात् प्रमाणता न युक्तेति चेत्, नैवं, प्रमेयस्यापि द्रव्यादेः प्रमाणतया रूढत्वात्, तथाहि-प्रस्थकादिप्रमाणेन मित्वा पुञ्जीकृतं धान्यादि द्रव्यमालोक्य लोके वक्तारो भवन्ति-प्रस्थकादिरयं पुञ्जीकृतस्तिष्ठतीति, Page #139 -------------------------------------------------------------------------- ________________ मूलं - 253 ततश्चैकद्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणेन स्वस्वरूपेणैव प्रमीयमाणत्वात्परमाण्वादिद्रव्यस्यापि कर्मसाधनाप्रमाणशब्दवाच्यताऽदुष्टैव, करणसाधनपक्षे त्वेकद्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणं स्वरूपमेव मुख्यतया प्रमाणमुच्यते द्रव्यं तु तत्स्वरूपयोगदुपचारत:, भावसाधनतायां तं प्रमितेः प्रमाणप्रमेयाधीनत्वादुपचारादेव प्रमाणप्रमेययोः प्रमाणताऽवगन्तव्या, तदेवं कर्मसाधनपक्षे परमाण्वादि द्रव्यं मुख्यतया प्रमाणमुच्यते, करणभावसाधनपक्षयोस्तूपचारत इत्यदोषः । इदं च यथोत्तरमन्यान्यसंख्योपेतैः स्वगतैरेव प्रदेशैर्निष्पन्नत्वात् प्रदेशनिष्पन्नमुक्तं, द्वितीयं तु स्वगतप्रदेशान् विहायापरो विविधो विशिष्टो वा भागो-भङ्गो विकल्पः प्रकार इतियावत्तेन निप्पन्नं विभागनिष्पत्रं, तथाहि न धान्यमानादेः स्वगतप्रदेशाश्रयणेन स्वरूपं निरूपयिष्यते अति तु 'दो असईओ pasaI'tyAdiko यो विशिष्टः प्रकारस्तेनेति । तच्च पञ्चविधं तद्यथा-मानम् उन्मानम् अवमानं गणिमं प्रतिमानं पुनरपि मानप्रमाणं द्विधा - धान्यमानप्रमाणं च रसमानप्रमाणं च तत्र मानमेव प्रमाणं मानप्रमाणं धान्यविषयं मानप्रमाणं तच्च 'दो असईओ' इत्यादि, अश्नुतेतत्प्रभवत्वेन समस्तधान्यमानानि व्याप्नोतीत्यसतिः - अवाङ्मुखहस्ततलरूपा, तत्परिच्छित्रं धान्यमपि तथोच्यते, तद्द्वयेन निष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसृतिः, द्वे च प्रसृति सेतिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशप्रसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वाद्, अत इयं तत्प्रसिद्धा काचिदवगन्तव्याः चतस्रः सेतिका: कुडवः, ते चत्वारः प्रस्थः, अमी चत्वार आढक इत्यादि सूत्रसिद्धमेव, यावदष्टभिराढकशतैर्निर्वृत्तो वाहः, अत्राह शिष्यः - एतेनासत्यादिना धान्यमानप्रमाणेन किं प्रयोजनंकिमनेन विधीयते इत्यर्थः, अत्रोत्तरं, एतेन धान्यमानप्रमाणेन 'मुक्तोलीमुखेदूरालिन्दापचारसंश्रितानां' मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य यन्मानम् - इयत्तालक्षणं तदेव प्रमाणं तस्य निर्वृत्तिः - सिद्धिस्तस्या लक्षणं परिज्ञानं भवति, एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः, तत्र मुक्तोली - मोट्टा (दा) अध उपरि च सङ्कीर्णा मध्ये त्वीषद्विशाला कोष्टिका, सुखं या उपरि यद्दीयते, सुम्बादिव्यूतं ढञ्चनकादि तदिदूरं, आलिन्दकं - कुण्डुल्कम् अपचारिदीर्घतरधान्यकोष्ठाकाविशेषः । 1 379 रसमानप्रमाणमाह-'से कि त 'मित्यादि, रसो-मद्यादिस्तद्विषयं मानमेव प्रमाणं रसमानप्रमाणं किमित्याह - धान्यमानप्रमाणात् सेतिकादेश्चतुर्भागविवर्द्धितं चतुर्भागाधिकम् अभ्यन्तरशिखायुक्तं यद् रसमानं विधीयते - क्रियते तद्रसमानप्रमाणमुच्यते, धान्यस्याद्रवरूपत्वात्किल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवो ऽतो बहिः शिखाभावात् धान्यामानच्चतुर्भागवृद्धिलक्षणया अभ्यन्तरशिखया युक्तत्वाच्चभ्यन्तरशिखायुक्तमित्युक्तं, तद्यथा - चतुःषष्टिकेत्यादि, इदमुक्तं भवति - षट्पञ्चाशदधिकशतद्वयपलमाना माणिकानाम वक्ष्यमाणं रसमानं, तस्य चतुःषष्टितमभागनिष्पन्ना अर्थादेव चतुष्पलप्रमाणा चतुःषष्टिका, एवं माणिकाया एव द्वात्रिंशत्तम भागवर्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, तथा माणिकाया एव षोडशभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका, तस्या एवाष्टमभागवर्तित्वात् द्वात्रिंशत्पलप्रमाणा अष्टभागीका, तस्या एव चतुर्भागवर्तित्वात् चतुः षष्टिपलमाना चतुर्भागीका, तस्या एवार्द्ध भागवर्तिनी अष्टाविंशत्यधिकपलशतमानाऽर्द्धमाणिका, इदं च बहुषु वाचनाविशेषेषु ww - Page #140 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं न दृश्यत एव, षट्पञ्चाशदधीकशतद्वयपलप्रमाणा माणिका, द्वाभ्यां चतुःषष्टिकाभ्यामेका द्वात्रिंशिका भवतीत्यादि गतार्थमेव, यावदेतेन रसमानप्रमाणेन किं प्रयोजनम् ?, atrottaram'etena' रसमानप्रमाण वारकघटककरकगगरीतिककरोडिकाकुण्डिकासंश्रितानां रसानां रसस्य यन्मानं तदेव प्रमाणं तस्यनिवृत्तिः-सिद्धिस्तस्या लक्षणं परिज्ञानं भवति, तत्रातीवविशालमुखा कुण्डिकैव करोडिका उच्यते, शेषं प्रतीतं, क्वचित् 'कलसिएऽति दृश्यते, तत्र लघुतर: कलश एव कलशशिकेत्यभिधीयते एवमन्यदपि वाच्नान्त्र्म्भ्यूह्य्म्। 'से ta'mityAdi निगमनद्वयम् । अथोन्मानमभिधित्सुराह मू.( 253 वर्तते) से किं तं उम्माने?, 2 जन्नं उम्मिणिज्जइ, तंजहा-अद्धकरिसो करिसो पलं अद्धपलं अद्धतुला तुला अद्धभारो भारो, दो अद्धकरिसा करिसो दो करिसा अद्धपलं दो अद्धपलाइं पलं पंच पलसइआ तुला दस तुलाओ अद्धभारो वीसं तुलाओ भारो, एएणं उम्मानपमाणेणं किं पओअणं?, एएणं उम्माणपमानेनं पत्ताअगरतगरचोआकुंकुमखंडगुलमच्छडिआईणं दव्वाणं उम्माणपमाणनिवित्तिलक्खणं भवै, से तं उम्मान्प्मान्ने। वृ. उन्मीयते तदित्युन्मानम् उन्मीयते अनेनेति वा उन्मानमित्यादि, तत्र कर्मसाधनपक्षमधिकृत्याह-'जं नं' उम्मिणिञ्जई' त्यादि, यदुन्मीयते-प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानं, तद्यथा-अर्द्धकर्ष इत्यादि, पलस्याष्टमांशोऽर्द्धकर्षः, तस्यैय चतुर्भागः कर्षः, पलस्याई अर्द्धपलमित्यादि, सर्वं मागधदेशप्रसिद्धं सूत्रसिद्धमेव, नवरं पलाशपत्रकारीपत्रादिकं पत्रं, चोयओ फलविशेषः, मत्स्यण्डिका-शर्कराविशेषः । अवमानं विवक्षुराह मू.( 253 वर्तते) से किंतं ओमाणे?, 2 जण्णं ओमिणीज्जइ, तंजहा-हत्थेण वा दंडेण वा धणंकेन वा जुगेण वा नालिआए वा अक्खेण वा मुसलेण वा वृ. अवमीयते-परिच्छिद्यते खाताधनेनेति अवमानं-हस्तदण्डादि, अथवा अवभीयतेपरिच्छिद्यते हस्तादिना यत्तदवमानंखातादि, तत्र कर्मसाधनपक्षमधिकृत्य तावदाह-'जं Na'mityAdi, यदवमीयते खातादि तदवमानं, केनावमीयते इत्याह-'हत्थेण वा दंडेण वा इत्यादि, तत्र हस्तो-वक्ष्यमाणस्वरूपश्चतुर्विंशत्यंगुलमानः, अनेनैव हस्तेन चतुभिर्हस्तैर्निष्पन्ना अवमानविशेषा दण्डधनुर्युगनालिकाऽक्षमुशलरूपा षट् संज्ञा लभ्यन्ते, अत एवाहमू.( 254) दंडधनूजुगनालिआ य अक्खमुसलं च चौहत्थं । दसनालिअंच रज्जु विआण ओमान्न्स्न्नाए। वृ. 'दंडं' गाहा, दण्डं धनुर्युगं नालिकांचाक्षं मुशलं च करणसाधरपक्षमङ्गोलकृत्यावमानसंज्ञया विजानीहीति सम्बन्धः, दण्डादिकं प्रत्येकं कथंभूतमित्याह-चतुर्हस्तं दशभिर्नालिकाभिनिष्पन्नां रज्जु च विजानीयवमानसंज्ञयेति गाथार्थः । ननु यदि दण्डादयः सर्वे चतुर्हस्तप्रमाणास्तषेकेनैव दण्डाद्यन्तोपादानेन चरितार्थत्वात् किमिति षण्णामप्युपादानम्?, उच्यते, मेयवस्तुषु भदेने व्याप्रियमाणत्वात्, तथा चाहमू.( 255) वत्थुमि हत्थमेज्जं खित्ते दंडं धणुं च प्त्थ्ण्मि। खायं च नालिआए विआण ओमाणसन्नाए । वृ. 'वत्थुमि गाहा, वास्तुनि-गृहभूमौ मीयतेऽनेनेति मेयं-मानमित्यर्थः, लुप्तद्वितीय Page #141 -------------------------------------------------------------------------- ________________ 381 मूलं-255 कवचनत्वेन हस्तं विजानीहीति सम्बन्धः, हस्तेनैव वास्तु मोयत इति तात्पर्यम्, क्षेत्रे-कृषिकमादिविषयभूते चतुर्हस्तवंशलक्षणं दण्डमेव मानं विजानीहि, धनुरादीनां चतुर्हस्तत्वे समानेऽपि रूढिवशाद्दण्डसंज्ञाप्रसिद्धनैवावमानविशेषेण क्षेत्रं मीयते इति हृदयं, पथि-मार्गविषये धनुरेव मानं, मार्गगव्यूतादिपरिच्छेदो धनुःसंज्ञाप्रसिद्धनैवावमानविशेषेण क्रियते न दण्डादिभिरितिः भावः, खातं च-कूपादि नालिकयैव यष्टिविशेषरूपया मीयत इति गम्यते, एवं युगादिरपि यस्य तत्र व्यापारो रूढस्तस्य तत्र वाच्यः, यत्कथंभूतं हस्तदण्डादिकमित्याह-अवमानसंज्ञयोपलक्षितमिति गाथार्थ्ः। मू.( 256) एएणं अवमानपमानेनं किं पओअणं?, एएणं अवमानपमाणेणं खाचिअरइअकरकचियकडपडभित्तिपरिक्खेवसंसियाणं दवाणं अवमाणपमाणनिधिअत्तिलक्खणं भवै, सेतं अवमाने से कितं गणिमे?, 2 जन्नं गणिज्जइ, तंजहा-एगो दस सयं सहस्संदस सहस्साइंसयसहस्सं दस सयसहस्साई कोडी, एएणं गणिमप्पमाणेणं किं पओअणं?, एएणं गणिमपमाणेणं भितगभितिभत्तवेअणआयव्वयसंसिआणं दव्वाणं गणियप्पमाणनिवित्तलक्खणं भवै, से तं ग्न्निमे। वृ.एतेनावमानप्रमाणेन किं प्रयोजनमित्यादि भावितर्थमेवं, नवरंखातं-कूपादि चितं त्विष्टिकादि रचितं-प्रासादपीठादि क्रकचितं-करपत्रविदारितं काष्ठादि, कटादयः प्रतीता एव, परिक्षेपो-मित्त्यादेरेव परिधि: नगरपरिखदिर्वा, एतेषां खातादिसंसृतानामभेदेऽपि भेदविकल्पनया खातादिविषयाणां द्रव्याणां खातादीनामेवेति तात्पर्यम्, अवमानमेव प्रमाणं तस्य निर्वृत्तिलक्षणं भवतीति तदेतदवमानमिति निग्म्न्म्। __ 'से किं तं गणीमे' इत्यादी, गण्यते-सङ्घयायते वस्त्वनेनेति गणिमम्-एकादि, अथवा गण्यते-सङ्ख्यायते यत्तद्गणिमं-रूपकादि, तत्र कर्मसाधनपक्षमङ्गीकृत्याह-'jaNNa'mityAdi, गण्यते तद्गणिमं, कथं गण्यते इत्याह-'एक्को' इत्यादि, एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादि गतार्थमेव, नवरं भृतक:-कर्मकरो भृतिः-पदात्यादीनां वृत्तिः भक्तंभोजनं वेतनकं-कुविन्दादिना(दीनां) व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम्, एतेषु आयव्ययसंश्रितां-प्रतिबद्धानां रूपकादिद्रव्याणां गणिमप्रमाणेन निवृत्तिलक्षणम्-इयत्तावगमरूपं भवति, तदेतद्गणिममिति । अथ प्रतिमानप्रमाणं निरूपयितुमाह मू.( 256 वर्तते) से किंतं पडिमाणे?, जण्णं पडिमिणिज्जइ, तंजहा-गुंजा कागणी निप्फाओ कम्ममासओ मंडलओ सुवन्नो, पंच गुंजाओ कम्ममासओ कागण्यपेक्षया, चत्तारि कागणीओ कम्ममासओ तित्रि निप्फावा कम्ममासओ एवं चउक्को कम्ममासओ काकण्यपेक्षयेत्यर्थः, बारस कम्ममासया सुक्नो एवं चउसद्धिकागणीओ सुवन्नो, एएणं पडिमाणपमानेनं किं पओअणं?,एएणं पडिमानपमाणेणं सुवन्नरजतमणिमोत्तिअसंखसिलप्पवालाईणं दव्वाणं पडिमाणप्पमाणनिवित्तिलक्खणं भवै, से तं प्द्दिमान्ने। . - से तं विभाग्निप्फ्न्ने। से तं द्व्व्प्मान्ने॥ वृ.मीयतेऽनेनेति मानं भेयस्य-सुवर्णादेः प्रतिरूपं-सदृशं मानं प्रतिमानं-गुञ्जादि, अथवा प्रतिमीयते तदिति प्रतिमान, तत्र गुञ्जा चणोठिया 1 सपादा गुञ्जा काकणी र सत्रिभागकाकण्या Page #142 -------------------------------------------------------------------------- ________________ 382 अनुयोगद्वार-चूलिकासूत्रं त्रिभागोनगुञ्जाद्वयेन वा निर्वृत्तो निष्पाव: 3, यो निष्पावाः कर्ममाषक: 4, द्वादश कर्ममाषका एको मण्डलक: 5, षोडश कर्ममाषका एकः सुवर्णः 6 / अमुमेवार्थं किञ्चितढ सूत्रेऽप्याह-'पंच गुंजाओऽइत्यादि, पञ्च गुञ्जा एकः कर्ममाषकः, अथवा चतस्त्रः काकण्य एक: कर्ममाषकः, यदिवा त्रयो निष्पावका एकः कर्ममाषक:, इदमुक्त भवति-अस्य प्रकारत्रयस्य मध्ये येन केनचित् प्रकारेण प्रतिभाति तेन वक्ता कर्ममाषकं प्ररूपयतु पूर्वोक्तानुसारेण, न कश्चिदर्थभेद इति। एवं 'चउक्को कम्ममासओऽइत्यादी, चतसृभिः काकिणीभिनिष्पन्नत्वाचतुष्को यः कर्ममाषक इति स्वरूपविशेषणमात्रमिदं, ते द्वादश कर्ममाषका एको मण्डलकः, एवमष्टचत्वारिं शत्काकिणीभिर्मण्डलको भवतीति शेषः, भावार्थः, पूर्ववदेव, षोडश कर्ममाषकाः सुवर्णः, अनवा चतुःषष्टिः काकण्य एकः सुवर्णो, भावार्थः स एव, एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यादि गतार्थ, नवरंरजतं-रूप्यं मणयः-चन्द्रकान्तादय: शिलाराजपट्टकः, गन्धपट्टैत्यन्ये, शेषं प्रतीतं, यावत्तदेतत्प्रतिमानप्रमाणं, तदेवं समर्थितं मानोन्मानादिभेदभिन्नं पञ्चविधमपी विभागनिष्पन्नं द्रव्यप्रमाणं, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् ॥ अथ क्षेत्रप्रमाणभिधित्सुराह मू.( 257) से किं तं खेत्तपमाणे?, 2 दुविहे पन्नते, तंजहा-पएसनिष्फने अविभागनिष्फन्ने आसे किं तंपएंसनिप्फन्ने?, 2 एगपएसोगाढे दुपएसोगाढे तिपएसोगाढे सुखिज्जप0 असंखिज्जप0, से तं पेस्निप्फ्न्ने। से किं तं विभागनिष्फन्ने? / वृ. इदमपि द्विविध-प्रदेशनिष्पन्न विभागनिष्पन्नं च, तत्र पदेशा-इह क्षेत्रस्य निर्विभागा भागास्तनिष्पन्न प्रदेशनिष्पन्नं, विभाग:-पूर्वोक्तस्वरूपस्तेन निष्पन्नं विभागनिष्पन्नं । 'से कि तं पएसनिप्फनो' तत्रैक प्रदेशावगाढाद्यसंख्येयप्रदेशावगाढपर्यन्तं प्रदेशनिष्पन्नम, एकप्रदेशाधवगाढताया एकादिभिः क्षेत्रप्रदेशनिष्पन्नत्वाद् अत्रापि प्रदेशनिष्पन्नता भावनीया, प्रमाणता त्वेकप्रदेशावगाहित्वादिना स्वस्वरूपणैव प्रमीयमानत्वादिति । विभागनिष्पन्नं त्वंगुलादि, तदेवाहमू. ( 258) अगुलविहत्थिरयणी कुच्छी धनु गाउअंच बोद्धव्यं । जोयण सेढी पयरं logamaloga'vi अथेव्॥ वृ.'aMgulavihatthi'gAhA, अंगुलादिस्वरूपंचस्त एव शास्त्रकारो न्यक्षेण व्क्स्स्य्ति। तत्रांगुलस्वरूपनिर्धारणायाह मू. ( 259)से किं तं अंगुले?, 2 तिविहे पन्नत्ते, तंजहा-आयंगुले उस्सेहगुले पमाणंगुले । से किं तं आयंगुले?, 2 जे णं जया मनुस्सा भवंति तेसि नं तया अप्पणो अंगुलेणं दुवालसांगुलाई मुहं नवमुहाइं पुरिसे पमाणजुत्ते भवै, दोनिए पुरिसे मानजुत्ते भवै, अद्धभारं तुल्लमाणे पुरिसे उम्मानजुत्ते भवै, वृ. 'से किं तं अंगुले' इत्यादि अंगुलं त्रिविधं प्रज्ञप्तं, तद्यथा-आत्मांगुलम् उत्सेधांगुलं प्रमाणागुलं, तत्र ये यस्मिन् काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां सम्बन्धी अत्रात्मा गृह्यते, आत्मनोऽगुलमात्मांगुलम्, अत एवाह--'जे na'mityAdi, ये भरतादयः, प्रमाण For Page #143 -------------------------------------------------------------------------- ________________ मूलं-259 युक्ता यदा भवन्ति तेपां तदा स्वकीयभंगुलमात्मांगुलमुच्यत इति शेषः, इदं च पुरुषाणां कालदि-- भेदेनानस्थितमानत्वादनियतप्रमाणं द्रष्टव्यम्, अनेनैवात्मांगुलेन पुरुषाणां प्रमाणयुक्तादिनिर्णय कुर्वनाह - _ 'अप्पणो अंगुलेणं दुवालसे' त्यादि, यद्यस्यात्मीयमंगुलं तेनात्मनोऽगुलेन द्वादशांगुलानि मुखं प्रमाणयुक्तं भवति, अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति, प्रत्येकं द्वादशांगुलैर्नवभिर्मुखैरष्टोत्तरं शतमंगुलानां संपद्यते, ततश्चैतावदुच्छ्यः पुरुषः प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाह-द्रोणिक: पुरुषो मानयुक्तो भवति, द्रोणीजलपरिपूर्णा महती कुण्डिका तस्यां प्रवेशितो यः पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणोनजलस्योनां वा तां पूरयति सद्रोणिक: पुरुषो मानयुक्तो ऽनिगद्यते इति भाव्ः। इदानीमेतस्यैवोन्मानयुक्ततामाह-सारपुद्गलरचितत्वात् तुलारोपितः सन्नद्धभारं तुलयन् पुरुष उन्मानयुक्तो भवति, तत्रोत्तमपुरुषाः यथोक्तैः प्रमाणमानोन्मानैः अन्यैश्च सर्वैरेव गुणैः सम्पन्ना एव भवन्तीत्येतद्दर्शयन्नाहमू. (260) मानुम्मानपमाणजुत्ता(णय)लक्खणवंजणगुनेहिं उव्वेआ। उत्तमकुलप्पसूआ उत्तमपुरिसा मुणेअव्वा । / वृ.'mAnummAna'gAhA, अनन्तरोक्तस्वरूपैमानोन्मानप्रमाणैर्युक्ता उत्तमपुरुषाः चक्रवादयो मुणितव्या इति सम्बन्धः, तथा लक्षणानि-शङ्खस्वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणा:-क्षान्त्यादयस्तैरुपेताः, तथोत्तमकुलानि-उग्रादीनि तत्प्रसूता इति गाथार्थः । अथात्मांगुलेनैवोत्तममध्यमाधमपुरुषाणां प्रमाणमाहमू. (261) होति पूण अहियपुरिसा अट्ठसयं अंगुलाण उचिद्धा। छनौइ अहमपुरिसा चउत्तरं मज्झिमिल्ला u॥ वृ. 'हुंति पुण' गाहा, भवन्ति पुनरधिकपुरुषा-उत्तमपुरुषाश्चक्रवर्त्यादयः अष्टशतमंगुलम्(लानां) उव्विद्धाउन्मिता उच्चस्त्वेन वा, पुन:शब्दस्त्वेषामेवाधिक पुरुषादीनामनेकभेदतादर्शकः, आत्मांगुलेनैव षण्णवत्यंगुलान्यधमपुरुषा भवन्ति, 'चौरुत्तर मज्झमिल्ला उत्ति तेनैवांगुलेन चतुरुत्तरमंगुलशतं मध्यमाः, तुशब्दो यथानुरूपशेषलक्षणादिभावप्रतिपादनपर इति गाथार्थः । ये अष्टोत्तरशतांगुलमानाद्धीना अधिका वा ते किं भवन्तीत्याहमू.( 262) हीना या अहिया वा जे खलु स्र्स्त्त्सार्प्रिहीना। ते उत्तमपुरिसाणं अवस्स पेसत्तणमवेति । / वृ. 'हीना वा' गाहा, अष्टोत्तरशतांगुलमानात् हीना वा अधिका वा ये खलु स्वर:-सकलजनादेयत्वप्रकृतिगम्भीरतादिगुणालंकृतो ध्वनिः सत्त्वं-दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः सार:शुभपुद्गलोपचयजः शारीरः शक्तिविशेष: तैः परिहीनाः सन्तस्ते उत्तमपुरुषाणाम् उपचितपुण्यप्राग्भाराणाम् अवशा-अनिच्छन्तोऽप्यशुभकर्मवशतः प्रेष्यत्वमुपयन्ति, स्वरादिशेषलक्षणवैकल्यसहायं च यथोक्तप्रमाणाधीनाधिक्यमनिष्टफलप्रदायि प्रतिपत्तव्यं, न केवलमिति लक्ष्यते, भरतचक्रवादीनां स्वांगुलतो विंशत्यधिकांगुलशतप्रमाणानामपि निर्णीतत्वात्, Page #144 -------------------------------------------------------------------------- ________________ 384 अनुयोगद्वार - चूलिकासूत्रं महावीरादीनां च केषाञ्चिन्मतेन चतुरशीत्याद्यंगुलप्रमाणत्वाद्, भवन्ति च विशिष्टाः स्वरादयः प्रधानफलदायिनो, यत उक्तम् "अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥ " इति गाथार्थः ॥ मू. ( 263 ) एएणं अंगुलपमाणेणं छ अंगुलाई पाओ दो पाया विहत्थी दो विहत्थीओ रयणीओ कुच्छी दो कुच्छीओ दंडं धनू जुगे नालिआ अक्खे मुसले दो घनुसहस्साइं गाउअं चत्तारि गाउआई जोअणं ॥ वृ. एतेनांगुलप्रमाणेन षडंगुलानि पादः, पादस्य मध्यतलप्रदेशः षडंगुलविस्तीर्णः पादैकदेशत्वात् पादः द्वौ च युग्मीकृतौ पादौ वितस्तिः, द्वे च वितस्ती रत्रि:, हस्त इत्यर्थः, रत्रिद्वयं कुक्षिः, प्रत्येकु कुक्षिद्वयनिष्पन्नास्तु षट् प्रमाणविशेषा दण्डधनुर्युगनालिकाऽक्षमुशललक्षणा भवन्ति, तत्राक्षो - धूः शेषाश्च गतार्थाः, द्वे धनुः सहस्रे गव्यूतं, चत्वारि गव्यूतानि योजनम् । मू. (263) एएणं आयंगुलपमानेनं किं पओअणं ?, 2 एएणं आयंगुलेणं जे नं जया मनुस्सा हवंति तेसि नं तया नं आयंगुलेणं अगडतलागदहनदीवाविपुक्खरिणीदीहियगुंजालि आरो सरा सरपंतिआओ सरसरपंतिआओ बिलपंतिआओ आरामुज्जाणकाणणवणवणसंडवणराईओ देउलसभापवाथू भखाइ अपरिहाओ पागाराट्टालयचरिअदारगोपुरपासायघरसरणलयणआवणसिंघाडगतिगचउक्कचच्चरच उम्मुहमहापहपहसगडंरहजाणजुग्गगिल्लिथिल्लिसिविअसंदमाणिआओ लोहीलोहकडाहकडिल्लय भंडमत्तोवगरणमाईणि अज्जकालिआइं च जोअणाई भविज्जति, से समासओ तिविहे पत्रत्ते, तंजहा- सूईअंगुले पयरंगुले घनंगुले अंगुलायया एगपएसिया सेढी सूई अंगुले, सुई सूइगुणिया पयरंगुले, पथरं सूइए गुणितं घनंगुले । एएसि णं भंते! सूइअंगुलपयरंगुलघणंगुललाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, सव्वथोवे सूइअंगुले, पयरंगुले असंखेज्जगुणे, घनंगुले असंखिज्जगुणे, से तं आयंगुले । वृ. गतार्थं, नवरं ये यदा मनुष्या भवन्ति तेषां तदा आत्मनोऽगुलेन स्वकीयस्वकीयकालसम्भवीन्यवटहृदादीनि मीयन्त इति सणटङ्कः, तत्र अवटः- कूपः तडागः - खानितो जलाशयविशेष: वाप्यः - चतुरस्रा जलाशयविशेषाः, पुष्करिण्यो - वृत्तास्ता एव पुष्करवन्त्यो वा दीर्घिकाः-सारिण्यः सारिण्य एव वक्रा गुञ्जालिका भण्यन्ते सरः- स्वयंसम्भूतो जलाशयविशेष एव सरपंतियाउत्ति - पङ्क्तिभिर्व्यवस्थापितानि सरांसि सरः पङ्क्तयः सरसरपंतियाउत्ति-यासु सरः पङ्क्तिष्वेकस्मात्सरसोऽन्यत्र ततोऽपि अन्यत्र कपाटसञ्चारकेनोदकं संचरति ताः सरःसरः पङ्क्तयः बिलपङ्क्तयः प्रतीताः माधवीलतादिषु दम्पत्यादीनि येष्वारमन्ति क्रीडन्ति ते आरामाः पुष्पफलादिसमृद्धानेकवृक्षसंकुलान्युत्सवादी बहुजनपरिभोग्यान्युद्यानानि सामान्य-वृक्षजातियुक्तानि नगराभ्यर्णवर्तीनि काननानि, अथवा स्त्रीणां पुरुषाणां वा केवलानां परिभोग्यानि काननानि, यदिवा येभ्यः परतो भूधरोऽटवी वा तानि सर्वेभ्योऽपि वनेभ्यः पर्यन्तवर्तीनि काननानि, शीर्णवृक्षकलितानि वा काननानि, एकजातीयवृक्षाकीर्णानि वनानि, अनेकजातीयैरुत्तमैश्च पादपैराकीर्णानि वनखण्डानि, एकजातीयानामितरेषांअ वा तरूणां पङ्क्तयो Page #145 -------------------------------------------------------------------------- ________________ मूलं - 263 वनराजयः, सन्तो भजन्त्येतामिति सभा - पुस्तकवाचन भूमिर्बहुजनसमागमस्थानं वा, अध उपरि च समखातरूपा खातिका, अधः सङ्कीर्णोपरिविस्तीर्णा खातरूपा तु परिखा, प्राकारोपरि आश्रयविशेषाः अट्टालकाः, गृहाणां प्रारारस्य चान्तरे अष्टस्तविस्तारो हस्त्यादिसञ्चारमार्गश्चरिका, प्रतोलीद्वारणां परस्परतो ऽन्तराणि गोपुराणि, राजानां देवतानां च भवनानि प्रासादा: उत्सेधबहुला वा प्रासादाः, गृहाणि सामान्यजनानां सामान्यानि वा, शरणानि तृणमयावसरिकादीनि लयनानिउत्कीर्णपर्वतगृहाणि गिरिगुहा वा कार्यटिकाद्यावासस्थानं वा आपणा - हट्टाः नानाहट्टगृहाध्यासितत्रिकोणो भूभागविशेषः, शृङ्गाटकं, स्थापना त्रिपथसमागमो वा शृङ्गाटकं त्रिकं तं त्रिपथसमागम एव तथा प्रभूतगृहाश्रयश्चतुरस्रो भूभागश्चतुष्कं यथा ( द्वा) चतुष्पथसमागमो वा चतुष्पणसमागम एव, षट्पथसमागमो वा चत्वरं चतुर्मुखदेवकुलिकादि चतुर्मुखं महान् राजमार्गो महापथः इतरे पन्थान: देवकुलसभादीनि पदानि क्वचिद्वाचनाविशेषे अत्रैवान्तरे दृश्यन्ते, शकटंगड्डुकादि, रथो द्विधा-यानरथः संग्रामरथश्च तत्र संग्रामरथस्योपरि प्राकारानुकारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते, अपरस्य त्वसौ न भवतीति विशेषः, यानं गन्त्र्यादि जुग्गत्तिगोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरस्त्रवेदिकोपशोभितं जम्पानं, गिल्लित्तिहस्ति उपरि कोल्लरूपा या मानुषं गिलतीव, थिल्लित्ति-लटानां यदड्डापल्लाणां रूढं तदन्यविषयेषु थिल्लीत्युच्यते सीयत्तिशिविका कटूकारांच्छादितो जम्पानविशेष: 'saMdamANiya'tti पुरुषप्रमाणायामो जंम्पानविशेष एव लोहित्ति-लोही मण्डनकाचिपचनिका कविल्ली लोहकडाहित्ति-लोहमयं बृहत्कडिल्लं भाण्डं - मृन्मयादिभाजनं मात्र:- कांश (स्य) भाजनाद्युपकरणमात्राया आधारविशेष: उपकरणं त्वनेकविधं कटपिटकशूर्पादिकं शेषं तु यदिहं क्वचित्किञ्चिन्न व्याख्यातं तत्सुगमत्वादिति मन्तव्यं । तदेवमात्मांगुलेनात्मीयात्मीयकालसम्भवीनि वस्तून्यद्यकालीनानि च योजनानि मीयन्ते, ये यत्र काले पुरुषा भवन्ति तदपेक्षयाऽद्यशब्दो द्रष्टव्यः । इदं चात्मांगुलं सूच्यंगुलादिभेदात् त्रिविधं तत्र दैर्येणांगुलायता बाहल्यतस्त्वेशप्रादेशिकी नभः प्रदेश श्रेणिः सूच्यंगुलमुच्यते, एतच्च सद्भावतोऽसंख्येयप्रदेशमप्यसत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्नं दृष्टव्यं सूची सूच्यैव गुणिता प्रतरांगुलम्, इदमपि परमार्थतोऽसंख्येयप्रदेशात्मकम्, असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिपदेशात्मिका सूचिस्तयैव गुण्यते, अतः प्रत्येकं प्रदेशत्रयनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसंख्यंसंपद्यते, प्रतरश्च सूच्या गुणितो दैर्येण विष्कम्भतः पिण्डतश्च समसङ्ख्यं धनांगुल भवति, देर्ध्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्य्यया घनस्येह रूढत्वात्, प्रतराङ्गुलं तु दैर्ध्यविष्कम्भाभ्यामेव समं, न पिण्डतः तस्यैकप्रदेशमात्रत्वादिति भावः, इदमपि वस्तुवृत्त्याऽसंख्येयप्रदेशमानम्, असत्प्ररूपणया तु सप्तविंशतिप्रदेशात्मकं पूर्वोक्तसूच्या अनन्तरोक्तनवप्रदेशात्मके प्रतरे गुणिते एताबतामोव प्रदेशानां भावाद्, एषां च स्थापना अनन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान् दत्त्वा भावनीया, तथा च दैर्घ्यविष्कम्भपिण्डैस्तुल्यामिदमापद्यते । - 30/25 385 Page #146 -------------------------------------------------------------------------- ________________ 386 अनुयोगद्वार-चूलिकासूत्रं ___ 'एएसि नं भंते' इत्यादिना सूच्यङ्गुलादिप्रदेशानामल्यबहुत्वचिन्ता यथानिर्दिष्टव्याख्यानुसारतः सुखावसेसइय, तदेतदात्माङ्गुलमिति । अथोत्सोगुलनिर्णयार्थमाह मू.( 263) से किंतं उस्सेहंगुले?, 2 अनेगविहे पन्नते, तंजहामू. ( 264) परमाणू तसरेणू रहरेणू अग्गयं च वाल्स्स्। लिक्खा जूआ य जवो अट्ठगुणविडिआ kmso॥ vR. utsedha:- अनंताणं suhumaparamANupoggalANa'mityAdikrameNocchyo वृद्धिनयनं तस्माआतमंगुलमृत्सेधाङ्गुलम्, अथवा उत्सेधो-नारकादिशरीराणामुच्चेस्त्वं तत्स्वरूपनिर्णर्याथमंगुलमुत्सेधागुलं, तच्च कारणस्य परमाणुत्रसरेण्वादेरनेकविधत्वादनेकविधं प्रज्ञप्तं, तदेव कारणानेकविधत्वं दर्शयति-'तद्यथेऽत्यादि, 'परमाणू इत्यादिगाथां सूत्रकृत् स्वयमेव विवरीषुराह- . मू.( 265)से किंतं परमाणूं?, र दुविहे पन्नत्ते, तंजहा-सुहमे अववहारिए a, तत्थणं जे से सुहमे से टप्पे, लाथ णं जे से ववहारिएअ से नं अनंतानंताणं सुहुमपोग्गलाणं समुदयसमितिसमागमेणं ववहारिए परमाणुपोग्गले निष्फज्जइ, से णं भंते ! असिधारं वा खुरधारंवा ओगाहोज्जा?, हन्ता ओगाहोज्जा, सेणं तत्थ छिज्जेज्ज वाभिज्जेज्ज वा?, नोइणद्वे समढे, नो खलु तत्थ सत्थंकमै, सेणं भंते अगनिकायस्स मझमझेणं वीइवएज्जा?, हंता वीवएज्जा, सेणं भंते! तत्थ डहेज्जा? नो इणंढे, समढे, नो खलु तत्थ सत्थंकमै, सेणं भंते! पुरकरसंवट्ठगस्स महामेहस्स मज्झमझेणं वीइवएज्जा ?, हंता वीवएज्जा, से नं तत्थ उदउल्ले सिआ?, नो iNa8, समढे, नो खलु तत्थ सत्थं कमै, से णं भंते ! गंगाए महानईए पडिसोयं हव्वमागच्छेज्जा?, हंता हव्वमागच्छेज्जा, सेणं तत्थ विनिघायमाववज्जेज्जा?, नो इणढे समढे, नो खलु तत्थ सत्थं कमै, से णं भंते! उदगावत्तं वा उदगबिंदु वा ओगाहेज्जा? हता ओगाहेज्जा, सेणं तत्थ कुच्छेज्जा वा?, परियावजेज्ज वा?, नो इणढे समढे, नो खलु तत्थ सत्थं कमै । वृ.'से किंतं परमाणू' इत्यादि, परमाणुर्द्विविधः प्रज्ञप्तः-सूक्ष्मो व्यावहारिकश्च, तत्र सूक्ष्मशस्तत्स्वरूपाख्यानं प्रति स्थाप्यः, अनधिकृत इत्यर्थः, 'से किं तं ववहारिएऽइत्यादि, ननु कियद्भिः सूक्ष्मैनैश्चयिकपरमाणुभिरेको व्यावहारिक: परमाणुनिष्पद्यते ?, अत्रोत्तरम्, 'anaMtANa'mityAdi, अनन्तानां सूक्ष्मपरमाणुपुद्गलानां सम्बन्धिनो ये समुदायाः-द्वयादिसमुदायात्मकानिवृन्दानितेषां याः समितयो-बहूनि मीलनानि तासां समागमः-संयोग एकीभवनं समुदयसमितिसमागमः तेन व्यावहारिकपरमाणुपुद्गल एको निष्पद्यते, इदमुक्तं भवतिनिश्चयनय: "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च । / " इत्यादिलक्षणसिद्धं निविभागमेव परमाणुमिच्छत्ति, यस्त्वेतैरनैकर्जायते तं सांशत्वात् स्कन्धमेव व्यपदिशति, व्यवहारस्तु तदनेकतानिष्पत्रोऽपि यः शस्त्रच्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलताऽप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिक: परमाणुरुक्तः, न च वक्तव्यम्-अयं तर्हि शस्त्रच्छे Page #147 -------------------------------------------------------------------------- ________________ मूलं-265 387 दादिविषयो भवति, यतस्तनिषेधार्थमेव प्रश्नमुत्पादयति-'से नं भंते !' इत्यादि, से भदन्त ! व्यावहारिकपरमाणुः कदाचित् असिः-खड्गं तद्धारां वा क्षुरो-नापितोपकरणं तद्धारां वा अवगाहेत-आक्रामेद्?, अत्रोत्तरं- 'हन्तावगाहेतेति' हन्तेति कोमलामन्त्रणे अभ्युपगमद्योतने वा अवगाहेतेति शिष्यपृष्टार्थस्याभ्युपगमवचनं, पुनः पृच्छति-स तत्रावगाढः संश्छिद्येत वाद्विधा क्रियेत भिद्येत वा-अनेकधा विदार्येत सूच्यादिना वस्त्रादिवद्वा सच्छिद्रः क्रियेत ?, उत्तरमाह-नायमर्थः समर्थः, नैतदेवमिति भावः, अत्रोपपत्तिमाह-न खलु तत्र शस्त्र क्रामति, इदमुक्तं भवति-यद्यप्यनन्तैः परमाणुभिर्निष्पन्नाः काष्टादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तकस्याप्यनन्तभेदत्वात् तावत्प्रमाणेनैवपरमाण्वनन्तकेन निष्पन्नोऽसौ व्यावहारिक: परमाणुढ्यो यावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न शस्त्रच्छेदादिविषयतामासादयतीति भावः । पुनरप्याह-स भदन्ताग्निकायस्य-वहेमध्यंमध्येन-अन्तरे व्यतिव्रजेद्-गच्छेत् ?, हन्तेत्याद्युत्तरं पूर्ववत्, नवरंशस्त्रमिहाग्निशस्त्र ग्राह्यं, पुनः पृच्छति-'सेनं भंते! पुक्खलेऽत्यादि इदमपि सूत्रं पूर्ववद्भावीनयं, नवरं पुष्करसंवर्तस्य-महामेघस्येयं प्ररूपणा-इहोत्सपिण्यामेकविंशतिवर्षसहस्रमाने दुष्षमदुष्पमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयस्यादौ सकलजनस्याभ्युदयार्थं क्रमेमाणी पञ्च महामेघाः प्रादुर्भविष्यन्ति, तद्यथा-पुष्कलसंवर्तक उदकरसः प्रथमः द्वितीयः क्षीरोदस्तृतीयो घृतोदश्चतुर्थोऽमृतोदः पञ्चमो रसोदः, तत्र पुष्कलसंवर्तोऽस्य भरतक्षेत्रस्य पुष्कलं-प्रचुरमपि सर्वमशुभानुभावं भूमिरूक्षतादाहादिकं प्रशस्तोदकेन संवर्तयति-नाशयति, एवं शेषमेघव्यापारोऽपि प्रथमानुयोगादवगन्तव्यः, udaullesiya'tti उदकेनाः स्यादित्यर्थः, शस्त्रता चात्रोदकस्यावसेया, 'से णं भंते ! गंगाए' इत्यादि गङ्गाया महानद्याः प्रतिश्रोतो हव्यंशीघ्रमागच्छेत्, पूर्वाद्यभिमुखे गङ्गाप्रवाहे वहति सति, पश्चिमाद्यभिमुखः स आगच्छेत् तन्मध्येनेति भावः 'viNihAya'mityAdi, विनिघात:-तत्स्रोतसि प्रतिस्खलनं तमापद्येत-प्राप्नुयात्, शेषं पूर्ववत्, 'सेणं भंते! udagAvatta'mityAdi, उदकावर्तोदकबिन्दोर्मध्ये अवगाह्य तिष्ठेदित्यर्थः?, सच तत्रोदकसम्पर्कात् कुथ्येद्वापूतिभावं यायात् पर्यापद्येत् वा-जलरूपतया परिणमेदित्यर्थः शेषं तथैव, पूर्वोक्तमेवार्थं संक्षेपतः प्राहमू. ( 266) सत्थेण सुतिखेणवि छित्तुं भेतुं च जंकिर न स्का। तं परमाणु सिद्धा वयंति AI प्मान्नान्न्ण्। वृ.'सत्थेण' गाहा गतार्था, नवरंलक्षणमेवास्येदमभिधीयते, न पुनस्तं कोऽपि छेत्तुं भेत्तुमारभते इत्येतत् किलशब्देन सूचयति, सिद्धत्ति-ज्ञानसिद्धा: केवलिनो, न तु सिद्धाः सिद्धिगताः, तेषां व्द्न्त्त्यास्म्भ्वादिति। मू. (267) अनंताणं ववहारिअपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उसण्हसहिआइ वा सहसहिआइ वा उड्डरेणू इ ता तसरेणू इ वा रहरेणू इवा, अट्ठउसहसहिआओ सा एगा सहसहिआ, अट्ठ सहसहिआओ सा एगा उड्वरेणू, अट्ठ उड्डरेणुओसा एगा तसरेणू, अट्ट तसरेणूओ सा एगा रहरेणू, अट्ठ रहरेणूओ देवकुरूत्तरकुरूणं मणुआणं से एगे वालग्गे, अट्ठ देवकुरूत्तरकुरूणं मणुआणं वालग्गा हरिवासरम्मगवासाणं मणुआणं से एगे वालग्गे, अट्ट हरिखस्सरम्मगवासाणं मनुस्साणं वालग्गा हेमवयहेरनवयाणं मनुस्साणं से Page #148 -------------------------------------------------------------------------- ________________ 388 अनुयोगद्वार - चूलिकासूत्रं एगे वालग्गे, अट्ट हेमवयहेरन्नवयाणं मनुस्साणं वालग्गा पुव्वविदेहावरविदेहाणं मनुस्साणं से एगे वालग्गे, अट्ट पुव्वविदेहावरविदेहाणं मनुस्साणं वालग्गा भरहएरवयाणं मनुस्साणं से एगे वालग्गे, अट्ठ भरहेरवयाणं मनुस्साणं वालग्गा सा एगा लिक्खा, अट्ठ लिक्खाओ सा एगा जूआ, अट्ठ जूआओ से एगे जवमज्झे, अट्ठ जवमज्झे से एगे अंगुले । एएणं अंगुलाण पमानेनं छ अंगुलाई पादो बारस अंगुलाई विहत्थी चडवीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छन्नवै अंगुलाई से एगे दंडे इ वा धनू इ वा जुगे इ वा नालिआ इ वा अक्खे इवा, मुसले इ वा एएणं धनूप्पमानेनं दो धनुसहस्साई गाउअं चत्तारि गाउआई जोअणं । एएणं उस्सेहंगुलेणं किं पओअणं ?, एएणं उस्सेहंगुलेणं नेरइ अतिरिक्खजोणिअमनुस्सदेवाणं सरीरोगाहणा भविज्जति । वृ. अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन या परमाणुतेति गम्यते, सा एका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्ष्णिका, उत्तरप्रमाणापेक्षया उत्प्राबल्येन श्लक्ष्णश्लक्ष्णिका उत्श्लक्ष्णश्लक्ष्णिका, इतिशब्दः स्वरूपप्रदर्शने, वाशब्द उत्तरापेक्षया समुच्चये, एवं श्लक्ष्णश्लक्ष्णिकेति वा इत्यादिष्वपि वाच्यम्, एते चोत्श्लक्ष्णश्लक्ष्णकादयो यद्यपि यथोत्तरमष्टगुणत्वेन प्रतिपादयिष्यन्ते तथापि प्रत्येकमनन्तपरमाणुनिष्पन्नत्वासाम्यं न व्यभिचरन्त्यतः प्रथमं निर्विशेषितमप्युक्तं ' सा एगा उसण्हसहियाइ वा ' इत्यादि, प्राक्तनप्रमाणादष्टगुणत्वादूर्ध्वरेण्वपेक्षया त्वष्टमभागवर्तित्वात् श्लक्ष्णश्लक्ष्णिकेत्युच्यते, स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्वलन धर्मा रेणुरूध्वरेणुः एतानि चोत्श्लक्ष्णश्लक्ष्णकादीनि त्रीणि पदानि 'परमाणू तसरेणू' इत्यादिगाथायां अनुक्तान्यप्युपलक्षणत्वाद् दृष्टव्यानि, त्रस्यति - पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः, रथगमनोत्सवातो रेणू रथरेणूः, वालाग्रलिक्षादयः प्रतीताः, देवकुरूत्तरकुरूहरिवर्षरम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिभावनीयां, शेषं निर्णीतार्थमेव, यावत् mU. (267 vartate ) neraiANaM भंते! के महालिआ सरीरोगाहन पत्रत्ता ?, गोयमा ! दुविहा पत्रत्ता, तंजहा- भवधारणिज्जा य उत्तरवेउव्विआ य, तत्थ नं जा सा भवधारणिज्जा सा णं जत्रेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पंच धनुसयाई, तत्थ नं जा सा उत्तरवेडव्विआ सा जहत्रेनं अंगुलस्स संखेज्जइभागं उक्कोसेणं पंच धनुसहस्सं, रयणप्पहार पुढवीए neraiANaM भंते ! के महालिआ सरीरोगाहए पन्नत्ता 2, go0 ! दुव्विहा पत्रत्ता, तंजहा भवधारणिज्जा य उत्तरवेउव्विआ य, तत्थ णं जा सा भवधारणिज्जा सा जहन्त्रेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं सत्त धनूई, तिन्नि रयणीओ छच्च अंगुलाई, तत्थ णं जा सा उत्तरवेडव्विआ सा जहन्त्रेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पत्ररस धनू दोत्रि रयणीओ बारस अंगुलाई, सकरप्पहापुढवीए neraiANaM भंते ! के महालिआ सरीरोगाहए पन्नत्ता ?, go0 ! दुविहा पत्रता, तंजहा- भवधारणिज्जा उत्तरवेडव्विआ य, तत्थ णं जा सा भवधारणिज्जा सा जहत्रेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं पत्ररस धनूई, दुत्रि रयणीओ बारस अंगुलाई, तत्थ णं जा सा उत्तरवेडव्विआ सा जहन्त्रेनं अंगुलस्स संखेज्जइभागं उक्कोसेणं एकतीस धनूइं Page #149 -------------------------------------------------------------------------- ________________ मूलं-- 267 389 इक्करयणी a, वालुअप्पहापुढवीए neraiANaM भंते! के महालिआ सरीरोगाहए पन्नत्ता ?, go0 ! दुविहा पत्ता, तंजहा- भवधारणिज्जा उत्तरवेडव्विआ य, तत्थ नं जा सा भवधारणिज्जा सा जहत्रेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं बासट्ठि धनूई, दो श्यणीओ a, एवं सव्वासिं पुढवीणं पृच्छा भाणिअव्वा, पंकप्पहाए पुढवीए भवधारणिज्जा जहन्त्रेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं बासट्टि धनूई, दो रयणीओ a, उत्तरवे0 जहन्त्रेणं, aM0 saM0 उक्कोसेणं पणवीसं धनुसयं, धूमप्पहाए भवधा0 अंगुलाई, a0 उक्कोसेणं पणवीसं धनुसयं, उत्तरवे0 अंगुलस्स संखे0 उक्कोसेणं अड्डाइजाइं धनुसयाई, तमाए भवधारणिज्जा0 अंगुलस्स असं0 उक्कोसेणं अड्डाइज्जाई धनुसयाई, उत्तरवे0 अंगुलस्स saM0 उक्कोसेणं पंच धनुसयाई, तमतमाए पुढवीए नेरइयाणं भंते! के महालिआ सरीरोगाहणा paM0 ?, go0 ! दुविहा पत्रत्ता, तंजहा- भवधारणिज्जा य उत्तरवे0, तत्थ नं जा सा भवधारणिज्जा सा जहन्त्रेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं पंच धनूसयाई तत्थ णं जा सा उत्तरवे0 सा जहन्त्रेणं, अंगुलस्स saM0 उक्कोसेणं धनुसहस्साई, असुरकुमाराणं भंते! के महालिआ सरीरोगाहणा paM0 ?, go0 ! दुविहा पन्नत्ता, तंजहाभवधारणिज्जा उत्तरवे0 य, तत्थ णंजा सा भवधारणिज्जा सा जहन्त्रेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं सत्त रयणीओ, उत्तरवे0 सा जहत्रेणं, अंगुलस्स saM0 उक्कोसेणं जोयणसयसहस्सं, एवं असुरकुमारगमेणं जाव थणियकुमाराणं भाणिअव्वा । वृ. अवगाहन्ते - अवतिष्ठन्ते जीवा अस्यामित्यवगाहना-नारकादितनुसमवगाढं क्षेत्रं नारकादितनुरेव वा, यद्यनेनोत्से धांगुलेन नारकादीनां शरीरावगाहना मीयते तर्हि भदन्त ! नारकाणां तावत् 'के महालिया' कियन्महती किं महत्त्वोपेता कियतीत्यर्थः, शरीरस्यावगाहना शरीरमेव वा अवगाहना भवद्भिरन्यैश्च तीर्थकरैः सदेवमनुजासुरायां पर्षदि प्रज्ञप्ता-प्ररूपिता ?, अत्र भगवान् गौतममामन्त्र्योत्तरमाह - गौतम ! द्विविधा- द्विप्रकारा प्रज्ञप्ता, तद्यथा - भवधारणीया चोत्तरवैक्रिया च, ननु शरीरावगाहनायाः प्रमाणे पृष्टे तद्द्द्विविध्यलक्षणभेदकथनमप्रस्तुतंमिति चेत्, नैवं, तत्प्रमाणकथनाङ्गत्वात्तस्य, न हि विलक्षणप्रमाणयुक्तेन भेदद्वयेन व्यवस्थिताया अवगाहनायास्तद्भेदकथनमन्तरेण प्रतिनियतं किञ्चित्प्रमाणं प्ररूपयितुं शक्यते, भेदोपन्यासे तु प्रतिभेदनियतं तत्कथ्यत इति भावः, तत्र भावे - नारकादिपर्यायभवनलक्षणे आयुसमासिं यावत्सततं ध्रियते या सा भवधारणीया, सहजशरीरगतेत्यर्थः, या तु तद्ग्रहणोत्तरकालं कार्यमाश्रित्य क्रियते सा उत्तरवैक्रिया, तत्र भवधारणीया जघन्यतोऽगुलासङ्ख्येयभागमात्रा उत्पद्यमानानां, उत्कृष्टा तु पञ्चधनुः शतमाना सप्तमपृथिव्याम्, उत्तरवैक्रिया त्वाद्यसमयेऽप्यंगुलस्य सङ्ख्य भाग एव भवति, तथाविधप्रयत्नाभावतोऽसङ्ख्येयस्य भागस्य कर्तुमशक्यत्वादिति भावः, उत्कृष्टा तु धनुःसहस्रप्रमाणा सप्तमपृथिव्यामेव, ओघतो नारकाणां शरीरावगाहनामानं प्रतिपाद्य तदेव विशेषतो निरूपयितुमाह- 'रयणप्पहापुढवी' इत्यादि, सूत्रसिद्धमेव, नवरमुत्कृष्टावगाहना सर्वास्वपि पृथिवीषु स्वकीयस्वकीयचरमप्रस्तटेषु दृष्टव्याः भवधारणीयायाश्चोत्कृष्टायाः सकाशादुत्तरवैक्रिया सर्वत्र द्विगुणाऽवसेया, तदेवं "नेरइया असुराई पुढवाई बेंदियादओ तहय । Page #150 -------------------------------------------------------------------------- ________________ 390 __ अनुयोगद्वार-चूलिकासूत्रं __ पंचेंदियतिरियनरा वंतर जोइसिय वेमान्नी॥" इति ___ समयप्रसिद्धचतुर्विंशतिदण्डकस्याद्यपदेऽवगाहनामानं निरूपितं । साम्प्रतमसुरादिपदे तन्मानं निरूपयितुमाह-'असुरकुमारणं भंते! हे महालियेऽत्यादि सर्वं पाठ्यसिद्धं, नवरमुत्तरवैक्रियावगाहनाऽत्रापि जघन्या अंगुलस्य सङ्घयेयभाग एव, उत्कृष्टा तु दशस्वपि निकायेषु योजनशतसहस्रमाना, अन्ये त्याहुः-नागकुमारादिनवनिकायेषूत्कृष्टाऽसौ योजनसहस्रमानैवेति । अथ पृथिव्यादिपदेऽवगाहनामाह मू.(267 वर्तते ) पुढविकाइआणं भंते! के महालिआ सरीरोगाहणा paM0? go0 ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणवि aM0 a0, एवं सुहमाणं ओहिमाणं अपज्जत्तगाणं पज्जत्तगाणं च भाणिअव्वं, एवं जाव बादरवाउकाइयाणं पज्जत्तगाणं भाणिअव्वं, वणस्सैकाइआणं भंते! के महा0 paM0, go0! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणवि सातिरेगं जोयणहस्संसुहमवणस्सैकाइयाणं ओहिमाणं अपज्जत्तगाणं पज्जत्तगाणं तिण्हपि जहनेणं अंगुलस्स असंखेज्जइभागंउक्कोसेणवि अंगुलस्सा0, बादरवणस्सैकाइयाणं जहत्रेणं अंगुलस्स a0 उक्कोसेणं सातिरेगं जोयणहस्सं अपज्जत्तगाणं ja0 अंगुलस्स असं0 उक्कोसेणवि अंगुलस्स a0 पज्जत्तगाणं जहन्नेणं a0 उक्कोसेणं सातिरेगं joannshssN। बेइंदिआणंपुच्छा, go0 जहन्नेणं अंगुलस्स असं0 उक्कोसेणं बारस जोअणाई, अपज्जत्तगाणं जहनेणं अंगुलस्स a0 उक्कोसेणवि अंगुलस्स a0, पज्जत्तगाणं ja0 अंगुलस्स saM0 उक्कोसेणं बारस जोअन्नाई। तेइंदिआणं पुच्छा go0! जहन्नेणं अंगुलस्स असं0 उक्कोसेणं तिन्नि गाउआउं, अपज्जत्तगाणं जहनेणं अंगुलस्स a0 उक्कोसेणवि अंगुलस्सा0, पज्जत्तगाणं ja0 अंगुलस्स saM0 उक्कोसेणं तिन्नि गाउआई। चौरिदिआणं पुच्छा गो! जहन्नेणं अंगुलस्स असं0 उक्कोसेणं चत्तारिगाउआई, अपज्जत्तगाणं जहोणं अंगुलस्स a0 उक्कोसेणवि अंगुलस्स a0, पज्जतगाणं ja0 अंगुलस्स saM0 उक्कोसेणं चत्तारि गाउआई। . वृ.इहौधिकपृथिवीकायिकानां प्रथममवगाहनामानं निरूप्यते 1 ततस्तेषामेवौघतः सूक्ष्याणां 2 ततः सूक्ष्माणामप्यपर्याप्तानां 3 तथा पर्याप्तानां 4 तत औधिकबादराणां 5 ततोऽमीषामेवापर्याप्ताविशेषितानां 6 तथा पर्याप्ताविशेषितानां7 तेषु च सप्तस्वपि स्थानेषु पृथिवीकायिकानांगुलासङ्खयेयभागएवावगाहना, किन्त्वसङ्ख्येयकस्य असङ्ख्येयभेदत्वेन तस्यापि तारतम्यसम्भवात्, जघन्योत्कृष्टताविचारो न विरुध्यते, एवमतेजोवायुवनस्पतिष्वंगुलासङ्ख्येयभागावगाहीनि यथोक्तानि सप्त सप्त स्थानानि वाच्यानि, नवरमौधिकबादरवनस्पतिषु पर्याप्तेषु च तेषु जघन्यतोऽगुलासङ्खयेयभागरूपा, उत्कृष्टतस्तु समुद्रगोतीर्थादिगतपद्मनालाद्याश्रित्य सातिरेकयोजनसहस्रमाना अवगाहना दृष्टव्या, अत्राह-ननु यदीत्थं भेदतोऽवगाहना चिन्त्यते तदा नारकासुरकुमारादिष्वप्यपर्याप्तभेदतः कस्मादसौ न प्रोक्ता ?, सत्यं, किन्तु ते लब्धितः सर्वेऽपि पर्याप्ता एव भवन्ति, अतोऽपर्याप्तत्वलक्षणस्य प्रकारान्तरस्य किल तत्रासम्भवान्न भेदतस्तच्चिन्ता, विचित्रत्वाद्वा सूत्रगतेरित्यलं विस्त्रेन्न्। Page #151 -------------------------------------------------------------------------- ________________ 391 मूलं-267 अथ द्वीन्द्रियादिपदे अवगाहनामानमाह-तत्रौधिकद्वीन्द्रियाणां अपर्याप्तानां पर्याप्तानां चेति स्थानत्रये अवगाहनाऽत्र चिन्त्यते, एतेषु बादरत्वस्यैव सद्भावात्, सूक्ष्मत्वाभावतो न तच्चिन्तासम्भवः, द्वादश च योजनानि शरीरावगाहना स्वयम्भूरमणादिशङ्खादीनामवसेया, एवं त्रीन्द्रियेष्वपि स्थानत्रये अवगाहना भावनीया, नवरं गव्यूतत्रयं शरीरावगाहना बहिर्दीपवर्तिकर्णशृगाल्यादीनामगन्तव्या, एवं चतुरिन्द्रियेष्वपि नवरं गव्यूतचतुष्टयं शरीरमानं बहिर्दीपवर्तिनां भ्र्म्रादीनाम्। अथ पञ्चेन्द्रियतिर्यपदेऽवगाहनां निरूपयितुमाह मू. ( 267 वर्तते) महालिया paM0?, go0 ! जहन्नेणं aM0 उक्कोसेणं जोयणसहस्सं, जलयरसंचिंदियति0 पुच्छा go0 ! एवं चेव, संमुच्छिमजलयरपंचिंदियति0 पुच्छा, go0 ! जहत्रेणं अंगु0 a0 उक्कोसेणं जोयणसहस्सं, अपज्जत्तगसंमुच्छिमजलयरपंचिंदियति0 पुच्छा, जहन्त्रेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं अंगुलस्सा0 पज्जत्तगसंमुच्छिमजलयरपंचिंदियति0 पुच्छा go01 जहन्नेणं अंगु0 a0 उक्कोसेणं जोयणसहस्सं, गब्भवक्कंतियजलयरपंचिंदियवुच्छा, go0 जहनेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं जोयणहस्सं अपज्जत्तगगन्भ0 ja0 go0 ! जह0 अंगु0 a0 उक्कोसेणवि अंगु0 a0, पज्जत्तगब्भवतियजलयरपंचिंदियतिपुच्छा, go0 ! जहनेणं अंगुलस्स संखिज्जइभागं उक्कोसेणं जोयणहस्सं. . - चउप्पयथलयरपंचिंदियपुच्छा, go0 ! जहनेणं अंगुलस्स a0 उक्कोसेणं छ गाउआई, संमुच्छिमचउप्पयथलयरपुच्छा, go0 ! जहत्रेणं अंगुलस्स a0 उक्कोसेणं गाउअपुहुतं, अपज्जत्तगसंमुच्छिमचउप्पयथलयरपुच्छा, go0 ! जहनेणं अंगुलस्स a0 उक्कोसेणं अंगु0 a0 पज्जत्तगसंमुच्छिमचउप्पयथलयरपुच्छा, go0 ! जहन्नेणं अंगुलस्स a0 उक्कोसेणं गाउअपुहुत्तं, गम्भवकंतिअचउप्पयथलयरपुच्छा, go0 ! जहन्नेणं अंगुलस्स a0 उक्कोसेणं छ गाउआई, अपज्जत्तगगब्भवतिअचउप्पयथलयरपुच्छा, go0 ! जहन्ननेणं अंगुलस्स a0 उक्कोसेणं अंगुलस्सासं0 पज्जत्तगगब्भवक्कंतिअचउप्पयथलयरपुच्छा, go0! जहनेणं अंगुलस्स a0 saM0 उक्कोसेणं छ गाउआई, __उरपरिउप्पयथलयरपंचिंदियपुच्छा, go0! जहन्नेणं अंगुलस्सा0 उक्कोसेणं जोअणसहस्सं संमुच्छिमौरपरिसप्पयथलयरपुच्छा, go0 ! जह0 अंगुल0 असंखे उक्को0 जोअणपुहुत्तं, अपज्जत्तगसंमुच्छिमौरपरिसप्पथलयरपुच्छा, go0! जह0 अंगुलस्स a0 उक्कोसेणवि अंगुल0 असं0 पज्जत्तगसम्मुच्छिमौरपरिसप्पथलयरपुच्छा, go0 ! जह0 अंगु0 संखे0 उक्कोसेणं जोअणपुहुतं गम्भवक्कंतियौपरपरिसप्पथलयरपुच्छा, go0 ! जहन्नेणं अंगु0 असं उक्को0 जोअणसहस्सं अपज्जत्तगगब्भवक्कंतियरौरपरिसप्पथलयरपुच्छा, go0 ! जहनेणं अंगुलस्स a0 उक्कोसेणवि aeN0 असं0 पज्जत्तगगब्भवतियौपर0 पुच्छा, go0 ! जहन्त्रेणं अंगु0 संखेज्जइभागं उक्कोसेणं joannshssN,| भुअपरिसप्पथलयरपंचिंदियाणं पुच्छ go0! जहन्नेणं अंगुलस्सा0 उक्कोसेणं गाउअपहत्तं, संमुच्छिमभुअ0 पुच्छा, go0 ! जह0 अंगुल0 असंखे उक्को0 धनपुहुत्तं, अपज्जत्तगसंमुच्छिम0 go0 ! जह0 अंगुलस्स a0 saM0 उक्कोसेणविधनु0, गब्भ0 भुअ0 थल0, go0 ! जह0 अंगु0 Page #152 -------------------------------------------------------------------------- ________________ 392 अनुयोगद्वार-चूलिकासूत्रं असंखे0 उक्कोसेणं गाउ अपज्ज0 भुअप0 go0 ! जहन्नेणं अंगु0 असं उक्को0 अं, पज्जत्तगगब्भवतियरभुअपरिसप्पथलयरपुच्छा, go0 ! जहन्नेणं अंगुलस्स संखे0 उक्कोसेणवि गाउअपुहुत्तं, खहयरपंचिंदियपुच्छा, go0 ! जह0 अंगु0 असं0 उक्को0 धनुषहुत्तं, संमिच्छमखहयराणं जहा भुगपरिसप्पसंमुच्छिमाणं तिसुवि गमेसुतहा भाणिअव्वं, गब्भकतिअखहयरपुच्छा, go0 ! aM0 अर्स0 उकोसेणवि aM0, पज्जत्तगग0 kha0 go0 ! जह0 अंक संखे0 उक्को0 धनु0, एत्थ संगहणिगाहाओ भवंति, तंजहा वृ. इहौधिकपञ्चेन्द्रियतिश्चां प्रथममवगाहना चिन्त्यते-सा चोत्कृष्टा योजनसहस्रं जघन्यं तं पदं सर्वत्राङ्गुलसंख्येयभागरूपत्वेनाविशेषान्नोच्यते, स्वयमेव भावनीयम्, एते च पञ्चेन्द्रितिर्यञ्चो जलचरस्थलचरखचरभेदन्त्रिधा भवन्ति, तत्रौधिका जलचराणां प्रथममवगाहना निरूप्यते-साऽप्युत्कृष्टा योजनसहस्रं 1, ततस्तेषामेव सम्म-जानां तावन्मानैव 2, तत एतेषामेवापर्याप्ताविशेषितानामृत्कृष्टाऽप्यमुलासंख्येयभागामानैव 3, तदनन्तरममीषामेव पर्याप्तत्वविशिष्टानामृत्कृष्टा योजनसहस्रम् 4, इतस्तेषमोव गर्भव्युक्रान्तिकानामुत्कर्षतो योजनसहस्रम् 5, अत एतेषामेवापर्याप्तत्वालिङ्गितानामुत्कृष्टाऽप्यनुलासंख्येयभागाः 6, ततोऽप्यमीषामेव पर्याप्तानां उत्कृष्टा योजनसहस्रम् 7 इति जलचरपञ्चेन्द्रियतिरश्चां सप्त अवगाहनास्थानानि, अत्र च सर्वत्र योजनसहस्रमानं स्व्य्म्भूर्म्न्न्म्त्स्यानाम्व्ण्सेय्म्। ___ इदानीं स्थलचरेषु निरूप्यते-तेऽपि चतुष्पदो:परिसर्पभुजपरिसयुभेदाविविधा भवन्ति, अत आदावौधिकचतुष्पदस्थलचराणामुच्यते-सा चोत्कृष्टपदवर्तिनी देवकुर्वादिगतगर्भजद्विरदानाश्रित्य षङ्गव्यूतप्रमाणा निश्चेतव्या 1, ततस्तेषामेव सम्मूर्छनजत्वविशेषितानां सा गव्यूतपथक्त्वं 2, ततोऽपर्याप्तानामुत्कृष्टाऽप्यनुलासर्3अयेयभागः3 पर्याप्तानां गव्यूतपृथक्त्वं 4, तेषामेव गर्भजाना गव्यूतषट्कं 5, तेपामेवापर्याप्तानामगुलासङ्घयेयभागः 6, पर्याप्तानां षड्गव्यतूतानि 7 इति चतुष्पदस्थलचरपञ्चेन्द्रियतिरश्चामपि सप्तावगाहनास्थानानि, साम्प्रतं विषधराधुरःपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यक्ष्यवगाहना प्रोच्यते तत्रौधिकोर परिसणां बहिर्दीपवर्तिगर्भसर्पानाश्रित्योत्कृष्टा योजनसहस्रं 1 सम्मूर्च्छनजान योजनपृथक्त्वं 2, तेषामप्यपर्याप्तानांअङ्गुलासङ्ख्येयभागः 3, पर्याप्तानां योजनपृथक्त्वं 4, गर्भजानां सर्पाणा योजनसहस्रम् 5, अपर्याप्तानामङ्गुलासङ्ख्येयभागः 6, पर्याप्तानां योजनसहस्रम् 7 इत्युरःपरिसर्पेषु सप्त स्थानानि, एवं भुजपरिसपेष्वपि गोधानकुलादिस्थलचरेष्वपीत्थमेव सप्तावगाहनास्थानानि द्रष्टव्यानि, नवरमेतेषवाद्यपदे सामान्यगर्भजपदे पर्याप्तगर्भजपदे च गव्यूतपृथक्त्वं, सामान्यसम्पूछेनजपदे पर्याप्तसम्मूछेनजपदे च धनुःपृथक्त्वं, शेषपदद्वयेऽङ्गुलासङ्खयेयभागः, तदेवंस्थलचरेषु त्रिविधेष्वप्यगाहना चिन्तिता, एवं खरचेष्वपि सप्तसु स्थानेषु सा वाच्या, नवरमत्राप्यपर्याप्तासम्मूर्च्छजापर्याप्तगर्भजलक्षणस्थानद्वये उत्कृष्टाऽवगाहना प्रत्येकं अङ्गुलासङ्खयेयभागः शेषेषु, पञ्चसुस्थानेषु धनुःपृथक्त्वं, तदेवं, षट्त्रिंशत्स्थानेषु पञ्चेन्द्रियतिरश्चा मवाहनाकनिरूप्य संग्रहंकुर्वत्रह 'एत्थ संगहणिगाहाओ भवंति, संजहा-- Page #153 -------------------------------------------------------------------------- ________________ 393 मूलं-268 मू. (268). जोअणसहस्सगाउपयुत्त तत्तो अ जोअणपुहुत्तं । दोण्हं तु धनुपुहुत्तं समुच्छिमे होइ उच्चत्तं । वृ. 'जोअणसहस्स गाउअपुहुत्त तत्तो अ योजणपुहुत्तं । दुण्हं तु धनुपुहुत्तं संमुच्छिम होइ उच्चत्तं । ' सम्मूर्च्छजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव न परतः, सम्मूछेनजचतुष्पदानां तु गव्यूतपृथक्त्वं, सम्मूर्च्छजोर: परिसर्पाणां योजनपृथक्त्व, सम्पूर्छनजभुजपरिसर्पखचरलक्षणोर्द्वयोः प्रत्येकं ध्नुःपृथ्क्त्व्मेवेति। तदेवसम्मूर्च्छजविषयः संग्रहः कृतः । अथ गर्भजविषयं तं कुर्वनाहमू.( 269) जोयणसहस्स छग्गाउआई तत्तो ajoynnshssN। गाउअपहत्तं भुअगे पक्खीसु भवे धनुपुहुत्तं । / वृ."जोयणसहस्स छग्गाउआई तत्तो य जोयणसहस्सं । गाउयपुहुत्त भुयगे पक्खीसु भवे धुनुपुहुत्त्ण्। गर्भजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव, गर्भजतुष्पदानां षडेवगव्यूतानि, गर्भजोर परिसर्पाणां योजनसहस्रं, गर्भजभुजगानां गव्यूतपृथक्त्वं, गर्भजपक्षिणां धनुःपृथक्त्वमिति । इदं गाथाद्वयं क्वचिदेव वाचनाविशेषे दृश्यते, सोपयोगत्वात्तु लिखित्म्। अथ मनुष्याणामवगाहना प्रोच्यते मू. ( 270) मनुस्साणं भंते ! के महालिआ सरीरोगाहणा paM0?, गो! जह0 अंगुला0 उक्को तिनि गाउआइंसमुच्छिमनुस्साणं पुच्छा, गो! जह0 अंगुला0 असंखे0 उक्को0 अंगु0 अर्स, अपज्जत्तगगन्भवतियमनुस्साणं पुच्छा, गो! जह0 अंगुला0 असंखे0 उक्कोसेनवि अंगु0 असं, पज्जत्तगगब्भवक्कंतियमनुस्साणं पुच्छा, गो! जह0 अंगुला0 saM0 उक्को0 तिन्नि गाउआई। वृ. तत्रौधिकपदे देवकुर्वादिमनुष्याणामृत्ष्टा त्रीणि गव्यूतानि 1 वातपित्तशुक्रशोणितादिषु सम्पूच्छितमनुष्याणामुत्कर्षतोऽप्यंगुलासङ्घयेभाग एव, तो ह्येतावदवगाहनायामेव वर्तमाना अपर्याप्ता एव म्रियन्ते, अत एव पर्याप्ता नां च भावना कार्या, तदेवं पञ्चसु स्थानेषु मनुष्याणामवगाहना प्रोक्ता। मू.(270) वाणमंतराणं भवधारणिज्जा य उत्तरवेउविआ य जहा असुरकुमाराणं तहा भाणियब्वा, जहा वाणमंतराणंतहा जोइसियान्न्वि। सोहम्मे कप्पे देवाणं भंते! के महालिआ0 paM0?, go0 ! दुविहा पन्नत्ता, तंजहा- भवधारणिज्जा य उत्तरवेउविआ य, तत्थ नं जा सा भव0 सा जह0 अंगुलस्स a0 उक्को0 सत्त रयणीओ, तत्थ नं जा सा उत्तर0 सा जह0 aM0 संखे उक्कोसेणं जोयणसयसहस्स, एवं ईसानकप्पेऽपि भाणिअव्वं, जहा सोहम्मकप्पाणं देवाणं पुच्छा तहा सेसकप्पदेवाणं पुच्छा भाणिअव्वा जाव अच्चुअकप्पो । सणंकुमारे0 भव0 जह0 अंगु0 असं0 उक्कोसेणं छ रयणीओ, उत्तर0 जहा सोहम्मे0 bha0, जहा सणंकुमारे तहा माहिदेवि भाणियव्वा, बंभलंतगेसं भवधारिणज्जा जह0 aM0 uko0 पंच रयणीओ, उत्तर0 जहा सोहम्मे, महासुक्कासहस्सारेसु भवधारणिज्जा जह0 अंगुलस्स असं0 uko0 चत्तारि रयणीओ, उत्तर0 जहा सोहम्मे, आणतपाणतआरणाच्चुएसु चउसुवि भवधारणिज्जा जह0 अंगु0 असंखे0 उकोसेणं तिन्नि Page #154 -------------------------------------------------------------------------- ________________ .394 अनुयोगद्वार-चूलिकासूत्रं रयणीओ, उत्तरवेउबिआ जहा सोहम्मे, गेवेज्जगदेवाणं भंते ! के महालिआसरीरोगाहणा paM0?, go0 ! एगे भवधारणिज्जे सरीरंगे paM0, से जह0 अंगुलस्स असं0 उक्कोसेणं दुनि रयणीओ, अनुत्तरोववाइअदेवाणं भंते! के ma0 paM0?, go0 ! एगे भव0 से जह0 अंगु0 अंसे0 उक्को0 एगा रयणी u। से समासओ तिविहे पन्नत्ते, तंजहा-सूइअंगुले पयरंगुले घणंगुले एगंगुलायया एगपएसिआ सेढी सूईअंगुले, सूई सूईए गुणिआ पयरंगुले, पयरंसूईए गुणियं घनंगुले, एएसिणं सूईअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, सव्वथोवे सूईअंगुले, पयरंगुले असंखेज्जगुणे, घनंगुले असंखेज्जगुणे, से तं ussehNgule। vR. व्यन्तरज्योतिष्काणामसुरकु मारवद्भावनीया, वैमानिकानामपि तथैव, नवरं सौधर्मशानयोरुत्कृष्टा भवधारणीयशरीरावगाहना सप्तहस्ता, सनत्कुमारमाहेन्द्रयोः षट्, ब्रह्मलोककलान्तकयोः पञ्च, महाशुक्रसहस्रारयोश्चत्वारः, आनतप्राणतारणाच्युतेषु त्रयः, ग्रैवेयकेषु द्वौ, ग्रैवेयकेषु उत्तरवैक्रिया तु नावाच्या, ग्रैवेयकेषूत्तरवैक्रियशरीरनिर्वर्तनस्याभावाद्, एवमुत्त* रखापि, अनुत्तरविमानेषुत्वेको हस्तः, तदेवमेषामवगाहना सर्वाऽप्युत्सेधांगेलेन मीयते, एतच्च सूचीप्रतरघनभेदात् त्रिविध्मात्माण्गुल्व्द्भाव्नीय्म्। उक्तमुत्सेधांगुलम्, अथ प्रमाणांगुलं विवक्षुराह मू. (270) से किं तं पमाणंगुले ?, पमाणंगुले एगमेगस्स रस्रो चाउरंतचकवट्टिस्स अट्ठसोवनिए कागणीरयणे छत्तले दुवालसंसिए अट्ठकनिए अहिगरणसंठाणसंठिए paM0, तस्स णं एगमेगा कोडी उस्सेहगुलविखंभातंसमणस्स भगवओ महावीरस्स अद्धंगुलं, तंसहस्सगुणं पमाणंगुलं, भवै, एएणं अंगुलपमानेनं छ अंगुलाई पादो दुवालसंगुलाई विहत्थी दो विहत्थीओ रयणी दो रयणीओ कुच्छी दो कुच्छीओ धनू दो धनुसहस्साई गाउअं चत्तारि गाउआई जोयणं । एएणं पमाणंगुलेणं किं पओअणं?, एएणं पमाणगुलेणं पुढवीणं कंडाणं, पातालाणं भवनाणं, भवणपत्थडाणं निरयाणं निरयावलीणं निरयपत्थडाणं कप्पाणं विमानानं विमाणावलीणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पन्भारणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणं दाराणं तोरनानं दीवाणं समुदाणं आयामविक्खंभोच्चत्तोव्वेहहपरिक्खेवा म्विज्ज्ति। वृ.सहस्रगणितादुत्सेधांगुलप्रमाणाञ्जातं प्रमाणांगुलम्, अथवा परमप्रकर्षरूपंप्रमाणं प्राप्तमंगुलं प्रमाणांगुलं, नातः परं बृहत्तरमंगुलमस्तीति भावः, यदिवा-समस्तलोकव्यवहारराज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतो वा तस्यांगुलं, प्रमाणांगुलम्, एतच्च काकणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्य पश्यस्तद्वारेण निरूपयितुमाह 'एगमेगस्सणं रण्णोऽइत्यादि, एकैकस्य राज्ञः चतुरन्तचक्रवर्तिनोऽष्टसौर्णिकं काकणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तं, तस्यैकैका कोटिरूत्सेधांगुलिविष्कम्भा, तच्छ्मणस्य भगवतो महावीरस्याद्धांगुलं, तत्सहस्रगुणं प्रमाणांगुल भवतीति समुदायार्थः, तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्द Page #155 -------------------------------------------------------------------------- ________________ मूलं-270 395 विषयज्ञानपनार्थ राजग्रहणं दिक्त्रयभेदभिन्नसमुद्रयहिमवत्पर्वतपर्यन्तसीमाचतुष्टयलक्षणा ये catvAro'ntAstA~zcaturo'pi चक्रेण वर्तयति-पालयतीति चतुरन्तचक्रवर्ती तस्य- परिपूर्णषटखण्डभरतभोक्तुरित्यर्थः, चत्वारिमधुरतृणफलान्येक: श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलं, द्वे धान्यमाषफले एक गुञ्चा, पञ्ज गुञ्जा एक; कर्ममाषकः, षोडश कर्ममाषक एकः सुवर्णः, एतैरष्टभिः काकणीरत्रं निष्पद्यते, एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तंल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे ऊर्ध्वाध इत्येवं षट् तलानि यत्र तत् षट्तलम्, अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावात् द्वादश अस्त्रयः-कोट्य यत्र तद्वादशास्त्रिका, कर्णिका:-कोणास्तेषां चाध उपरिच प्रत्येकं चतुर्णां सद्भावदष्टकर्णिकम, अधिकरणिः-सुवर्णकारोपकरणं तत्संस्थानेन संस्थितं-तत्सदृशाकारं समचतुरस्रमिति यावत् प्रज्ञप्त-प्ररूपितं, तस्य काकिणीरत्रस्यैकैका कोटिरुत्सेधांगुलप्रमाणविष्कम्भा द्वादशाप्यस्रय एकैकस्य उत्सेधांगुलप्रमाण भवंतीत्यर्थः, अस्य समचतुरस्त्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधांगुलप्रमाण इत्युक्तं भवति, यैव च कोटिरु/कृत्य आयामं प्रतिपद्यते सैव तिर्यक् व्यवस्थापिता विष्कम्भभागो भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणं, तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्त्रत्वात्तस्येति । तदेवं सर्वत उत्सेधांगुलप्रमाणमिदं सिद्धं, यच्चान्यत्र-'चौरंगुलप्पमाणा सुवण्णवस्कारणी नेयेऽति श्रूयते, तन्मतान्तरु संभाव्यते, निश्चयं तु सर्ववेदिनो विद्न्तीति। ___ तदेकैककोटिगतमुत्सेधांगुलं श्रमणस्य भगवतो महावीरस्या गुलं, कथमिदम्?, उच्यते, श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विशत्युत्सेधांगुलमानत्वादष्टषष्टयधिकशतांगुलमानो भगवानुत्सेधांगुलेन सिद्धो भवति, स एव चात्मांगुलेन मतान्तरमाश्रित्य स्वहस्तेन सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यंगुलमानो गीयते, अतः सामर्थ्यादेकमुत्सेधांगुलं श्रीमन्महावीरात्मांगुलापेक्षया अर्धाजंगुलमेव भवति, येषां तं मतेन भगवानात्मांगुलेनाष्टोत्तरशतांगुलमानः स्वहस्तेन सार्द्धहस्तचतुष्टमानत्वात् तन्मतेन भगवत एकस्मिन्नात्मांगुले एकमुत्सेधांगुलं तस्य च पञ्च नवमभागा भवन्ति, अष्टषष्टयधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात्, यन्मतेन तु भगवनान्विंशत्यधिकमंगुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्, तन्मतेन भगवत एकस्मिन्नात्मांगुले एकमुत्सेधांगुलं तस्य च द्वौ पञ्चभागौ भवतः, अष्टषष्टयधिकशतस्य विंशत्यधिकशतेन भागो हृते इयत एव लाभात्, तदेवमिहाद्य-मतमपेक्ष्यैकमुत्सेधांगुलं भगवदात्मांगुलस्यार्द्धरूपतया प्रोक्त्मित्य्व्सेय्मिति। तदुच्छ्यांगुलं सहस्रगुणितं प्रमाणांगुलं भवति, कथमिदमवसीयते?, उच्यते, भरतश्चक्रवर्ती प्रमाणामुलेनात्माङ्गुलेन च किल विंशतिशतमगुलानां भवति, भरतात्माङ्गुलस्य प्रमाणा गुलस्य चैकरूपत्वात्, उत्सेधागुलेन तु पञ्चधनुःशतमानत्वात् प्रतिधनुश्च षण्णवत्यङ्गुलसद्भावाद् अष्टचत्वारिंशत् सहस्राण्यङ्गुलानां संपद्यते, अत: सामार्थ्यादेकस्मिन् प्रमाणाङ्गुले चत्वारिंशतान्युत्सेधागुलानां भवन्ति, विंशत्यधिकशतेन अष्टचत्वारिंशत्सहस्राणां भागापहारे एतावतो लाभात्, यद्येवमुत्सेधाङ्गुलात्प्रमाणाङ्गुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुण Page #156 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं मुक्तं ?, सत्यं, किन्तु प्रमाणागुलस्यार्द्धतृतीयोत्सेधाङ्गुलरूपं बाहल्यमस्ति, ततो यदा स्वकीयबाहल्येन शतचतुष्टयलक्षणं दैर्ध्य गुण्यते तदा अगुलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणागुलविषया सूचिर्जायते, इदमुक्तं भवति___ अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाड्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अगुलविष्कम्भा शतचतुष्टदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भे त्वर्धामुलं, ततोऽस्यापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः संपद्यते, तथा च सत्यगुलशतद्वयदीर्घा अङ्गुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधाआलतोऽङ्गुलसहस्रदीर्घा अदगुलविष्कम्भा प्रमाणाङ्गुलस्य सूचिः सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधाशलात्तत्सहस्रगुणमुक्तं, वस्तुतस्तु चतुःशतगुणमेव, अत एव पृथ्वीपर्वतविमानादिमानान्यनेनैव चतु:शतगुणेन अर्द्धतृतीयाङ्गुललक्षणस्वविष्कम्भान्वितेनानीयन्ते नतु सहस्त्रगुणया अङ्गुलविष्कम्भया सूच्येति, शेषं भाविता), यावत् 'पुढवीणं ति रत्नप्रमादीनां 'kaMDANaM'ti रत्नकाण्डादीनां 'pAtAlANaM'ti पातालकलशानां 'भवनाणं ति भवनपत्यावासादीनां 'bhavaNapatthaDANaM'ti भवनप्रस्तटा नरकप्रस्तटान्तरे तेषां "निरयाणं ति नरकावासानां 'nirayAvaliyANaM'ti नरकावासपङ्कीनां 'nirayapatthaDANaM'ti'terekkArasa नव सत्त पंच तिन्नि य तहेव एको येऽत्यादिना प्रतिपादितानां नरकप्रस्तटानां शेषं प्रतीतं. नवरं 'टंकाणं ति छिनटङ्कानां kUDANaM'ti रत्नकूटादीनां 'selANaM'ti मुण्डपर्वताना 'siharINaM'ti पर्वतानामेव शिखरवता 'panbhArANaM'ti तेषामेवेषपन्नतानां 'velANaM'ti जलधिवेलाविषयभूमीनामूर्ध्वाधोल(मुद्वेधो) भूमिमध्येऽवगाहः, तदेवम् 'अंगुलविहत्थिरयणि त्यादी गाथोपन्यस्तान्यालादीनि योजनावसानानि पदानि व्याख्यातानि। साम्प्रतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराहमू. (270 वर्तते) से समासओ तिविहे पन्नत्ते, तंजहा-सेढीअंगुले पयरंगुले घनंगुले, असंखेज्जाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढीए गुणियं लोगो, संखेज्जएणलोगोगुणिओ संखेज्जा लोगा असंखेज्जएणं लोगो गुणिओ असंखेज्जालोगा अनंतेणं लोगो गुणिओ अनंता लोगा। एएसि णं सेढीअंगुलपयरंगुलघणंगुलाणं कयरे कयरहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, सव्वथोये सेढी अंगुले, पयरंगुले असंखेज्जगुणे, घनंगुले असंखिज्जगुणे, से तं पमाणंगुले । से तं विभाग्निस्स्फो। से तं खेत्प्प्मान्ने। __ वृ.'अस्संखेञ्जाउ जोयणकोडाकोडीओ seDhi'tti अनन्तरनिर्णीतप्रमाणागुलेन यद्योजनं तेन योजनेनासंख्येया योजनकोटीकोटयः संवर्तितसमचतुस्रीकृतलोकस्यैका श्रेणिर्भवति, कथं पुनर्लोकः, संवर्त्य समचतुरस्रीक्रियते?, उच्यते, इह स्वरूपतो लोकस्तावच्चतुर्दशरज्जूच्छ्रितः, अधस्ताद्देशोनसप्तरज्जुविस्तरः, तिर्यग्लोकमध्ये एकरज्जुविस्तृतः, ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः, उपितु लोकान्ते एकरज्जुविष्कम्भः, शेषस्थानेषु क्वचित्कोऽप्यनियतो विस्तरः, रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवदिकान्तं यावद्दक्षिणोत्तरवेदिकान्तं वा याव्द्व्सेय्म्। Page #157 -------------------------------------------------------------------------- ________________ मूलं-270 एवं स्थितोऽसौ लोको बुद्धिपरिकल्पनया संवर्त्य घनीक्रियते, तथाहि-रज्जुविस्तीर्णायास्त्रसनाडिकाया दक्षिणदिग्वयं धोलोकखण्डमधस्ताद्देशोनरज्जुत्रयविस्तीर्ण क्रमेण हीयमानविस्तरं तदेवोपरिष्टाद्रज्जवसंख्येयभागविष्कम्भं सातिरेकसप्तरज्जूच्छ्रितं गृहीत्वा वसनाडिकाया एवोत्तरपार्वे विपरीतं सङ्घात्यते, अधस्तनं भागमुपरि कृत्वा उपरितनं चाध; समानीय संयोज्यत इत्यर्थः, एवं च कृते अधोवर्तिलोकस्यार्द्ध देशोनरज्जुचतुष्टविस्तीर्ण सातिरेकसप्तरज्जूच्छ्रितं बाहल्यतोऽपि अधः क्वचिद्देशोनसप्तरज्जुमानमन्यत्र त्वनियतबाहल्यं जायते, इदानीमुपरितलोकार्द्ध संवर्त्यते-तत्रापि रज्जुविस्तरायास्त्रसानाडिकाया दक्षिणदिग्वतिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रहलोकमध्ये प्रत्येकं द्विरज्जुविस्तीर्णे उपर्यलोकसमीपे अधस्तु रत्नप्रभाक्षुल्लकप्रतरसमीपे अङ्गुलसहस्रभागविस्तरवती देशोनसार्द्धरज्जुत्रयोच्छूइते बुद्धया गृहीत्वा तस्या एवोत्तरपार्वे पूर्वोक्तस्वरूपेण वैपरीत्येन सङ्घात्येते, ___ एवं च कृते उपरितनं लोकस्यार्द्धद्वाभ्यामगुलसहस्त्रभागाभ्यामधिकं रज्जुत्रयविष्कम्भम, इह चतुर्णा खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्रभागा भवन्ति, केवलमेकस्यां दिशि यौ ताभ्यां द्वाभ्यामप्येक एवाशुलसहस्रभागः, एकदिग्वतित्वादेव, अपराभ्यामपिअद्वाभ्यामित्थमेवेत्यतस्तद्वयधिकत्वमुक्तं देशोनसप्तरज्जूच्छ्रितं, बाहल्यतस्तु ब्रह्मलोकमध्ये पञ्चरज्जुबाहल्यमन्यत्र त्वनियतं जायते, इदं च सर्वं गृहीत्वा आधस्त्यसंवर्तितलोकार्द्धस्योत्तरपार्वे संघात्यते, एवं च योजिते आघस्त्यखण्डस्योच्छ्ये यदितरोच्छ्रयादधिकं तद्खण्डित्वा उपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्ध्वायतं संघात्यते, एवं च सातिरेकाः पञ्च रञ्जवः क्वचिद्वाहल्यं सिद्धयति, तथा आधस्त्यखण्डमधस्ताद्यथासम्भवं देशोनसप्तरज्जुबाहल्यं प्रागुक्तम्, अत उपरितनखण्डबाहल्यादेशोनरज्जुद्वयमत्रातिरिच्यत इत्यस्मादतिरिच्यमानवबाहल्यादर्द्ध गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत्सर्वमप्येतच्चतुरस्रीकृतनभ:खण्डं कियत्यपि प्रदेशे रज्ज्वंख्येयभागाधिकाः षट्ञ्जवो भवन्ति, व्यावहारतस्तु सर्वं सप्तरज्जबाहल्यमिदमुच्यते, व्यवहारनयो हि किञ्चिन्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति देशतोऽपिच दृष्टं बाहल्यादिधर्म परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टित्वादिति भावः, __ अत एव तन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता दृष्टव्या, आयमविष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणभिदं जातं, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जप्रमाणता दृश्यते, तदेवं व्यवहारनयमतेनायाभविष्कम्भबाहल्यैः प्रत्येकै सप्तरज्जुप्रमाणो घनो जातः, एतच्च वैशाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तस्वरूपं च लोकं संस्थाप्य सर्वं भावनीयं, सिद्धान्ते च यत्र क्वचिदविशेषितायाः श्रेष्याः सामान्येन ग्रहणं तत्र सर्वत्रास्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा साग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण एव बोद्धव्यः, तदियं सप्तरज्जवायामत्वात् प्रमाणाङ्गलतोऽसङ्खयेययोजनकोटिकोट्ययता एकप्रादेशिकी श्रेणिः, साचतयैव गुणिता प्रतरः, सोऽपि यथोक्त श्रेण्या गुणितो लोकः, अयमपि सङ्घयेयेन राशिना गुणिता: सङ्खयेयेया लोकाः असङ्ख्येयेन तु राशिना समाहतोऽसङ्खयेयालोका अनन्तैश्च लोकैरलोकः, नन्वङ्गलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता, अलोकेन तु न किञ्चित्प्रमीयते इत् कथं Page #158 -------------------------------------------------------------------------- ________________ 398 अनुयोगद्वार-चूलिकासूत्रं तस्य प्रमाणता?, उच्यते, यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव, तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात्, तदेवम् 'aMgulavihatthiyaraNI'tyAdi गाथा व्याख्याता । समाप्तं च क्षेत्रप्रमाणमिति । / अथ कालप्रमाणमुच्यते मू.(271)संकिंतं कालप्पमाणे?, 2 दुविहे पत्रत्ते, तंजहा-पएसनिष्फने अविभागनिप्फन्ने a॥ मू.(272) से किं तं पएसनिप्फो? 2 एगसमयट्टिईए दुसमयढिईए तसमयट्टिईए जाव दससमयट्टिईए असंखिज्जमयडिईए, से तं पेस्निस्स्फ्न्ने। मू.(273) से किं तं विभागनिप्फने?, मू. ( 274) समयावलिअमुहत्ता-दिवसाहोरतपक्खमासा y। संवच्छरजुगपलिआ सागरओसप्पिपरिअट्ठा । / वृ. गतार्थमेव, नवरमिह प्रदेशा:-कालस्य निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नं, तत्रैकसमयस्थितिकः परमाणुः स्कन्धो वा एकेन कालप्रदेशेन निष्पन्नो, द्विसमयस्थितिकस्तु द्वाभ्याम्, एवं यावदसङ्ख्येयसमयस्थितिकोऽसङ्घयेयैः कालप्रदेशनिवृत्तः, परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति, प्रमाणता चेहप्रदेशनिष्पन्नद्रव्यप्रमाणवद्भावनीया, विभागनिष्पन्न तु समयादि, तथा चाह-'samayAvaliya'gAhA, एतां च गाथां स्वयमेव विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात् तन्निर्णयार्थ तावदाह मू.(275)से किंतं समए?, समयस्सणं परूवणंकरिस्सामि, से जहानामए तुण्णागदारह सिआ तरुणे बलवं जुगवं जुवाणे अप्पातंके थिरगहत्थे दढपानिपायपासपिटुंतरोरुपरिणते तलजमलजुयलपरिघाणिभबाहू चम्मेढगदुहणमुट्ठिअसमाहतनिचितगत्तकाए उरस्सबलसमत्रागए लंघणपवणजाणवायामसमत्थे छए दक्खे पत्तढे कुसले मेहावी निउणे निउणसिप्पोवगए एग महतीं पडसाडियं (वा) पट्टसाडियं वा गहाय सयराहहत्यमेतं ओसारेग्जा, तत्थ चोअए पनवयं एवं वयासी-जेणं कालेणं तेनं तुण्णागदारएणं तीसे पडसाडिआए वा पट्टसाडिआए वा सयराहहत्यमेत्ते ओसारिए से समए भवै?, नो इणटेसमटे, कम्हा?, जम्हा संखेज्जाणं तंतूणं समुदयसमितिसमागमेणं एगा पडसाडिआ निप्फज्जइ, अवरिलमि तंतुमि अच्छिन्ने हिडिले तंतू न छिज्जइ, अन्नंमि काले उवरिले तंतू छिज्जइ अन्नंमि काले हिडिले तंतू छिज्जइ, तम्हा से समए न भवै । एवं वयंत पन्नवयं चोयए एवं वयासी-जेणं कालेणं तेनं तुन्नागदारएणं तीसे पडसाडिआए वा पडसाडियाए वा उवरिलं तंतू छिन्ने से समए भवै?, न भवै, कम्हा?, जम्हा संखेज्जाणं पम्हाणं समुदयसमितिसमागमेणं एगे तंतू निप्फज्जइ, उवरिले पम्हे अछिण्णे हेटिले पम्हे न छिज्जइ, अण्णमि काले उवरिल्ले पम्हे छिज्जइ अन्नंणि काले हेहिले पम्हे छिज्जइ, तम्हा से समए न भवै । एवं वयंत पनवयं चोअए एवं क्यासी-जेणं कालेणं तेनं तुण्णागदारएणं तस्स तंतुस्स उपलिल पम्हे छिन्ने से समए भवै ?, न भवै, कम्हा? जम्हा,अनंताणं संघायणं समुदयसमितिसमागमेणंएगे पम्हे निष्फज्जइ, उवरिल्ले संघाए अविसंघाइए हेडिले संघाए न विसंघाइज्जइ, अन्नमि काले उवरिले संघाए विसंघाइज्जइ अन्नमि काले हिडिले संघाए Page #159 -------------------------------------------------------------------------- ________________ मूलं - 275 विसंघाइज्जइ, तम्हा से समए न भवै । एत्तोऽवि अनं सुहुमतराए समए पन्नत्ते समणाउसो !! वृ. अथ कोऽयं समय इति पृष्टे सत्याह- समयस्य प्ररूपणां विस्तरक्त व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षेपतः कथितोऽपि नासौ सम्यक् प्रतीतिपंथमवतरतीति भावः, तदेवाह - 'से जहानामए' इत्यादि, सकश्चित् यथानामको यत्प्रकारनामा देवदत्तादिनामेत्यर्थ:, 'तुण्णाहगारए' सूचिक इत्यर्थः, 'स्यात्' भवेत्, यः किमित्याह - तरुणादिवेशेषणाविशिष्टः पटसाटिकां पट्टाटिकां वा गृहीत्वा 'सयराहं' झटिति कृत्वा हस्तमात्रमपसारयेत्-पाटयेदिति सण्टङ्कः, अथवा 'स' इति पूर्ववत् 'यथेऽत्युपदर्शने नामेति सम्भावनायाम् 'ए' इति वाक्यालङ्कारे, ततश्च सकश्चिदेव तावत्संभाव्यते तुण्णागदारको यस्तरुमादिविशेषणः 'स्यात् ' कदाचित् पटसाटिकां पट्टसाटिकां वा गृहीत्वा झटिति हस्तमात्रमपसारयेत् - पाटयेदिति तथैव सम्बन्धः, तत्र तरुणःप्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानक्या एव भवति, किं विशेषणेन ?, नैवम्, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्तेः, विश्ष्टामर्थप्रतिपादनार्थश्चायमारम्भः सोऽदुष्टो - निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरितीत्थं विशेषणं, 'जुवाणो ऽत्ति युवा-यौवनस्थः प्राप्तवया एष इत्येवम् अनति-व्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्टवयोऽवस्थापरिग्रहार्थमेतद्विशेषणम्, अल्पशब्दोऽग्रहस्तोहस्ताग्रं यस्य स तथा, दृढं पाणिपादं यस्य पार्श्वो पृष्ठ्यन्तरे च ऊरू च परिणते - परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः, 'तलयमलजुयलपरिघणिभबाहू' तलौतालवृक्षौ तयोर्यमलं- सम श्रेणीकं यद् युगलं-द्वयं परिघश्च- अर्गला तन्निभौ - तत्सदृशौ दीर्घ सरलपीनत्वादिना बाहू यस्य स तथा आगन्तुकोपकरणजं सामर्थ्य mAha'carmeSSTakAdrughaNamuSTika समाहतनिचितगात्रकाय:' चर्मेष्टकया ग्रुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यास प्रवृत्तस्य निचितानि - निबिडीकृतानि गात्राणि - स्कन्धोरुपृष्ठादीनि यत्र स तथाविध: कायो - देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव, 'औरस्यबलसमन्वागत' आन्तरोत्साहवीर्ययुक्तः, व्यायामवत्तां दर्शयति- - 399 'लङ्घनप्लवनव्यायामसमर्थः ' जवनशब्दः शीघ्रवचनः, छेक:- प्रयोगज्ञः दक्षः - शीघ्रकारी प्राप्तार्थ: - अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये, कुशलः - आलोचितकारी मेघावीसकृच्छ्रुतदृष्टकर्मज्ञः निपुण - उपायारम्भकः निपुणशिल्पोपगतः - सूक्ष्मशिल्पसमन्वितः एवंविधो ह्यल्पेनैव कालेन साटिकां पाटयतीति बहुविशेषणोपादानं, स इत्थम्भूत एकां महर्ती पटसाटिकां पट्टसाटिकां वा पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनोपादानं, गृहीत्वा 'सयराह' मिति सकृत् झटिति कृत्वेत्यर्थः, हस्तमात्रमपसारयेत्-पाटयेदित्यर्थः, तत्रैवं स्थिते प्रेरक :- शिष्यः प्रज्ञापयतीति प्रज्ञापको - गुरुस्तमेवमवादीत्, किम ? - येन कालेन तेन तुण्णागदारकेण तस्याः पटसाटिकायाः पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारितं पाटितमसौ समयो भवति ?, प्रज्ञापक आहनायमर्थः समर्थः नैतदेवमित्युक्तं भवति, कस्मादिति पृष्ट उपपत्तिमाह-यस्मात् सङ्ख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववद्, एकार्था वा सर्वेऽप्यमी समुदायवाचकाः, पटसाटिकां Page #160 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं निष्पद्यते, तत्र च उवरिल्लेऽत्ति उपरितने तन्तौ अच्छिने-अविदारिते' हेडिल्लेऽत्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तः छिद्यते अन्यस्मिन् काले आधस्त्यः, तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत्-येन कालेन तेन तुन्नागदारकेन तस्याःपटसाटिकाया उपरितनस्तन्तुश्छिन्नः स समयः?, किं भवतीति शेषः, अत्र प्रज्ञापक आह-न भवतीति, कस्मात् ?, यस्मात्सङ्खयेयानां 'पक्ष्मणां' लोके प्रतीतस्वरूपाणां समुदायेत्यादि सर्वं तथैव यावत्तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकमित्याद्युपरितनपक्ष्पसूत्रमपि तथैव व्याख्येयं, नवरमनन्तानां परमाणूनां विशिष्टैकपरिणामापत्तिः सङ्घातः तेषामनन्तानां यः समुदयः-संयोगस्तेषां समुदयानां या अन्योऽन्यानुगतिरसौ समितिः तासां समागमेनएकवस्तुनिर्वर्तनाय मीलनेन उपरिनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादयः, तस्मादसावुपरित-नैकपक्ष्मच्छेदनकाल: समयो न भवति, कस्तहि समय इत्याह___ 'एत्तोऽवि अण' मित्यादि, एतस्माद् उपरितैनकपक्षमच्छेदनकाल सूक्ष्मतरः समयः प्रज्ञप्तो हे! श्रमणायुष्मनिति, अत्राह-ननु यद्यन्तैः परमाणुसंवातैः पक्ष्म निष्पद्यते ते च सङ्घाताः क्रमेण छिद्यन्ते, तवेंकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ता: समया लगेयुः, एतच्चागमेन सह विरुध्यते, तत्रासङ्ख्येयास्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्ख्येयकस्यैव प्रतिपादनात्, यत uktaM"asaMkhejjAsu णं भंते ! उस्सप्पिणिअवसप्पिणीसु केवैया समया पत्रत्ता ?, गोयमा !, असंखेज्जा, अनंतासुणं भंते? उस्सप्पिणिअवसप्पिणीसु केवैया समया पन्नत्ता? अनंता" तदेतत्कथम्, अत्रोच्यते, अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेदः संपद्यते, एवं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, एवम्भूताः स्थूलतरसङ्घाता एकस्मिन्पक्ष्मणि असङ्ख्येया एव भवन्ति, तेषां च क्रमेण छेदने असङ्ख्येयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोधः, इत्थं च विशेषतः सूत्रे अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सहविरोधप्रसङ्गात् सूत्राणां च सूचामात्रत्वादिति, ततोऽसङ्खयेयैरेव समयैर्यथोक्तपक्ष्मणो विदार्यमाणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् 'एत्तोऽविनंसुहुमतराए समए' इति सामान्येनैवोक्तवानिति, एकस्मादुपरितनपक्षमच्छेदनकालादसङ्ख्याततमोऽश: समय इति स्थितं, युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धश्च नगरादिपस्थितानवरतप्रवृतत्ततपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहून्नभः प्रदेशान विलवयाचिरेणैवेष्टदेशप्राप्तिर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लङ्घयेत् तदा असङ्खयेयोत्सर्पिणीअवसर्पिणीभिरेवेष्टदेशं प्राप्नुयादू 'अंगुलसेढीमित्ते उस्स्सप्पिणीउ असंखेज्जा' इत्यादिवचनादिति भावः, न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठे व्यं, सर्वज्ञवचनाप्रामाण्याद्, उक्तं च - "आगमश्चोपपतिश्च, सम्पूर्ण विद्धि (दृष्टि) ल्क्स्स्न्न्म्। . अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये । / Page #161 -------------------------------------------------------------------------- ________________ मूलं-275 401 मु. ( 275) असंखिज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलिअत्ति वुच्चै, संखेज्जाओ आवलिओ ऊसासो, संखिज्जा आवलिआओ नीसासो। मू. ( 276) हस अनवगल्लस्स, निरुवक्किडिस्स ज्ण्तुन्नो। एगे ईसासनीसासे, एस पाणुत्ति वुच्चि। मू.(277) सन पाणूणि से थोवे, सत्त थोवाणि से ल्वे। लवाणं सत्तहत्तरीए, एस मुहुत्ते विआहिए । / मू. ( 278) तिनि सहस्सा सत्त य सयाई तेहुत्तरिच ऊसासा। एस मुहुत्तो भणिओ सव्वेहिं अनंतनाणीहि । / मू. ( 279) एएणं मुहत्तपमाणेणं तीसं मुहुत्ता अहोरतं, पत्ररस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा UU, तिनि ऊउ अयणं, दौ अयणाई संवच्छरे, पंच संवच्छराई जुगे, वीसंजूगाईवाससयं, दसवाससयाज्ञवाससहस्सं, सयंवाससहस्साणं वाससयसहस्सं, चौरासीई वाससयसहस्साइं से एगे पुन्वंगे, चौरासीइ पुव्वंगससयसहस्साई से एगे पुव्वे, चैरासीई पुव्वसयसहस्साइंसे एगे तुडिअंगे, चौरासीइंतुडिअंगसयसहस्साई से एगे तुडिए, चौरासीई तुडिअसयसहस्साइंसे एगे अडडगे, चोरासीई अडडंगसयसहस्साइंसे एगे अडडे, एवं अववंगे अववेहुहुअंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अच्छनिऊरंगे अच्छनिउरे औअंगे औए पडांगे पउए नौअंगे नउए चूलिअंगे चूलिया सीसपहेलियंगे चौरासीइं सीसपहेलियंगसयसहस्साई सा एगा सीस्फेलिया। एयावया चेव गणिए, एयावया चेव गणिअस्स विसए, एत्तोऽवरं ओवमिए पवत्तै । वृ. शेषं गतार्थं, यावत् 'हट्ठस्स' गाहा, हृष्टस्य-तुष्टस्य अनवकल्पस्य-जरसा अपीडितस्य निरुपक्लिष्टिस्य-व्याधिना प्राक्साम्परतं चानभिभूतस्य जन्तोः-मनुष्यादेरेक उच्छासयुक्तो निःश्वासः एष प्राण उच्यते, शोकजरादिभिरस्वस्थस्य जन्तोरुच्छ्वासनिःश्वास त्वरितादिस्वरूपतया स्वभावस्थो न भवत्यतो hssttaadivishessnnopaadaanN| ___ 'सत pANUnI'tyAdi श्लोकः सप्त प्राणायथोक्तस्वरूपाः स एकः स्तोकः सप्त स्तोकाः स एको लवः लवानां सप्तसप्तत्या यो निष्पद्यते एव मुहूर्तो व्याख्यातः । साम्प्रतं सप्तसप्ततिलवमानतया सामान्येय निरूपितं मुहूर्तमेवोच्छाससङ्ख्यया विशेषतो निरूपयितुमाह___ 'तिनि सहस्सा' गाहा, अस्या भावार्थ:-सप्तभिरुच्छासैरेकः स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्लवे सप्त प्रोक्ताः, ततः सप्त सप्तभिरेव गुणिता इत्येकस्मिल्लवे एकोनपञ्चाशदुच्छासाः सिद्धाः, एकस्मिश्च मुहूर्ते लवा: सप्तसप्ततिनिर्णीताः, अत एकोनपञ्चाशत्सप्तसप्तत्या गुण्यते ततो यथोक्तमुच्छासनिःश्वासमानं भवति, उच्छ्वासशब्दस्योपलक्षणत्वात्, अहोरात्रादयः शीर्षप्रहेलिकापर्यन्तास्तु कालप्रमाणविशेषाः प्राकालानुपूर्व्यामेव निर्णीतार्थाः, 'एयावया चेव गणिए' इत्यादि, एतावत्-शीर्षप्रहलिकापर्यन्तमेवतावद्गणितं, एतावतामेव शीर्ष-प्रहेलिकापर्यन्तानां चतुर्णवत्यधिकशतलक्षणानामेवाङ्कस्थानानां दर्शनादेतावदेव गणितं भवति न परति इति भावः, एतावानेव च-शीर्षप्रहेलिकाप्रमितराशिपर्यन्तो गणितस्य 30/26 Page #162 -------------------------------------------------------------------------- ________________ 402 अनुयोगद्वार-चूलिकासूत्रं विषयो, गमितस्य प्रमेयमित्यर्थः, अतः परं सर्वमौपमिकम् ॥ तदेव निरूपयितुमाह मू.( 280) से किंतं ओवमिए?, 2 दुविहे पन्नत्ते, तंजहा-पलिओवमे य सागरोवमे य, से किं तं पलिओवमे?, 2 तिविहे पन्नते, तंजहा-उद्धारपलिओवमे खेतपलिओवमे a, से किं तं उद्धारपलिओवमे?, 2 दुविहे पत्रत्ते, तंजहा-सुहुमे अ वावहारिए a, तत्थ णं जे से सुहुमे से ठप्पे, तत्थ नं जे से ववहारिए से जहानामए पल्लेसिआ जोयणं आयामविक्खभेणं जोअणं उड्डुं उच्चत्तेनं तं तुगुणं सविसेसं परिक्खेवेणं, से नं पल्ले एमाहिअबेआहिअतेआहिअ जाव उक्कोसेणं सत्तरतरूढाणं संसढे संनिचित्ते भरिए वालग्गकोडीणं, ते णं वालग्गा नो अग्गी डहेज्जा नो वाऊ हरेज्जा नो कुहेज्जा नो पलिविद्धसिज्जा नो पूइताए हव्वभागच्छेज्जा, तओ नंसमए 2 एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निटिए भवै से तं ववहारिए उद्धार्प्लिओव्मे। मू.(281) एएसिं पल्लाणं कोडाकोडी हवेज द्स्गुन्निआ। तं ववहारास्स उद्दारसागरोवमस्स एगस्स भवे परिमाणं । मू. ( 282) एएहिं वावहारिअउद्धारपलिओवमसागरोवमेहि किं पओअणं?, एएहि वावहारिअउद्धारपलिओवमसागरोवमेहिनस्थिकिंचिप्पओअणं, केवलं पत्रवणा पत्रविज्जइ, से तं वावहारिए उद्धार्प्लिओव्मे। __se किंतंसुहमे उद्धारपलिओवमे?, 2 से जहानामए पल्ले सिआ जोअणं आयामविक्खंभेणं जोअणं उव्वेहेणं तं तिगुणं सविसेसं परिक्खेवेणं, से णं पल्ल एगाहिअबेआहिअतेआहिअ उक्कोसेणं सत्तरत्तपरूढाणं संसटे संनिचिते भरिए वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखिज्जाइं खंडाइंकज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेज्जइभागमेत्ता सुहमस्स पणगजीवस्स सरीरोगाहणाउअसंखेज्जगुणा, ते णं वालग्गा नो अग्गी डहेज्जा नो वाऊ हरेज्जा नो कुहेज्जा नो पलिविद्धसिजा नो पूइत्ताए हव्वमागच्छेज्जा, तओणं समए 2 एगमेगंवालग्गंअवहाय जावइएण कालेणं से पल्ले खीणे नोरए निलवे निटिए भवै, से तं सुहुमे उद्धार्प्लिओव्मे। मू.( 283) एएसि पल्लाणं कोडाकोडी हवेज्ज द्स्गुन्निआ। तं सुहमस्स उद्धारसागरोवमस्स एगस्स भवे परिमाणं । / वृ.उपमया निवृत्तमौपमिकम्, उपमानमन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः, तच्च द्विधा-पल्योपमं सागरोपमंच, तत्र धान्यपल्यवत् पल्यो वक्ष्यमाणस्वरूप: तेनोपमा यस्मिन् तत्पल्योपमं, तथा महत्त्वसाम्यात् सागरेणोपमा यत्र तत्सागरोपमं, तत्र पल्योपमं त्रिधा, तद्यथा 'उद्धारपलिओवमे' इत्यादि, तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्वारेण द्वीपसमुद्राणां वा प्रतिसमयमुद्धरणम्-अपोद्धरणमपहरणमुद्धारः तद्विषयं तत्प्रधानं वा पल्योपममुद्दारपल्योपमं, तथा अद्धेति-कालः, स चेह प्रस्तावाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येकं वर्षशतलक्षण उद्धारकालो गृह्यते, अथवा यो नारकाद्यायुःकालः प्रकृतपल्योपममेयत्वेन वक्ष्यते स एवोपादीयते, ततस्तत्प्रधानं पल्योपममद्धापल्योपमं तथा क्षेत्रम्-आकाशं तदुद्धारप्रधानं पल्योपमम् क्षेत्रपल्योपमम् । Page #163 -------------------------------------------------------------------------- ________________ मूलं - 283 403 तत्राद्यं निरूपयितुमाह- 'से किं तं उद्धारपलिओवमे' इत्यादि, उद्धारपल्योपमं द्विविधं प्रज्ञसं, तद्यथा-वालाग्राणां सूक्ष्मखण्डकरणात् सूक्ष् च तेषामेव सांव्यवहारिकप्रत्यक्षव्यवहारिभिर्गृह्यमाणानामखण्डानां यथावस्थितानां ग्रहणात् प्ररूपणामात्रव्यवहारोपयोगित्वाद्व्यावहारिकं चेति, तत्र यत् सूक्ष्मं तत् स्थाप्यं तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणायाः, पश्चात् प्ररूपयिष्यते इति भावः । तत्र यत्तद्व्यावहारिकमुद्धारपल्योपमं तदिदमिति शेषः, तदेव विवक्षुराह 'से जहानामए' इत्यादि, तद्यथानाम धान्यपल्य इव पल्यः स्यात्, स च वृत्तत्वादायामविष्कम्भाभ्यां दैर्घ्यविस्तराभ्यां प्रत्येकमुत्सेधाङ्गलक्रमनिष्पन्नं योजनं ऊर्ध्वमुच्चत्वेनापि तद्योजनं त्रिगुणं सविशेषं 'परिक्खेवेणं' भ्रमितिमङ्गीकृत्येति, सर्वस्यापि वृत्तपरिधेः किञ्चिन्यूनषड्भागाधिकत्रिगुणत्वादस्यापि पल्यस्य किञ्चिबहुवचनलोपादेकाहिकद्वयाहिकत्र्याहिकाणामुत्कर्षतः सप्तरात्रप्ररूढानां भृतो बालग्रकोटीनामिति सम्बन्धः, तत्र मुण्डिते शिरस्येकेनाद्दना यावत्प्रमाणा बालाग्रकोठ्य उत्तिष्ठन्ति ता एकाहिक्यः द्वाभ्यां तु या उत्तिष्ठन्ति ता द्वयाहिक्तः त्रिभिस्तु त्र्याहिक्यः, कथंभूत इत्याह- 'संमृष्ट' आकर्णं पूरित: 'सन्निचितः ' प्रचयविशेषान्निबिडीकृत: / - - किंबहुना ?, एवंभूतोऽसौ भृतो येन तानि बालाग्राणि नाग्निर्दहेत् न वायुरपहरेत्, अतीव निचितत्वादग्निपवनावपि न तत्र क्रमेते इत्यर्थः, 'नो कुहेज्ज' त्ति नो कुथ्येयुः प्रचयविशेषादेव शुषिराभावात् वायोरसम्भवाच्च नासारतां गच्छेयुः, अत एव च 'नो परिविद्धंसेज्ज' त्ति कतिपयपरिशाटनमप्यङ्गीकृत्य न परिविध्वंसेरन्नित्यर्थः, अत एव च 'नो पूइत्ताए हव्वमागच्छेज्ज 'त्ति न पूतित्वेन कदाचिद यागच्छेयुः न कदाचिदुर्गन्धितां ग्राप्नुयुरित्यर्थः, 'तओ णं 'ति तेभ्यो बालाग्रेभ्यः समये समये एकैकं वालाग्रमपहृत्य कालो मीयते इति शेषः, ततश्च 'जावइएण 'मित्यादि, यावता कालेन स पल्य: 'क्षीणो' बालाग्रकर्पणात् क्षयसुपागतः आकृष्टधान्यकोष्ठागारवत्,तथा 'नीरएऽत्ति निर्गतरजः कल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजः कोष्ठागारवत्, तथा 'nillevi'tti अत्यन्तसंश्लेपात् तन्मयतागतवालाग्रलेपापहारानिर्लेपः अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवद्, एभिस्त्रिभिः प्रकारैर्निष्ठितो- विशुद्ध इत्यर्थः, एकार्थिका वा एते शब्दाः अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरदृश्यमानं च अन्यदपि पदमुक्तानुसारेण व्याख्येयम्, एतावत्कालस्वरूपं बादरमुद्धारपल्योपमं भवति, एतच्च पल्यान्तर्गतवालाग्राणां सङ्ख्येयत्वात् सङ्ख्येयैः समस्तदपहारसम्भवात् सङ्ख्येयसमयमानं द्र्स्स्त्त्व्य्म्। 'से ta'mityAdi निगमनम । व्यावहारिकं पल्योपमं निरूप्याथ सागरोपममाह- 'एएसिं पल्लाण' गाहा, 'एतेषाम्' अनन्तरोक्तपल्योपमानां दशभिः कोटाकोटिभिरेकं व्यावहारिकं सागरोपमं भवतीति तात्पर्य, शिष्यः पृच्छति - एतैर्व्यावहारिकपल्योपमसागरोपमैः किं प्रयोजनं ? - कोऽर्थ साध्यते ?, तत्रोत्तरं - नास्ति किञ्चित्प्रयोजनं, निरर्थकस्तर्हि तदुपन्यास इत्याशङ्कयाह- केवलं प्रज्ञापना प्रज्ञाप्यतेप्ररूपणामात्रं क्रियत इत्यर्थः, ननु निरर्थकस्य प्ररूपणयाऽपि किं कर्तव्यम् ?, अतो यत्किञ्चिदेतत् नैवम्, अभिप्रायापरिज्ञानाद्, एवं हि मन्यते - बादरे प्ररूपिते सूक्ष्मं सुखावसेयं स्याद् अतो बादरप्ररूपणा सूक्ष्मोपयोगित्वान्नैकान्ततौ नैरर्थक्यमनुभवति, तर्हि नास्ति किञ्चित्प्रयोजन Page #164 -------------------------------------------------------------------------- ________________ 404 अनुयोगद्वार - चूलिकासूत्रं मित्युक्तमसत्यं प्राप्नोतीति चेत्, नैवम्, एतावतः प्रयोजनस्यात्पत्वेनाविवक्षितत्वाद्, एवं बादराद्धापल्योपमादावपि वाच्यम् । 1 'से किं तं सुहुमे' इत्यादि, गतार्थमेव, 'जाव तत्थ णं एगमेगे वालग्गे असंखेज्जाइ 'मित्यादि पूर्व बालाग्राणि सहजान्येव गृहीतानि अत्र त्वेकैकमसङ्ख्येयखण्डीकृतं गृह्यत इति भावः, एवं सत्येकैकखण्डस्य यन्मानं भवति तन्निरूपयितुमाह- 'तेणं वालग्गा दिट्ठीओगाहणाओ' इत्यादि, 'तानि' खण्डीकृतवालाग्राणि प्रत्येकं दृष्ट्यवगाहनातः किम् ? -असङ्ख्येयभागमात्राणि, दृष्टि चक्षुर्द्वारोत्पन्नदर्शनरूपा साऽवगाहते परिच्छेदद्वारेण प्रवर्तते यत्र वस्तुनि तदेव वस्तु दृष्ट्यवगाहना प्रोच्यते, ततोऽसङ्ख्येयभागवर्तीनि प्रत्येकं बालाग्रखण्डानि मन्तव्यानि, इदमुक्तं भवति यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनी छद्मस्थः पश्यति तदसङ्ख्येयभागमात्राण्येकैकशस्तानि भवन्ति, द्रव्यतो निरूप्याथ क्षेत्रतस्तन्मानमाह- - मू. ( 284 ) एएहिं सुहुमौद्धारपलि ओवमसागरोवमेहिं किं पओअणं ?, एएहिं सुहुमौद्धारपलि ओवमसागरोवमेहिं दीवसमुद्दाणं उद्धारो घेप्प्द्द्'| केवइआ णं भंते! दीवसमुद्दा उद्धारेणं paM0 ?, go0 ! जावइआणं अड्डाइज्जाणं उद्धारसा0 उद्धारसमया एवैया णं दीवसमुद्दा उद्धारेणं पत्ता, सेतं सुहुमे उद्धारपलिओवमे । से तं उद्धा0 / वृ. 'सुहुमस्से' त्यादि, अयमत्र भावार्थ:- सूक्ष्मपनकजीवशरीरं यावति kSetra'vagAhate ततोऽसङ्ख्येयगुणानि प्रत्येकं तानि भवन्ति, बादरपृथिवीकायिकपर्याप्तशरीरतुल्यानीति वृद्धवादः, एषा च बालाग्र खण्डानामसङ्ख्येयत्वात् प्रतिसमयमुद्धारे किल सङ्ख्येया वर्षकोट्यो ऽतिक्रामन्ति, अतः सङ्ख्येयवर्षकोटिमानमिदमवसेयं, शेषं तूक्तार्थप्रायं यावत् 'जावैया अड्डाइज्जाणं उद्धारसागरोवमाण' मित्यादि, यावन्तो ऽर्द्ध तृतीयसागरोपमेषु 'उद्धारसमया' बालाग्रोद्धारोपलक्षिताः समया उद्धारसमयाः एतावन्तो द्विगुणद्विगुणविष्कम्भा द्वीसमुद्रा यथोक्तेनोद्धारेण प्रज्ञप्ताः, असङ्ख्येया इत्यर्थः । उक्तमुद्धारपल्योपमम्, अथाद्धापल्योपमं निरूपयितुमाह मू. ( 284 वर्तते ) से किं तं अद्धा0 ?, 2 दुविहे पत्रत्ते, तंजहा- सुहुमे अ वावहारिए a, तत्थ णं जे से सुहुमे से ठप्पे, तत्थ णं जे से वाव0 से जहा0 पल्ले0 जोअणं AyA0 जोअणं u0 तं तिगुणं सवि0 परि0, से नं पल्ले एगाहिअबे आहिअतेआहिअ जाव भरिए बालग्गकोडीणं, ते णं वालग्गो नो अग्गी इहेज्जा जाव नो पलिविद्धसिज्जा नो पैत्ताए हव्वमागच्छेज्जा, तओ णं वाससए 2 एगमेगं वालग्गं अवहाय. जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवै, से तं वावहारिए अद्धापलिओवमे । मू. (285 ) एएसिं पल्लाणं कोडाकोडी भविज्ज दसगुणिया । तं ववहारिअस्स अद्धासा0 एगस्स भवे परिमाणं ॥ मू. ( 286 ) एएहिं ववहारिएहि अद्धा0 pa0 सागरो0 किं pa0 ? एएहिं va0 अद्धाप0 साग0 नित्थि किंचिप्पओअणं, केवलं पत्रव0, से तं ववहारिए अद्धाप0 / से किं तं सुहुमे अद्धाप0 ?, पल्ले सिआ जोअणं AyA0 जोअणं उड्डूं0 तं तिगुणं सविसे0 परि0i, से णं पल्ले एगाहिअबेआ0 teA0 जाव भरिए वालग्गकोडीणं, तत्थ णं एगमेगे बालग्गे Page #165 -------------------------------------------------------------------------- ________________ ग्या। मूलं-286 405 असंखेज्जाइं खंडाइं कज्जइ, तेनं वालग्गा दिट्ठीओगाहणाओ असंखेज्जइभोगमेत्ता सुहमस्स फणग0 सरीरोगाहणाओ असंखेज्जगुणा, ते णं वालग्गा नो अग्गी जाव नो पलिबिद्धसिज्जा नो पूइत्ताए हव्वमा0, तओ णं वाससए 2 एगमेगं वालागं अवहाय जावइएणं कालेणं से pa0 khI0 nI0 निल्लेवे निट्ठिए भवै, से तं सुहमे अद्धा0 / मू. ( 287) एएसि पल्लाणं कोडाकोडी भवेज्ज द्स्गुन्निया। तं सुहमस्स अद्धासा0 एगस्स भवे परिमाणं । मू.(288) एएहिंसुहुमेर्हि अद्धाप0 सागरोवमेहिं किं पओअणं?, एएहि सुहुमेहिं अद्धाप0 साग0 नेरइअतिरिक्खजोणिअमनुस्सदेवाणं आउअण्म्विज्जि। .. वृ.इदमप्युद्धारपल्योपमवत्सर्वं भावनीयं, नवरमुद्धारकालस्येह वर्षशतमानत्वाद् व्यावहारिकपल्योपमे सङ्ख्येया वर्षोकोट्योऽवसेयाः, सूक्ष्मपल्योपमे त्वसङ्ख्येया इति ॥ मू.( 289) नेनैयाणं भंते ! केवैयं कालं ठिई पं?, go0 ! जहनेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई, रयणप्पहापुढविणेरइयाणं भंते! केवैयं कालं ठिई paM0?, go0! जहनेणं दस vA0 उक्वोसेणं एगसागरोवमं, अपज्जत्तगरयणप्पहापुढविनेरइयाणं भंते! केवैयं0 paM0, go0 ! जहन्नेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तं, पज्जत्तगरयणप्प0 नेरइयाणं भंते ! केवै0 paM0?, go0 ! जहन्त्रेण दसवा0 अंतोमुहतूणाई उक्कोसेणं एगसागरोवमं अतोमुहुतोणं, सक्करप्पहारपुढविनेरइआणं भंते! केवै0 paM0?, go0 ! जहनेणं एग सांगरोवम उक्कोसेणं तिनि सागरोवमाई, एवं सेसपुढवीसु पुच्छा भाणियब्वा, वालुअप्पहापुढविनेरइआणं जह0 तिन्नि सागरोवमाइं उक्को0 सत्त सागरोवमाइं, पंकप्पहापु0 जह सत्त0 उक्को0 दस sA0, धूमप्पहापु0 जह0 दस sA0 उक्को0 सत्तरस सागरोवमाई, तमप्पहापु0 जह0 सत्तरस0 उक्कोसेणं बावीस0, तमतमापुढविनेरइयाणं भंते ! ke0?, go0 ! जह0 बावीसं sA0 उक्कोसेणं तेत्तीसं साग्रोव्माइ। वृ.यदि नारकादीनामायूष्येतैर्मीयन्ते तर्हि नारकाणां भदन्त! कियन्तं कालं स्थिति: प्रज्ञप्ता? स्थीयते नारकादिभवेष्यनयेति स्थिति:-आयुःकर्मानुभवपरिणति:, इह यद्यपि कर्मपुद्गलानां बन्धकालादारभ्य निर्जरणकालं यावत्सामान्येनावस्तितिः कर्मशास्त्रेषु स्थितिः प्रतीता तथाऽप्यायुःकर्मपुद्गलानुभवनमेव जीवितं रूढं, शास्त्रकारस्यापि च दशवर्षसहस्रादिकां स्थिति प्रतिपादयतस्तदेवाभिधातुभिप्रेतम्, अन्यथा बद्धनायुषा प्राग्भवे यावन्तं कालमवतिष्ठते जन्तुस्तेन समधिकैव दशवर्षसहस्रादिकां स्थितिरुक्ता स्यात्, न चैवं, तस्मानारकादिभवप्राप्तानां प्रथमसमयादारभ्यायुषोऽनुभवकाल एवावस्थितः, सा च नारकाणामौधिकपदे जघन्यतो दशवर्षसहस्राणि, उत्कृष्टतस्तु त्रयस्त्रिशंत्सागरोपमानि, रत्नप्रभायां जघन्या तथैव उत्कृष्टा तु सागरोपमम, अपर्याप्तपदे जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव, तत: परमवश्यमेषां पर्याप्तत्व-सम्भवाद्, पर्याप्तपदे चापर्याप्तकालेन हीना औधिक्येव स्थितिद्रष्टव्या, एवमन्यास्वपि पृथिवीषु वाच्यं, नवरमुत्कृष्टा स्थिति: सर्वासु इत्थमवसेया - सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा। तेत्तीसं जाव ठिई सत्तसुवि कमेण पुढवीसु । / Page #166 -------------------------------------------------------------------------- ________________ 406 अनुयोगद्वार-चूलिकासूत्रं .. ति, जघन्यातु-'जा पढमाए जेटा सा वीयाए कणिट्ठिया भणिया' इत्यादिक्रमाद्भावनीया, अपर्याप्तकालस्तु सर्वत्रान्तर्मुहूर्तमेव, अपर्याप्तकाले चौधिकस्थितिर्विशोधिते सर्वत्र शेषा पर्याप्तस्थितिः, अपर्याप्ताश्च नारका देवा असङ्ख्येयवर्षायुष्कतिर्यङ्मनुष्याश्च करणत एव द्रष्टव्याः, लब्धितस्तु पर्याप्ता एव, शेषास्तु लब्धव्या पर्याप्ता अपर्याप्ताश्च सम्भवन्ति । तदेवं पूर्वाभिहितं चतुर्विंशतिदण्डकमनुसृत्य नारकाणामायुःस्थितिनिरूपिता, अथासुकुमाराणां निरूपयितुमाह मू. ( 289 वर्तते) असुरकुमाराणं भंते ! केवैयं कालं ठिई पं?, go0 ! जहन्नेणं दस वाससहस्साई उक्तोसेणं सातिरेगं सागरोवमं, असुरकुमारदेवीणं भंते ! केवैयं पं? go0! जहन्त्रेणं दस vA0 उक्को0 अद्धपंचमाई, पलिओवमाई, नागकुमाराणं भंते ! केवैयं पं?, go0 ! जहनेणं दस वास0 उक्कोसेणे देसूनाई दुन्नि पलिओवमाई, नागकुमारीणं भंते ! केवैयं पं?, go0 ! जहन्नेणं दस vA0 उक्को देसूर्ण पलिओवमं, एवं जहा नाग देवाणं देवोण य तहा जाव थणियकुमाराणं देवाणं देवीण य भाणियव्वं । पुढवीकाइयाणं भंते! ke0?, go0 ! जह0 अंतोमु0 उक्को0 बावीसं वाससहस्साई, सुहुमपुढवीकाइयाणं ओहियाणं अपज्जत्तयाणं पज्जत्तयाण यतिनिविपुच्छा, go0! जह0 अंतोमुत्तं उकोसेणवि अंतोमुहत्तं, बादरपुढविकाइयाणं पुच्छा, go0! जह0 अंतोमुहत्तं उनोसेणं बावीसं वाससहस्साई, अपज्जत्तगबादरपु0 पुच्छा, go0 ! जहन्नेणवि aM0 उक्कोसेणेवि aM0 पज्जतगबादरपु0 पुच्छा, go0! जह0 अंतोमुहत्तं उक्को0 बावीसंवा अंतोमुहतूणाई, एवं सेसकाइयाणपि पुच्छावयणं भाणियब्वं, आउकाइयाणं जह0 अंतो0 उक्कोसे0 सत्त vA0, सुहुमआउकाइ0 ओहिआणं अपज्जत्तगाणं पज्जतगाणं तिण्हवि जहण्मणवि अंतो उक्कोसेणवि aM0, बादरआउका0 जहा ओहिआणं, अपज्जत्तगबादरआ0 जहन्नेणवि अंतो0 उकोसेणविअं0, पज्जतगबादरआ0 जह0 अंतोमहत्तं उक्को0 सत्त वाससह0 अण्तोम्ह्त्तुनाई। तेउकाइआणं जह0 aM0 उक्को0 तिन्नि राइंदिआई, सुहुमते0 ओहिआणं अपज्जत्तगाणं पज्जत्तगाणं तिण्हविजहन्नेणवि अंतो0 उक्कोसेणविअं0, बादरतेउकाइयाणं ja0 अंतो0 उक्कोसेणं तिन rAi0, अपजत्तबा0 ते जहन्नेणविअन्तो उक्को0 अन्तो0, पज्जतगबाद0 जह0 अंतोमु0 uko0 तिन्नि rA0 अण्तोमु0| वाउका0 जहन्नेणं अंतोमुहुतं उक्को तिन्नि वाससहस्साई,सुहमवाउ0 ओहिआणं अपज्जत्तगाणं पज्जतगाण यतिण्हवि जहन्नेऽवि अंतो0 उक्कोसे0 aM0, बादरवा0 ja0 अन्तो0 उको तिन्नि vA0 सह0, अपज्जत्तगबादरवाउकाइ0 जह0 aM0 उक्कोसेणवि aM0, पज्जतगबादरवाउ0 जह0 अंतोमुहत्तं उक्को0 तित्रि vA0 अण्तोमु0| वणस्सैकाइआणं जहन्नेणं aM0 उको दस वाससहस्साई, सुहमवणस्सैका0 ओहिआणं अपज्जत्तगाणं पज्जत्तगाण यतिण्हविजहनेवि अंतीमु0 उक्कोसे0 aM0, बादरवणस्सैकाइआणं जह अंतो0 उको दसवा0, अपज्जत्तगबा0 जह0 aM0 उक्कोसे0 अंतो0, पज्जत्तगबादरवण. जहन्नेणं aM0 उक्कोसेणं दस वास0 सह0 अण्तोमुहुतून्नाई। बेइंदिआणं भंते ! केव0 paM0?, go0 ! जहन्त्रेणं अंतोमुहुत्तं उक्को0 बारस संवच्छराणि, Page #167 -------------------------------------------------------------------------- ________________ मूलं - 289 407 अपज्जगबेइंदिआणं पुच्छा, गो! जहन्त्रेणवि अंतोमुहुत्तं उक्कोसेणवि aM0, पज्जत्तगबेइं0 जह0 aM0 उक्को0 बारस saM0 अंतोमुहुत्तूणाई । तेइंदिआणं पुच्छा, go0 ! जह0 aM0 उक्को0 एगुणपन्नासं राइंदिआणं, अपज्जत्तगतेइंदिणं पुच्छा, go0 ! जहन्त्रेणवि अंतो0 उक्को se0 aM0, पज्जतगतेइं0 पुच्छा, go0 ! जह0 अंतोमुहुतं उक्को0 एगुगपत्रासं इंदिआई अंतोमुहुत्तूणाई । चौरिंदिआणं भंते! केवै0 paM0 ?, go0 ! जह0 अंतो0 उक्को0 छम्मासा, अपज्जत्तगचौरिंदिआणं पुच्छा, go0 ! जहन्त्रेणवि अंतो0 इक्कोसेणवि अंतो0, पज्जत्तगंचौरिदिआणं पुच्छा, go0 ! जहत्रेणं aM0 उक्को0 छम्मासा अंतो0 / पंचिदियतिरिक्खजोणिआणं भंते! केवै0 paM0 ?, go0 ! जह0 अंतोमुहुत्तं उक्को0 तिन्नि पलि ओवमाई, जलयरपंचिंदियतिरिक्खजोनिआणं ति ! केवैयं कालं ठिई paM0 ?, go0 ! जहत्रेणं अंतो0 उक्को0 पुव्वकोडी, अपज्जत्तयसंमुच्छिमजलयरपंचिंदियपुच्छा, go0 ! जहन्त्रेणवि अंतो0 उक्को सेणवि अंतो0, पज्जत्तयसंमुच्छिमजलयरपंचिंदियपुच्छा, go0 ! जह0 अंतो0 उक्को0 पुव्वकोडी अंतोमुहुतूणा, गब्भवक्कं तियजलयरपंचिदियपुच्छा go0 ! जहत्रेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, अपज्जत्तगगब्भवक्कंतियजलयरपंचिंदियपुच्छा go0 ! जहन्त्रेणं अंतो0 उक्कोसेणेवि अंतो0, पज्जत्तगगब्भवक्कं तियजलयरपंचिदियपुच्छा, go0 ! जहत्रेणं अंतोमुहुत्तं उक्को सेणं पुव्वकोडी अंतोमुहुत्तूणां, चउप्पयथलयरपंचिंदियपुच्छा, go0 ! जह0 अंतो0 उक्को0 तिन्नि पलि ओवमा, संमुच्छिमचउप्पयथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0 चौरासीइं वाससहस्साइं, अपज्जत्तयसंमुच्छिमचउप्पयथलयरपंचिंदिय जाव go0 ! जहन्त्रेणवि अंतो0 उक्कोसेणवि0 अंतो, पज्जत्तयसंमुच्छिमचउप्पयथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 चौरासीइं वाससहस्साइं अंतोमुहुत्तूणाई, गब्भवक्कंतियचउप्पयथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0 तिनि पलिओवमाई, अपज्जत्तगगब्भवक्कंतियचउप्पयथलयर पंचिंदिय जाव go0 ! जहन्त्रेणवि अंतो0 उक्कोसेणवि अंतो0, पज्जत्तगगब्भवक्कंतियचउप्पयथलपरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0 तिनि पलिओवमाई अंतोमुहुत्तूणाई, उरपरिसप्पथलयरपंचिंदियपुच्छा, go0 ! जह0 अंतो0 उक्को0 पुव्वकोडी, संमुच्छमरौरपरिसप्पथलयरपंचिदियपुच्छा, go0 ! जह0 अंतो0 उक्को0 तेवत्रं वाससहस्साई, अपज्जत्तयसंच्छिमौरपरिसप्पथलयरपंचिंदिय जाव go0 ! जहन्त्रेणवि अंतो0 उक्कोसेणवि अंतो0, पज्जत्तयसंमुच्छिमौरपरिसप्पथलयरपंचिदियजाव go0 ! जह0 अंतो0 उक्को0 तेवन्नं वाससहस्साइं, अंतोमुहुतूणाई, गब्भवक्कतियौरपरिसप्पथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0 पुव्वकोडी, अपज्जत्तगगब्भवक्कंतियौरपरिसप्पथलयरपंचिदिय जाव go0 ! जहन्त्रेणवि अंतो0 उक्कोसेणवि अंतो0, पज्जत्तगगब्भवक्कतियौरंपरिसप्पथलयरपंचिदिय जाव go0 ! जह0 अंतो0 उक्को0 पुव्वकोडी अंतोमुहुत्तूणा, भुअपरिसप्पथलयरपंचिदिय जाव go0 ! जहन्त्रेन अंतो उक्कोसेणं पुव्वकोडी, संमुच्छिम भुयपरिसप्पथल0 go0 ! जह0 ato0 उक्को0 बायालीसं वाससहस्साई, अपज्जत्तयसंमुच्छिम भुअपरिसप्पथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0, पज्जत्तयसंमुच्छिमभु अपरिसप्पथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0, बायालीसं Page #168 -------------------------------------------------------------------------- ________________ 408 अनुयोगद्वार-चूलिकासूत्रं वाससहस्साई अंतो गब्भवतियौरपरिसप्पथलयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0 पुचकोडी, अपज्जत्तयगन्भवतियौरपरिसप्पथलयरपंचिंदिय जाव go0 ! जहनेणवि अंतो0 उकोसेणवि अंतो0, पज्जतयगगब्भवकांतियभूअपरिसप्पथलयरपंचिंदिय जाव go0 जह0 अंतो0 उक्को0 पुवकोडी अंतोमुहतूणा, खहयरपंचिंदिय जाव go0 ! जह0 अंतो0 उक्को0 पलिओवमस्स असंखेज्जइभागो, संमुच्छिमखहयरपंचिंदिय जाव go0! जह0 अंतो0 उक्को0 बावत्तर्रिवाससहस्साई, अपज्जत्तगसमुच्छिमखहयरपंचिंदियपुच्छा, go0! जह0 अंतो0 उक्को0 अंतो0 पज्जत्तगसंमुच्छिमखहयरपंचिंदियपुच्छा, go0 ! जहन्नेणं अंतो0 उक्को0 बावत्तरि वाससहस्साई अंतोमुहुत्तूणाई, गन्भवतियखहयर0 जाव go0 ! जह0 अंतो0 उक्को0 पलिओवमस्स असंखेज्जइभागो, अपज्जत्तगगम्भवकंतियखहयर0 जाव go0 ! जहणवि ato0 उक्को0 अंतो0, पज्जत्तगखहयरपंचिंदियतिरिक्खजोणिआणं भंते ! केवैयं कालं ठिई पन्नत्ता, go0 ! जह0 ato0 उक्को0 पलिओवमस्स असंखेज्जइभागो अंतोमुत्तूणो । एत्थ एएसिणं संगहणिगाहाओ भवंति, तंजहामू. (290) समुच्छिमपुवकोडी चौरासीइं भवे shssaaii। तेवन्ना बायाला बावत्तरिमेव प्क्खीन्न्ण्॥ मू.(291) गभमि पुवकोडी तिन्नि य पलिओवमाई प्र्माऊ। उरगभुअव्वकोडी पलिओवमासंखभागो a॥ मू.(292)मनुस्साणं भंते ! केवैयं0 पन्नत्ता, go0 ! जह) ato0 उक्को तिन्नि पलिओवमाई, संमुच्छिममनिस्साणं जाव go0 जहनेणवि ato0 उक्कोसे0 अंतो0, गब्भवकंतियिमनुस्साणं जाव go0 ! जह0 ato0 उक्को0 तिन्नि पलिओवमाई, अपज्जत्तगगन्भ0 मनुस्साणं भंते ! केवैयं0 पत्रत्ता?, go0 ! जह0 ato0 उक्को0 अंतो0, पज्जत्तगगभ0 मनुस्साणं भंते ! केवै0, go0 ! जह0 ato0 उक्को0 तिन्नि पलि0 अण्तोमुह्त्तून्नाई। वाणमंतराणंदेवाणं केवै0 पनत्ता?, go0 जह0 दस वाससहस्साइंउको0 पलिओवर्म, वाणमंतरीणं देवीणं भंते ! केव0 पन्नता?, go0 ! जह0 दस वाससहस्साइं उक्को0 अद्धपलिओवर्मा जोइसियाणं भंते ! देवाणं केवै0?, go0 ! जह0 सातिरेगं अट्ठभागपलिओवम उक्को0 पलिओवमं वाससयसहस्समभहियं, जोइसियदेवीणं भंते! केवै0?, go0! जहन्नेणं अट्ठभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पत्रासाए वाससहस्सेहिं अब्भहिअं, चंदविमाणाणं भंते! देवाणं केव0? go0 ! जह0 चउभागपलिओवमं उक्को0 पलिओवमंवाससयसहस्सममहिअं चंदविमाणाणं भंते ! देवीणं केव0?, go0 ! जह0 चउभागपलिओवमं उक्को0 अद्धपलिओवमं पन्नासाए वाससहस्सेहिं अब्भहिअं, सूरविमानाणं भंते ! देवाणं go0 ! जह चउभागपलिओवम उक्को0 पलिओवमं वाससहस्सभहिअं, सूरविमानाणं देवीणं, go0 ! जह0 चउभागपलिओवमं उक्को0 अद्धपलिओवमं, पंचहिं वाससएहि अन्महिअं, गहविमानाणं देवाणं go0 ! जह0 चउभागपलिओवमं उक्को0 पलिओवम, गहविमानाणं भंते! देवीणं go0 ! जह0 चउभागपलिओवमं उक्को0 अद्धपलिओवमं नक्खत्तविमानाणं भंते! देवाणं go01 जह0 Page #169 -------------------------------------------------------------------------- ________________ मूलं - 292 409 चउभागपलिओवमं उक्को0 अद्धपलिओवमं नक्खत्तविमानाणं भंते ! देवीणं go0 ! जह0 चउभागपलि ओवमं उक्को0 सातिरेंगं चउभागपलिओवमं, ताराविमानाणं भंते ! go0 ! जह0 साइरेगं अट्ठभागपलि ओवमं उक्को0 चडभागपलिओवमं, ताराविमाणाणं देवीणं भंते! केवर्3aaM0 पत्रत्ता ?, go0 ! जह0 अट्टभागपतिओवमं उक्को0 साइरेगं अट्ठभागपलिओवमं । वेमाणिआणं भंते! देवाणं केव0 पत्रत्ता?, go0 ! जह0 पलिओवमं उक्को0 तेत्तीसं सागरोवमाई, वेमाणिआणं भंते! देवीणं केवै0 पन्नत्ता ?, go0 ! जह0 पलिओवमं उक्को0 पनपत्रं पलि ओवमाई, सोहम्मे नं भंते! कप्पे देवाणं, go0 ! जह0 पलिओवमं उक्को0 दो सागरोवमाई, सोहम्मे णं भंते! कप्पे परिग्गहिआदेवीणं, go0 ! जह0 पलिओवमं उक्को0 सत्त पलिओवमाई, सोहम्मे णं भंते! कप्पे अपरिग्गहिआदेवीणं! ke0 ?, go0 ! जह0 पलिओवमं उक्को0 पन्नासं पलि ओवमं, ईसाने णं भंते! कप्पे देवाणं, go0 ! जह0 साइरेगं पलिओवमं उक्को0 साइरेगाई दो सागरोवमाई, ईसाने णं भंते! कप्पे परिग्गहिआदेवीणं, go0 ! जह0 साइरेगं पलिओवमं उक्को0 नव पलिओमाई, अपरिग्गहिआदेवीणं, भंते! ke0 ?, go0 ! जह0 sAi0 पलिओवमं उक्को0 पणपत्रं पलि ओवमाई, सणकुमारे णं भंते! कप्पे देवाणं, go0 ! जह0 दो सागरोवमाइं उक्कोसेणं सत्त सागरोवमाई, माहिंदे णं भंते! कप्पे देवाणं, go0 ! जह0 साइरेगाई दो सांगरोवमाई, उक्को0 साइरेगाई सत्त सागरोवमाई, बंभलोए णं भंते! कप्पे देवाणं, go0 ! जह0 सत्त सागरोवमाई उक्को0 दस सागरोवमाई, कप्पे कप्पे केवै0 paM0 ?, go0 ! एवं भाणियव्वं- लंतए जह0 दस सागरोवमाइं उक्को0 0 चउद्दस सागरोवमाई, महासुक्के जह0 चउद्दस सागरोवमाई उक्को0 सत्तरस सागरोवमाई, सहस्सारे जह0 सत्तरस सागरोवमाई उक्को0 अट्ठारस सागरोवमाई, आणए जह0 अट्ठारस सागरोवमाइं उक्को0 एगूणवीसं सागरोवमाई, पाणए जह0 एगूणवीसं साग0 उक्को0 वीसं सागरीवमाई, आरणे जह0 वीसं सागरोवमाई उक्को0 एक्कवीसं सागरोवमाई, अच्चुए जह0 एकवीसं सागरोवमाई उक्को0 बावीसं सागरोवमाई, हेद्विमहेद्विभगेविज्जविमाणेसु नं भंते! देवाणं केवै0 paM0 ?, go0 ! जह0 बावीसं सागरोवमाइं उक्को0 तेवीसं सागरोवमाई, हेट्ठिममज्झिमगेवेज्जविमानेसु णं भंते! देवाणं, go0 ! जह0 चडवीसं साग0 उक्को0 पंचवीसं साग0, मज्झिमगेवेज्जविमानेसु केव0 जह0 पणवीसं सागरोवमाइं उक्को0 छव्वीसं सागरोवमाई, मज्झिमगेवेज्जविमानेसु णं भंते! go0 ! जह0 छव्वीसं सागरोवमाइं उक्को0 सत्तावीसं, सागरोवमाई, मज्झिमौवरिमगेवे0, go0 ! जह0 सत्तावीसं sA0 उक्को0 एगूणतीसं सागरोवमाई, उवरिममज्झिमगेवेज्जविमानेसु णं भंते! देवाणं, go0 ! जह0 एगूणतीसं उक्को0 तीसं सागरोवमाइं उवरिमौवरिमगेवेज्जविमाणेसु णं भंते! देवाणं, go0 ! जह0 तीसं सागरोवमाई, उक्को0 एक्कतीसं सागरोवमाई, विजयवेजयंत जयंत अपराजितविमानेसु णं भंते! देवाणं केवै0 पन्नत्ता ?, go0 ! जहत्रेणं एकतीसं सागरोवमाइं उक्को0 तेत्तीसं सागरोवमाइं, सव्वट्टसिद्धे णं भंते! महाविमाणे देवाणं, केवै0 पत्रत्ता ?, go0 ! अजहन्नमनुक्कोसेणं तेत्तीसं सागरोवमाई । से तं सुहुमे अद्धापलि Page #170 -------------------------------------------------------------------------- ________________ 410 अनुयोगद्वार-चूलिकासूत्रं ओवमे से तं अद्धाप्लिओव्मे। वृ.सूत्रसिद्धमेव यावन्मनुष्यसूत्रं, नवरं पृथिव्यादीनामपर्याप्तानां जघन्यत उत्कृष्टतश्चान्तमुहूर्तमेव स्थितिः, ततः परमवश्यं पर्याप्तत्वसम्भवात् मरणाद्वेति भाव्नीय्म्|व्य्न्त्रादिसूत्रान्न्य्पि वैमानिकसूत्रपर्यन्तानि पाठसिद्धान्येव, नवरमेतेषां पर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थितिः, ततः परमवश्यं पर्याप्तत्वसंभवादेव भवनीयं, ग्रैवेयकसूत्रे चाघस्तनास्त्रयोऽघस्तनग्रैवेयकशब्देनोच्यन्ते, मध्यमास्तु त्रयो मध्यमग्रैवेकशब्देन, उपरितनास्तु त्रय उपरितनप्रैवेयक शब्देन, पुनरप्यधस्तनेषु त्रिषु प्रस्तेटेषु मध्येऽधस्तनः प्रस्तटोधस्तनाधस्तनप्रैवेयकशब्देन व्यपदिश्यते, मध्यमस्त्वधस्तनमध्यमशब्देन, उपरितनस्त्वधस्तनोपरिमशब्देन उपरितनस्तु मध्यमोपरितशब्देन, एवमुपरितनेष्वपि त्रिषु प्रस्तटेषु क्रमेणोपरिमाधस्तनोपरिममध्यमौपरिमोपरिमशब्दवाच्यता भावनीयेति । / - मू.(293) से किंतं खेत्तपलिओवमे?, 2 दुविहे पन्नत्ते, तंजहा-सुहमे a, वावहारिए a, तत्थ णं जे से सुहुमे से ठप्प, तत्थ णं जे से ववहारिए से जहानामए पल्ले सिआ जोअणं आयामविक्खंभेणं जोअणं उब्बेहेणं ते तिगुणं सविसे संपरिक्खेवेणं, से णं पल्ले एगाहिअबेआहिअतेआहिअ जाव भरिए वालग्गकोडीणं, ते णं वालग्गा नो अग्गी डहेज्जा जाव नो पूइत्ताइ हव्वमागच्छेज्जा, जेणं तस्स पलस्स आगासपएसा तेहिं वालग्गेहि अप्फुत्रा तओ णं समए 2 एगमेगं आगासपएसं अवहाय जावइएणं कालेणं से पल्ले खीणे जाव निहिए भवै से तं ववहारिए खेत्त्प्लिओव्मे। मू. ( 294) एएसिं पल्लाणं कोडाकोडी भवेज्ज द्स्गुन्निया। तं ववहारिअस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं । / मू. ( 295) एएहिं ववहारिएहिं खेतपलिओवमसागरोवमेहि किं पओअणं?, एएहिं va0 नत्थि किंचिप्पओअणं, केवलं पन्नवणा पन्नविज्जइ, से तं वव0 / से किं तं सुहुमे खेत्तपलिओवमे?, 2 से जहानामए पल्ले सिआ जोअणं आयाम0 जाव परिक्खेवेणं, से नंपल्ले एगाहिअबेआहिअतेआहिअजाव भरिए बालग्गकोडीणं तत्थ णं एगमेगे वालग्गे असंखिज्जाइं खंडाइ कज्जइ, ते णं वालग्गा दिद्विओगाहणा, ते णं वालग्गा नो अग्गी डहेज्जा जाव नो पूइत्ताए हव्वमागच्छेज्जा, जे णं तस्स पल्लस्स आगासपएसा तेहिं वालग्गेहिं अफुन्ना वा अनाफुन्ना वा तओनं समएओ र एगमेगं आगासपएसं अव हाय जावइएणं कालेणं से पल्ले खीणे जाव निट्ठिए भवै, से तं सुहमे खेत्त्प्लिओव्मे। तत्थ णं चोअए पत्रवर्ग एवं वयासी-अस्थि णं तस्स पल्लस्स आगासपएसा जेणं तेहिं वालग्गेहि अनाफुन्ना?, हंता अत्थि, जहा को दिलुतो?, से जहानामए कोट्ठए सिआ कोहंडाणं भरिए तत्थ णं माउलिंगा पक्खित्ता तेवि माया, तत्थ णं बिल्ला पक्खित्ता तेविमाया, तत्थ णं आमलगा पक्खित्ता तेवि माया, तत्थ णं बायरा pa0 तेऽवि माया, तत्थ णं चणगा पक्खित्ता तेऽवि माया, तत्थ णं मुग्गा पक्खि0, तत्थ णं सरिसवा pa0, तत्थ णं गंगावालुआ पक्खिता सावि माया, एवमेव एएणंदिढते णं अत्थिणं तस्स पल्लस्स आगासपएसा जेणं तेहिं वालग्गेहि अनाफुत्रा। Page #171 -------------------------------------------------------------------------- ________________ मूलं-296 मू. ( 296) एएसि पल्लाणं कोडाकोडी भवेज्ज द्स्गुन्निया। तं सुहमस्स खेत्तसागरोवमस्स एगस्स भवे परीमाणं ॥ मू. (297) एएहिं सुहुमेहिं खेत्तप0 सागरोवमेहि किं पओअणं?, एएहिं सुहुमपलि0 साग0 दिद्विवाए दव्वा म्विज्ज्ति। व. उक्तं सप्रयोजनमद्धापल्योपमं, क्षेत्रपल्योपममप्युक्तानुसारत एव भावनीयं, नवरं व्यावहारिकपल्योपमे ऽजेणं तस्स पल्लस्सेऽत्यादि, तस्य पल्यस्यान्तर्गता नभ:प्रदेशास्तैर्वालाग्रैर्ये 'apphunna'tti आस्पृष्टा-व्याप्ता आक्रान्ता इतियावत्, तेषां सूक्ष्मत्वात् प्रतिसमयमेकैकापहारे । असङ्ख्येया उत्सर्पिण्यवसर्पिण्योऽविक्रामन्त्यतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीमानं प्रस्तुतपल्योपमं ज्ञातव्यं, सुक्ष्मक्षेत्रपल्योपमे तु सूक्ष्मालाग्रैः स्पृष्टा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते, अतस्तव्यावहारिकादसङ्ख्येयगुणकालमानं द्र्स्स्त्त्व्य्म्। आह-यति स्पृष्टा अस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते तहि वालाग्रैः किं प्रयोजनं?, यथोक्तपल्यान्तर्गतनभ:प्रदेशापहारमात्रत: सामान्येनैव वक्तुमुचितं स्यात्, सत्यं, किन्तु प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टरेव नभः प्रदेशर्मीयन्ते कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्र्योज्ञ्व्तीति॥ __ 'तत्थणं चोयए pannavaga'mityAdi, तत्र नभःप्रदेशानां स्पृष्टास्पृष्टत्वप्ररूपणे सति जातसन्देह: प्रेरकः प्रज्ञापकम्-आचार्यमेवमवादीत्-भदन्त! किमस्त्येतद् यदुत तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्वालाग्रैरस्पृष्टाः ?, पूर्वोक्तप्रकारेण वालाग्राणां तत्र निविडत-- याऽवस्थापनाच्छिद्रस्य क्वचिदप्यसम्भवाद् दुरुपपादिमिदं यत्तत्रास्पष्टा नभःप्रदेशाः सन्तीति प्रच्छकाभिप्रायः, तत्रोत्तरं-हन्तास्त्येतत्, नात्र सन्देहः कर्तव्यः, इदं च दृष्टान्तमन्तरेण वाङ्मात्रतः प्रतिपत्तुमशक्तः पुविनेयः पृच्छति-यथा कोऽत्र दृष्टान्तः?, प्रज्ञापक आह 'से जहानामएऽइत्यादि, अयमत्र भावार्थ:-कूष्माण्डानां-पुस्फलानां भृते कोष्ठके स्थूलदृष्टीनां , ताव भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां बादरत्वात् परस्परंतानि छिद्राणि संभाव्यन्ते येष्यद्यापि मातुलिङ्गानि-बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुन तोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु विल्वानि प्रतिप्तानि, तान्यपि मान्तीत्येवं तावद् यावत्सर्षपच्छिद्रेषु गुङ्गावालुका प्रक्षिप्ता साऽपि माता, एवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये शुषिराभावतोऽस्पृष्टनभःप्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवासङ्ख्याता अस्पृष्टा नभःप्रदेशाः, दृश्यते च निविडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालिताय:कोलकानां बहूनां तदन्तः प्रवेशः, न चासौ शुषिरमन्तरेण संभवति, एवमिहापि भाव्नीय्म्॥ मू.(298) कैविहा णं भंते ! दव्वा पन्नत्ता?, go0 ! दुविहा पन्नत्ता, तंजहा-जीवदव्वा य अजीवदव्वा या अजीवदव्वाणं भंते ! कैविहा पन्नत्ता?, go0! दुविहा pa0, तंजहारूवीअजीवदव्वा य अरू वीअजीवदव्वा y। अरूवीअजीवदव्या णं भंते ! कैविहा पन्नत्ता?, go0दविहा पत्रत्ता, तंजहा-धम्मत्थिकाए धम्मत्थिकायस्स देसा धम्मित्थिकायस्स पएसा अधम्मत्थिकायस्स देसा अधम्मत्थिकायस्स पएसा आगासत्थिकाए आगासस्थिकायस्स देसा * आगास0 पएसा, अद्धासमए । रूवीअजीवदव्वा णं भंते ! कैविहा pa0?, go0 ! चउबिहा Page #172 -------------------------------------------------------------------------- ________________ 412 अनुयोगद्वार-चूलिकासूत्रं पन्नत्ता, तंजहा-खंधाखंधदेसा खंधप्पएसा परमानुपांग्गला, तेणं भंते! किसंखेज्जा असंखेज्जा अनंता? go0 ! नो संखेज्जा नो असंखेज्जा अनंता, से केणद्वेण भंते! एवं वुच्चै-नो संखेन्जा' नो असंखेज्जा अनंता?, go0! अनंता परमाणपोग्गला अनंता दुपएसिआ खंधा जाव अनंता अनंतपएसिआ खंधा, से eeNa'dveNaM go0 ! एवं वुच्चै-नो संखेज्जा नो a0 अन्ण्ता। ___ जीवदव्वा ने भंते! किं संखिज्जा असंखिज्जा अनंता?, go0 ! नो संखिज्जा नो असंखिज्जा अनंता, से केणडेणं भंते! एवं वुच्चै-नो संखिज्जा नो असंखिज्जा अनंता?, go0! असंखेज्जा नेरइया असंखेज्जा असुरकुमारा जाव असंखेज्जा थनियकुमारा असंखिज्जा पुढवीकाइया जाव असंखिज्जा वाउकाइआ अनंता वनस्सैकाइआ असंखेज्जा वेइंदिआ जाव असंखिज्जा चाउरिदिया असंखिज्जा पंचिंदियतिरिक्खजोनिआ असंखिज्जा मनुस्सा असंखिज्जा वानमंतरा असंखिज्जा जोइसिआ असंखेज्जावेमानिआ अनंतासिद्धा, से eeNa'dveNaM go0 एवं वुच्चैनो संखिज्जा नो असंखिज्जा अनंता । वृ.यद्येतैर्दृष्टिवादे द्रव्याणि मीयन्ते तहिं कतिविधानि भदन्त ! कावद् द्रव्याणि प्रज्ञप्तानि?, गौतम! द्विविधानि प्रज्ञप्तानि, तदेवाह-'जीवदव्वा य अजीवदव्वा य' / तत्राल्पवक्तव्यत्वात् पश्चानिदिष्टान्यप्यजीवद्रव्याणि व्याचिख्यासुराह-'अजीवदव्वाणं भंते ! कैविहेऽत्यादि सुगमं यावद् 'धम्मत्थिकाय' इत्यादि, एकोऽपि धर्मास्तिकायो नयमतभेदात्रिधा भिद्यते, तच्च (त्र)सङ्ग्रहनयाभिप्रायादेक एव धर्मास्तिकाय:-पूर्वोक्तपदार्थः, व्यवहारनयाभिप्रायात्त बद्धिपरिकल्पितो द्विभागत्रिभागादिकस्तस्यैव देशः, यथा सम्पूर्णो धर्मास्तिकायो जीवादिगत्युपष्टम्भकं द्रव्यमिष्यते एवं तद्देशा अपि तदुपष्टम्भकानि पृथगेव द्रव्याणीति भावः, ऋजुसूत्राभिप्रायतस्तु स्वकीयस्वकीयसामर्थ्येन जीवादिगत्युपष्टम्भे व्याप्रियमानास्तस्य प्रदेशा बुद्धिपरिकल्पिता निविभागाः भागाः पृथगेव द्रव्याणि, एवं अधर्माकाशास्तिकाययोरपि प्रत्येकं त्रयस्त्रयो भेदा वाच्याः, 'अद्धासमय' इत्यत्रैकवचनं वर्तमानकालसमयस्यैव एकस्य सत्त्वादतीतानागतयोस्तु निश्चयनयमतेन विनष्टत्वानुत्पन्नत्वाभ्यामसत्त्वाद्, अत एवेह देशप्रदेशचिन्ता न कृता, एकस्मिन् समये निरंशत्वेन तदसम्भवात्, तदेवं दशविधान्यरूष्यजीवद्रव्याणि । रूप्यजीवद्रव्याणि तु स्कन्धादिभेदाच्चतुर्द्धा, तत्र स्कन्धा-व्यनुकादयोऽनन्तानुकावसानाः, देशास्तु तद्विभागत्रिभागदिरूपा अवयवाः, प्रदेशा: पुनस्तदवयवभूता एव निरंशा भागाः परमाणुपुद्गलाः स्कन्धभावमनापन्नां एकाकिनः परमाणवः, तानि च रूपिद्रव्याण्यन्तानि, kathamityAha'anaMtA परमानुपोग्गला' इत्यादि, एते च स्कन्धादयः प्रत्येकमनन्ताः । अथ जीवद्रव्याणि विचारयितुमाह--'जीवदव्वा नं भंते ! कि संखेज्जा' इत्यादि, यस्मात्रारकादिराशय: प्रत्येकमसङ्ख्याता: वनस्पतयः सिद्धाश्चानन्ता-'जीवद्रव्याण्यानन्तान्येवेत्यर्थः । / __ तत्र नारकादयोऽसङ्ख्येयादिस्वरूपतः सामान्येन प्रोक्ता विशिषतस्तु तदपङ्खयेयकं कियत्प्रमाणमिति न ज्ञायते, औदारिकादिशरीरविचारे च तत्परिज्ञानं सिद्ध्यति औदारिकादिशरीरस्वरूपबोधश्च विनेयानां संपद्यते इति चेतसि निधाय जीवाजीवद्रव्यविचारप्रस्तावाच्छरीराणां तदुभयरूपत्वात्तानि विचारयुतुमुपक्रमते मू. ( 299) कैविहा णं भंते ! सरीरा paM0?, go0 ! पंच सरीरा पन्नत्ता, तंजहा-ओरालिए Page #173 -------------------------------------------------------------------------- ________________ मूलं-299 वेउब्विए आहारए teae kammae, neraiANaM भंते! कै सरीरा paM0?, go0 तओ सरीरा paM0 taM0 वेउब्बिए तेअए कम्मए, असुरकुमाराणं भंते ! कई सरोरा paM0?, go0! तेओ सरीरा पन्नता, तंजहा-veu0 tea0 कम्मए, एवं तिनि 2, एए चेव सरीरा जाव थनियकुभाराणं भान्निअव्वा। पुढवीकाइआणं भंते! कै सरीरा पन्नत्ता?, go0! तओ सरीरा पंन्नत्ता, तंजहा-ओरालिए तेअए कम्मए, एवं AuteuvanassaikAiyANa'viee चेव तित्रि सरीरा भानियच्चा, वाउकाइयाणं जाव go0 ! चत्तारि सरीरा pa0 taM0-उरालिए वेउब्विए तेयए क्म्मे। बेइंदियतेइंदियचौरिदियाणं जहा पुढवीकाइयाणं, पंचिंदिअतिरिक्खजोनिआणं जहा वाउकाइयाणं मनुस्साणं जाव गोर! पंच सरीरा paM0, taM0-ओरालए वेउचिए आहारए तेयए कम्मए । वाणमंतराणं जोइसिआणं वेमानिआणं जहा नेरियान्न्ण्। केवैया णं भंते ! उरालिअसरीरा पन्नत्ता?, go0 ! दुविहा पन्नत्ता, तंजहा-बद्धलगा य मुक्के लगा य, तत्थ नं जे ते बद्धलगा तेनं असंखिज्जा असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखेज्जा लोगा, तत्थ नं जे ते मुक्केलगाते नं अनंता अनंताहिं उस्सप्पिणीओसप्पिणीहिं अवहौरंति कालओ खेत्तओ अनंता लोगो दव्वओ अभवसिद्धिएहिं अनंतगुणा सिद्धाणं अन्ण्त्भागो। वृ. 'ओरालिएऽत्ति उदारं-तीर्थकरगणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानं उदारमेवौदारिकम, अथवा उदारं-सातिरेकंयोजनसहस्रमानत्वाच्छेषशरीरेभ्यो महाप्रमाणं तदेवौदारिकं, वैक्रियं तूत्तरवैक्रियावस्थायामेव लक्षयोजनमानं भवति, सहजं तु पञ्चधनु:शतप्रमाणमेव, ततः सहजशरीरापेक्षया इदमेव महाप्रमाणं, 'वेउब्विएऽत्ति विविधा विशिष्टा वा क्रिया विक्रिया तस्या भवं वक्रियं, विशिष्टं कुर्वन्ति तदिति वा वैकुर्विकम्, 'आहारएऽत्ति तथाविधप्रयोजने चतुर्दशपूर्वविदाआहियते-गृह्यत इत्याहारकम्, अथवा आहियन्ते-गृह्यते केवलिन: समीपे सूक्ष्मजीवादयः पदार्था अनेनेत्याहारकं, 'तेयएऽत्ति रसाद्याहारपाकजननं तेजोनिसर्गलब्धिनिबन्धनं च तेजसो विकारस्तैजसं, 'कम्मए' ति अष्टविधकर्मसमुदायनिष्पत्रमौदारिकादिशरीरनिबन्धनं च भवान्तरानुयायि कर्मणो विकारः कर्मैव वा कार्मणम्, अत्र स्वल्पपुद्गलनिष्पत्रत्वाद्बादरपिणामत्वाच्च प्रथममौदारिकस्योपन्यासः, ततो बहुबहुतरबहुतमपुद्गलनिवृत्तत्वात् सूक्ष्मसूक्ष्मतमत्वाच्च क्रमेण shessshriirnaamiti|| तदेवं सामान्येन शरीराणि निरूप्य चतुर्विशतिदण्डके तानि चिन्तयितुमाह-'नेरइयाणं भंते ! कैसरीराऽइत्यादि पाठसिद्धमेव, यावत् 'केवैया नं भंते ! उरालियसरीरा' इत्यादि, कियन्तिकियत्सङ्ख्यान्यौदारिकशरीराणि सर्वाण्यपि भवन्ति, अत्रोत्तरं-- 'गोयमा दुविहेऽत्यादि औदारिकशरीरसङ्ख्यायां पृष्टायां बद्धमुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवं, बद्धमुक्तयोर्भेदेनसङ्ख्याकथनार्थत्वात्तस्य, इदं च बद्धमुक्तौदारिकादिप्रमाणं क्वचिद्रव्येणाभव्यादिना वक्ष्यति क्वचित्तु क्षेत्रेण-श्रेणिप्रतरादिना क्वचित्तु कालेन-समयाबलिकादिना, भावेन तु न वक्ष्यति, तस्येह द्रव्यान्तर्गतत्वेन विवक्षितत्वात्, तत्र बद्धानामौदारिकशरीराणां कालत: क्षेत्रतश्च मानं nirUpayitumAha'tattha णं जे ते बद्धेल्लया' इत्यादि, इह नारकदेवानामौदारिकशरीराणि बद्धानि तावत्र सम्भ Page #174 -------------------------------------------------------------------------- ________________ 414 अनुयोगद्वार-चूलिकासूत्रं वन्त्येव, वैक्रियशरीरत्वात्तेषाम्, अत: पारिशेष्यात् तिर्यङ्भनुष्यैस्तथाविधकर्मोदयाद् यानि बद्धानि-गृहीतानीत्यर्थः, पृच्छासमये तैः सह यानि सम्बद्धानि तिष्ठन्तीतियावत्, तानि सामान्यतः सर्वाण्यसङ्ख्येयानि, न ज्ञायते तदसङ्ख्येयं कियदपीत्यतो विशिनष्टि-'asaMkhejjAhi'mityAdi, प्रतिसमयं यद्येकैकं शरीरमपहियते तदा असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वाण्यपहियन्ते, असङ्ख्येयोत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः, तदेतत्कालतो मानमुक्तम्, अथ क्षेत्रतस्तदाह_ 'खत्तेओ असंखेज्जा loga'tti, इदमुक्तं भवति-प्रत्येकमसङ्खयेयप्रदेशात्मिकायां स्वकीयस्वकीयावगाहनायां यद्येकं शरीरं व्यवस्थाप्यते तदाऽसङ्ख्येया लोकास्तैभ्रियन्ते, एकैकस्मिन्नपि नभ:प्रदेशे प्रत्येकं taivya'vasthApyamAnairasaGkhyeyA लोका भ्रियन्ते एव, केवलं शरीरस्य जघन्यतोऽप्यङ्ग्येयप्रदेशावगाहित्वादेकस्मिन् प्रदेशेऽवगाह: सिद्धान्ते निषिद्ध इति नेत्थमुच्यते, असत्यकल्पनया उच्यतामेवमपि को दोष इति चेत्, को निवारयिता?, केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽदुष्टे लभ्यमाने स एव स्वीकर्तुं श्रेयानिति, आह-भवत्वेयं, किंत्वौदारिकशरीरिणां मनुष्यतिरश्चामनन्तत्वात् कथमनन्तानि शरीराणि न भवन्ति येनासङ्खयेयान्येवोक्तानि ?, उच्यते, प्रत्येकशरीरिणस्तावदसङ्ख्याता एवातस्तेषां शरीराण्यप्यसङ्ख्यातान्येव, साधारणशरीरिणस्तु विद्यन्ते अनन्तां किन्तु तेषां नैकैकजीवस्यैकैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि shriiraannysngkhyeyaanyeveti| 'तत्थणं जे ते मुक्केल्लयेऽत्यादि, भवान्तरसङ्क्रान्ती मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानि-त्यक्तानि समुज्झितानि तान्यनन्तानि प्राप्यन्ते, अनन्तकस्यानन्तकत्वान्न ज्ञायते कियदप्यनन्तकमिदं, ततः कालेन विशेषयति-प्रतिसमयमेकैकापहारे अनन्ताभिरुत्सर्पिण्यवसपिणीभिरपहियन्ते, तत्समयराशितुल्यानि भवन्तीत्यर्थः, अथ क्षेत्रतो विशिनष्टि-'खेत्तओ अनंता loga'tti, क्षेत्रत:-क्षेत्रमाश्रित्यानन्तानां लोकप्रमाणखण्डानां यः प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः, द्रव्यतो नियमयति-'abhavasiddhiehi'mityAdi, अभव्यजीवद्रव्यसङ्ख्यातोऽनन्तगुणानि सिद्धजीवद्रव्यसङ्घयायास्त्वन- भाग्व्र्तीनि। आह-यद्येवं यैः सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वे गमनात् तत्त्यक्तं ते प्रतिपतितसम्यग्दृष्टयोऽप्यभव्येभ्योऽनन्तगुणा: सिद्धानामनन्तभागे प्रज्ञापनामहादण्डके पठ्यन्ते, तत्किमेतानि तत्तुल्यानि भवन्ति?, नैतदेवं, यदि तत्समसङ्ख्यानि भवेयुस्तदा तथैवेह सूत्रे तानि निर्दिष्टानि स्युः, न चैवंततः प्रतिपतितसम्यग्दृष्टिराशेः कदाचिद्धीनानि कदाचित्तुल्यानि कदाचित्त्वधिकानि इति प्र्तिप्त्त्व्य्मिति। पुनरप्याह-ननु जीवैः परित्यक्तशरीराणामानन्त्यमेव तावत्रावगच्छामः, तथाहि-किमेतानि श्मशानादिगतान्यक्षतान्येव यानि तिष्ठन्ति तानि गृह्यन्ते उत खण्डीभूय परमाण्वादिभावेन परिणामान्तरापन्नानि?, यद्याद्य: पक्षस्तहि तेषामनन्तकालावस्थानाभावात् स्तोकत्वादानन्त्यं नास्त्येव, अथ चापर: पक्षस्तहिंसकश्चिद् पुद्गलोऽपि नास्ति योऽतीताद्धायामेकैकजीवेनौदारिकशरीररूपतया अनन्तशः परिणमय्य नमुक्तः, ततः सर्वस्यापि पुद्गलास्तिकायस्य ग्रहणमापन्नम्, एवं च सत्यभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागे इत्येतद्विरुध्यते, सर्वपुद्गलास्तिकायगतपुद्गलानां सर्वजीवेभ्योऽप्यनन्तानन्तगुणत्वाद्, अत्रोच्यते, नैष दोषो, Page #175 -------------------------------------------------------------------------- ________________ मूलं - 299 भवदुपन्यस्तपक्षद्वयस्याप्यनङ्गीकरणात्, किन्तु जीवविप्रमुक्ते एकैकस्मिन्नौदारिकशरीरे यान्यनन्तखण्डानि जायन्ते तानि च यावदद्यापि तं जीवप्रयोगनिवर्तितमौदारिकशरीरपरिणाम परित्यज्य परिणामान्तरं नासादयन्ति तावदौदारिकशरीरावयवत्त्वादेशकदेशदाहेऽपि ग्रामो दग्धः पये दग्ध इत्यादिवदवयत्रे समुदायोपचारादिह प्रत्येकमौदारिकशरीराणि भण्यन्ते, ततश्चैकैकस्य जीवविप्रमुक्तौ दारिक शरीरस्यानन्तभेदभिन्नत्वात् तेषां च भेदानां प्रत्येकं तदवयवत्वेन प्रस्तुतशरीरोपचाराद् एतेषां च भेदानां प्रकृतशरीरपरिणामत्यागे अन्येषां तत्परिणामवतामुत्पतिसम्भवाद् यथोक्तानन्तकसङ्ख्यान्यौदारिकशरीराणि लोके न कदाचिद्व्यवच्छिद्यन्त इति स्थितं, तदेवमोघत उक्ता औदारिकशरीरसङ्ख्या, विभागतस्तूपरिष्ठात् क्रमप्राप्तामिमां वक्षयति 1 / अथौघत एव वैक्रियसङ्ख्यामाह मू. ( 299 वर्तते ) केवइआ णं भंते! वेडव्विअसरीरा paM0 ? go0 ! दुविहा paM0, taM0बद्धेला व मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते णं असंखिज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखिज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तत्थ णं जे ते मुक्केल्लया ते णं अनंता अनंताहि उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ एस जहा ओरालिअस्स मुक्केल्लया तहा एएवि भाणिअव्वा । केवै0 आहारगस0 ? go0 ! दुविहा0 बद्धे0 मुक्के0 तत्थ णं जे ते बद्धेलया ते णं सिअ अत्थि सिअ नत्थि, जै अत्थि जहन्त्रेणं एगो वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहुत्तं, मुकेल्लया जहा orA0 तहा भाणिअव्वा । केवैया णं भंते! ते अगसरीरा paM0 ?, go0 ! दुविहा paM0 taM0- बद्धल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते णं अनंता अनंताहिं उस्सप्पिणी ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अनंता लोगा दव्वओ सिद्धेहिं अनंतगुणा सव्वजीवाणं अनंतभागूना, तत्थ णं जे ते मुक्केल्लया तं णं अनंता अनंताहिं अस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अनंता लोगा दव्वओ सव्वजीवेहिं अनंतगुणा सव्वजीववग्गस्स अनंतभागो । 415 केवै0 कम्मगसरीरा paM0 ?, गो 0? दुविहा पन्नत्तां, तंजहा- बद्धे0 मुक्के0 जहा ते अगसरीरा तहा कम्मगसरीरावि भाणिअव्वा । वृ. तत्र नारक देवानामेतानि सर्वदैव बद्धानि संभवन्ति, मनुष्यतिरश्चां तु वैक्रियलब्धिमतामुत्तरवैक्रियकरणकाले ततः सामान्येन चतुर्गतिकानामपि जीवानाममूनि बद्धान्यसङ्ख्ययानि लभ्यते तानि च कालतोऽसङ्ख्येयोत्सर्पिणीसमयराशितुल्यानि क्षेत्रतस्तु पूर्वोक्तप्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां यः प्रदेशराशिस्तत्सङ्ख्यानि संभवन्ति, मुक्तानि यथौदारिकाणि तथैव 2 / अथौघत एवाहारकाण्याह- 'केवैया नं भंते! आहारगे ऽत्यादि एतानि बद्धानि चतुर्दशपूर्वविदो विहाय नापरस्य संभवन्ति, अन्तरं चैषां शास्त्रान्तरे जघन्यतः समयं उत्कृष्टस्तु षण्मासान्यावदभिहितम्, अत उक्तं बद्धानि कदाचित् सन्ति कदाचिन्न सन्ति, यदि भवन्ति तदा जघन्यत एकं द्वे त्रीणि वा, उत्कृष्टस्तु सहस्रपृथक्त्वं द्विप्रभृत्या नवभ्यः समयप्रसिद्ध्या पृथक्त्वमुच्यते, मुक्तानि यथौदारिकाणि तथैव, नवरमनन्तकस्यानन्त भेदात्तदेवेह लघुतरं द्रष्टव्यम् 3 / तथैव तैजसान्याह - 'केवैया णं भंते! तेयगे ऽत्यादि, एतानि बद्धान्यनन्तानि भवन्ति, काल - Page #176 -------------------------------------------------------------------------- ________________ 416 अनुयोगद्वार-चूलिकासूत्रं तोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशिसङ्ख्यानि क्षेत्रतोऽनन्तलोकप्रदेशराशिमानानि द्रव्यतः सिद्धेभ्योऽनन्तगुणानि अनन्तभागन्यूनसर्वजीवसङ्ख्याप्रमाणानि, तत्स्वामिनामनन्तत्वात्, नन्वौदारिकस्यापि स्वामिनो विद्यन्तेऽनन्ता च तान्येतावत्सख्यान्युक्तानि, अत्रोच्यते, औदारिक मनुष्यतिरश्चामेव भवति, तत्रापि साधारणशरीरिणामनन्तानामेकैकमेव, इदं चतुर्गतिकानामप्यस्ति, साधारणशरीरिणां च प्रतिजीवमेकैकं प्राप्यते, ततस्तैजसानि सर्वसंसारिजीवसङ्ख्यानि भवन्ति, संसारिणश्च जीवाः सिद्धेभ्योऽनन्तगुणाः, अत एतान्यपि सिद्धेभ्योऽनन्तगुणान्युक्तानि, सर्वजीवसङ्ख्यां तु न प्राप्नुवन्ति, सिद्धजीवानां तदसम्भवात्, सिद्धाश्च शेषजीवानामनन्तभागे वर्तन्ते, अत: सिद्धजीवलक्षणेनानन्तभागेन होता ये सर्वजीवास्तत्सङ्ख्यान्यभिहितानि, मुक्तान्यपि अनन्तानि, कालतोऽनन्तोत्सर्पिण्यवर्पिणीसमयराशितुल्यानि, क्षेत्रतोऽनन्तलोकानां ये प्रदेशास्तत्तुल्यानि, द्रव्यतः सर्वजीवेभ्योऽनन्तगुणानि, तहि जीवराशिनैव जीवाशिणुणितो जीववर्गो भण्यते, एतावत्सङ्ख्यानि तानि भवन्ति ?, नेत्याह__ 'जीववग्गस्स अनंतभागोऽत्ति, सर्वजीवाः सद्भावतोऽनन्ता अपि कल्पनया किल दश सहस्राणि तानि च तैरेव गणितानि ततोऽसत्कल्पनया दशकोटि सङ्ख्या सद्भावतस्त्वनन्तानन्तसङ्ख्यो जीववर्गो भवति, तस्यानन्तगुणकल्पनया शततमे भागे एतानि वर्तन्ते, अत: सद्भावतोऽनन्तान्यपि किल जशलक्षसख्यानि तानि सिद्धानि, किं कारणं जीववर्गसङ्ख्यान्येव न भवन्ति?, उच्यते, यानि यानि तैजसानि मुक्तान्यनन्तभेदइभिद्यन्ते तानि तान्यसख्येयकालादूर्ध्व तं परिणामं परित्यज्य नियमात् परिणामान्तरमासादयन्ति, अतः प्रतिनियतकालावस्थायित्वादुष्कृष्टतोऽपि यथोक्तङ्ख्यान्येवैतानि समुदितानि प्राप्यन्ते नाधिकानीत्यलमतिविस्तरेण । ___'केवैया णं कम्मएऽइत्यादि, तैजसकार्मणयोः समानस्वामिकत्वात्सर्वदैव सहचरितत्वाच्च समानैव वक्तव्यतेति । तदेवमोघतः पञ्चापि शरीराण्युक्तानि, साम्प्रतं तान्येव नारकादिचतुर्विंशतिदण्डके विशेषतो विचारयितुमाह मू.(299 वर्तते )नेरइयाणं भंते! केवैया ओरालिअसरीरा paM0?, go0! दुविहा पन्नत्ता, तंजहा-बद्धलया य मुक्केल्लया य, तत्थ नं जे ते बद्धेलया ते नं नत्थि, तत्थ नं जे ते मुक्केलया ते जहा ओहिआ ओरालिअसरीरा तहा भाणिअब्वा, नेरइयाणं भंते ! केवैया वेउब्बिसरीरा paM0?, go0 ! दुविहा पन्नता, तंजहा-बद्धेलया य मुक्केल्लया य, तत्थ णजे ते बद्धेलगातेनं असंखिज्जा असंखिज्जाहिं अस्सप्पिणीओसप्पिणीहि अवहीरंति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखिज्जइभागो तासि णं सेढीणं विक्खंभसूईअंगुलपढमवग्गमूलं बीअवग्गमूलपडुप्पन्नं अहवनं अंगुलबीअवग्गमूलपणपमाणमेताओ सेढीओ, तत्थ णं जे ते मुक्केल्लया ते णं जहा ओहिआ ओरालिअसरीरा तहा भाणिअव्वा, नेरइयाणं भंते ! केवैया आहारगसरीरा पन्नत्ता?, go0 ! दुविहा पन्नता, तंजहा-बद्धे0 मुक्के0, तत्थ णं जे ते बद्धेल्लया ते णं नत्थि, तत्थणं जे ते मुक्केल्लया ते जहा ओहिआ ओरालिआ तहा भाणिअव्वा, तेयगकम्मगसरीरा जहा एएसिं चेव वेउब्विअसरीरा तहा भान्निअव्वा। असुरकुमाराणं भंते ! केवइआ ओरालियसरीरा paM0? go0जहा नेरइयाणं ओरालि. तहा. Page #177 -------------------------------------------------------------------------- ________________ मूलं-299 417 bhA0, असुरकुमाराणं भंते! ke0 वेउबिअसरीरा paM0?, go0! दुविहा पन्नत्ता, तंजहा-बद्धलया य मुक्केल्लया य, तत्थणंजे ते बद्धलया तेनं असंखिज्जा असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहि अवहीरंति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखिज्जइभागो, तासिणं सेढीणं विक्खंभसूईअंगुलपढमवागमूलस्स असंखिज्जइभागो, मुक्केल्लया जहाओहिया ओगलिअसरीरा, असुरकु0 केवइआ आहारगसरीरा paM0?, go0 ! दुविहा पन्नत्ता, तंजहा-बद्धे0 मुक्के, जहा एएसिं चेव orA0 तहा bhA0, तेअगकम्म0 तहा ee0 veu0 तहा भाणिअव्वा, जहा असुरकुमाराणं तहा जाव थणिअ0 ताव भान्निअब्व्ण्। वृ.द्विविधानि प्रज्ञप्तानीति यदुच्यते तत्र बद्धानामसद्रुपेणैव नारकेषु सत्त्वमवसेयं, न सद्रुपेण, अत एवोक्तं-तत्र यानि बद्धानि तानि न सन्ति, तेषां वैक्रियशरीरत्वेनौदारिकबन्धाभावात. मुक्तानि तु प्राक् तिर्यगादिनानाभवेषु संभवन्ति, तानि चौधिकमुक्तौदारिकवद्वाच्यानि, यानि वैक्रियशरीराणि तानि तु बद्धान्येषामसङ्ख्येयानि, प्रतिनारकमेकैकवैक्रियसद्भावात्, नारकाणां चासङ्ख्येयत्वात्, तानि च कालतोऽसङ्ख्येयोत्सपिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु pratarAsaGkhyayabhAgavaya'saGkhyeyazreNInAM ये प्रदेशास्तत्सङ्ख्यानि भवन्ति, ननु प्रतरासङ्ख्येयभागे असङ्ख्येया yojanakoTya'pi भवन्ति, तत्किमेतावत्यपि क्षेत्रे या नभः श्रेण्यो भवन्ति ता इह गृह्यन्ते?, नेत्याह___ 'तासि णं सेढीणं विक्खंभसूईत्यादि, तासां श्रेणीनां विष्कम्भसूचिः-विस्तरश्रेणियेति शेषः, कियतीत्याह-'aMgulI'tyAdi, अङ्गलप्रमाणे प्रतरक्षेत्र यः श्रेणी:-राशिस्तत्र विकालसङ्ख्येयानि विर्गमूलानि तिष्ठन्त्यतः प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्न-गुणितं तथा च सति यावत्योऽत्र श्रेण्यो लब्धा एतावत्प्रमाणा. श्रेणीनां विष्कम्भसूचिर्भवति, एतावत्यः श्रेण्योऽत्र गृह्यन्त इत्यर्थः, इदमुक्तं भवति-अङ्गलप्रमाणे प्रतरक्षेत्रे किलासत्कल्पनया षट्पञ्चाशदधिके द्वेशते श्रेणीनां भवतस्तद्यथा 256, अत्र प्रथमवर्गमूलं षोडश द्वितीयं चत्वारः चतुर्भिः षोडश गुनिता जाताश्चतुःषष्टिः, एषा चतुःषष्टिरपि सद्भावतोऽसङ्ख्येयाः श्रेण्यो मन्तव्यां, एतावत्सङ्ख्या श्रेणीनां विस्तरसूचिरिह ग्राह्या। 'अहव Na'mityAdi, नमिति वाक्यालङ्कारे, अथवा अन्येन प्रकारेण प्रस्तुतोऽर्थ उच्यते इत्यर्थः, 'अहव अत्ति क्वचित्पाठः, स चैवं व्याख्यायते-अथवा नैष पूर्वोक्तः प्रकारोऽपितु प्रकारान्तरेण प्रस्तुतोऽर्थोऽभिधीयते इति भावः, समुदितो वाऽयंशब्दोऽथवाशब्दस्यार्थे वर्तते, तदेव प्रकारान्तरमाह-'अंगुलवीयवग्गमूलघने त्यादि, अङ्गलप्रमाणप्रतरक्षेत्रवर्तिश्रेणिराशेर्यद्द्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घन:-चतुःषष्टिलक्षणस्तत्प्रमाणा:तत्सङ्ख्याः श्रेण्योऽत्रगृह्यन्त इति, प्ररूपणैव भिद्यते अर्थस्तु स एवेति, तदेवं कल्पनया चतुःषष्टिरूपाणां सद्भावतोऽसङ्ख्येयानां श्रेणीनां य प्रदेशराशिरेतावत्सङ्ख्यानि नारकाण बद्धवैक्रियाणि प्राप्यन्त इति, प्रत्येकशरीरित्वान्नारकाअप्येतावन्तएव, एवं चसति पूर्व नारकाः सामान्येनैवा सङ्घयेया उक्ताः, अत्र तु शरीरविचारप्रस्तावात्तदप्यसङ्खयेयकं प्रतिनियतस्वरूपं सिद्धं भवति, . एवमन्यत्रापि प्रत्येकशरीरिणः सर्वे स्वकीयस्वकीयबद्धशरीरसङ्ख्यातुल्या द्रष्टव्यां, मुक्तवैकि 30/27 Page #178 -------------------------------------------------------------------------- ________________ 418 अनुयोगद्वार-चूलिकासूत्रं याणि मुक्तौदारिकवद्वाच्यानि, आहारकाणि बद्धान्येषां न सम्भवन्ति, चतुर्दशपुर्वधरसम्भवित्वात्तबन्धस्य, मुक्तानि तु मुक्तौदारिकवद्वाच्यानि, मनुष्यभवे कृतोज्झिताहारकशरीराणां प्रतिपतितचतुर्दशपूर्वविदां नारकेषूत्पत्तिसम्भवादौदारिकोक्तन्यायेनानन्तानां तेषां सम्भव इति भावः, तैजसकार्मणानि तु बद्धानि मुक्तानि च यथेषामेव वैक्रियाणि तथा व्क्त्व्यानि। उक्तानि पञ्चापि शरीराणि नारकेषु, अथासुरकुमारेषु तानि वक्तुमाह 'असुरकुमाराणं भंते!'इत्यादि, औदारिकाण्यत्रापि नारकवद्वाच्यानि, वैक्रियाण्यपि तथैव, नवरमसुरकुमाराणां नारकेभ्यः स्तोकत्वात् प्रस्तुतशरीरोण्यपि स्तोकान्यतो विष्कम्भसूच्यां विशेषः, सा चेयं-'तासिणं सेढीणं vikkhaMbhasUI'tyAdi, तासाम्-अनन्तरोक्तश्रेणीनां विष्कम्भसूचिः-विस्तरणश्रेणिरङ्गलप्रथमवर्गमूलस्यासङ्ख्येयभागाः, इदमुक्तं भवति-प्रतरस्याङ्गुलप्रमाणे क्षेत्रे यावत्यः श्रेणयो भवन्ति तासां यत्प्रथमवर्गमूलं तस्याप्यसङ्खयेयभागे याः श्रेणयो भवन्ति तत्प्रमाणैव विस्तरसूचिरिह ग्राह्या, सा च नारकोक्तसूचेरसङ्ख्याततमे भागे सिद्धा भवति, ततो नारकाणामसुरकुमारा असङ्ख्येयभागे वर्तन्ते इति प्रतिपादितं भवति, इत्थमेव चैतत्, यतः प्रज्ञापनामहादण्डके केवलरत्नप्रभानारकाणामपि समस्ता अपि भवनपतयोऽसङ्ख्याततमभागवर्तित्वेनोक्ताः किं पुनः समस्तनारकाणां केवला (a) सुरकुमारा इति, आहारकाणि नारकदेव, तैजसकार्मणान्यत्रैवोक्तवैक्रियवदिति । एवं समानैव वक्तव्यता यावत्स्तनितकुमाराः । मू.(299 वर्तते) पुढविकाइयाणं भंते ! केवैया ओरालिअसरीरा paM0?, go0! दुविहां पनत्ता, तंजहा-बद्धलया य मुक्केल्लया य, एवं जहा ओहिआ ओरालिअसरीरा तहा bhA0, पुढविका0 केवैया वेउविअसरीरा paM0?, go0 ! दुविहा पनत्ता, तंजहा-बद्धेलया य मुक्केल्लया य, तत्थ नंजे ते बद्धेलया ते नंत्थि, मुक्केल्लया जहा ओहिआणं ओरालिअसरीरातहा bhA0, आहारगसरीरावि एवं चेव भाणियव्वा, तेअगकम्मसरीरा जहा जहा एएसिं चेव ओरालिअसरीरा तहा भाणिअव्वा, जहा पुढविकाइयाणं एवं आउकाइयाणं तेउकाइयाण य सबसरीरा भान्निय्व्वा। वाउकाइयाणं भंते! केवैया ओरालिअसरीरा paM0?, go0! दुविहा पन्नत्ता, तंजहा-बद्धेल्या य मुक्केल्लया य, जहा पुढविकाइयाणं ओरालिअसरीरा तहा भाणिअव्वा, वाउकाइयाणं भंते ! केवैया वेउव्विअसरीरा paM0?, go0! दुविहा पन्नत्ता, तंजहा-बद्धेलया य मुक्केल्लया य, तत्थ नंजे ते बद्धेलया तेनं असंखिज्जा समए र अवहीरमाणा र खेतपलिओवमस्स असंखिज्जइभागमेतेणं कालेणं अवहीरंति नो चेवनं अवहिआ सिआ, मुक्केलया वेउबिअसरीरा य जहा पुढविकाइयाणं तहा भाणिअव्वा, तेअगकम्मसरोरा जहा पुढविकाइयाणं तहा भाणिअव्वा, वणस्सैकायाणं भंते ! केवैया तेअगसरीरा paM0?, go0 ! दुविहा पत्रत्ता, जहा ओहिआ तेगकम्मसरीरा तहा वणस्सैकाइयाणवि तेअगकम्मसरीरा भान्निअव्वा। वृ.औदारिकाणि बद्धानि मुक्तानिचात्रौधिकौदारिकवद्वाच्यानि, केवलंयदोधिकबद्धानामसङ्घयेयप्रमाणत्वमुक्तं तदिह लघुतरासङ्घयेयकेन द्रष्टव्यं, तत्राप्कायादिशरीरैः सह सामान्येन चिन्तितत्वाद्, अत्र तु केवलपृथ्वीकायमात्रप्रस्तावादिति भावः, वैक्रियाहारकाणि बद्धानि अमीषां न सन्ति, मुक्तानि तु प्राग्वदेव मनुष्यादिभवेषु संभवन्ति, तानि तु मुक्तौधिकौदारिकवदभिधानीयानि, तैजसकार्मणान्यत्रैवोक्तौदारिकवदृश्यानि, एवमपूकायिकतेजःकायि Page #179 -------------------------------------------------------------------------- ________________ मूलं-299 419 केष्वपि सर्व वाच्यं, वायुषु तु वैक्रियकृतो विशेषः समस्ति, तदभिधानार्थमाह_ 'वाउकाइयाणं भंते !'इत्यादि, इहापि सर्व पृथिवीकायिकवद्वाच्यं, नवरं वैक्रियाणि बद्धान्यमीषामसङ्ख्ये.आनि लभ्यन्ते, तानि च प्रतिसमयमपहियमाणानि क्षेत्रपल्योपमस्यासङ्घयेयभागे यावन्तो नभःप्रदेशा भवन्ति तत्ससङ्ख्यैः समयैरपहियन्ते, क्षेत्रपल्योपमासङ्घययभागवर्तिप्रदेशराशितुल्यानि भवन्तीत्यर्थः 'नो चेव नं अवहिया siya'tti परप्रत्यायनार्थ प्ररूपणैवत्थं क्रियते, न तु तानि कदाचित्केनचिदित्थमपहियन्त इति भावः, ननु वायवः सर्वेऽप्यसङ्ख्येलोकाकाशप्रदेशप्रमाणा उक्ताः, तद्वैक्रियशरीरिणः किमित्थं स्तोका एव पठ्यन्ते?, उच्यते, चतुर्विधा वायवः-सक्ष्मा अपर्याप्ताः पर्याप्ताश्च बादरा अपर्याप्ताः पर्याप्ताश्च, तत्राद्यराशिवये प्रत्येकं ते असवयेयलोकाकाशप्रदेशप्रमाणा वैक्रियलब्धिशून्याश्च, बादरपर्याप्तास्तु सर्वेऽपि प्रतरासङ्घयेयभागवर्तिप्रदेशराशिसङ्ख्या एव, तत्रापि वैक्रियलब्धिमन्तस्तदसङ्ख्येयभागवर्तिन एव न शेषाः, येषामपि च वैक्रियलब्धिस्तेष्वपि मध्येऽसङ्ख्यातभागवतिन एव बद्धवैक्रियशरीराः पृच्छासमये प्राप्यन्ते नापरे, अतो यथोक्तप्रमाणान्येवै, बद्धवैक्रियशरीराणि भवन्ति नाधिकानीति, अत्र केचिन्मन्यन्ते-ये केचन बान्ति वायवस्ते सर्वेऽपि वैक्रियशरीरे वर्तन्ते, तदन्तरेण तेषां चेष्टाया एवाभावात्, तच्च न घटते, यतः सर्वस्मिन्नपि लोके यत्र क्वचित् शुषिरंतत्र सर्वत्र चला वायवो नियमात् सन्त्येव, यदि च ते सर्वेऽपि वैक्रियशरीरिणः स्युस्तदा बद्धवैक्रियशरीराणि प्रभूतानि प्राप्नुवन्ति, न तु यथोक्तमानान्येवेति, तस्मादवैक्रियशरीरिणोऽपि वान्ति वायवः, अस्थि णं भंते ! ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति?, हंता अत्थि, कया णं भंते ! जाव वायंति?, गोयमा ! जया नं वाउयाए अहारियं रीयै, जया णं जाव वाउयाए उत्तर-किरियं सीयै, जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्ठाए वाउयायं उदीरंति तया णं ईसिंजाव वायंति" आहारियं रीयैत्ति रीतं रीतिः स्वभाव इत्यर्थः, तस्यानतिक्रमेण यथारीतं रोयते-गच्छति, यदा स्वाबाविकौदारिकशरीरगत्यागच्छतीत्यर्थः, उत्तरकिरियंति-उत्तरा-उत्तरवैक्रियशरीराश्रया गतिलक्षणाक्रिया यत्र गमने तदुत्तरक्रियं तद्यथा भवतीत्येवं यदा रीय्ते। तदेवमत्र वातानां वाने प्रकारत्रयं प्रतिपादयता स्वाभाविकमपि गमनमुक्तम्, अतो वैक्रियशरीरिण एव ते वान्तीति न नियम इत्यलं विस्तरेण । वनस्पतिसूत्रेऽपि सर्व पृथ्वीकायिकवद्वक्तव्यं, नवरंपृथिवीकायिकानां प्रत्येकशरीरित्वात् स्वस्थानबद्धौदारिकसङ्घयातुल्यानि तैजसकार्मणान्युक्तानि, अत्र तु वनस्पतीनां बहूनां साधारणशरीरत्वाच्छरीरिणामानन्त्येऽप्यौदारिकशरीराण्यसङ्ख्यातान्येव, तैजसकार्मणानि तु प्रतिजीवं पृथाभावादनन्तानि, ततो न स्वस्थानबद्धौदारिककायतुल्यानि वक्तव्यानि, किन्तु यथौधिकतैजसकार्मणान्यभिहितानि तथैवात्रापि भावनीयानि । मू. (299 वर्तते) बेइंदियाणं भंते ! केवैया ओरालियसरीरा paM0?, go0 ! दुविहा पत्रत्ता, तंजहा-बद्धेलया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते नं असंखिज्जा असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहि अवहीरति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्सासंखिज्जइभागो तासि नं सेढीण विक्खंभसूई असंखेज्जाओ जोअणकोडाकोडीओ असंखिज्जाइ सेढिवग्गमूलाई बेइंदियाणं ओरालियबद्धेल्लएहिं पयरं अवहीरै असंखिज्जाहिं उस्सप्पिणी Page #180 -------------------------------------------------------------------------- ________________ 420 अनुयोगद्वार-चूलिकासूत्रं ओसप्पिणीहि कालओ खेत्तओ अंगुलपयरस्स आवलिआए असंखिज्जइभागपडिभागेणं, मुक्के लया जहा ओहिआ ओरालिअसरीरा तहा भाणिअव्वा, वेउचिअआहारगसरीरा बरेलया नत्थि मुकेल्लया जहा ओहिआ ओरालिअसरारा तहा भाणिअव्या, तेआगकम्मगसरीरा जहा एएसिं चेव ओरालिअसरीरा तहा भाणिअब्वा, जहा बेइंदिआणं तहा तेइंदियचौरिदियाणवि भान्निअब्बा। पंचिंदियतिरिक्खजोणियाणवि ओरालिअसरीरा एवं चेव भाणिअब्वा, पंचिंदिअतिरिक्खजोणिआणं भंते ! केवैया वेउविअसरीरा पन्नता?, go0 ! दुविहा पन्नत्ता, तंजहा-बद्धल्लेया यमकेलेया य, तत्थ णं जे ते बद्धलेया तेनं असंखिज्जा असंखिज्जाहिंउस्सप्पिणीओरप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखिज्जाओ सेढीओ पयरस्स असंखिज्जइभागो तासिणं सेढीणं विक्खंभसूई अंगुलपढमवागमूलस्स असंखिज्जइभागो, मुक्केल्लया जहा ओहिआ ओरालिआ तहा bhA0, आहारयसरीरा जहा बेइंदिआणं तेअगकम्मसरीरा जहा ओरालिया॥ वृ.अत्र बद्धौदारिकाण्यसङ्ख्येयानि कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तु प्रतरासङ्खयेयभागवर्त्य सङ्घयेय श्रेणीनां यः प्रदेशराशिः ततुल्यानि, तासां च प्रतरासङ्ख्येयभागवर्तिश्रेणीनां विष्कम्भसूचिरसङ्ख्येययोजनकोटिकोटीप्रमाणाऽत्र ग्राह्या। एतदेव विशेषतरमाह-'असंखेज्जाई सेढिवग्गमूलैऽति, एकस्या नभः श्रेणेर्यः प्रदेशराशिः स सद्भावतोऽसङ्ख्यातप्रदेशात्मकोऽपि कल्पनया पञ्चषष्टिसहस्राणि पञ्च शतानिषट्त्रिंशदधिकानि 65536, अस्य प्रथमं वर्गमूलं 256, द्वितीयं 16, तृतीयं 8, चतुर्थं 2, एतानि कल्पनया चत्वार्यपि सद्भावतोऽसङ्ख्येयानि वर्गमूलानि, एतेषां च मीलने कल्पनया अष्टसप्तत्यधिके द्वे शते सद्भावतस्त्वसङ्ख्येयाः प्रदेशा जायन्ते, तत एतावत्प्रदेशा प्रस्तुतविष्कम्भसूचिर्भवति, ईदानी प्रस्तुतशरीरमानमेव प्रकारान्तरेणाह___ 'बेइंदियाणं ओरालियसरीरेहिं बद्धेल्लएहि मित्यादि, द्वीन्द्रियाणां यानि बद्धान्यौदारिकशरीराणि तैः प्रतरः सर्वोऽप्यपहियते, कियता कालेनत्याह-असङ्घयेयोत्सर्पिण्यवसर्पिणीभिः, केन पुनः क्षेत्रप्रविभागेन् कालप्रविभागेन च?, एतावता कालेनायमपहियत इत्याह-अङ्गलप्रतरलक्षणस्य क्षेत्रस्य आवलिकालक्षणस्य च कालस्य योऽसङ्घयेयभागरूपः प्रविभागःअंशस्तेन, इदमुक्तं भवति-योकैकेन द्वीन्द्रियशरीरेण प्रतरस्यैकैकोऽङ्गलासङ्घयेयभाग एकैकनावलिकाऽसङ्घयेयभागे एकैकेनावलिकाऽसङ्घयेयभागेन प्रत्येकं क्रमेण स्थाप्यमानानि द्वीन्द्रियशरीराण्यसङ्घयेयोत्सर्पिण्यवसर्पिणीभिः सर्वंप्रतरं पूरयन्तीत्यपि द्रष्टव्यं, वस्तुत एकार्थत्वादिति, मुक्तौदारिकवैक्रियाहारकाणि पृथ्वीकायिकवद्वाच्यानि, तैजसकार्मणानि तु यथैषामेवौदारिकाणि । त्रीन्द्रियचतुरिन्द्रियाणामप्येवमेव वाच्य्म्। ___ पञ्चेन्द्रियतिरश्चामपीत्थमेव, नवरमेतेषु केषाञ्चिद्वैक्रियलब्धिसम्भवतो बद्धान्यपि वैक्रियशरीराणि लभ्यन्ते, अतस्तत्सङ्ख्यानिरूपणार्थमाह-'पंचिंदियतिरिक्खजोणिआणं भंते केवैया वेउब्वियसरीरा?'इत्यादि, इह च सामान्येनासङ्घयेयतामात्राव्यभिचारतस्त्रिन्द्रियादीनामतिदेशो मन्तव्यो, न पुनः सर्वथा परस्परं सङ्ख्यासाम्यमेतेषां, यत उक्तम् एएसिणं भंते ! एगिदियबेइंदियतेइंदियचौरिदियपंचिंदियाणं कयरे कयरेहितो अप्पा वा Page #181 -------------------------------------------------------------------------- ________________ मूलं-299 421 बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वेथोवा पंचिंदिया चौरिदिया विसेसाहिया तेइंदिया विसेसाहिआ बेइंदिया विसेसाहिया एगिदिया अनंतगुणाऽतदेवमिह सूत्रे द्वन्द्रियादीनां कियतोऽपि जीवसङ्ख्यावैचित्र्यस्योक्तत्वात्तच्छरीराणामपि तदिह द्रष्टव्यं, प्रत्येकेशरीराणां जीवसङ्ख्याः शरीरसङ्ख्यायाः तुल्यत्वादित्यलं प्रसङ्गेन, प्रकृतमुच्यते-तत्र पञ्चेन्द्रियतिरश्चां बद्धानि वैक्रियशरीराण्यसङ्ख्येयानि सर्वदैव लभ्यन्ते, तानि च कालतोऽसङ्ग्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि, क्षेत्रतस्तुप्रतरासङ्खयेयभागवर्त्यसङ्ख्येयश्रेणीनां यः प्रदेशराशि: तुतुल्यानि, तासां च श्रेणीनां विष्कम्भसूचिरङ्गलप्रथमवर्गमूलस्यासङ्खयेयभागः शेषभावना असुर्कुमार्व्त्कार्या। मू.( 299 वर्तते) मनुस्साणं भंते! केवैया ओरालियसरीरा paM0?, go0! दुविहा पत्रत्ता, तंजहा- बद्धलया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया नंते सिअ संखिज्जा सिअ असंखिज्जा जहन्नपए संखेज्जा, संखिज्जाओ कोडाकोडीओ एगुणतीसं ANAI तिजमलपयस्स उरि चौजमलपयस्स हेट्ठो, अहव णं छटो वग्गो पंचमवग्गपडुप्पन्नो, अहव णं छण्णउइछेअणगदायिरासी उक्कोसपए असंखिज्जा, असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहि अवहीरंति कालओ खेत्तओ उक्कोसपए रूवपक्खित्तेहिमनूस्सेहिं सेढी अवहीरै कालओ असंखिज्जाहिं उस्सप्पिणीओसप्पिणीहि खेत्तओ अंगुलपढमवग्गमूलं तैयवग्गमूलपडूप्पन, मुक्केलया जहा ओहिआ ओरालिया तहा भाणिअव्वा, मनुस्साणं भंते! केवैया वेउविसरीरा paM0?, go0! दुविहा paM0, taM0-बद्धेलया य मुक्केल्लया य, तत्थ णं जे ते बद्धलया तेणं संखिज्जा समए र अवहीरमाणा 2 संखेज्जेणं कालेणं अवहीरंति, नो चेव णं अवहिआ सिआ, मुक्केल्लया जहा ओहिआ ओरालिआणं मुक्केल्लया तहा bhA0, मनुस्साणं भंते ! केवैया आहारगसरीरा paM0?, go0 ! दुविहा पन्नत्ता, तंजहा-बद्धेलया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते णं सिअ अत्थि सिअ नत्थि, जै अस्थि जहत्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहतं, मुक्केल्लया जहा ओहिआ, तेअगमकम्मगसरीरा जहा एएसिं चेव ओरालिआ तहा भान्निअव्वा। वृ.इह मनुष्या द्विविधाः-वान्तपित्तादिजन्मान: सम्मूछेजाः स्त्रीगर्भोत्पन्ना गर्भजाश्च, तबाद्याः कदाचिन्न भवन्त्येव, जघन्यतः समयस्योत्कृष्टतस्तु चतुर्विंशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वाद्, उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निर्लेपत्वसम्भवात्, यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा उत्कृष्टतस्त्वसङ्ख्याताः, इतरेतु सर्वदैव सङ्ख्यया भवन्ति, नासङ्घयेयाः, तत्र सम्मूर्च्छजा यदान भवन्ति तदैव जघन्यपदिनो गर्भजा एव गृह्यते, अन्यथा जघन्यपदवर्तित्वमेव न स्यात्, ते च स्वभावात् सङ्घयेया एव, अतस्तच्छरीराण्यपि बद्धानि सङ्ख्येयान्येव, अत उक्तं 'जहन्नपए saMkhejja'tti, ससङ्खये यकस्य ससङ्ख्यात भेदत्वात्र ज्ञायते कि यदपि सङ्घयेकमित्याह-सङ्ख्येयाः कोटीकोटयः पुनर्विशेषितं तमाह-'तिजमलपयस्स उवरि चौजमलपयस्सहे?'त्ति, इदमुक्तं भवति-अष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं चतुर्विंशत्यङ्कस्थानलक्षणम्, अथवा तृतीयं Page #182 -------------------------------------------------------------------------- ________________ 422 अनुयोगद्वार - चूलिकासूत्रं यमलपदं षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य उपरि प्रस्तुतमनुष्या भवन्ति चतुर्विंशत्यघ्कस्थानान्यतिक्रम्य जधन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः, तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ?, नेत्याह 'चौजमलपयस्स heTTha'ti चतुर्णा यमलपदानां समाहारश्चतुर्य मलपदं - द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थं यमलपदं चतुर्यमलपदं चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमलपदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः, अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदंवर्गषट्कलक्षणं तस्योपरि चतुर्यमलपदस्य-वर्गाष्टकल क्षणस्याधस्तादेतन्मनुष्यसङ्ख्या लभ्यते, षष्ठवर्गस्योपरि सप्तमवर्गस्य त्वधस्तात्प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम्, अत्राप्येतान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि, अथवा किमेतैरस्फुटैः प्रकारैः स्फुटतरमेव prakAramAha'ahavaNa' मित्यस्य शब्दस्य पाठान्तरस्य व्याख्या पूर्ववत्, षष्ठवर्ग: पञ्चमवर्गेण यदा प्रत्युत्पन्न - गुणितो भवति तदा प्रस्तुतमनुष्यसङ्ख्या समागच्छतीत्यर्थः, अथ कोऽयं षष्ठो वर्गः ? कश्च पञ्चमवर्ग इति, अत्रोच्यते, विवक्षितः कश्चिद्राशिस्तेनैवराशिना यत्र गुण्यते स तावद्वर्गः, चतुर्णा वर्ग: पोडशेति द्वितीयो वर्ग : 16, षोडशानां वर्गों द्वे शते षट्पञ्चाशदधिके इति तृतीयो वर्ग: 256, अस्य राशेर्वर्ग: पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानीति चतुर्थो वर्ग: 65536, अस्य राशेर्वर्गः सार्द्धगाथया प्रोच्यते 2 'चत्तारि य कोडिसया औणत्तीसं च हुंति कोडीओ । औणावन्नं लक्खा सत्तट्ठि चेव य सहस्सा ॥ दो य सया छन्नौया पंचमवग्गो इमो विनिद्दिट्टो ऽति अङ्कतोऽप्यष दर्श्यते 4294967296, अस्यापि राशेर्गाथात्रयेण वर्ग: प्रतिपाद्यते लक्ख कोडाकोडी चौरासीयं भवे सहस्साइं । चार अ सत्तट्ठा हुतिया कोडीकोडीनं ॥ चालं लक्खाई कोडीणं सत्त चेव य सहस्सा । तिन्निय सया य सत्तरि कोडीणं हुंति नायव्वा ॥ 2 ॥ पंचाणं ऊइ लक्खा एगावन्नं भवे सहस्साई । छस्सोलसोत्तरसया एसो छट्टो हवै वग्गो ॥ अङ्कतोऽपि दर्श्यते 18446744073709551616, तदयं षष्ठो वर्ग: पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सङ्ख्या भवति तस्यां जधन्यपदिनो गर्भजमनुष्या वर्तन्ते, सा चेयम् 79228162514264337593543950336 अयं च राशिः कोटी कोट्यदिप्रकारेण केनाप्यभिधातुं न शक्यते अतः पर्यन्तादारभ्याङ्कमानसङ्ग्रहार्थं गाथाद्वयम् 'छत्तिन्नि तिन्नि सुन्नं पंचेव य नव य तिनिन्नि चत्तारि । पंचेव तिन्नि नव पंच सत्त तिन्नेव तिन्नेव ॥ चौ छ हो चौ एक्को पण दो छक्केक्कगो य अद्वेव । Page #183 -------------------------------------------------------------------------- ________________ मूलं - 299 423 दो दो नव सत्तेव य अंकद्वाणा पराहुत्ता । / तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुष्या वर्तन्ते इति स्थितम् । अमुमेवार्थ प्रकारान्तरेणाह-' अहवणं छन्नउईच्छेयणगयाई रासि 'त्ति छेदनकं राशेरद्धकरणं ततः पत्रवतिच्छेदनानि यो राशिर्ददाति पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवति न तु खण्डितरूपपर्यवसितः स प्रकृतमनुष्यसङ्ख्यास्वरूपो मन्तव्यः, स चायमेवैकोनत्रिंशदडूकस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः, अयं हि पुनः पुनश्छिद्यमानोऽक्रियमाणः पन्नवतिच्छेदान् क्षमते, पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते, कथं पुनः पन्नवंतिच्छेदनानि भाव्यन्ते ?, उच्यते, प्रथमो वर्गश्चतुष्टयरूपो यो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि - चतुर्णामद्धे द्वौ तयोरप्यर्द्ध एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयं, द्वितीये तु वर्गे चत्वारि छेदनानि संपद्यन्ते, तृतीये अष्टौ चतुर्थे षाडश, पञ्चमे द्वात्रिंशत्, षष्ठे चतुः षष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अतः पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभयगतान्यपि मील्यन्ते ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि, स्वयमेव वा पुनः पुनश्छेदं कृत्वा अभियुक्तेन भावनीयानि, तदेवं जघन्यपदमुक्तम्, अथोत्कृष्टपदमभिधित्सुराह 'उक्कोसपए असंखेज्ज' त्ति, उत्कृष्टपदे मनुष्यबद्धान्यौदारिकशरीराण्यसङ्ख्येयानि कालतो ऽड्रख्येयोत्सर्पिणीसमयराशितुल्यानि, क्षेत्रतस्त्वेकस्मिन् मनुष्यशरीररूपे प्रेक्षिप्ते तैर्मनुष्यशरीरैरेका नभःप्रदेशश्रेणिरपहियते, कियता कालेनेत्याह- असख्येयोत्सर्पिण्यवसर्पिणीभिः, कियता क्षेत्रखण्डापहारेणेत्याह - 'अंगुलपढमवग्गमूलं तैयवग्गमूलपडुप्पन्न' न्ति श्रेणेरङ्गुल-प्रमाणे क्षेत्रे यः प्रदेशराशिस्तस्य यत्प्रथमं वर्गमूलं तत्तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डमेकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति इदमुक्तं भवति श्रेणेर्मध्याद् यथोक्त - प्रमाणं क्षेत्रखण्डं यद्येकैकं मनुष्यशरीरं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसपिणीभिः सर्वापि श्रेणिरपहियते यद्येकं मनुष्यशरीरं स्यात्, तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भसंमूर्च्छजमनुष्याणामेतावतामेव भावादिति तदेवं मनुष्याणां बद्धान्यौदारिकशरीरायुक्तानि, मुक्तानि त्वोधवद्भाव्यानि । अथ वैक्रियाण्याह- 'केवैया वेडव्विअसरीरा' इत्यादि, वैक्रियाण्यमीषां सङ्ख्येयान्येव बद्धानि प्राप्यन्ते गर्भजेषु तत्रापि वैक्रियलब्धिमत्सु तत्रापि पृच्छासमये कियस्त्वेव तेषु तद्बन्धसम्भवादिति, तानि च प्रतिसमयमेकैकशोऽपहियमाणानि असङ्ख्येयेन कालेनापहूइयन्ते, मुक्तान्यो धवद्वाच्यानि । आहारकाणि तु बद्धानि मुक्तानि च यथौधिकानि तथैव, तैजसकार्मणानि तु यथैषा मेवौदारकाणि । मू. ( 299 वर्तते ) वाणमंतराणं ओरालिअसरीरा जहा neraiANaM, वाणमंतराणं भंते ! केवैया वेउव्विअसरीरा paM0 ?, go0 ! दुविहा पन्नत्ता, तंजहा- बद्धेल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेला ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणी ओसप्पिणीहि अवहीरंति कालओ खेत्तओ असंखिज्जाओ सेढीओ पयरस्स असंखिज्जइभागो, तासि णं सेढीणं विक्खंभसूई Page #184 -------------------------------------------------------------------------- ________________ 424 अनुयोगद्वार-चूलिकासूत्रं संखेज्जजोअणसयवग्गपलिभागो पयरस्स, मुक्के0 जहा ओहिया ओरालिआ तहा bhA0, AhA0 विहावि जहा asu0 तहा bhA0, वाण0 भंते! केवैया तेअगस. paM0, गोजहा एएसि चेव वेउचि0 तहा तेआग0 भान्निअव्वा। ___ जोइसियाणं भंते ! केव0 ve0 paM0?, go0 ! दुविहा पन्नत्ता, तंजहा-बद्धे0 मुक्के0 तत्थ णं जे ते ba0 जाव0 तासिणं सेढीणं विक्खंभसूई बेछप्पन्नंगुलसयवग्गपलिभागो पयरस्स, मुक्के0 जहा o0 orA0 तहा bhA0, आहारय0 जहा नेर0 तहा भाल, tea0 जहा एएसिं चेव veu0 तहा0/ वैमानियाणं भंते ! केव0 orA0 paM0?, go0 ! जहा ने तहा0, __वेमाणि0 केव0 veu0 paM0?, go0! दुविहा पन्नत्ता, तंजहा-बद्धे0 मुक्के तत्थणं जे ते ba0 तेणं असंखिज्जा असंखेज्जाहिं उस्स0 अवहीरंति कालओ खेत्तओ असं0 सेढीओ पयरस्स असंखे0 तासि णं सेढीणं विक्खभसूई अंगुलबीयवग्गमूल तैगवग्गमूलपडुप्पन अहव णं अंगुलतैयवग्गमूलघणप्पमानमेत्ताओ सेढीओ, मुक्केल्लया जहा ओहिआ ओरालियाणं तहा bhA0, AhA0 जहा नेरइयाणं, तेअग0 जहा एएसिं चेव वेउविअसरीरा तहा भाणिअव्वा, सेतं सुहमे खेतपलिओवमे, से तंखेत्तपलिआंवमे, सेतं पलिओवमे, सेतं विभागणिप्फन्ने, से तं काल्प्प्मान्ने। वृ.व्यन्तराणां सर्वं नारकवद्वाच्यं, नवरं नारकेभ्यो व्यन्तराणामसङ्ख्ययगुणत्वेन महादण्डके पौइतत्वाद्विष्कम्भसूच्यां विशेष इत्याह-'तासि नं seDhINaM'mityAdi, तासामसङ्ख्येयानां श्रेणीनां विष्कम्भसूचिः पूर्वोक्तस्य प्रज्ञापनामहादण्डकोक्तस्य चानुसारेण स्वयमेव दृश्येति वाक्यशेषः साच पूर्वोक्तायाः पञ्चेन्द्रियतिर्यग्विष्कम्भसूचेरसङ्घययेयगुणहीना दृष्टव्या, पञ्चेन्द्रियतिर्यग्भ्यो व्यन्तराणामसङ्ख्ययेयगुणहीनत्वेन महादण्डके पठितत्वात्, कियता पुनः प्रतिभागेन व्यन्तराः सर्वं प्रतरमपहरन्तीत्याह-'संखिज्जजोयणेऽत्यादि, सङ्घयेययोजनशतानां यो वर्गस्तद्रूपो यः प्रतिभागः-अंशः, कस्येत्याह-प्रतरस्य, इदमुक्तं भवति-सङ्ख्येययोजनशतवर्गमूलं प्रतरस्य भागं यद्येकैको व्यन्तरोऽपहरति तदा सर्वोऽपि प्रतरोऽपहियते, यदि वा तावति भागे एकैकस्मिन् व्यन्तरेऽवस्थाप्यमाने सर्वोऽपि प्रतर: पूर्य्ते। __ ज्योतिष्कसूत्रेऽपि 'तासि णं सेढीणं विक्खभसूई' स्वयमेव दृश्येति वाक्यशेषोऽवसेयः, सा च व्यन्तरविष्कम्भसूचेः सङ्खयेयगुणा द्रष्टव्या, व्यन्तरेभ्यो ज्योतिष्काणां सङ्ख्येयगुणत्वेन महादण्डके पठितत्वाद् इहापिच प्रतरापहारक्षेत्रस्य तत्क्षेत्रादभीषां सद्ध्येयगुणहीनस्याभिधानात्, तदाह-'बेछप्पचंगुलसयवग्गपलिभागोऽत्ति षट्पञ्चाशदधिकाङ्गलशतद्वयवर्गरूपं प्रतिभागप्रतरस्यांशं यद्येकैको ज्योतिष्कोऽपहरति तदा सर्वं प्रतरमपहरन्ति, प्रत्येकं स्थाप्यमाना वा तावति प्रतिभागे पर्वं प्रतरं पूरयन्ति, व्यनतरेभ्य एते सङ्खये यगुणत्वाद्बहवः, ततो व्यन्तरोक्तप्रतरप्रतिभागेक्षेत्रखण्डाद्यथोक्तरूपतया सङ्घयेयगुणहीनेन स्वल्येनापि क्षेत्रखण्डेन प्रतरमेतेऽपहरन्ति पूरयन्ति वा इति भाव्ः। vaimAnikasUtra'potthameva, नवरंवैमानिका: प्रज्ञापनायां भवनपतिनारकव्यन्तरज्योतिष्केभ्यः प्रत्येकं सर्वेभ्योऽप्यसङ्ख्येयगुणहीना: पठ्यन्ते, अतो विष्कम्भसूच्यां विशेषः, तामाह-'तासि णं seDhINaM'mityAdi, तासां श्रेणोनां विष्कम्भसूचिरङ्गलस्य द्वितीयवर्गमूलं तृतीयवर्गमूलेन Page #185 -------------------------------------------------------------------------- ________________ मूलं-299 425 गुणितम्, इदमुक्तं भवति-अङ्गलप्रमाणे प्रतरक्षेत्र सद्भावतोऽसङ्ख्यया अपिकल्पनया द्वेशते षट्पञ्चाशदधिके श्रेणीनां भवतः 256, अत्र प्रथमवर्गमूलं 16 द्वितीयं 4 तृतीयं 2, तत्र द्वितीयं वर्गमूलं चतुष्टयलक्षणं तृतीयेन द्विकलक्षणेन गुणितं, जाता अष्टौ, एवमेताः सद्भूततयाऽसवयेयाः कल्पनया त्वष्टौ श्रेणयो विस्तरसूचिरिह गृह्यते, 'अहन na'mityAdi, अथवा अङ्गुलतृतीयवर्गमूलस्य द्विकलक्षणस्य यो घन: अष्टौ, एतावत्यः श्रेणयोऽत्र विष्कम्भसूच्यां गृह्यन्ते इति स एवार्थः, तदेवं भुवनपत्यादिसूचिरेषाऽससङ्ख्येयगुणहीना मन्तव्या, शेषं सुखोनेयं यावत् _ 'से तं खेत्तपलिओक्मे ऽत्ति। तदेवं 'समयावलियमुहुत्तेऽत्यादिगाथानिर्दिष्टास्तदुपलक्षिताश्चान्येऽप्युच्छासादयो व्याख्याताः कालविभागाः, अत आह-'से तं विभागनिप्फने ऽत्ति, एवं च समथितं कालप्रमाणमित्याह-'सेतं कालप्पमानेऽत्ति । अथ भावप्रमाणमभिधित्सराह मू.(300) से किं तं भावप्पमाणे?, 2 तिविहे पत्रते, तंजहा-गुणप्पमाणे नयप्पमाणे स्ण्ख्प्प्मान्ने। वृ. भवनं भावो-वस्तुनः परिणामो ज्ञानादिर्वर्णादिश्च, प्रमितिः प्रमीयते अनेन प्रमीयते स इति वा प्रमाणं, भाव एव प्रमाणं भावप्रमाणं, भावसाधनपक्षे प्रमितिः-वस्तुपरिच्छेदस्तद्धेतुत्वाद्भावस्य प्रमाणाताऽवसेया, तच्च भावप्रमाणं, त्रिविधं प्रज्ञप्तं, त्द्य्था। मू. (301)से किंतं गुणप्पमाणे?, 2 दुविहे पन्नते, तंजहा-अजीवगुणप्पमाणे a। से किंतं अजीवगुणप्पमाणे?, 2 पंचविहे पत्रते, तंजहा-वनगुणप्पमाणे गंधगुणप्यमाणे रसगुणप्पमाणे फासगुणप्पमाणे संठाणगुणप्पमाणे, से किं तं वनगुणप्पमाणे?, 2 पंचविहे पन्नते, तंजहा-कालवत्रगुणप्पमाणे जाव सुकिल्लवनगुणप्पमाणे, से तं वनगुणप्पमाणे । से किं तंगंधगुणप्पमाणे?, 2 दुविहे पन्नत्ते, तंजहा-सुरभिगंधगुणप्पमाणे दुरभिगंधगुणप्पमाणे, से त्ण्ग्ण्ध्गुन्न्प्प्मान्ने। सेकिंतं रसगुणप्पमाणे?, 2 पंचविहे पन्नत्ते, तंजहा-तित्तरसगुणप्पमाणे जाव महुररसगुणप्पमाणे, से तं र्स्गुन्न्प्प्मान्ने। से किं तं फासगुणप्पमाणे?, 2 अढविहे पन्नत्ते, तंजहा-कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमाणे, से तं फास्गुन्न्प्प्मान्ने। से किं तं संठाणगुणप्पमाणे ?, 2 पंचविहे पत्रत्ते तंजहा- परिमंडलसंगणगुणप्पमाणे वट्टसं0 तंस0 चौरंस0 आययसंठाणगुणप्पमाणे, से तं संठाणगुणप्पमाणे, से तं अजीव्गुन्न्प्प्मान्ने। __ वृ. 'guNapramANa'mityAdi, गुणो-ज्ञानादिः स एव प्रमाणं गुणप्रमाणं, प्रमीयते च गुणैर्द्रव्यं, गुणाश्च गुणरूपता प्रमीयन्तेऽतः प्रमाणता, तथा नीतयो नया:-अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः त एव प्रमाणं नयप्रमाणं,सङ्ख्यानं सङ्ख्या सैव प्रमाणं सङ्ख्याप्रमाणं, नयसङ्खये अपि गुणत्वं न व्यभिचरतः, केवलं गुणप्रमाणात् पृथगभिधाने कारणमुपरिष्टाद्वक्ष्यते, तत्र गुणप्रमाणं द्विधा जीवगुणप्रमाणं च अजीवगुणप्रमाणंच, तबाल्पवक्तव्यत्वाद जीवगुणप्रमाणमेव तावदाह-'से कितं अजीवगुणप्पमाणे' इत्यादि, एतत्सर्वमपि पाठसिद्ध, नवरंपरिमण्डलसंस्थानं वलयादिवत्, वृत्तमयोगोलकवत्, त्र्यसंत्रिकोणं शृंगाटकफलवत् चतुरस्त्रं समचतुष्कोणम्, आय्त्ण्-दीर्ध्मिति। मू.(301 वर्तते) से किंतं जीवगुणप्पमाणे?, 2 तिविहे पन्नते, तंजहा-नाणगुणप्पमाणे Page #186 -------------------------------------------------------------------------- ________________ 426 अनुयोगद्वार - चूलिकासूत्रं दंसणगुणप्पमाणे च्रित्गुन्न्प्प्मान्ने। से किं तं नाणगुणप्पमाणे ?, 2 चडव्विहे पत्रत्ते, तंजहापच्चक्खे अनुमाने ओवम्मे आग्मे। से किं तं पच्चक्खे ? दुविहे पत्रते, तंजहा इंदिअपच्चक्खे अ नोइंदिअपच्चक्खे a। से कि तं इंदिअपच्चक्खे ?, 2 पंचविहे पन्नत्ते, तंजहा- सोइंदिअपच्चक्खे चक्खुर्रिदियपच्चक्खे घार्णिदिअपच्चक्खे जिब्भिदिअपच्चक्खे फांसिंदिअपच्चक्खे, से तं इण्दिय्प्च्च्क्खे। से किं तं नोइंदियपच्चक्खे ?, 2 तिविहे पन्नत्ते, तंजहा- ओहिनाणपच्चक्खे मनपज्जवनाणपच्चक्खे केवलनाणपच्चक्खे, से तं नोइंदियपच्चक्खे, से तं प्च्च्क्खे। वृ. जीवस्य गुणा - ज्ञानदयस्तद्रुपं प्रमाणं जीवगुणप्रमाणं तच्च ज्ञानदर्शनचारित्रगुणभेविधा, तत्र ज्ञानरूपो यो गुणस्तद्रुपं प्रमाणं चतुर्निधं, तद्यथा- प्रत्यक्षमनुमानमुपमानमागमः, तत्र 'अशू व्याप्ता' वित्यस्य धातोश्नुते- ज्ञानात्मना अर्थान् व्योप्नोतीति अक्षो- जीव: 'अश भोजने' इत्यस्य वा अश्नानि भुङ्के पालयति वा सर्वार्थानित्यक्षो - जीव एव प्रतिगतम् - आश्रितमक्षं प्रत्यक्षमिति, अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः, जीवस्यार्थासाक्षात्कारित्वेन यद् ज्ञानं वर्तते वत्प्रत्यक्षमित्यर्थः, अन्ये त्वक्षमक्षं प्रति वर्तत इत्यव्ययीभावसमासं विदधति, तच्च न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात् प्रत्यक्षशब्दस्य त्रिलिङ्गता न स्यात्, दृश्यते चेयं, प्रत्यक्षा बुद्धिः प्रत्यक्षो बोधः प्रत्यक्षं ज्ञानमिति दर्शनात्, ततो यथादर्शितस्तत्पुरुष एवायं तच्च प्रत्यक्षं द्विविधम्-इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च, अत्रेन्द्रियं श्रोतादि तन्निमित्तं सहकारिकारणं यस्तोत्पित्सोस्तदलिङ्गिकं शब्दरूपरसगन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम् इदं चेन्द्रलक्षणजीवात परं व्यतिरिक्तनिमित्तमाश्रित्योत्पद्यते इति धूमादग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात्, परोक्षमेव, केवलं लोकेऽस्य प्रत्यक्षतया रूढत्वात् संव्यवहारतो ऽत्रापि तथोच्यत इत्यलं विस्तरेण, तदाकाङ्क्षिणा तु नन्द्यध्ययनमन्वेषणीयम् । इन्द्रियप्रत्यक्षं तु यन्न भवति तन्नोइन्द्रियप्रत्यक्षं, नोशब्दस्य सर्वनिषेधपरत्वात् यत्रेन्द्रियं सर्वथैव न प्रवर्तते किन्तु जीव एव साक्षादर्थं पश्यति तन्नोइन्द्रियप्रत्यक्षम् - अवधिमन: पर्यायकेवलाख्यमिति भावार्थः । - मू. (301 वर्तते ) से किं तं अनुमाने ?. 2 तिविहे पत्रत्ते, तंजहा- पुव्ववं सेसवं दिवसाहम्भवं । से किं तं पुव्ववं ?, पुव्ववं मू. ( 302 ) माया पुतं जहा नट्टु, जुवाणं पुनरागयं । काई पच्चभिजाणेज्जा, पुव्वलिंगेण केणई ॥ मूं. ( 303 ) तंजहा- खत्तेण वा वन्त्रेण वा लंछनेण वा मसेण वा तिलएण वा, से तं पुव्वं । से किं तें सेसवं ?, 2 पंचविहं पन्नत्ते, तंजहा- कज्जेणं कारणेणं अवयवेणं आसएणं । से किं तं कज्जेणं ?, 2 संखं सद्देणं भेरिं ताडिएणं वसभं ढक्किएणं मोरं किंकाइएणं हवं हेसिएणं गयं गुलगुलाइएणं रहं घनघनाइएणं, से तं कज्जेणं । से किं तं कारणं ?, 2 तंतवो पडस्स कारणं न पडो तंतुकारणं वीरणा कडस्स कारणं न कडो वीरताकारणं मिप्पिंडो घडस्स कारणं न घडो मिप्पिडकारणं, से तं कारणेणं । से किं तं गुणेणं ?, 2 सुवनं निकसेणं पुप्फं गंधेणं लवणं रसेणं मैरं आसायएणं वत्थं फासेणं, से तं गुणेणं । से किं तं अवयवेगं ?, 2 महिसं सिंगेणं कुक्कुडं सिहाएणं हत्थि विसाणेणं वराहं दाढाए मोरं पिच्छेणं आसं खुरेणं वग्यं नहेणं चमरिं वालग्गेणं वाणरं लंगुलेणं दुपयंणं Page #187 -------------------------------------------------------------------------- ________________ मूलं-303 427 मनुस्मादि चौपयं गवमादि बहुपयं गोमिआदि सीह केसरेणं वसहं कुक्कुहेणं महिलं वलयबाहाए, गाहाम. ( 304) परिअरबंधेण भडंजाणिज्जा mhiliaNnivsnenN| सित्थेण दोणगागं कविं च एक्काए गाहाए। वृ.अनु-लिङ्गग्रहणसम्वन्धस्मरणस्य पश्चान्मीयते परिच्छिद्यते वस्त्वनेनेति अनुमानं, तच्च त्रिविधं-पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति ! 'से किं तं pavva'mityAdi, विशिष्टं पूर्वोपलब्ध चिह्नमिह पूर्वमुच्यते, तदेव निमित्तरूपतया यस्यानुमानस्यास्ति तत्पूर्ववत्, तद्वारेण गमकमनुमानं पूर्ववदिति भाव्ः। तथा चाह-'माता putra'mityAdizlokaH, यथा माता स्वकीयं पुत्र बाल्यावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित्तथाविधस्मृतिपाटववती, न सर्वाः, पूर्वदृष्टेनलिङ्गेन केनचित् क्षतादिना प्रत्यभिजानीयात्-मत्पुत्रोऽयमिति अनुमिनुयादित्यर्थः, केन पुनलिङ्गेनेत्याह-'क्षतेन वेऽत्यादि, स्वदेहोद्भवमेव क्षतं, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रणः, लाञ्छनमपतिलकास्तु प्रतीताः, तजयमत्र प्रयोगो-मत्पुत्रोऽयम्, अनन्यसाधारणक्षतादिलक्षणविशिष्टलिङ्गोपलब्धेरिति साधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, नैवं, हेतोः परमार्थेनैकलक्षणत्वात्, तबलेनैव गमकत्वोपलब्धेः, उक्तं च न्यायवादिना पुरुषचन्द्रेण "अन्यथाऽनुपपन्नत्वमात्रं हेतोः svlkssnnm। सत्त्वासत्त्वे ति तद्धमौं, दृस्स्त्तान्त्द्व्य्ल्क्स्स्न्ने॥ तद्धर्माविति-अन्यथानुपपन्नत्वधर्मों, कथम्भूते सत्त्वासत्त्वे इत्याह-साधर्म्यवैधर्म्यरूपे दृष्टान्तद्वये लक्ष्यते-निश्चीयते [अथ यदि] दृष्टान्तद्वयलक्षणेन च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधर्मइय(रव्य)भिचारात्, ततो दृष्टान्तयोः सत्त्वासत्त्वधर्मों यद्यपि क्वचिद्रुतौ न दृश्येते तथापि धर्मिस्वरूपमन्यथानुपपन्नत्वं भविष्यतीति न कश्चिद्विरोध . इति भाव्ः। यत्रापि धूमादौ दृष्टान्तयोः सत्त्वासत्त्वे हेतोदृश्येते तत्रापि साध्यान्यथानुपपन्नत्वस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्षणताऽवसेया, तथा चाह "धूमादेर्यद्यपि स्यातां, सत्त्वासत्त्वे स्व्ल्क्स्स्न्ने। अन्य्थानुप्प्न्न्त्व्प्राधान्याल्क्स्स्न्नैक्ता|" किंच-यदि दृष्टान्ते सत्त्वासत्त्वेदर्शनाद्धेतुर्गमक इष्यते तदा लोहलेख्यं वजं पार्थिवत्वात् काष्ठादिवदित्यादेरपि गमकत्वं स्याद्, अभ्यधायि च - . "दृष्टान्ते सदसत्त्वाभ्यां, हेतुः सम्यग् य्दिस्स्य्ते। लोहलेरूयं भवेद्वजं, पार्थिवत्वाद् द्रुमादिवद् । / " इति यदि च-पक्षधर्मत्वसपक्षसत्त्वविपक्षासत्त्वलक्षणं हेतोस्त्रैरूप्यमभ्युपगम्यापि यथोक्तदोषभयात साध्येन सहान्यथानुपपन्नत्वमन्वेषीणं तर्हि तदेवैकं लक्षणतया वक्तमुचितं, किं रूपत्रयेणेति, आह च-- "अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? / Page #188 -------------------------------------------------------------------------- ________________ 428 अनुयोगद्वार - चूलिकासूत्रं नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥ " इत्यादि, अत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थगहनातपङ्गात्, अन्यत्र यत्नेनोक्तत्वाच्चेति । आह- प्रत्यक्षविपयत्वादेवात्रानुमानप्रवृत्तियुक्ता, नैवं पुरुषपिण्डमात्रप्रत्यक्षायामपि मत्पुत्रो न वेति सन्देहाद्युक्त एवानुमानोपन्यास इति कृतं प्रसङ्गेन । 'से किं तं सेसव' मित्यादि, पुरुषार्थोपयोगिनः परिजिज्ञासितात्तुरगादेरर्थादन्यो हेषितादिरर्थः शेष इहोच्यते स गमकत्वेन यस्मास्ति तच्छेषवदनुमानं तच्च पञ्चविधं तद्यथा - कार्येणेत्यादि, , तत्र कार्येण कारणानुमानं यथा-हयम्-अश्वं हेषितेन अनुमिनुते इत्यध्याहारः हेषितस्य तत्कार्य- . त्वात्, तदाकर्ण्य हयोऽत्रेति या प्रतीतिरुत्पद्यते तदिह कार्येण कार्यद्वारेणोत्पन्नं शेषवदनुमामुच्यत इति भावः, क्वचित् प्रथमतः शङ्खं शब्देनेत्यादि दृश्यते, तत्रोक्तानुसरातः, सर्वोदाहरणेषु भावना कार्या । F 'से किं तं कारणेण' - मित्यादि, इह कारणेन कार्यमनुमीयते यथा विशिष्टमेघोन्नतिदर्शनामत् कश्चित् वृष्ट्यनुमानं करोति, यदाह " रोलम्बगवलव्यालतमालमलिनत्विषः । वृष्टि व्यभिचरन्तीह, नैवंप्रायाः पयोमुचः ॥" इति, एवं चन्द्रोदयाञ्जलधे वृद्धिरनुमीयते कुमुदविकाशश्च मित्रो दयाञ्जलरुहप्रबोधो घूकमदमोक्षश्च, तथाविधवर्षणात्सस्यनिष्पत्तिः कृषीबलमनः प्रमोदेश्चेत्यादि, तदेवं कारणमेवेहानुमापकं साध्यस्य नाकारणं, तत्र कार्यकारणभाव एक केषाञ्चिद्विप्रतिपत्ति पश्यंस्तमेव तावन्नियतं दशर्यन्नाहतन्तवः पटस्य कारणं न तु पटस्तन्तूनां कारणं, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद्, इतरेषां तु पटाभावे' 'प्युपलम्भाद्, अत्राह ननु यदा कश्चिनिपुणः पटभावेन संयुक्तानि तन्तून् क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणं भवत्येव, नैवं, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमुकुरुते तदेव तस्य कारणत्वेनोपदिश्यते, यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते तेषां कथं पटः कारणं निर्दिश्यते, न हि ज्वराभावेन भक्त आरोगितासुखस्य ज्वरः कारणमिति शक्यते वक्तुं यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत्, नैवं, तन्तुपरिणामरूप एव हि पटो, यदि च तन्तवः सर्वथाऽभावी भवेयुस्तदा मृदभावे घटस्येव पटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात् पटकालेऽपि तन्तवः सन्तीति सत्त्वेनोपयोगात्ते पटस्य कारणमुच्यते, पटवियोजनकाले त्वेकैकतन्त्ववस्थायां पटो नोपलभ्यते अतस्तत्र सत्त्वेनोपयोगाभावान्नासौ तेषां कारणम्, एवं वीरणकटादिष्वपि भावना कार्या, तदेवं यद्यस्य कार्यस्य कारणत्वेन निश्चित्तं तत्तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति । 'से किं तं गुणेण'- मित्यादि, निकष: - कषणपट्टगता कषितसुवर्णरेखा तेन सुवर्णमनुमीयते यथा पञ्चदशादिर्ण - कोपेतमिदं सुवर्णं, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धो भयसम्मतसुवर्णवत्, एवं शतपत्रि- कादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वो लब्धवस्तुवत्, एवं लवणमदिरावस्त्रादयो ऽनेक-भेदसम्भवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसास्वादस्पर्शादिगणोपलब्धेः, प्रतिनियतस्वरूपाः साधयितव्याः । - Page #189 -------------------------------------------------------------------------- ________________ . 205 मूलं-305 429 - मू.( 305 ) से तं अवयवेणं । से किं तं आसएणं?, 2 अग्गि धूमेणं सलिलं बलागेणं वुद्धिं अब्भविकारेणं कुलपुत्तं सीलसमायारेणं -[इङ्गिताकारितैर्जेयः, क्रियाधिर्भाषितेन c। नेत्रवक्त्राविकारेश, गृह्यतेऽन्तर्गतं मनः । / संतं आसएणं से तं सेसवं! वृ. 'से किं तं avayaveNa'mityAdi, अवयवदर्शनेनायवी अनुमीयते, यथा महिषः, अत्र तदविनाभूतशृङ्गोपब्धेः, पूर्वोपलब्धोभयसम्मतप्रदेशवत्, अयं च प्रयोगो वृत्तिवरण्डकाद्यन्तरितत्वादप्रत्यक्ष एवावयविनि दृष्टव्यः, तत्प्रत्यक्षतायामध्यक्षत एव तत्सिद्धरनुमानवैयर्थ्यप्रसङ्गादिति । एवं शेषोदाहारणान्यपि भावनीयानि, नवरं द्विपदं मनुष्यादीत्यादि, मनुष्योऽपं तदविनाभूतपददयोपलम्भात्, पूर्वदृष्टमनुष्यवद्, एवं चतुष्पदबहुपदेष्वपि, 'गोम्ही' - कर्णशृगाली, pariyarabaMdheNabhaDa'mityAdi गाथा पूर्व व्याख्यातेव, तदनुसारेण भावार्थोऽप्यूह्य इति। 'से किं तं AsaeNa'mityAdi, आश्रयतीत्याश्रयो-धूमबलाकादिः, तत्र धूमादग्न्यनुमानं बलाकादेस्तु जलाद्यनुमानं प्रतीतमेव, आकारेङ्गितादिभिश्च पूर्वं व्याख्यातस्वरूपैर्देवदत्ताधाश्रितैस्तदन्तर्गतमनोऽनुमानं सुप्रसिद्धामेव, अत्राह-ननु धूमस्याग्निकार्यत्वात् पूर्वोक्तकार्यानुमान एव गतत्वात् किमिहोपन्यास: ?, सत्यं, किन्त्वग्न्याश्रयत्वेनापि लोके तस्य रूढत्वादत्राप्युपन्यासः कृत इत्यदोषः, तदेतत् शेषवदनुमान् । म.(305)से किं तंदिवसाहम्मवं?, 2 विहं पन्नत्तं, तंजहा-सामन्नदिटुंचविसेसदिटुं चासे किं तं समानदिलु?, 2 जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, से तं साम्न्त्र्दित्त्त्थ्। से किंतं विसेसदिटुं?, 2 से जहानामएअ केई पुरिसे कंचि पुरिसं बहूणं पुरिसाणं मझे पुव्वदिटुं पच्चभिजाणेज्जा-अयं से पुरिसे, बहूणं करिसावनानं मझ्जे पुव्वदिटुं करिसावणं पच्चभिज्जाणिज्जा, अयं से क्रिसाव्न्ने। तस्स समासओ तिविहं गहणं भवै, तंजहा-अतीयकालगहणं पडुप्पत्रकालगहणं अनागयकालगहणं से किंतं अतीयकालगहणं?, 2 उत्तनानि वनानि निष्फनसस्संवा मेइणि पुनाणि अ कुंडसरणईदीहिआतडागाई पासित्ता तेनं साहिज्जइ जहा-सुवुट्ठी आसी, से तं अतीय्काल्घ्न्न्ण्। से किं तं पडुप्पन्नकालगहणं?, 2 साहुंगोअरगगयं विच्छडिअपौरभत्तपाणं पासित्ता तेनं साहिज्जइ जहा सुभिक्खे वट्टई, से तं पडुप्पन्नकालगहणं से कितं अनागयकालगहणं?, 2 मू.( 306) अब्भस्स निम्मलतं कसिणा य गिरी सविज्जुआ मेहा। थनियं वा उन्मामो संझा रत्ता पनिट्ठा (द्धा) y॥ मू.(307) वारुणं वा महिंदं वा अन्नयरं वा पसत्थं उप्पायं पासित्ता तेनं साहिज्जह जहा-सुवुट्ठी भविस्सइ, सेतं अनाग्य्काल्घ्न्न्ण्। एएसिं चेव विवज्जासे तिविहंगहणं भवै, तंजहा-अतीगकालगहणं पडुप्पत्रकालगहणं अनाग्य्काल्घ्न्न्ण्। से किं तं अतीयकालगहणं?, नित्तिनाई वनाई अनिप्पन्नसस्सं वा मेइणी सुकाणि अ कुंडसरणईदीहिअतडागाइं पासित्ता तेनं साहिज्जइ जहा-कुवुट्ठी आसी, से तं अतीयकाल Page #190 -------------------------------------------------------------------------- ________________ 430 अनुयोगद्वार - चूलिकासूत्रं गहणं । से किं तं पडुप्पन्नकालगहणं?, 2 साहुं गोअरग्गगयं भिक्खं अलभमानं पासित्ता तेनं साहिज्जइ जहा- दुब्भिक्खे वट्टै, से तं पडुप्पन्नकालगहणं । से किं तं अनागयकालगहणं ?, 2 मू. ( 308 ) धूमायंति दिसाओ सं (?) विअमेइणी अपडिबद्धा । वाया नेरइया खलु कुवुट्ठीमेवं निवेयंति ॥ वृ. दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्यं दृष्टसाधर्म्ये, तद्गमकत्वेन विद्यते यत्र तद् दृष्टसाधर्म्यवत्, पूर्वदृष्टश्चार्थः, कश्चित् सामान्यतः कश्चित्तु विशेषतो दृष्टः स्याद्, अतस्तद्भेदादिदं द्विविधं, सामान्यतो दृष्टार्थयोगात्सामान्यदृष्टं, विशेषतो दृष्टार्थयोगाद्विशेषदृष्टं, तत्र सामान्यदृष्टं यथा एकः पुरुषस्तथा बहवः पुरुषा इत्यादि, इदमुक्तं भवति नालिकेरीपादायातः कश्चित् तत्प्रथमतया सामान्यत एकं कञ्चन पुरुषं दृष्टवा अनुमानं करोति यथा अयमेकः परिदृश्यमान: पुरुष एतदाकारविशिष्टस्तथा बहवोऽत्रापरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाविशेषाद्, अन्याकारत्वे पुरुषत्वहानिपसङ्गाद्, गवादिवत्, बहुषु तु पुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति यथाऽमी परिदृश्यमानाः पुरुषा एतदाकारवन्तः तथाऽपरोऽप्येकः कश्चित्पुरुषः एतदाकारनेव, पुरुषत्वाद्, अपराकारत्वं तद्धानिपङ्गाद्, अश्वादिवदिति, एवं कार्षापणादिष्वपि वाच्यं, विशेषतो दृष्टमाह 'से जहानामए' इत्यादि, अत्र पुरुषाः सामान्येन प्रतीता एव, केवलं यदा कश्चित् क्वचित् कञ्चित्पुरुषविशेषं दृष्ट्वा तद्दर्शनाहितसंस्कारोऽसञ्जाततत्प्रमोषः समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति यः पूर्वं मयोपलब्धः स एवाय पुरुष:, तथैव प्रत्यभिज्ञायमानत्वाद्, उभयाभिमतपुरुषवदिति, एतत्तदाविशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वाद्, एवं कार्षापणादिष्वपि वाच्यं । तदेवमनुमानस्य त्रैविध्यमुपदर्श्य साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयन्नाह 'तस्स समासओ तिविहं गहण 'मित्यादि, तस्येति सामान्येनानुवर्तमानमनुमानमात्रं संबध्यते, तस्यानुमानस्य त्रिविधं ग्रहणं भवति, तद्यथा-अतीतकालविषयं ग्रहणं ग्राहस्य वस्तुनः परिच्छेदोऽतीतकालग्रहणं, प्रत्युत्पन्नो- वर्तमान: कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम्, अनागतो - भविष्यत्कालस्तद्विषयं ग्रहणमनागतकालग्रहणं, कालत्रयवर्तिनोऽपि विषयस्यानुमानात्परिच्छेदो भवतीत्यर्थः, तत्र 'उत्तिणाई' ति उद्गतानि तृणानि येषु वनेषु तानि तथा अयमत्र प्रयोगः - सुवृष्टिरिहासीद् उत्तृणवननिष्पन्नसस्यपृथ्वीतलजलपरिपूर्णकुण्डादिजलाशयप्रभृतितत्कार्यदर्शनाद्, अभिमतदेशवदित्यतीतस्य वृष्टिलक्षणविषयस्य परिच्छेदः, साधु च 'गोचराग्रगतं' भिक्षाप्रविष्टं विशेषेण छर्दितानि गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्टवा कश्चित्साधयति - सुभिक्षमिह वर्तते, साधूनां तद्धेतकप्रचुरभक्तपानलाभदर्शनात् पूर्वदृष्टप्रदेशवदिति । 'अब्भस्स निम्मलत्तं' गाहा सुगमा, नवरं स्तनितं- मेघगर्जितं 'वाउब्भामो ऽत्ति तथाविधो वृष्ट्यव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः 'vAruNaM'ti आर्द्रामूलादिनक्षत्रप्रभवं माहेन्द्ररोहिणीज्येष्ठादिनक्षत्रसम्भवं अन्यतरमुत्पातम् - उल्कापातदिग्दाहादिकं प्रशस्तं वृष्ट्यव्यभिचारिणं दृष्टाव' नुमीयते यथा - सुवृष्टिरत्र भविष्यति, तदव्यभिचारिणामभ्रनिर्मलत्वादीनां Page #191 -------------------------------------------------------------------------- ________________ मूलं-308 431 समुदितानामन्यतरस्य वा दर्शनात्, यथाऽन्यदेति, विशिष्टा ह्यभ्रनिर्मलत्वादयो वृष्टिं न व्यभिचरन्त्यत: प्रतिपत्रैव तत्र निपुणेन भाव्यमिति । / 'एएसिं चेव विवञ्जासे' इत्यादि, एतेषामेवोतृणवनादीनामतीतवृष्ट्यदिसाधकत्वेनोपन्यस्तानां हेतूनां-व्यत्यये साध्यस्यापि व्यत्ययः साधयितव्यो, यथा मू.(309)अग्गेयं वा वायव्वं वा अन्नयरं वा अप्पसत्थं उप्पायं पासित्ता तेनं साहिज्जइ जहा-कुवुट्ठी भाविस्सइ, सेतं अनागयकालगहणं, से तं विसेसदिटुं, से तं दिवसाहम्मवं, से तं अनुमाने। वृकुष्टिरिहासीनिस्तृणवनादिदर्शनादित्यादिव्यत्यय: सूत्रसिद्धो नवरमनागतकालग्रहणे माहेन्द्रवारुणपरिहारेणाग्नेयवायव्योत्पाता उपन्यस्ताः,तेषां वृष्टिविघातकत्वादितरेषां सुवृष्टिहेतुत्वादिति । 'से तं विसेसदिटुं, से तं दिट्ठसाहम्भव' मित्येतनिगमनद्वयं दृष्टसाधर्म्यलक्षणानुमानगतभेदत्र(द्व)यस्य समर्थनानन्तरं युज्यते, यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते, तदा दृष्टसाधर्म्यवतोऽपिसभेदस्यानुमानविशेषत्वात् कालत्रयविषयता योजनीयैवातस्तामप्यभिधाय ततो निगमनद्वयमिदमकारीति प्रतिपत्तव्यं, तदेतदनुमानमिति । अथोपमानमभिधित्सुराह मू.(309)से किंतं ओवम्मे?,2 दुविहे, पत्रत्ते, तंजहा सामम्मोवणीए अवेहम्मोवणीए आसे किंतं सामम्मोवणीए?, 2तिविहे पन्नत्ते, तंजहा किंचिसाहम्मोवणीए पायसाहम्मोवणीए स्व्व्साह्म्मोव्न्नीए। से किंतं किंचिसाहम्मोवणीए?, 2 जहा मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो जहा समुद्दो तहा गोप्पयं जहा गोप्पयंतहा समुद्दो जहा आइच्चो जहा खज्जोतो जहा खज्जोतो तहा आइच्चो जहा चंदो तहा कुमुदो जहा कुमुदो तहा चुदो, सेतं किण्चिसाह्म्मोव्न्नीए। से किंतं पायसाहम्मो0 /से किं तं सव्वसाहम्मोवणीए?, 2 सव्वसाहम्मे ओवम्मे नत्थि, तहावि तेनेव तस्स ओवम्म कीरै जहा-अरिहंतेहिं अरिहंतसरिसं कयं, चक्क वहिणा चक्रवट्टिसरिसं कयं, बलदेवेन बलदेवसरिसं कयं, वासुदेवेन वासुदेवसरिसं कयं साहुणा साहुसरिसं कयं, से तं सव्वसाहम्मे, से तं साह्म्मोव्न्नीए। से किं तं वेहम्मोवणीए?, 2तिविहे पन्नत्ते, तंजहा किंचिवेहम्मे पायवेहम्मे svvvehmme। se किं तं किंचिवेहम्मे?, 2 जहासामलेरो न तहा बाहुलेरो जहा बाहुलेरो न तहा सामलेरो, सेतं किंचिवेहम्मे से किं तं पायवेहम्मे?, 2 जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो, से तं पाय्वेह्म्मे। से किं तं सव्ववेहम्मे ?, सबवेहम्मे ओवम्मे नत्थि, तहावि तेनव तस्स ओवम्म कोरै, जहा नीएणं नीअसरिसं कयं दासेणं दाससरिसं कयं, काकेण कासरिसं कयं, साणेन साणसरिसं कयं, पानेन पानसरिसं कयं, से तं सव्ववेहम्मे से तं वेह्म्मोव्न्नीए। से तं ओव्म्मे। वृ. उपमीयते-सदृशतया वस्तु गृह्यते अनयेत्युपमा सैवौपम्यं, तच्च द्विविधं-साधयेणोपनीतम-उपनयो यत्र तत्साधोपनीतं, वैधोपनीतं-उपनयो यत्र दधोपनीतं, तत्र साधर्योपनीतं त्रिविधं-किञ्चित्साधादिभेदात्, किञ्चित्साधर्म्यं च मन्दरसर्षपादीनां, तत्र मन्दरसर्षपयोयोरपि मूर्तव्यं सादृश्यं, समुद्रगोष्पदयोः सोदकत्वमात्रम्, आदित्यखद्योतयोराकाश Page #192 -------------------------------------------------------------------------- ________________ 432 अनुयोगद्वार-चूलिकासूत्रं गमनोद्योतकत्वरूपं, चन्द्रकुमुदयोः कुश्लत्वमिति से किं तं पायसाहम्मे' इत्यादि, सुरककुदविषाणलांगुदेऋस्योरपि समानत्वात्, नवरं सकम्बलो गौत्तकण्ठस्तु गवय इति प्रायःसाधर्म्यता । सर्वसाधयं तु क्षेत्रकालादिभिर्भेदान्न कस्यापि केनचित्साद्धं संभवति, सम्भवे त्वेकताप्रसङ्गः, तर्युपमानस्य तृतीयभेदोपन्यासोऽनर्थक एवेत्याशङ्गयाह-तथापि तस्यविवक्षितस्याहंदादेस्तेनैव-अर्हदादिना औपम्यं क्रियते, तद्यथा-'अर्हता अर्हत्सदृशं कृतं' तत्किमपि सर्वोत्तमं तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदर्हन्नेव करोति नापर: कश्चिदिति भावः, एवं च स एव तेनोपमीयते, लोकेऽपि हि केनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्तेतत्किमपीदं भवद्भिः कृतं यद्भवन्त एव कुर्वन्ति नान्यः कश्चिदिति, एवं चक्रवर्तिवासुदेवादिष्वपि वाच्य्म्। 'सेकिंतं वेहम्मोवणीए' इत्यादि, यथेति-यादृशः शबलाया गोरपत्यं शाबलेयो न तादृशो बहुलाया अपत्यं बाहुलेयो, यथा चायं न तथेतरः, अत्र च शेषधमैस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमावतस्तु वैलक्षण्यात् किञ्चिद्वैधवें भाव्नीय्म्। _ 'से कि तं पायवेहम्मे' इत्यादि, अत्र वायसपायसयोः सचेतनत्वाचेतनत्वादिभिर्बहभिर्धर्मेविसंवादात् अभिधानगतवर्णद्वयेन सत्त्वादिमात्रतश्च साम्यात्प्रायोवैधयंता भावनीया, सर्ववैधम्यं तु न कस्यचित्केनापि संभवति, सत्त्वप्रमेयत्वादिभिः सर्वभावानां समानत्वात्, तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्, तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह-तथापि तस्य तेनैवौपम्यं क्रियते यथा नीचेन नीवसदृशं कृतं गुरुघातादीत्यादि, आह-नीचेन नीचसदृशं कृतमित्यादि ब्रुवता साधर्म्यमेवोक्तं स्यान वैधर्म्य, सत्यं, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीचः?, ततः सकलजगद्विलक्षणप्रवृत्तत्वविवक्षया वैधर्म्यमिह भावनीयम्, एवं दासायुदाहरणेष्वपि वाच्यम् । _ 'से तं सव्ववेहम्मे इत्यादि निगमनत्रयम् । मू.(309 वर्तते)से किं तं आगमे?, 2 दुविहे पन्नते, तंजहा लोइए उलउत्तरिए आसे किंतं लोइए?, 2 जन्नं इमं अन्नाणिएहि मिच्छादिट्ठीएहिं सच्छंदबुद्धिमैविगप्पियं, तं जहाभारह रामायणं जाव चत्तारिवेआ संगोवंगा, से तं लोइए आग्मे। से किं लउत्तरिए?, 2 जनं इमं अरिहंतेहि भगवंतेहि उप्पन्ननाणदंसणधरेहिंतीयपच्चुप्पन्नमनागयजाणएहिं तिलुकवहिअमहिअपूइएहिं सव्वन्नूहि सव्वदरसोहि पणीअंदुवालसंगं गणिपिडगं, तंजहा-आयारो जाव दिविवाओ। . अहवा आगमे तिविहे पन्नत्ते, तंजहा-सुत्तागमे अत्थागमे तदुभयागमे । अहवा-आगमे तिविहे पत्रत्ते, तंजहा-अत्तागमे अनंतरागमे परंपरागमे, तित्थगराणं अत्थस्स अत्तागमे गणहराणं सुत्तस्स अत्तागमे अत्थस्स अनंतरागमे गणहरसीसाणं सुत्तस्स अनंतरागमे अत्थस्स परंपरागमे, तेन परं सुत्तस्सवि अत्थस्सवि नो अत्तागमो नो अनंतरागमे परंपरागमे, से तं लोगुत्तरिए से तं आगमे, से तं नान्न्गुन्न्प्प्मान्ने। वृ. गुरुपारम्पर्येणागच्छतीत्यागमः,A-समन्ताद्गम्यन्ते-ज्ञायन्ते जीवादयः पदार्था अनेनेति वा आगमः, अयं च द्विधा प्रज्ञप्तः, तद्यथा-'लोइएऽत्यादि, इदं चेहैव पूर्व भावश्रुतं विचारयता व्याख्यातं, यावत् से तं लोइए, से कि तं लोगुत्तरिए आगमेत्ति, अहवा आगमे तिविहेऽइत्यादि,.' Page #193 -------------------------------------------------------------------------- ________________ मूलं-309 तत्र सूत्रमेव सूत्रागमः, तदभिधेयश्चार्थ एवार्थागमः, सूत्रार्थो भयरूपस्तु तदुभयागमः, अथवा अन्येन प्रकारेणागमस्त्रिविधः प्रज्ञप्तः, तद्यथा-आत्मागम इत्यादि, तत्र गुरूपदेशमन्तरेणात्मन एव आगम आत्मागमो, यथा तीर्थङ्कराणामर्थस्यात्मागमः, स्वयमेव केवलो(लेनो)पलब्धेः, गणधराणां तु सूत्रास्यात्मागमः, स्वयमेव ग्रथितत्वाद, अर्थस्यानन्तरागमः, अनन्तरेव तीर्थकरादागतत्वाद, उक्तं च "अत्थं भासइ अरहा सुत्तं गंथंति gaNaharAniuNa"mityAdi, गणधरशिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः-अव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य परम्परागमः-गणधरेणैव व्यवधानात्, ततः ऊर्ध्वं प्रभावादीनां सूत्रस्यार्थस्यच नात्मागमो नानन्तरागमः, तल्लक्षणायोगाद, अपि तु परम्परागम एव, अनेन चागमस्य तीर्थकरादिप्रभवत्वभणनेनैकान्तापौरुषेयत्वं निवारयति, पौरुषताल्वादिव्यापारमन्तरेण नभसीव विशिष्टशब्दानुपलब्धेः, ताल्वादिभिरभिव्यज्यत एव शब्दो न तु क्रियते इति चेत्, ननु यद्येवं तहि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पनत्वाद्, भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात्, न च वक्तव्यं-वचनस्य पौद्गलिकत्वमसिद्धं, महाध्वनिपटलपूरितश्रवणबाधिर्यकुड्यस्खलनाद्यन्यथानुपपत्तेः तस्मानकान्तेनापौरुषेयमागमवचः, ताल्वादिव्यापाराभिव्यांग्यत्वाद् देवदत्तादिवाक्यवत्, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते स्थानान्त्र्निर्न्नीत्त्वादिति। 'से तं लोगुत्तरिएऽइत्यादि निग्म्न्त्र्य्म्। उक्तं ज्ञानगुणप्रमाणमथ दर्शनगुणप्रमाणमाह मू. (309 वर्तते)से किंतंदसणगुणप्पमाणे?, 2 चउबिहे पन्नत्ते, तंजहा-चक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिदंसणगुणप्पमाणे केवलदसणगुणप्पमाणे । चक्खुदंसणं चक्खुदंसणिस्स घडपडकडरहाइएसु दव्वेसु अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे ओहिदंसणं ओहिदंसणिस्स सव्वरूविदव्वेसु न पुन सव्वपज्जवेसु केवलदंसणं केवलदंस-णिदस्स सव्वदव्वेसु असव्वपज्जवेसु a, से तं द्ण्स्न्न्गुन्न्प्प्मान्ने। वृ. दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति, उक्तं च जं सामान्नग्गहणं भावाणं नेय कट्टमागारं । अविसेसिऊण अत्थे दंसणमी वुच्चए समए । / " तदेवात्मनो गुणः स एव प्रमाणं दर्शनगुणप्रमाणम्, इदं च चक्षुर्दर्शनादिभेदाच्चतुर्विधं, तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिनः-चक्षुर्दर्शनलब्धिमतो जीवस्य घटादिषुद्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनं, भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत्सामान्यविशेषोः कथञ्चिदभेदादेकान्तेन विशेषभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम्, उक्तं च-"निर्विशेष विशेषाणां, ग्रहो यते" इत्यादि, चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनं, तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च अचक्षुर्दर्शनिन:-अचक्षुर्दर्शनलब्धिमतो 30/28 Page #194 -------------------------------------------------------------------------- ________________ 434 अनुयोगद्वार - चूलिकासूत्रं जीवस्यात्मभावे भवति, आत्मनिजोवे भाव :- संश्लिष्टतया सम्बन्धो, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं प्रादुर्भवतीत्यर्थः, इदमुक्तं भवति चक्षुरप्राप्यकारि ततो दूरस्थमपि स्वविषयं परिच्छिनतीत्यस्यार्थस्य ख्यापनार्थं घटादिषु चक्षुर्दर्शनं भवतीति पूर्वं विषयस्य भेदेनाभिधेनं कृतं, श्रोतादीनि तु प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्माभावे भवतीत्येवमिह विषय-स्याभेदेन प्रतिपादनमकारीति, उक्तं च- "पुढं सुणेइ सद्दं रूवं पुण पासई अपुठ्ठे तु" इत्यादि । अवधेर्दर्शनमवधिदर्शनम्, अवधिदर्शन:- अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु, यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगताः सङ्ख्येया असङ्घयेया वा पर्याया विषयत्वेनोक्ताः, जघन्यतत्सु द्वौ पर्यायौ द्विगुणितौ, रूपगन्धस्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः, उक्तं ca"davvAo असंखे संखे आवि पञ्जवे लहै । दो पञ्जवे दुगुणिए लहै य एगाउ दव्वाओ । " अत्राह - ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवतिमर्हति ज्ञानस्यैव तद्विषयत्वात्, कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः साधूक्तं केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मृदादि सामान्यमेव तथा तथा विशिष्यते न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतः समान्यं गुणीभूतास्तु विशेषां अप्यस्य विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यासः, केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनिन: - तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्त्तामूर्तेषु सर्वपर्यायेषु भ भ्व्तीति। मन: पर्यायज्ञानं तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गुह्रदुत्पद्यते न सामान्यम्, अतस्तदर्शनं नोक्तमिति, तदेतद्दर्शनगुणप्रमाणम् । मू. ( 309 वर्तते ) से किं तं चरितगुणप्पमाणे ?, 2 पंचविहे पन्नत्ते, तंजहा- सामाइअचरित-गुणप्पमाणे छेओवद्वावणचरितगुणप्पमाणे परिहारविसुद्धिअचरितगुणप्पमाणे सुहुमसंपरायचरितगुणप्पमाणे अहक्खायचरित्तगुणप्यमाणे । सामाइअचरितगुणप्पमाणे दुविहे पत्रत्ते, तंजहा- इत्तरिए अ आवकहिए a। छेओवट्टवणचरितगुणप्पमाणे दुविहे पत्रत्ते, तंजहा- साइआरे a niraiAre । परिहारविसुद्धिअचरित-गुणप्पमाणे दुविहे पत्रत्ते, तंजहा- निव्विसमाणए अ निव्विदुकाइए अ । सुहुमसुपरायचरितगुणप्पमाणे दुविहे पत्रत्ते, तंजहा- (संकिलिस्समाणए य विसुज्झमाणए य, अहवखायचरितगुणप्पमाणे दुविहे पन्नत्ते, तंजहा-) पडिवाई अ अपडिवाई a। (अहवा) अहक्खायचरितगुणप्पमाणे दुविहे पत्रत्ते, तंजहा- छउमत्थिए अ के लिए y। से तं चरितगुणप्पमाणे, से तं जीवगुणप्पमाणे, से तं गुणप्पमाणे । वृ. चरन्त्यनिन्दितमनेनेति चरित्रं, तदेव चारित्रं, चारित्रमेव गुणः 2 स एव प्रमाणं 2सावद्ययोगविरतिरूपं, तच्च पञ्चविधं सामायिकादि, पञ्चविधमप्येतदविशेषत: सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा भिद्यते, तत्राद्यं विशेषाभावात् सामान्यसंज्ञायामेवाव. तिष्ठते सामायिकमिति, सामायिकं पूर्वोक्तशब्दार्थं, तच्चेत्वरं यावत्कथिकं च तत्रेत्वरं Page #195 -------------------------------------------------------------------------- ________________ मूलं-301 435 भाविव्यपदेशान्तरत्वात् स्वल्पकालं, तच्चाद्यचरमतीर्थकरकालयोरेव यावदद्यापि महाव्रतानि नारोप्यन्ते तावच्छिष्यस्य संभवति, आत्मनः कथां यावदास्ते तद् यावत्कथं-यावञ्जीवमित्यर्थः, यावत्कथमेव यावत्कथिकम्, एतच्च भरतैरावतेष्वाद्यचरमवर्जमध्यमतीर्थकरसाधूनां महाविदेहतीर्थकरयतीनां च संभवति, पूर्वापर्यायस्य छेदेनोपस्थापनं महाव्रतेषु यत्र तच्छेदोएस्थानं भरतैरावतप्रथमपश्चिमतीर्थकरतीर्थ एव, नान्यत्र, तच्च सातिचारं निरतिचारंच, तत्रेत्वरसामायिकस्य शैक्षकस्य यदारोप्यते तीर्थान्तरंवा संक्रामतः साधोर्यथा पार्श्वनाथतीर्थान्महावीतीर्थं सङ्कामतस्तन्निरतिचारं मूलगुणघातिनस्तु यत् पुनर्वतारोपणं त्त्सातिचार्ण्। परिहार:-तपोविशेषस्तेन विशुद्धं, अथवा परिहार:-अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धं तदेव परिहारविशुद्धकं, तदपि द्विविधं-निविश्यमानकं निविष्टकायिकं च, तत्र निविश्यमानम्,-आसेव्यमानम्, अथवा तदनुष्ठातार: साधवो निर्विश्यमानकाः, तत्सहयोगात्तदपि निर्विश्यमानकं, निविष्ट-आसेवितः प्रस्तुततपोविशेष: कायो येषां ते निर्विष्टकायिकाः, त एव निविष्टकायिका: साधवः, तदाश्रयत्वाद् प्रस्तुतचारित्रमपि निर्विष्टाकायिकम्, इदमत्र हृदयम्-तीर्थकरचरणमूले येन तीर्थकरसमीपे अदः प्रतिपन्नपूर्वं तदन्तिके वा नवको गणः परिहारविशुद्धिचारित्रं प्रतिपद्यते, नानस्य समीते, तत्रैक: कल्पस्थितो यदन्तिके सर्वा सामाचारी क्रियते, चत्वारस्तु साधवो वक्ष्यमाणं तपः कुर्वन्ति, ते च परिहारिका इत्युच्यन्ते, अन्येतु चत्वारो वैयावृत्त्यकर्तृव्यं प्रतिपद्यन्ते, ते चानुपरिहारिका इति व्यपदिश्यन्ते, तत्र परिहारकाणां तपः प्रोच्यते-ग्रीष्मे जघन्यतश्चतुर्थं मध्यमपदे षष्ठं उत्कृष्टतस्त्वष्टमं, शिशिरे जघन्यमध्यमोत्कृष्टपदेषु यथासङ्ख्यं षष्ठमष्टमं दशमंच, वर्षासु जघन्यादिपदत्रयेऽपि यथाक्रममष्टमं दशमं द्वादशं च, शेषास्तु कल्पस्थितानुपरिहारिकाः पञ्चापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, भक्तं च पञ्चानामप्याचामाम्लमेव, नान्यत्, ततः परिहारिकाः षण्मासान्यावद्यथोक्तं तपः कृत्वा अनुपरिहारिकता प्रतिपद्यन्ते, अनुपरिहारिकस्तु परिहारिकतां, तैरपि षण्मासामान्यद्यदा तपः कृतं भवति तदा कृततपसामष्टानां मध्यादेकः कल्पस्थितो व्यवस्थाप्यते, अग्रतेनश्चासौ षड् मासान्यावद्यथोक्तं तपः करोति, शेषास्तु सप्तानुचरतामाश्रयन्ति, एवं चाष्टादशभिर्मासैरयंकल्पः समाप्यते, तत्समाप्तौ च भूयस्तमेव कल्पं जिनकल्पं वा प्रतिपद्यरेन् गच्छं वा प्रत्यागच्छेयुरिति त्रयी गतिः, अपरं चैतच्चारित्रं छेदोपस्थानचरणवतामेव भवति, नान्येषामित्यलमतिप्रसङ्गेन, तदेवमिह यो यस्तपः कृत्वा अनुपरिहारिकतां कल्पस्थिततां वाऽङ्गीकरोती तत्सम्बन्धि परिहारविशुद्धिकं निविष्टकायिकमुच्यते, ये तु तपः कुर्वन्ति तत्सम्बन्धि निविश्यमानकमिति स्थित्म्॥ ___ संपरैति-पर्यटति संसारमनेनेति सम्पाय:-क्रोधादिकषायः,लोभांशमात्रावशेषतया सूक्ष्मः सम्परायो यत्र तत्सूक्ष्मसम्परायम्, इदमपि संक्लिश्यमान विशुद्धयमानकभेदाद्विधैव, तत्र श्रेणिमारोहतो विशुद्ध्यमानकमुच्यते, तत: प्रशच्यवमानकस्य sNklishymaankmiti| 'अहक्खायं ति अथशब्दोऽत्र याथातथ्ये आहडभिविधौ A-समन्ताद्याथातथ्येन ख्यातमथाख्यातं कषायोदयाभावतो निरतिचारत्वात् पारमार्थिकरूपेण ख्यातमथाख्यातमित्यर्थः, एतदपि प्रतिपात्यप्रतिपातिभेदात् द्वेधा, तत्रोपशान्तमोहस्य प्रतिपाति क्षीणमोहस्य त्वप्रति Page #196 -------------------------------------------------------------------------- ________________ 436 अनुयोगद्वार-चूलिकासूत्रं पाति, अथवा केवलिनश्छद्मस्थस्य चोपशान्तमोहक्षीणमोहस्य तद्भवत्यतः स्वामिभेदाद् द्वैविध्य्मिति। तदेतच्चारित्रगुणप्रमाणं, तदेतञ्जीवगुणप्रमाणं, तदेतद्गुणप्रमाणमिति । / तदेवं जीवाजीवभेदभिन्नं गुणप्रमाणं प्रतिपाद्य क्रमप्राप्तं नयप्रमाणं प्रतिपादयत्राह मू.(310) से किं तं नयप्पमाणे?, 2तिविहे पत्रत्ते, तंजहा-पत्थगदिटुंतेणं वसहिदिट्ठतेणं पेस्दिद्ध्तेन्न्ण्। से किंतं पत्थगदिटुंतेणं?, 2 से जहानामए केई पुरिसे परसुंगहाय अडवीसमहत्तो गच्छेज्जा, तं पासित्ता केइ वएज्जा-कहिं भवं गञ्छसि?, अविसुद्धो नेगमो भणइ-पत्थगस्स गच्छामि, तंच केई छिंदमाणं पासित्ता वएज्जा-किं भवंछिंदसि?, विसद्धो नेगमो भणइ- पत्थयं छिंदामि, तंच केई तच्छमाणं पासित्ता वएज्जा-किं भवंतच्छसि?, विसुद्धतराओ नेगमो भणइ-पत्थयं तच्छामि, तंच केइ उक्कीरमाणं पासित्ता वएज्जा-किं भवं उक्कोरसि?, विसुद्धतराओ नेगमो भणइ-पत्थयं उक्कीरामि, तं च केइ (वि) लिहमाणं पासित्ता वएज्जा-किं भवं(वि)लिहसि?, विसुद्धतराओ नेगमो भणइ-पत्थयं(वि)लिहामि, एवं विसुद्धतरस्स नेगमस्स नामाउडिओ पत्थओ, एवमेव ववहारस्सवि, संगहस्सचियमियमेज्जसमारूढो पत्थओ, उज्जुसुयस्स पत्थओवि पत्थओ मेज्जपि पत्थओ, तिण्हं सदनयाणं पत्थयस्स अस्थाहिगारजाणओ, जस्स वा वसेणं पत्थओ निष्फज्जइ, से तं ptthydiddh'tennN| वृ.अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः स एव प्रमाणं नयप्रमाणं, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगमसंग्रहादिभेदतो बहवो नयास्तथापि प्रस्थकादिदृष्टान्तत्रयेण सर्वेषामिह निरूपयितुमिष्टत्वान्त्रैविध्यमुच्यते, तथा चाह-तद्यथा-प्रस्थकदृष्टान्तेनेत्यादि, प्रस्थकादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः, तत्र प्रस्थकदृष्टान्तं दर्शयति-तद्यथानामकः कश्चित्पुरुषः परशुं-कुठारं गृहीत्वा अटवीमुखो गच्छेदित्यादि, इदमुक्तं भवति-प्रस्थको-मागधदेशप्रसिद्धो धान्यमानविशेषस्तद्धेतुभूतकाष्ठकर्तनाय कुठारव्यग्रहस्तं तक्षादिपुरुषमटवीं गच्छन्तं दृष्टवा कश्चिदन्यो वदेत्-क्व भवान् गच्छति?, तत्राविशुद्धनैगमो भणति-अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः, किमित्याह-प्रस्थकाय गच्छामि, इदमुक्तं भवतिनैके गमा-वस्तुपरिच्छेदा यस्य अपि तु बहवः स निरुक्तवशात् ककारलोपतो नैगम उच्यते, अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठानिमित्तमेव गमनं, न तु प्रस्थकनिमित्तं, तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात्कारणे कार्योपचारात् तथाव्यावहारदर्शनादेवमप्यभिधत्तेऽसौ-प्रस्थकस्य गच्छामीति, तं च कश्चित् छिन्दन्तं, वृक्षमिति गम्यते, पश्येद्, दृष्ट्वा च वदेत्-किं bhavA~cchitti?, ततः प्राक्तनात् किञ्चिद्विशुद्धनैगमनयमतानुसारी सन्नसौ भणति-प्रस्थकं छिनद्य, अत्रापि कारणे कार्योपचारात्तथाव्यवहतिदर्शनादेव काष्ठेऽपि छिद्ममाने प्रस्थकं छिनमित्युत्तरं, केवलं काष्ठस्य प्रस्थकं प्रति कारणताभावस्यात्र किञ्चिदासन्नत्वाद्विशुद्धत्वं, प्राक् पुनरतिव्यवहितत्वात् मलीमसत्वम्, एवं पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भावनीया, नवरं तक्ष्णुवन्तं-तनूकुर्वन्तम् उत्किरन्तं-वेधनकेन मध्याद्विकिरन्तं विलिखन्तं-लेखन्या मृष्टं कुर्वाणम्, एवमनेन प्रकारेण तावनेयं यावद्विशुद्धतरनैगमस्य Page #197 -------------------------------------------------------------------------- ________________ मूलं-310 437 'nAmAuDiu'tti आकुट्टितनामा प्रस्थकोऽयमित्येवं नामाङ्कितो निष्पन्नः प्रस्थक इति । एवमेव व्यवहारस्यापीति, लोकव्यवहारप्राधान्येनामयं व्यवहारनयः, लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकव्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येवमेव प्रतिपद्यते इति भाव्ः। 'संगहस्सेऽत्यादि, सामान्यरूपतया सर्व वस्तु संगृह्णाति-क्रोडीकरोतीति संग्रहस्तस्य मतेन चितादिविशेषणैर्विशिष्ट एव प्रस्थो भवति, नान्यः, तत्र चित्तो-धान्येन व्याप्तौ, सच देशतोऽपि भवत्यत आह-'मितः' पूरितः, अनेनैव प्रकारेण मेयं समारूढं यत्र स आहितदेराकृतिगणत्वान्मयसमारूढः, अयमत्र भावार्थ:-प्राक्तननयद्वस्याविशुद्धत्वात् प्रस्थककारणमपि प्रस्थक उक्त: अनिष्पन्नः प्रस्थकोऽपिस्वकार्याकरणकालेऽपि प्रस्थक इष्टः, अस्य तु ततो विशुद्धत्वाद्धान्यमानलक्षणं स्वार्थ कुर्वन्नेव प्रस्थकः, तस्य तदर्थत्वात. तदभावे च प्रस्थकव्यपदेशेऽतिप्रसङ्गादिति यथोक्त एव प्रस्थकः, सोऽपि प्रस्थकसामान्यव्यतिरेकात्व्यतिरेके चाप्रस्थकत्वप्रसङ्गात् सर्व एक एव प्रस्थक इति प्रस्तुतनयो मन्यते, सामान्य्वादित्वादिति। ___'उज्जुसुयस्सेऽत्यादि, ऋजुसूत्रः-पूर्वोक्तशब्दार्थः तस्य निष्पत्रस्वरूपोऽर्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थकः, तत्परिच्छिन्नं धान्यादिकमपि वस्तु प्रस्थकः, उभयत्र प्रस्थकोऽयमिति व्यवहारदर्शनात्, तथाप्रतीतेः, अपरं चासौ पूर्वस्याद्विशुद्धत्वाद्वर्तमाने एव मानमेये प्रस्थकत्वेन प्रतिपद्यते, नातीतानागतकाले, त्योविन्स्स्त्तानुत्प्न्त्वेनास्त्त्वादिति। "तिण्हं saddanayANa'mityAdi, शब्दप्रधाना नयाः शब्दनया:-शब्दसमभिरूद्वैवंभूताः, शब्देऽन्यथा स्थितेऽर्थमन्यथा नेच्छन्त्यमी, किन्तु?, यथैव शब्दो व्यवस्थितस्तथैवशब्देनार्थं गमयन्तीत्यतः शब्दनया उच्यन्ते, आद्यास्तु यथाकथञ्चिच्छब्दाः प्रवर्तन्तामर्था एव प्रधानमित्यभ्युपगमपरत्वादर्थनयाः प्रकीर्त्यन्ते, अत एषांत्रयाणांशब्दनयानां 'prasthakArthAdhikArajJaH'prasthakasvarUpaparijJAnopayuktaH प्रस्थक:, भावप्रधाना ह्येते नया इत्यतो भावप्रस्थकमेवेच्छन्ति, भावश्च प्रस्थकोपयोगोऽतः स प्रस्थकः, तदुपयोगवानपि च ततोऽव्यतिरेकात् प्रस्थकः, यो हि यत्रोपयुक्तः सोऽमीषां मते स एव भवति, उपयोगलक्षणो जीवः, उपयोगश्चेत् प्रस्थकादिविषयतया परिणतः किमन्यञ्जीवस्य रूपान्तरमस्ति? यत्र व्यपदेशान्तरं स्यादिति भावः, _ 'जस्स वा वसेणेऽत्यादि, यस्य वा प्रस्थककर्तृगतस्योपयोगस्य वशेन प्रस्थको निष्पद्यते तत्रोपयोगे वर्तमानः कर्ता प्रस्थको, न हि प्रस्थकेऽनुपयुक्तः, प्रस्थकं निवर्तयितुं कर्ता समर्थः, ततस्तदुपयोगानन्यत्वात् स एव प्रस्थकः, इमांचतेऽत्र युक्तिमभिदधति-सर्व वस्तुस्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्त आधारे, वक्ष्यमाणयुक्त्वा एतन्मतेनान्यस्यान्यत्र वृत्त्ययोगात, प्रस्थकश्च निश्चयात्मकं मानमुच्यते, निश्चयश्च ज्ञानं, तत्कथं जडात्मनि काष्ठभाजने वृत्तिमनुभविष्यति?, चेतनाचेतनयोः सामानाधिकरण्याभावात्, तस्मात्, prasthakopayukta eva prsthkH| 'seta'mityAdi nigmn| ma.(310 vartate se किंतं वसहिदिढतेणं?, 2 से जहानामए केई कंचि पुरिसंवएज्जाकहि भवं वससि?, तं अविसुद्धो नेगमो भणइ-लोगे वसामि, लोगे तिविहे पन्नत्ते, तंजहाउडलोए अहोलोए तिरिअलोए, तेसुसब्वेसु भवं वससि?, विसुद्धो नेगमो भणइ-तिरिअलोए वसामि, तिरिअलोए जंबुद्दीवाइआ संयभूरमणपज्जवसाना असंखिज्जा दीवसमुद्दा पन्नत्ता, Page #198 -------------------------------------------------------------------------- ________________ 438 अनुयोगद्वार-चूलिकासूत्रं तेसु सव्वेसु भवं वससि?, विसुद्धतराओ नेगमो भणइ जंबुद्दीवे वसामि, जंबुद्दोवे दस खेत्ता पन्नत्ता, तंजहा-भरहे एरवए हेमवए एरन्नवर हरिवस्से रम्मगवस्से देवकुरू उत्तरकुरू पुव्वविदेहे अवरविदेहे, तेसु सव्वेसु भवं वससि?, विसुद्धतराओ नेगमो भणइ-भरहे वासे वसामि, भरहे वासे दुविहे पत्रत्तं, तंजहा दाहिणड्डभरे उत्तरडभरहे वसामि दाहिणड्डभरहे अणेगाइं गामागरणगरखेडकब्बमडंबदोणमुहपट्टणासमसंवाहसन्निवेसाई, तेसु सव्वेसु भवं वससि ?, विसुद्धतराओ नेगमो भणइपाडलिपुत्ते वसामि, पाडलिपुत्ते अनेगाई गिहाई, तेसु सव्वेसु भवं वससि?, विसु0 नेग0 भणइ-देवदत्तस्स घरे वसामि, देवदत्तस्स घरे अनेगा कोहगा, तेसु सव्वेसु भवं वससि ?, विसु0 ne0 भणइ गभघरेवसामि, एवं विसुद्धस्स नेगमस्सवसमाणो, एवमेवववहारस्सवि, संगहस्स संथारसमारूढो वसइ, उज्जुसुअस्स जेसु आगासपएसेसुओगाढो तेसुवसइ, तिण्हंसद्दनयाणं आयभावे . वसइ । सेतं vshidittttitennN| वृ.वसति:-निवासस्तेन दृष्टान्तेन उच्यते, तद्यथानामकः कश्चित्पुरुषः पाटलिपुत्रादौ वसन्तं कञ्चित्पुरुषं वदेत्क्व भवान् वसति?, तत्राविशुद्धनैगमो भणति-अविशुद्धनैगमनगामतानुसारी सन्नसौ प्रत्युत्तरं प्रयच्छति-लोके वसामि, तनिवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मक-लोकादन र्थान्तरस्त्वाद, इत्थमपि च व्यवहारदश्नात्, विशुद्धनैगमस्त्वतिव्यासिरत्वादिदमसङ्गतं मन्यते, ततस्तियल्लोके वसामीति संक्षिप्योत्तरं ददाति, विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बूद्वीपे वसामीतिसंक्षिप्ततरमाह, एवं भरतवर्षदक्षिणार्द्धभरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीयम्, एवं विसुद्धस्स नेगमस्सवसमाणो वसइ एवमुत्तरोत्तरभेदापेक्षया विशुद्धनैगमस्य वसन्नेव वसति, नान्यथा, इदमुक्तं भवति-यत्र गृहादौ सवा निवासित्वेनासौ विवक्षितः तत्र तिष्ठन्नेव एष तत वसतीति व्यपदिश्यते, यदि पुन: कारणवशतोऽन्यत्र रथ्यादौ वर्तते तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यते, अतिप्रसङ्गादिति भाव्ः। ___ "एवमेवेऽत्यादि, लोकव्यवहारनिष्ठो हि व्यवहारनयो, लोके च नैगमोक्तप्रकाराः सर्वेऽपि दृश्यन्ते इति भावः, अथ चरमनैगमोक्तप्रकारो लोके नेच्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्रे एष वसतीति व्यपदेशदर्शनादिति चेत्, नैतदेवं, प्रोषिते देवदत्ते च इह वसति न वेति केनचित्पृष्टे प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य drshnaaditi। . __'संगहस्सेऽत्यादि, प्राक्तनात् विशुद्धत्वात् संग्रहनयस्य गृहादौ तिष्ठनपि संस्तारकारूढएव शयनक्रियावान् वसतीत्युच्यते, इदमुक्तं भवति-संस्तारकेऽवस्थाना दन्यत्र निवासार्थ एवन घटते, चलनादिक्रियावत्त्वात्, मार्गादिप्रवृत्तवत्, संस्तारके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्, तस्मात् क्वासौ वसतीतिनिवासजिज्ञासायां संस्तारके-शय्यामात्रस्वरूपे वसतीत्येतदेवास्य मतेनोच्यते, नान्यदीति भावः, स च नानादेशादिगतोऽप्येक एव, संग्रहस्य सामान्य्वादित्वादिति। ऋजुसूत्रस्य तु पूर्वस्मादिशुद्धत्वाद् येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहाप येषु प्रदेशेषु संस्तारके वर्तते-संस्तार Page #199 -------------------------------------------------------------------------- ________________ मूलं - 310 439 केणैवाक्रान्ता वर्त्तन्ते, ततो येष्वेव प्रदेशषुस्वयमवगाढस्तेष्वेव वसतीत्युच्यते, स च वर्तमानकालएवास्ति, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनैतन्मतेऽसत्त्वादिति । त्रयाणां शब्दनयानामात्भावे - स्वस्वरूपे सर्वोऽपि वसति, अन्यस्यान्यत्र वृत्त्ययोगात्, तथाहि-अन्योऽन्यत्र वर्तमानः किं सर्वात्मना वर्तते देशात्मना वा ?, यद्याद्यः पक्षस्तर्हि तत्रापि देशे अनेन वर्तित्वयं, ततः पुनरपि विकल्पद्वयं किं सर्वात्मना वर्तते देशात्मना देति ?, सर्वात्मपक्षे देशिनो देशरूपताऽऽपत्तिः, देशात्मपक्षे तु पुनस्तत्रापि देशे देशिना वर्तितव्यं, ततः पुनरपि तदेव विकल्पद्वयं तदेव दूषणमित्यनवस्था, तस्मात्सर्वोऽपि स्वस्वभाव एव निवसति, तत्परित्यागेनान्यत्र निवासे तत्र नि:स्वभावताप्रसङ्गादित्यलं बहुभाषितया । 'से त' मित्यादि निगमनम् । मू. (310 वर्तते ) से किं तं पएसदिट्टंतेणं ?, 2 नेगमो भाइ छन्नं परसो, तंजहाधम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंएपएसो देसपएसो, एवं वयंतं नेगमं संगहो भणइ-जं भणसि छण्हं पएसो तं न भवै - कम्हा ?, जम्हा जो देसपएसो सो तस्सेव दव्वस्स, जहा को दिट्टंतो ?, दासेण मे खरो कीओ दासोऽवि में खरोऽवि मे, तं मा भणाहिछण्हं परसो, भणाहि पंचण्हं पंएसो, तंजहा- धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो, एवं वयं तं संगहं ववहारो भणइ-जं भणसि-पंचण्हं पएसो, तं न भवै, कम्हा ?, जह जहां पंचण्हं गोट्टिआणं पुरिसाणं केइ दव्वजाए सामने भवै, तंजहा-हिरने वा सुवने वा धने वा धन्ने वा, तं न ते जुत्तं वत्तुं जहा पंचण्हं पएसो, तं मा भणिहि-पंचण्हं पएसो, भणाहि-पंचविहो पएसो, तंजहा- धम्मपएसो अधम्मपएसो आगासपएसो जीवपएसो खंधपएसो, एवं वयंतं ववहारं उज्जुसुओ भणइ-जं भणसि-पंचविहो पएसो, तं न भवै, कम्हा ?, जै ते पंचविहो पएसो एवं ते एक्केक्को पएसो पंचविहो एवं ते पनवीसतिविहो पएसो भवै, तं मा भणाहि - पंचविहो पएसो, भणाहि भइयव्वो पएसोसिअ धम्मपएसो सिअ अधम्मपएसो सिअ आगासपएसो सिअ जीवपएसो सिअ खंधपएसो,: एवं वयंतं उज्जुसुयं संपइ सद्दनओ भणि-जं भणसि भइयव्वो पएसो, तं न भणइ, कम्हा ?, जै भइअव्वो पएसो एवं ते धम्मपएसोऽवि सिअ धम्मपएसो सिअ अधम्मपएसोसिअ आगासपएसोसिअ जीवपएसो सिअ खंधपएसो अधम्मपएसोऽसि सिअ धम्मकेसो जाव खंधपएसो, जीवपएसोऽवि सिअ धम्मपएसो जाव सिअ खंधपएसो, खंधपएसोऽसि सिअ धम्मपएसो जाव सिअ खंधपएसो, एवं ते अणवत्था भविस्सइ, तं मा भणाहि भइयव्वो पएसो, भणाहिधम्मे paese, se paese dhamme, ahamme parase se paese ahamme, AgAse paese se paese आगासे, जीवे परसे से पएसे नोजीवे, खंधे पएसे मे पएसे नोखंधे, एवं वयंतं सद्दनयं समभिरूढो भै जं भणसि-धम्मे परसे से पएसे धम्मे जाव जीवे परसे से पएसे नोजीवे खंधे परसे से पएसे नोखंधेअ, तं न भवै, कम्हा ?, इत्थं खलु दो समासा भवंति, तंजहा तत्पुरिसे अ कम्मधारए a, तं न नज्जइ कयरेणं समासेनं भणसि ?, किं तत्पुरिसेनं किं Page #200 -------------------------------------------------------------------------- ________________ 440 अनुयोगद्वार-चूलिकासूत्रं कम्मधारएणं?, जै तत्पुरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भसि तो विसेसओ भणाहि, dhamme ase paese ase paese dhamme ahamme ase paese ase paese ahamme AgAse ase paese a se paese AgAse jIve a se paese ase paese nojove खंधे असे पएसे अ से पएसे नोखंधे, एवं वयंतं समभिरूढं संपइ एवंभूओ भणइ-जं जं भणसि तं तं सव्वं कसिणं पडिपुत्रं निरवसेसं एगगहणगहियं देसेऽवि मे अवत्थू पएसेऽवि मे अव्त्थू। से तं पएसदिट्ठतेणं से तं न्य्प्प्मान्ने। वृ.प्रकृष्टो देशः प्रदेशो-निविभागो भाग इत्यर्थः, स एव दृष्टान्तस्तेनानयमतानिचिन्त्यन्तेतत्र नैगमो भणति-पण्णां प्रदेशः तद्यथा-'धम्माएसेऽइत्यादि, धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो धर्मप्रदेशः, एवमधर्माकाशजीवास्तिकायेष्वपि योज्यं, स्कन्धः-पुद्गलद्रव्यनिचयस्तस्य प्रदेश: स्कन्धप्रदेशः, देशः-एषामेव पञ्चानां धर्मास्तिकायाद्रव्याणां प्रदेशद्वयादिनिवृत्तोऽवयवस्तस्य प्रदेशो देशप्रदेशः, अयं च प्रदेशसामान्याव्यभिचारात् षण्णां प्रदेश इत्युक्तं, विशेषविवक्षायां तु षट् prdeshaaH। __ एवं वदन्तं नैगमं ततो निपुणतर: संग्रहो भणति-यद्भणसि षण्णां प्रदेश इति, तन्न भवतितन्न युज्यते, कस्मात्?, यस्माद्द्यो देशप्रदेश इति षष्ठे स्थाने भवता प्रतिपादितं, तदसङ्गतमेव, यतो धर्मास्तिकायादिद्रव्यस्य सम्बन्धी यो देशस्तस्य यः प्रदेशः स वस्तुवृत्त्या तस्यैव द्रव्यस्य यत्सम्बन्धी देशो विवक्ष्यते, द्रव्याव्यतिक्तिस्य देशस्य य: प्रदेश: स द्रव्यस्यैव भवति, यथा कोऽत्र दृष्टान्त इत्याह___ 'दासेणेऽत्यादि, लोकेऽप्येवं व्यवहृतिर्दश्यते, यथा कश्चिदाह-मदीयदासेन खर: क्रीतः, तत्र दासोऽपि मदीयः खरोऽपि मदीयः, दासस्य मदीयत्वात्, तत्त्रोतः, खरोऽपि मदीय इत्यर्थः, एवमिहापि देशस्य द्रव्यसम्बन्धित्वात्तत्प्रदेशोऽपि द्रव्यसम्बन्ध्येवेति भावः, तस्मान्मा भणषण्णां प्रदेशः, अपित्वेवं भणपञ्चानां प्रदेश इति, त्वदुक्तषष्ठप्रदेशस्यैवाघटनादित्यर्थः, तदेव दर्शयति-तद्यथा-धर्मप्रदेश इत्यादि, एतानि च पञ्च द्रव्याणि तत्प्रदेशाश्चेत्येवमप्यविशुद्धसंग्रह एव मन्यते, अवान्तरद्रव्ये सामान्यद्यभ्युपगमात्, विशुद्धस्तु द्रव्यबाहुल्यं प्रद्देशकल्पनां च नेच्छत्येव, सर्वस्यैव वस्तुसामान्यक्रोडीकृतत्वेनैकत्वादित्यलं प्र्स्न्ग्गेन्। __ प्रकृतमुच्यते-एवं वदन्तं संग्रहं ततोऽपि निपुणो व्यवहारो भणति-यद्भणसि पञ्चानां प्रदेश इति, तन्न भवति-न युज्यते, कस्माद् ?, यदि यथा पञ्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यम्-एकं भवति, तद्यथा-हिरण्यं वेत्यादि, एवं यदि प्रदेशोऽपि स्यात्ततो युज्यते वक्तुंपञ्चानां प्रदेश इति, इदमुक्तं भवति-यथा केषाञ्चित्पञ्चानां पुरुषाणां साधारणं किञ्चिद्धिरण्यादि भवति, एवं पञ्चानामपि धर्मास्तिकायादिद्रव्याणां यद्येकः कश्चित्साधारणः प्रदेशः स्यात्तदेयं वाचोयुक्तिर्घटेत, न चैतदस्ति, प्रतिद्रव्यं प्रदेशभेदात्. तस्मान्माभण पञ्चानां प्रदेशः, अपि तु भण-पञ्चविधः-पञ्चप्रकार: प्रदेश: द्रव्यलक्षणस्याश्रयस्य पञ्चविधत्वादिति भावः, तदेवाह 'धर्मप्रदेश' इत्यादि। एवं वदन्तं व्यवहारमृजुसूत्रो भणति-यद्भणसि पञ्चविधः प्रदेशः, तन्न भवति, कस्माद् ?, यस्माद्यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेशः पञ्चविधः प्राप्तः, शब्दादत्र Page #201 -------------------------------------------------------------------------- ________________ मूल-310 वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवं च सति पञ्चविशतिविधः प्रदेश: प्राप्नोति, तस्मान्मा भण-पञ्चविधः प्रदेश: किन्त्वेवं भण-भाज्यः प्रदेशः, स्याद्धर्मस्येत्यादि, इदमुक्त भवति-भाज्या-विकल्पनीयो विभजनीयः प्रदेशः, कियद्भिविभागः?-स्याद्धर्मप्रदेश इत्यादि पञ्चभिः, ततश्च पञ्चभेद एव प्रदेशः सिद्ध्यति, स च यथास्वमात्मीयात्मीय एवास्ति न परकीयः, तस्यार्थक्रियाऽसाधकत्वात्, प्र्स्तुत्न्य्म्तेनास्त्त्वादिति॥ एवं भणन्तमृजुसूत्रं साम्प्रतं शब्दनयो भणति-यद्भसि-भाज्यः प्रदेशः, तन्न भवति, कुतो?, यतो यदि भाज्य: प्रदेशः, एवं ते धर्मास्तिकायप्रदेशोऽपि कदाचिदधर्मास्तिकायादिप्रदेशः स्याद्, अधर्मास्तिकायप्रदेशोऽपि कदाचिद्धर्मास्तिकायादिप्रदेशः, स्याद्, इत्थमपि भजनाया अनिवारितत्वाद्, यथा एकोऽपि देवदत्तः कदाचिद्राज्ञो भृत्यः कदाचिदमात्यादेरिति, एवमाकाशास्तिकायादिप्रदेशेऽपि वाच्यं, तदेवं नैयत्वाभावात्तवाप्यनवस्था प्रसज्येतेति, तन्मैवं भण-भाज्यः प्रदेशः, अपि तु इत्थं भण-'धम्मे पएसे (से पएसे धम्मे)'इत्यादि, इदमुक्तं भवति-धर्मः प्रदेश इति-धर्मात्मकः, प्रदेश इत्यर्थः, अत्राह-नन्वयं प्रदेशाः सकलधर्मास्तिकायायदव्यतिरिक्तः सन् धर्मात्मक इत्युच्यते आहोस्वित्तदेकदेशमाव्यतिरिक्तः सन् यथा सकलजीवास्तिकायैकदेशैकजीवद्रव्याव्यतिरिक्तः सन् तत्प्रदेशो जीवात्मक इति व्यपदिश्यत इत्याह-'से पएसे dhamme'ti'tti स प्रदेशो धर्म:-सकलधर्मास्तिकायाद्रव्यतिरिक्त इत्यर्थः, जीवास्तिकाये हि परस्परं भिन्नान्येवानन्तानि जीवद्रव्याणि भवन्ति, अतो य एकजीवद्रव्यस्य प्रदेशः स निःशेषजीवास्तिमायैदेशवृत्तिरेव सन् जीवात्मक इत्युच्यते, अत्र तु धर्मास्तिकाय एकमेव द्रव्यं ततः सकलधर्मास्तिकायाव्यतिरिक्त एव सनत्त्प्रदेशो धर्मात्मक उच्यत इति भाव्ः। ___ अधर्माकाशास्तिकाययोरप्येकैकद्रव्यत्वादेवमेव भाव्नीय्। जीवास्तिकाये tu'jIva पएसे से नोजीवेऽत्ति जीवः प्रदेश इति-जीवास्तिकायात्मक: प्रदेश इत्यर्थः, स च प्रदेशो नोजीवः, नोशब्दस्येह देशवचनत्वात् सकलजीवास्तिकायैकदेशवृत्तिरित्यर्थः, यो ह्येकजीवद्रव्यात्मकः प्रदेशः स कथमनन्तजीवद्रव्यात्मके समस्तजीवास्तिकाये वर्तेत इति भावः, एवं स्कन्धात्मक: प्रदेशो नोस्कन्धः, स्कन्धदव्याणामनन्तत्वादेकदेशवर्तिरित्यर्थः । एवं वदन्तं शब्दनयं नानार्थसमभिरोहणात् समभिरूढः, स प्राह-यद्भणसि-धर्मः प्रदेश: स प्रदेशो धर्म इत्यादि, तन्न भवति-न युज्यते, कस्मादित्याह-इह खलु द्वौ समासौ भवतः, तद्यथा-तत्पुरुषः कर्मधारयश्च, इदमुक्तं भवति-'धम्मे पएसे से पएसे धम्मेऽइत्युक्ते समासद्वयारम्भकवाक्यद्वयमत्र संभाव्यते, तथाहि-यदि धर्मशब्दात् सप्तमीयं तदा सप्तमीतत्पुरुषस्यारम्भकमिदं वाक्यं, यथा वने हस्तीत्यादि, अथ प्रथमा तदा कर्मधारयस्य, यथा नीलमत्पलमित्यादि, ननु यदि वाक्यद्वयमेवात्र संभाव्यते तर्हि कथं द्वौ समासौ भवत इत्युक्तम्?, उच्यते, समासारम्भकवाक्ययोः समासोपचाराद्, अथवा अलुक्समासविवक्षया समासावाप्येतौ भवतो, यथा कण्ठेकाल इत्यादीत्यदोषः, यदि नाम द्वौ समासावत्र भवतस्ततः किमित्याहतन्न ज्ञायते कतरेण समासेन भणसि ?, किं तत्पुरुषेण कर्मधारयेण वा?, यदि तत्पुरुषेण भणसि, तन्मैवं भण, दोषसम्भवादिति शेषः, स चायं दोषो धर्मे प्रदेश इति भेदापत्तिः, यथा Page #202 -------------------------------------------------------------------------- ________________ 442 अनुयोगद्वार-चूलिकासूत्रं कुण्डे बदराणीति, न च प्रदेशदेशिनौ भेदेनोपलभ्येते, अथ अभेदेपि सप्तमी दृश्यते यथा घटे रूपमित्यादि, यद्येवमुभयत्र दर्शनात संशयलक्षणो दोषः स्यात्, अथ कर्मधारयेण भणसि, ततो विशेषेण भण 'धम्मे अ से पएसे य सेऽत्ति, धर्मश्च स प्रदेशश्च स इति समानाधिकरण: कर्मधारणः, एवं च सप्तम्याशङ्काभावतो न तत्पुरुषसम्भव इति भावः । ___ आह-नन्वयं प्रदेशः समस्तादपि धर्मास्तिकायाद्रव्यतिरिक्तः सन् समानाधिकरणतया निर्दिश्यते? उत तदेकदेशवृत्तिः सन्? यथा जीवास्तिकाआयैकदेशवृत्तिर्जीवप्रदेश ityAzaMkyAha'se पएसे धम्मेऽत्ति सच प्रदेशः सकलधर्मास्तिकायदव्यतिरिक्तो न पुनस्तदेशदेकवृत्तिरित्यर्थः, शेषभावना पूर्ववत. 'से पएसे नोजीवे से पएसे नोखंधे' इत्यत्रापि पूर्व्व्देवार्थ्क्थ्न्म्॥ __ एवं वदन्तं समभिरूढंसाम्प्रतमेवभूतो भणति-यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत्तत्सर्वं समस्तं कृत्स्नं देशप्रदेशकल्पनारहितं प्रतिपूर्णम्-आत्मस्वरूपेणाविकलं निरवशेषतदेवैकत्वानिरवयवमेकग्रहणगृहीतम् एकाभिधानाभिधेयं न नानाभिधानभिधेयं, तानि ह्येकस्मिआर्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात्, तदेवंभूतं तद्धर्मास्तिकायादिकं वस्तु भण, न तु प्रदेशादिरूपतया, यतो देशप्रदेशौ ममावस्तुभूतौ, अखण्डस्यैव वस्तुनः सत्त्वेनोपयोगात्, तथाहि-प्रदेशप्रदेशिनोर्भेदो वा स्यादभेदो वा?, यदि प्रथमः पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गो, न च तथोपलब्धिरस्ति, अथाभेदस्तहि धर्मप्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्, न च पर्यायशब्दयोयुगपदुच्चारणं युज्यते, एकेनैव तदर्थप्रतिपादने द्वितीयस्य वैयात, तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेव व्स्त्विति। तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नयाः, एते च परस्परंनिरपेक्षया दुर्नयाः, सौगतादिसमयवत्, परस्परसापेक्षस्तु सुनयाः, तैश्च परस्परसापेक्षैः समुदितैरेव सम्पूर्णं भवति, नैकैकावस्थायाम्, उक्तं च स्तुतिकारेण "उदधाविव, सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते, पविभक्तासु सरित्स्विवोदधिः ॥ " एते च नया ज्ञानरूपास्ततो जीवगुणत्वेन यद्यपि गुणप्रमाणेऽन्तर्भवन्ति तथापि प्रत्यक्षादिप्रमाणेभ्यो नयरूपतामात्रेण पृथक् प्रसिद्धत्वाद्बहुविचारविषयत्वाज्जिनागमे प्रतिस्थानमुपयोगित्वाच्च जीव्गुन्न्प्र्मान्नात्पृथ्गुक्ताः। तदेतत्प्रदेशदृष्टान्तेनेति निग्म्न्म्। प्रस्थकादिदृष्टान्तत्रयेण च नयप्रमाणं प्रतिपाद्योपसंहरति-तदेतन्नप्रमाणमिति । अनेन च दृष्टान्तत्रयेण दिग्मात्रदर्शनमेव कृतं, यावता यत्किमपि जीवादि वस्त्वस्ति तत्र सर्वत्र नयविचार: प्रवर्तते इत्यलं भुज्ल्पितेनेति। इत: क्रमप्राप्तं सङ्खयाप्रमाणं विवरीषुराह मू.(311) से किं तं संखप्पमाणे?, 2 अट्ठविहे पन्नत्ते, तंजहा-नामसंखा ठवणसंखा दव्वसंखा ओवम्मसंखा परिमाणसंखा जाननासंखा गणनासंखा भाव्स्ण्खा। से किं तं नामसंखा?, 2 जस्स णं जीवस्स वा जाव से तं नामसंखा । से किं तंठवणसंखा?, 2 जणं कट्ठकम्मे वा पोत्थकम्मे वा जाव से तंठवणसंखा । नामठवणाणं को पइविसेसो?, नाम (पाएणं) आवकहियं ठंवणा इत्तरिया वा होज्जा आवकहिया वा होज्जा। Page #203 -------------------------------------------------------------------------- ________________ मूलं-311 443 से तिंदव्वसंखा?.2 दुविहा पन्नत्ता, तंजहा-आगमओ य नोआगमओय, जाव से कि तं जाणयसरीरभविअसरीरवरित्ता दब्वसंखा?, 2तिविहा पन्नता, तंजहा-एगभविए बद्धाउए अभिमुहनामगोत्ते । एगभविए णं भंते ! एगभविएत्ति कालओ केवच्चिरं होइ?, जहनेणं अंतोमुहुत्तं उको सेणं पुवकोडी, बद्धाउए णं भंते ! बद्धाउएत्ति कालओ केवच्चिरं होइ ?, जहनेणं अंतोमुहत्तं उक्कोसेणं पुवकोडीतिभाग, अभिमुहनामगोए णं भंते अभिमुहनामगोएत्ति कालओ केवच्चिरं होइ?, जहन्नेणं एवं समयं उक्कोसेणं अण्तोमुहुत्त्ण्। इदानि को नओ कं संखं इच्छइ-तत्थ नेगमसंगहववाहार तिविहं संखं इत्छति, तंजहाएगभविअंबद्धाउअं अभिमुहनामगोतं च, उजुसुओ दुविहं संखं इच्छइ, तंजहा-बद्धाउअं च अभिमहनामगोतंच, तिनि सहनया अभिमहनामगोतं संखं इच्छति, से तं जाणयसरीरभविअसरीरवहरिता द्व्व्स्ण्खा। से तं नोआगमओ दव्वसंखा, से तं द्व्व्स्ण्खा। वृ. सङ्घयानं सङ्ख्या संख्यायतेऽनयेति वा सङ्ख्या, सैव प्रमाणं संख्याप्रमाणम्, इह च संख्याशब्देन संख्याशंख्योर्द्धयोरपि ग्रहणं दृष्टव्यं, प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात्, गोशब्देन पशुभूम्यादिवत्, उक्तं च __ "गोशब्दः pshubhuumyNshuvaagdigrthpryogvaan| मन्दप्रयोगे दृष्टव्यम्बुवजस्वर्गाभिधायकः । " एवमिहापि संखा इतियाप्रकृतौक्तौ संख्या शंखाश्च प्रतीयन्ते, ततो द्वयस्यापि ग्रहणम् । एवं च नामस्थापनाद्रव्यादिविचारेऽपि प्रक्रान्ते संख्या शङ्खा वा यत्र घटन्ते तत्तत्र प्रस्तावज्ञेन स्वयमेव योज्य्मिति। 'से कि तं नामसंखेऽत्यादि, सर्वं पूर्वामिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयं यावत् 'जाणयसरीरभविअसरोरवैरित्ते दव्वसंखे तिविहेत पन्नत्ते' इत्यादि, इह यो जीवो मृत्वाऽनन्तरभवे शंखेषु उत्पत्स्यते ते तेष्वबद्धायुष्कोऽपि जन्मदिनादारभ्य एकभविक: सशंख उच्यते, यत्र भवे वर्तते स एवैको भवः शंखेषूत्पत्तेरन्तरेऽस्तीतिकृत्वा, एवं शङ्खप्रायोग्यं बद्धमायुष्कं येन स बद्धायुष्कः, शङ्खभवप्राप्तानां जन्तूनां ये अवश्यमुदयभागच्छतस्ते द्वीन्द्रियजात्यादिनीवैर्गोत्राख्ये अभिमुखे जघन्यतः समयेनोत्कृष्टतोऽन्तर्मुहूर्तमात्रेणैव व्यवधानात् उदयाभिमुखप्राप्ते नामगोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्रः, तदेष त्रिविधोऽपि भावशङ्खताकारणत्वात् ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यशङ्ख उच्यते, यद्येवं द्विभविकत्रिभविकचतुर्भविकादिरपिकस्मान्नेत्थं व्यपदिश्यत इति चैत्, नैवं, तस्यातिव्यवहितत्वेन भावकारणतयाऽनभ्युपगमात्, तत्कारणस्यैव द्रव्यत्वाद, इदानीं त्रिविधमपि शङ्खकालतः क्रमेण निरूपयन्नाह 'एगभविए णं भंते !' इत्यादि, एकभविकः शङ्खो भदन्त ! एकभविक इति व्यपदेशेन कालत: कियच्चिरं भवतीति, अत्रोत्तरं-'जहण्णेण' मित्यादि, इदमुक्तं भवति-पृथिव्याद्यन्यरभवेऽन्तर्मुहूर्तं जीवित्वा योऽनन्तरं शोषूत्पद्यते सोऽन्तर्मुहूर्तमेकभविकः शङ्खो भवति, यस्तु मत्स्याद्यन्यतमभवे पूर्वकोटर्टी जीवित्वैतैषूत्पद्यते तस्य पूर्वकोटिरेकभविकत्वे लभ्यते, अत्र चान्तर्मुहूर्तादपि हीनं जन्तूनामायुरेव नास्तीति जघन्यपदेऽन्तर्मुहूर्तग्रहणं, यस्तु पूर्वकोट्यधिकाष्युक: सोऽसङ्ख्यातवर्षायुष्कत्वाद्देवेष्वेवोत्पद्यते न शोष्वित्युत्कृष्टपदे पूर्वकोट्युपादानम्, Page #204 -------------------------------------------------------------------------- ________________ 444 अनुयोगद्वार - चूलिकासूत्रं आयुबन्धं च प्राणिनो ऽनुभूयमानायुषो जघन्यतोऽप्यन्तर्मुहूर्ते शेष एव कुर्वन्त्युत्कृष्टतस्तु पूर्वकोटित्रिभाग एव न परत इति बद्धायुष्कस्य जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः पूर्वकोटीत्रिभाग उक्तः आभिमुख्यं त्वासन्नतायां सत्यामुपपद्यते अतोऽभिमुखनामगोत्रस्य जघन्यतः समय उत्कृष्टतस्त्वन्तर्मुहूर्त काल उक्त:, यथोक्तकालात् परतस्त्रयोऽपि भावशङ्खतां प्रतिपद्यन्त इति भावः । इदानीं नैगमादिनयानां मध्ये को नयो यथोक्तत्रिविशङ्खस्य मध्ये क शङ्खमिच्छतीति विचार्यते तत्र नैगमसंग्रहव्यवहाराः स्थूलदृष्टित्वात्रिविधमपि शङ्खमिच्छन्ति दृश्यते हि स्थूलदृशां कारणे कार्योपचारं कृत्वा इत्थं व्यपदेशवृत्तिः, यथा राज्यार्हकुमारे राजशब्दस्य घृतप्रक्षेपयोग्ये घटे घृतघटशब्दस्येत्यादि, ऋजुसूत्र एभ्यो विशुद्धत्वादाद्यस्यातिव्यवहितत्वेनातिप्रसङ्गभयाद्द्द्विविधमेवेच्छति, शब्दादयस्तु विशुद्धतरत्वाद् द्वितीयमप्यतिव्यवहितं मन्यन्ते, अतोऽतिप्रसङ्गनिवृत्त्यर्थमेकं चरममेवेच्छन्ति । 'से ta'mityAdi निगमनम् । - मू. ( 311 ) से कि तं ओवम्मसंखा ?, 2 चउव्विहा पन्नत्ता, तंजहा- अत्थि संतयं संतएणं उवमिज्जइ, अस्थि संतयं असंतएणं उवमिज्जइ, अत्थि असंतयं संतएणं उवमिज्जइ, अत्थि असंतयं असंतएणं उवमिज्जइ, तत्थ संतयं संतएणं उवमिज्जइ, जहा संता अरिहंता संतएहिं पुरवरेहि संतएहिं कवाडेहिं संतएहिं वच्छेहिं उवमिज्जइ, तंजहा भू. (312) पुरवरककवाडवच्छा फलिहभुआ दंदुहित्थणि अघोसा । सिरिवच्छंकि अवच्छा सव्वेऽपि जिनाचउव्वीसं । मू. ( 313 ) संतयं असंतएण उवमिज्जइ, जहा संताइं नेरइअतिरिक्खजोणि अमनुस्सदेवाणं आउआई असंतएहिं पलिओवमसागरोवमेहिं उवमिज्जति, असंतयं संतएणं u0 taM0 - परिजूरिअपेरंतं चलंतबिंटं पडंतनिच्छीरं । मू. ( 314 ) मू. (315) पत्तं व वसनपत्तं कालप्पत्तं भणइ गाहं ॥ / जह तुब्भे तह अम्हे तुम्हे ऽवि अ होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुअपत्तं किसलयाणं ॥ मू. (316 ) नवि अत्थि नवी अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया भविअजनविबोहाणट्टाए । मू. (317) असंतयं असतएहिं उवमिज्जइ, जहा खरविसाणं तहा ससविसाणं । सेतं ओवम्मसंखा । वृ. सङ्ख्यानं सङ्ख्या-परिच्छेदो वस्तुनिर्णय इत्यर्थः, औपम्येन उपमाप्रधाना वा सङ्ख्या औपम्यसङ्ख्या इयं चोपमानोपमेययोः इद सत्त्वामसत्त्वाभ्यां चतुर्द्धा, तद्यथा- 'संतयं saMtaeNa'mityAdi, तत्र प्रथमभङ्गे तीर्थकरादेरुपमेयस्य कपायदिना उपमानेन स्वरूप संख्यायते - निश्चीयते इत्यौपम्यसंख्यात्वं भावनीयं यस्य तीर्थकराः स्वरूपतो निश्चिता भवन्ति तस्य पुरवरकपाटोपमवक्षसो - नगरपरिघोपमबाहवस्ते भवन्तीत्याद्युपमया तत्स्वरूपनिश्चयस्येहोत्पाद्यनत्वादिति भावः । द्वितीयभङ्गे पल्योपमसागरोपमाणां योजनप्रमापल्यावालाग्रादिकल्पनामात्रेण प्ररूपितत्त्वादसत्त्वमवसेयम्, उपमानता चैषामेतन्महानारकाद्यायुर्महत्त्वसाधनादिति, तृतीयभङ्गे 'परिजूरियपेरंत' मित्यादि गाथा, तत्र वसन्तसमये परिजीर्णपर्यन्तं स्वपरिपाकत एव प्रचलन्तं Page #205 -------------------------------------------------------------------------- ________________ - - मूलं-317 वृक्षात्पतद्मश्यत्पत्रं गाथा भणतीति सम्बन्धः, परिणतत्वादेव निःक्षीरं वृक्षविओयगादित्वलक्षणं व्यसनं प्राप्तं काल्प्राप्त्-vinaashkaalpraaptmiti| तामेव गाथामाह-'जह तुब्भेऽइत्यादि, वृक्षात्पतता केनचिञ्जिईर्णपत्रेण किशलयानाश्रित्योक्तं, किं तद् ?, उच्यते-शृणुत भो उद्गच्छत्कोमलपत्रविशेषरूपाणि किशलयान्यवहितानि भूत्वा, वृक्षात्पतत् मल्लक्षणं पाण्डुपत्रं युष्माकं 'अप्पाहेइ' इति कथयति, किं तदित्याह-'जह तुब्भे तह अम्हेऽत्ति, यथा पुष्पदभिनवस्निग्धकान्तीनि कमनीयकामिनीकरतलस्पर्शलक्ष्मीकानि सकलजनमनोनेत्रानन्ददायीनि साम्प्रतं भवन्ति दृश्यन्ते तथा वयमपि पूर्वमास्तेमि क्रियाध्याहार:, यथा च परिजीर्णपर्यन्तादिस्वरूपाणि साम्प्रतं वयं वर्तेमहि यूयमपि निश्चितं कालेन तथा भविष्यथ इति न काचित् स्वसमृद्धौ गर्ववुद्धिः परासमृद्धौ तु हेलामतिविधेया, अनित्यत्वात्सलकसमृद्धिसम्बन्धानामिति भावः । नन्वलौकिकमिदं यत्पत्राणि परस्परं जल्पन्ति, सत्यमित्याह_ 'नवि अत्थि' गाहा सुगमा, नवरं वृक्षपत्रसमृद्धयसमृद्धिश्रवणतोऽनित्यतावगमेन भव्यानां सांसारीकसमृद्धिषु निर्वेदो यथा स्यादित्यसद्भूतोऽपि पत्राणामिहालाप उक्त इति भावः, तदेवं 'जह तुब्भे तह अम्हे' इत्यत्र किशलयपत्रावस्थया पाण्डुपत्रावस्था उपमीयते, एवं चोपमानभूतकिशलयपत्रावस्था तत्कालभावित्वात्सती पाण्डुपत्राणां तूपमेयभूता साऽवस्था भूतपूर्वत्वादसती, 'तुब्भेविय होहिहा' इत्यादौ तु पाण्डुपत्रावस्था किशलयपत्रावस्था उपमीयते, तत्राप्युपमानभूता पाण्डुपत्रावस्था तत्कालयोगित्वात्सती किशलयदलानां तपमेयभूता सा भविष्यत्कालयोगित्वादसती, अतोऽसत्सता उपमीयत तृतीयभङ्गविषयता संगच्छते, सुधिया तु यदि घटते तदाऽन्यथाऽपि सा वाच्येति । / ___ चतुर्थभने असंतयं असंतएणेऽत्यादि, यथा खरविषाणमभावरूपं प्रतीतं तथा शशविषाणमप्यभावरूपं निश्चेतव्यं, यथा वा शशविषामभावरूपं निश्चितमित्थमितरदपिज्ञातव्यमिति भावः, एवं चोपमानोपमेययोरसत्त्वं स्फटमेवेति । मू.(317 वर्तते) से किं परिमाणसंखा?, 2 दुविहा पन्नत्ता, taM0-कालिअसुयपरिमाणसंखा दिडिवायसुअपरिमाणसंखा या से किं तं कालिअसुअपरिमाणसंखा ?, 2 अनेगविहा पत्रता, तंजहा-पज्जवसंखा अक्खरसंखासंघायसंखा पयसंखा पायसंखा गाहासंखासिलोगसंखा वेढसंखा निजुत्तिसंखा अनुओगदारसंखा उद्देसगसंखा अज्झयणसंखा सुअखंधसंखा अंगसंखा, से तं कालिअसुअपरिमाणसंखा । से किं तं दिडिवायसुअपरिमाणसंखा?, 2 अनेगवीहा पन्नत्ता, तंजहा-पज्जवसंखा जाव अनुओगदारसंखा पाहुडसंखा पाहुडिआसंखा पाहुडपाहुडिआसंखा वत्थुसंखा, से तं दिहिवायसुअपरिमाणसंखा से तं जाणणासंखा?, 2 जो जं जाणइ तंजहा-सदं सदिओ गणियं गणिओ निमित्तं नेमित्तिओ कालं कालनाणी वेज्जयं वेज्जो, से तं जान्न्न्नास्ण्खा॥ वृ. संख्यायते अनयेति सङ्ख्या, परिमाणं पर्यवादि तद्रूपा संख्या परिमाणसंख्या, सा च कालिक श्रुतदृष्टिवादविषयत्वेन द्विविधा, तत्र कालिकश्रुतपरिमाणसङ्ग्यायां पर्यवसङ्ख्या इत्यादि, पर्यवादिरूपेण-परिणामविशेष कालिकश्रुतं संख्यागत इति भावः, तत्र पर्यवाः पर्याया धर्मा इतियावत् तद्रूपा सङ्ख्या पर्यवसङ्ख्या, सा च कालिकश्रुते अनन्तायात्मिका दृष्टव्या, एकैक Page #206 -------------------------------------------------------------------------- ________________ 446 - - अनुयोगद्वार-चूलिकासूत्रं स्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुनः प्रत्येकमनन्तपर्यायत्वात्, एवमन्यत्राषि भावना कार्या, नवरं सङ्घयेयान्यकाराद्यक्षराणि, द्वाद्यक्षरसंयोगरूपाः सङ्ख्येयाः सङ्घाताः सुप्तिङन्तानि समयप्रसिद्धानि वा संख्येयानि पदानि, गाथादिचतुर्थाशरूपाः सङ्ख्येयाः पादाः सङ्घयेया गाथाः, संख्येयाश्च श्लोकाः प्रतीताः, एवं छन्दोविशषरूपाः संख्येया वेष्टकाः, निक्षेपनियुक्त्यु-पोद्घातनियुक्तिसूत्रस्पर्शक नियुक्तिलक्षणा त्रिविधा नियुक्तिः, व्याख्योपायभूतानि सत्पद-प्ररूपणतादीन्युपक्रमादीनि वा सङ्ख्येयान्यनुयोगद्वाराणि, सङ्घयेया उद्देशाः, सङ्ख्येयान्य-ध्ययनानि, सङ्घयेयाः श्रुतस्कन्धाः, सङ्ख्येयान्यङ्गानि, एषा कालिकश्रुतपरिमाणसङ्ख्या, एवं दृष्टिवादेऽपि भावना कार्या, नवरंप्राभृतादय: पूर्वान्तर्गताः श्रुताधिकारविशेषाः । 'seta'mityAdi निग्म्न्व्य्म्॥ 'से किं तं जाणणासंखा' इत्यादि, 'जाणणा' ज्ञानं संख्यायते-निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या, का पुनरियम्?, उच्यते, यो देवदत्तादिर्यच्छब्दादिकं जानाति स तञ्जानाति, तच्च जाननसावभेदोपचाद् ज्ञानसङ्खयेयत्युपस्कारः, शेषं पात्थ्सिद्ध्म्। मू.(317 वर्तते) से किं तं गणनासंखा?, 2 एको गणनं न उवेइ, दुप्पभी संखा, तंजहा-संखेज्जए असंखेज्जए अन्ण्ते। से किं तं संखेज्जए?, 2 तिविहे पन्नत्ते, तंजहा-जहन्नए उक्कोसेए अझ्न्न्म्नुक्कोसे। से किंतं असंखेज्जए?, 2 तिविहे पन्नत्ते, तंजहा-परित्तासंखेज्जए जुत्तासंखेज्जए अस्ण्खेज्जास्ण्खेज्जे। सेकिंतं परित्तासंखेज्जए?, 2तिविहे पन्त्रत्ते, तंजहा-जहन्नए उक्कोसए अजहन्नमनुकोसए । सेकिंतंजुत्तासंखेज्जइ), रतिविहे पन्नते, तंजहा-जहन्नए उक्कोसए अझ्न्न्म्न्कोसे। से किं तं असंखेज्जासंखेज्जए?, 2 तिविहे पन्नते-तंजहा-जहन्नए उक्कोसए अझ्न्न्म्नुकोसे। से किं तं अनंतए?, 2तिविहे पन्नत्ते, तंजहा-परित्तानंतए जुत्तानंतए अन्ण्तान्ण्ते। से किं तं परितानंतए?, 2 ti0 pa0, taM0 - जहन्नए उक्कोसए अझ्न्न्म्नुक्कोसे। से किंतं जुत्तानंतए?, 2तिविहे पन्नते, तंजहा-जहन्नए उक्कोसए अजन्नम01 से किं तं अनंतानंतए ?, 2 दुविहे पन्नत्ते, तंजहा-जहन्नए अजहन्नमनुक्कोसए । जहन्नयं संखेज्जयं केवै होइ?, दोरूवयं, तेनं परं अजहनमनुकोसयाई ठाणाई जाव उक्कोसेयं संखेज्जयं न पावि। वृ. एतावन्त एते इति संख्यानं गणनसंख्या, तत्र 'एगो गणनं न उवेइ' एकस्तावद्गणनंसङ्ख्यां नोपैति, यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः पतीतिरुत्पद्यते नैकसङ्ख्याविषयत्वेन अथवा आदानसमर्पणादिव्यवहारकाले एक वस्तु प्रायो न कश्चिद्गणयत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरति, तस्माद्विप्रभृतिरेव गणनसङ्ख्या, साच सङ्ख्येयकादिभेदभिन्ना, तद्यथा-सङ्घयेयकमसङ्घयेयकमनन्तकं, तत्र संख्येयकं जघन्यादिभेदात् त्रिविधम्, असंख्येयकं तं परीतासंख्येयकं युक्तासंख्येयकं, असङ्घयेयासङ्ख्येयकं, पुनरेकैकं जघन्यादिभेदात्रिविधमिति सर्वमपि नवविधम्, अनन्तकमपिपरीतानन्तकं युक्तानन्तकं अनन्तानन्तकम्, अत्राद्यानन्तभेदद्वये जघन्यादिभेदात् प्रत्येकं त्रैविध्यम्, अनन्तानन्तकं Page #207 -------------------------------------------------------------------------- ________________ 447 मूलं-317 तुजघन्यमजघन्योत्कृष्टमेव संभवतीति, उत्कृष्टानन्तान्तकस्य क्वाप्यसम्भवादिति सर्वमपीदमष्टविधं, तदेवं संक्षेपत: संख्येयकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतः tatsvarUpanirUpaNArthamAha'jahannayaM संखेञ्जयं kevAiya'mityAdi, अत्र जघन्यं संख्येयकं द्वौ, ततः परं त्रिचतुरादिकं सर्वमप्यजघन्योत्कृष्टं यावदुत्कृष्टं न प्राप्नोति । मू.(317 वर्तते )उक्कोसयं संखेज्जयं केवइअंहोइ?, उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि-से जहानामए पल्ले सिआ एगंजोयणसयसहस्सं आयामविक्खंभेणं तिनि जोयणसयसहस्साई सोलस सहस्साइं दोनि अ सत्तावीसे जोयणसए तिनि अ कोसे अट्ठावीसं च धनुसयं तेरस रा अंगुलाई अद्धं अंगुलं च किंचिविसेसाहिअंपरिक्खेवेणं त्रतं, से णं यल्ले सिद्धत्थयाणं भरिए, तओ णं तेहिं सिद्धत्थएहिं दीवसमुद्दाणं उद्धारो घेप्पइ, एगो दीवे एगो समुद्दे एवं पक्खिप्पमानेणं 2 जावइआ दीवसमुद्दा तेहिं सिद्धत्थएहि अप्फुन्ना एस णं एवइए खेते पल्ले(आइट्ठा) पढमा सलागा, ___ एवइआणं सलागाणं असंलप्पा लोगा भरिआ तहावि उक्कोसेयं संखेज्जयं न पावै, जहा को दिढितो?, से जहानामए मंचे सिआआमलगाणं भरिए तत्थ एगे आमलए पक्खित्ते सोऽवि माते अत्रेऽवि पक्खित्ते सेऽवि माते अनेऽवि पक्खित्ते सेऽवि माते एवं पक्खिप्पमाणेणं 2 होही सेऽवि आमलए जंसि पक्खित्ते से मंचए भरिज्जिही जे तत्थ आमलए न माही। वृ. तत्र कियत्पुनरुत्कृष्टं सङ्खयेयकं भवतीति विनेयेन पृष्टे विस्तरेण तस्य प्ररूपयिष्यमाणत्वादिस्थमाह-उत्कृष्टस्य सङ्खयेयकस्य प्ररूपणां करिष्यामि, तदेवाह-तद्यथा नाम कश्चित्पल्मः स्यात्, कियन्मान इत्याह-आयामाविष्कम्भाभ्यां योजनशतसहस्रं, परिधिना तु "परिही तिलक्ख सोलस सहस्स दो य सय sttviis'hiyaa। कोसतिय अट्ठवीसं, धनुसय teraMgula'ddhahiyaM // " इति गाथाप्रतिपादितमानो, जम्बूद्वीपप्रमाण इति भावः । अयं चाधस्ताद्योजनसहस्रमवगाडो दृष्टव्यः, रत्नप्रभापृथिव्या रत्नकाण्डं मित्त्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः, स चैवंप्रमाणः पल्यो जम्बूद्वीपवेदिकात उपरि सप्रशिख: सिद्धार्थानां-सर्षपानां भ्रियते, 'तओ नं तेहि मित्यादि, इदमुक्तं भवति-ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एक: समुद्रे इत्येवं सर्वेऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्य: कल्प्यते, अत एवाह_ 'एस णं एवइए खेत्ते पल्लेऽत्ति, यावन्तो द्वीपसमुद्रास्तैः सर्षपैः 'apphuNNa'tti व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्यः, सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, ततः किमित्याह-'पढमा salAga'tti ततः शलाकापल्ये प्रथमशलाका-एकः सर्षपः प्रक्षिप्यत इत्यर्थः, 'एवैयाणं सलागाणं असलप्पा लोगा bhariya'tti लोक्यन्ते-केवलिना दृश्यन्त इति लोकाव्याख्यानादिवक्ष्यमाणाः शलाकापल्यरूपा गृह्यन्ते, ते चैकदशशतसहस्रलक्षकोटि-प्रकारेण संलपितुमशक्या असंलपप्ययाः, अतिबहवा इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृता:पूरितास्तथाप्युत्कृष्टु सङ्खयेयकं न प्राप्नोति, आकण्ठपूरिता अपि हि लोकरूढया भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्खयेयकं संपद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि Page #208 -------------------------------------------------------------------------- ________________ 448 अनुयोगद्वार - चूलिकासूत्रं सर्वपस्तत्रापरो माति तदा तद्भवतीति भावः ननु सप्रशिखतया सर्वथा अभृतमपि लोके किं भृतमृच्यते ?, सत्यं, प्रोच्यत एव तथा चात्रार्थे दृष्टान्तं दिदर्शयिषुराह + यथा को दृष्टान्त: ?, इति शिष्येण पृष्टे सत्युत्तरमाह तद्यथा नाम कश्चिन्मञ्च: स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्तं तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ मञ्चो भरिष्यति, यच्च तदुत्तरकालं तत्र मञ्चे न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशालकारूपैः प्रक्षितैर्यदा संलिपितुशक्या - अतिबहवः सप्रशिखाः पल्या असत्कल्पनया भृता भवन्ति तदोत्कृष्टं सङ्ख्येयकं भवतीत्यध्याहारो दृष्टव्य इति तावदक्षरार्थ' / भावार्थस्त्वयं- पूर्वनिदर्शितस्वरूपादनस्थितपल्यादपरेऽपि जम्बूद्वीपप्रमाणा योजनसहस्रावगाढास्त्रयः पल्या बुद्धया कल्प्यन्ते तत्र प्रथमः शलाकापल्यो द्वितीयः प्रतिशलाकापल्यस्तृतीयो महाशलाकापल्यः, तत्रानवस्थितपल्यो भृतः शलाकाषल्ये च प्रथमा शलाका प्रक्षिप्तेति पूर्वमादर्शितं, तदनन्तरं पुनरप्यनवस्थितपल्यसर्षपाः समुत्क्षिप्यैको द्वीपे एकः समुद्रे इत्येवं प्रक्षिप्यन्ते, तैश्च निष्ठितैः शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते, सर्षपाश्च प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसानः पूर्वेण सह बृहत्तरोऽनवस्थितपल्यः सर्षपभृतः परिकल्प्यते, अत एवायमनवस्थितपल्य उच्यते, अवस्थितरूपाभावात्, पुनः सोऽप्युत्क्षिप्यैकैकसर्षपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, शलाकापल्ये च तृतीया शलाका प्रक्षिप्यते, ते च सर्षपाः प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसानः पूर्वेण सह बृहत्तमोऽनवस्थितपल्यः सर्षपभृतः परिकल्प्यते, पुनः सोऽप्युत्क्षिप्य तेनैव क्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, शलाकापल्ये च चतुर्थी शलाका प्रक्षिप्यते, एवं यथोत्तरं वृद्धस्यानवस्थितपल्य भरणरिक्तीकरणक्रमेण तावद्वाच्यं यावदेकैकशलाकाप्रक्षेपेण शलाकापल्यो भ्रियते, अपरां शलाकां न प्रतीच्छति, ततोऽनवस्थितपल्यो भृतोऽपि नोत्क्षिप्यते, किन्तु शलाकापल्य एवोद्भ्रिमते अयमप्यनवस्थितपल्याक्रान्तक्षेत्रात्परत एकैकसर्षपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, यदा च निष्ठितो भवति तदा प्रतिशलाकापल्यलक्षणे तृतीये पल्ये प्रथम प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्यः समुत्क्षिप्य शलाकापल्ये निष्ठास्थानात्परतस्तेनैव क्रमेण निक्षिप्यते निष्ठिते च तस्मिन् शलाकापल्ये शलाका प्रक्षिप्यते, इत्थं पुनरप्यनवस्थितपल्यपूरणरेचनक्रमेण शलाकापल्यः, शलाकानां भ्रियते, ततोऽनवस्थितपल्ययोर्भृतयोः शलाकापल्य एवोत्क्षिप्य पूर्वोक्तक्रमेणैव निक्षिप्यते, प्रतिशलाकापल्ये च द्वितीया प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्यः समुद्धृत्य शलाकापल्यनिष्ठास्थानात्परतस्तेनैव न्यायेन प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्ते, एवमनवस्थितपल्यस्योत्क्षेपप्रक्षेपक्रमेण शलाकापल्यः शलाकानां भरणीयः, शलाकापल्यस्य तूत्क्षेपप्रक्षेपविधिना प्रतिशलाकापल्यः प्रतिशलाकानां पूरणीयो, यदा च प्रतिशलाकापल्यः शलाकापल्योऽनवस्थितपल्यश्च योऽपि भृता भवन्ति तदा प्रतिशलाकापल्य एवोत्क्षिप्य द्वीपसमुद्रेषु तथैव प्रक्षिप्यते, निष्ठिते च तस्मिन् महाशलाकापल्ये प्रथमा शलाका प्रक्षिप्यते, ततः शलाकापल्य उत्क्षिप्य तथैव प्रक्षिप्यते, प्रतिशलाकापल्ये च प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य उत्क्षिप्य तथैव Page #209 -------------------------------------------------------------------------- ________________ मूलं - 317 449 प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्योत्क्षेपप्रक्षेपक्रमेण शलाकापल्यो भरणीयः, शलाकापल्योद्धरणविकिरणविधिना प्रतिशलाकापल्यः पूरणीयः प्रतिशलाकापल्योत्पाटनाप्रक्षेपणाभ्यां महाशलाकापल्य: पूरियतव्यो, यदा तु चत्वारोऽपि परिपूर्णा भवन्ति तदोत्कृष्टं सङ्घयेयकं रूपाधिकं भवति । इह यथोक्तेषु चतुर्षु पल्येषु ये सर्षपा ये चानवस्थितपल्यशलाकापल्यप्रतिशलाकापल्योत्क्षेपप्रक्षेपक्रमेण द्वीपसमुद्रा व्यापता एवावत्सङ्ख्यमुत्कृष्टसङ्ख्येयकमेकेन सर्षपरूपेण समधिकं संपद्यत इति भावः । एतावद्भिश्च सर्षपेरसंलप्या लोकाः-शलाकापल्यलक्षणा भ्रियन्त एवेति सूत्रमविरोधेन भावनीयम् । इदं च तावदुष्टकं सङ्ख्येयकं, जघन्यं तं द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तत्सर्वमजघन्योत्कृष्टम्, आगमे च यत्र क्वचिदविशेषितं सङ्ख्ये - यकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्टं दृष्टव्यम्, इदं चोत्कृष्टं संख्येयकमित्थमेव प्ररूपयितुं शक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहूनां समतिक्रान्तत्वात् प्रकारान्तरेणाख्यातुमशक्यत्वादिति । उक्तं त्रिविधं सङ्ख्येयकम्, अथ नवविधमसङ्ख्येयकं प्रागुद्दिष्टं निरूपयितुमाह मू. (317 वर्तते ) एवमेव उक्कोसए संखेज्जए रूवे जहन्त्र्यं परित्तासंखेज्जयं भवै, तेन परं अजहत्रमनुक्कोसयाई ठाणाइं जाव उक्कोसयं परित्तासंखेज्जयं न पावै । उक्को सयं परित्तासंखेज्जयं के वइअं होइ ?, जहन्नयं परित्तासंखेज्जयं जहन्नयं परित्तासंखेज्जमेत्ताणं रासीणं अन्नमन्नब्भासो रूवूणो उक्कोसं परित्तासंखेज्जयं होइ, अहवा जहत्रयं जुत्तासंखेज्जयं रूवणं उक्कोसयं परित्तासंखेज्जयं होइ । जत्रयं जुत्तासंखेज्जयं केवइअं होइ ?, जहत्रयपरित्तासंखेज्जयमेत्तानं रासीणं अन्नमन्नब्भासो पडिपुत्रो जहत्रयं जुत्तासंखेज्जयं होइ, अहवा उक्कोसए परित्तासंखेज्जए रूवं पक्खित्तं जहन्नयं जुत्तासंखेज्जयं होइ, आवलिआवे तत्तिआ चेव, तेन परं अजहन्नमनुकोसयाइं ठाणाई जाव उक्कोसयं जुत्तासंखेज्जयं न पावै । उक्को सेयं जुत्तासंखेज्जयं केवइअं होइ ?, जहन्नएनं जुत्तासंखेज्जएणं आवलिआ गुणिआ अन्नमन्नभासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ, अहवा जहत्रयं असंखेज्जासंखेज्जयं रूवणं उक्कोसेयं जुत्तासंखेज्जयं होइ । जहत्रयं असंखेज्जासंखेज्जयं केवइअं होइ ?, जहन्नएणं जुत्तासंखेज्जएणं आवलिआ गुणिआ अन्त्रमन्त्रब्भासो पडिपुन्नो जहन्नयं असंखेज्जासंखेज्जयं होइ, अहवा उक्कोसए जुत्तासंखेज्जयं रूवं पक्खित्तं जहत्रयं असंखेज्जासंखेज्जयं होइ, तेन परं अजहत्रमनुक्कोसयाई ठाणाई जाव उक्कोसयं असंखेज्जासंखेज्जयं न पावै । उक्कोसयं असंखेज्जासंखेज्जयं केवइअं होइ ?, जहन्त्रयं असंखेज्जासंखेज्जयमेत्ताणं रासीणं अत्रमन्त्रब्भासो रुवूणो उक्कोसयं असंखेज्जासंखेज्जयं होइ, अहवा जहत्रयं परित्तानंतयं रूवणं उक्कोसयं असंखेज्जासंखेज्जयं होइ । वृ. असङ्ख्येयके ऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिनिरूपणा क्रियत इत्यर्थः, तावद् यावदुत्कृष्टं संख्येयकमानीतं, tasmi~zca यदेक रूपं पूर्वमाधिकं दर्शितं तद् यदा तत्रैव राशौ 130/29 Page #210 -------------------------------------------------------------------------- ________________ 450 अनुयोगद्वार-चूलिकासूत्रं प्रक्षिप्यते तदा जघन्यं परीतासंख्येयकं भ्व्ति। 'तण para"mityAdi सूत्र, तत: परंपरोतासंख्येयकस्यैवाजघन्योत्कृष्टानि स्थानानि भवन्ति, यावदुत्कृष्टं परीतासंख्येयकं न प्राप्नोति, शिष्यः पृच्छति-कियत्पुनरुत्कृष्टं परीतासंख्येयकं भवति?, अत्रोत्तरं-'जहणणयं parItAsaMkhyeJjayaM'ityAdi, जघन्यं परीतासंख्येयकं यावत्प्रमाणं भवतीति शेषः, तावत्प्रमाणानां जघन्यपरीतासंख्येयकमात्राणां-जघन्यपरीतासंख्येयकगतरूपसंख्यानामित्यर्थः, राशीनामन्योऽयमभ्यासःपरस्परं गुणनास्वरूप एकेन रूपेणोनमुत्कृष्टं परीतासंख्येयकं भवति, इदमत्र हृदयं-प्रत्येक जघन्यपरीतासंख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तः पुञ्जा व्यवस्थाप्यन्ते, तैश्च परस्परगुणितर्यो राशिर्भवति, स एकेन रूपेण हीन उत्कृषं परोतासंख्येयकं म्न्त्व्य्म्। अत्र सुखप्रतित्त्यर्थमुदाहरणं दयते-जघन्यपरीतासंख्येयके किलासत्कल्पनया पञ्च रूपाणि संप्रधार्यन्ते, ततः षञ्चैव वाराः पञ्च पञ्च व्यवस्थाप्यन्ते, तथाहि-55555, अत्र पञ्चभिः पञ्च गुणिताः पञ्चविंशतिः, सा च पञ्चभिराहता जातं पञ्चविंश शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्प्रकल्पनया एतावन्मानः सद्भावतस्त्वसंख्येयरूपो राशिरेकेन रूपेण हीन उत्कृष्टं परीतासंख्येयकं संपद्यते, यदा तु तदप्यधिकं रूपं गण्यते तदा जघन्यं युक्तासंख्येयकं जायते, अत एवाह 'अहवा जहन्नयं juttAsaMkheJjaya'mityAdi, अनन्तरोक्ताद्धि युक्तासंख्येयकादेस्मिन् रूपे समाकर्षित उत्कृष्टं परीतासंख्येयकं निष्पंद्यते इति प्रतीयते एवेति । उक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासंख्येयकम्, अथ तावद्भेदभिन्नस्यैव युक्तासंख्येयकस्य nirUpaNArthamAha'jahatrayaM जुत्तासंखेञ्जयं kittiya'mityAdi, अत्रोत्तरं 'जहन्नयं parittAsaMkheJjaya'mityAdi, व्याख्या पूर्ववदेव, नवरम्-'अन्नमनब्भासो पडिपुनोऽत्ति अन्योऽन्याभ्यस्तः स परिपूर्ण एव राशिरिह गृह्यते, न तु रूपं पात्यत इति भावः, 'अहवा उक्कोसए परित्तासंखेञ्जएऽत्यादि, भावितार्थमेव, 'आवलिया तत्तिया ceva'tti यावन्ति जघन्ययुक्तासंख्येयके सर्षपरूपाणि प्राप्यन्ते आवलिकायामपि तावन्तः समया भवन्तीत्यर्थः, ततः सूत्रे यत्रावलिका गृह्यते तत्र जघन्ययुक्तासंख्येयकतुल्यसमयराशिमाना सा दृस्स्त्त्व्या। ___ 'तेन para'mityAdi ततो जघन्ययुक्तासंख्येयकात् परत: एकोत्तरया वृद्धया असंख्येयान्यजएन्योत्कृष्टानि युक्तासंख्येयस्थानानि भवन्ति यावदुत्कृष्टं युक्तासंख्येयकं न प्राप्नोति । अत्र शिष्य: पृच्छति-'उक्कोसयं juttAsaMkheJjaya'mityAdi, अत्र प्रतिवचनम्-'jahannaeNa'mityAdi, जघन्येन युक्तासंख्येयकेनावलिकासयम राशिर्गुण्यते, किमुक्तं भवति?, अन्योऽन्यमभ्यासः क्रियते, जघन्ययुक्तासंख्येयकराशिस्तेनैव राशिना गुण्यत इति तात्पर्यम्, एवं च कृते यो राशिर्भवति स एव एकेन रूपेणोनः उत्कृष्टं युक्तासंख्येयकं भवति, यदि पुनस्तदपि रूपंगण्यते तदा जघन्यमसंख्येयासंख्येयकं जायते, अत एवाह-'अहवा जहन्नयं असंखिञ्जासंखिञ्जयं rUvUNaM'mityAdi, ग्तार्थ्म्। उक्त युक्तासंख्येयकं त्रिविधम्, इदानीमयुक्तासंख्येयासंख्येयकं त्रिविधं bibhaNiSurAha'jahannayaM asaMkhiJjAsaMkheJjaya'mityAdi, इदंतु सूत्रं भावितार्थमेव, नवरं पडिपुनोत्ति-परिपूर्णो, रूपं न पात्यत इत्यर्थः, अहवेत्याद्यपि ग्तार्थ्म्। Page #211 -------------------------------------------------------------------------- ________________ 451 मूलं-317 'tena"mityAdi, ततः परमसंख्येयासंख्येयकस्य असंख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति, यावदुत्कृष्टासंख्येयासंख्येयकं न प्राप्नोति। अत्रं विनेयः प्रश्नयति-'उक्कोसु असंखेञ्जासंखेञ्जकं केत्तिय' मित्यादि, अत्रोत्तरम्-'जहन्नयं asaMkheJjAsaMkheJja'mityAdi, जघन्यमसंख्येयासंख्येयकं यावद्भवतीति शेषः, तावत्प्रमाणानां जघन्यासंख्येयासंख्येयकमात्राणां जघन्यासंख्येयासंख्येयकरूपसंख्यानामित्यर्थः, राशीनामन्योऽन्यमभ्यास:-परस्परं गुणनास्वरूपः एकेन रूपेणोनः उत्कृष्टमसङ्खयेयासङ्ख्येयकं भवति, अयमत्र भावार्थ:-प्रत्येकं जघन्यासङ्खयेयासङ्घयेयकरूपा जघन्यसङ्खयेयासङ्घयेयक एव यावन्ति रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते, तेश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीन: उत्कृष्टमसङ्खयेयासङ्खयेयकं प्रतिपत्तव्यम्, उदाहरणं चात्राप्युत्कृष्टपरीतासङ्ख्येयकोक्तानुसारेण वाच्यम्, अत्र च यदेकं रूपं पातितं तदप्यत्र यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति-'अहवा जहन्नयं parittAnaMtaya'mityAdi, गतार्थमेव, इत्येकीयाचार्यमतं, taavddrshitm। अन्ये त्वाचार्या उत्कृष्टमसङ्घयेयासङ्घयेयकमन्यथा प्ररूपयन्ति, तथाहि-जघन्यासङ्ख्येयासङ्ख्येयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पद्यते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकसङ्घयेयस्वरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, तद्यथा "लोगागासपएसा धम्माधम्मेगजीवदेसा y। दव्वट्ठिआ निओआ पत्तयो चेक बोद्धव्वा ॥ 1 ॥ ठीबंधज्झवसाणा अनुभागा ज्ल्ग्छेअप्लिभागा। दोण्ह य समाण समया असंखपक्खेवया दस u॥2॥ इदमुक्तं भवति-लोकाकाशस्य यावन्त: प्रदेशस्तथा धर्मास्तिकायस्य अधर्मास्तिकायस्य एकस्य च जीवस्य यावन्तः प्रदेशाः 'दव्वट्ठिया nioya'tti सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानांशरीरणीत्यर्थः, 'पत्तेया ceva'tti अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यतेजोवायुवनस्पतित्रसा: प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः, ते चासङ्घयया भवन्ति, 'ThiibaMdhajjhavasANa'tti स्थितिबन्धस्य कारणभूतानि अध्यवसायस्थानानि तान्यप्यसङ्घयेयान्येव, तथाहिज्ञानावरणस्य जघन्योऽन्तमुहूर्तप्रमाणः स्थितिबन्ध उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोटीप्रमाणः, मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्नमुंहादिकोऽसङ्ख्येयभेदः, एषां च स्थितिबन्धानां निर्वर्तकानि अध्यवसायस्थानानि प्रत्ये क भिशान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्घयेयानि स्थितिबन्धाध्यवसायस्थानानि लायन्ते, एवं दर्शनावरणादिष्वपि वाच्य्मिति। __'anubhAga'tti अनुभागा:-ज्ञानावरणादिकर्मणां जघन्यमध्यमादिभेदभिन्ना रसविशेषताः, एतेषां चानुभागविशेषाणां निर्वर्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति, अतोऽनुभागविशेषा अप्येतावन्त एव दृष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानां, 'jogaccheyapalibhAga'tti योगो-मनोवाक्यविषयं वीर्यं तस्य कवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निविभागा भागा योगच्छेदप्रतिभागाः, तेच निगोदादीनां मंज्ञिपञ्चन्द्रियपर्यन्तानां जीवानामाश्रितः जघन्यादिभेदभिन्ना असङ्ख्येया मन्तव्याः 'दुण्ह य समाण mamaya'ti द्वयोश्च समयोः-उत्सर्पिण्य Page #212 -------------------------------------------------------------------------- ________________ अनुयोगद्वार-चूलिकासूत्रं वसर्पिणीकालस्वरूपोः समयाः असङ्ख्येयस्वरूपाः, एवमेते प्रत्येकसङ्घयेयस्वरूपाः दश प्रक्षेपा: पूर्वोक्ते वारत्रयवगिते राशौ प्रक्षिप्यन्ते, इत्थं च यो राशिः पिण्डितः संपद्यते स पुनरपि पूर्ववद्वारत्रयं vaya'te, ततश्च एकस्मिन् रूपे पातिते उत्कृष्टासङ्घयेयासङ्खयेयकं अ भ्व्ति। उक्तं नवविधमप्यसङ्ख्येयकं, साम्प्रतं प्रागुद्दिष्टमष्टविधमनन्तकं निरूपयितुमाह मू.(317 वर्तते) जहन्नयं परितानंतयं केवइअंहोइ?, जहन्नयं असंखेज्जासेखंज्जयमेत्ताणं रासीणं अन्नमनब्धभासो पडिपुत्रो जहनयं परित्तानंतयं होइ, अहवा उक्कोसए असेखंज्जासंखेन्जए रूवं पक्खित्तं जहन्नयं परित्तानंतय होइ, तेन परं अजहन्नमनुक्कोसयाई ठाणाइं जाव उक्कोरए परित्तानंतयं न पावै, उक्कोसयं परित्तानंतयं केवइअंहोइ?, नहायपरित्तानंतयमेत्ताणं रासीणं अन्नमनभासो रूवूणो उक्कोसयं परित्तानंतयं होइ, अहवा जहन्नपं जुत्तानंतयं रूपूर्ण उक्कोसयं परित्तानंतयं होइ, जहन्नयं जुत्तानंतयं केवइअंहोइ?, जहन्नयपरित्तानंतयमेत्ताणं रासीणं अत्रमन्नब्धभासो पडिपुत्रो जहनवं जुत्तानंतयं होइ, अहवा उक्कोसए परित्तानंतयं रूवं पक्खितं जहत्रयं जुत्तानंतयं होइ, अभवसिद्धिआवि तत्तिआ होइ, तेन परं अजहन्त्रमनुक्कोसयाई ठाणाई जाव उक्कोसयं जुत्तानंतयं न पावि। उकोसयं जुत्तानंतयं केवइअंहोइ ?, जहन्नएणं जुत्तानंतयं होइ, अहवा जहन्नयं अनंतानंतयं रूवूणं उक्कोसयं जुत्तानंतयं होई। जहन्नयं अनंतानंतयं केवइअंहोइ?, जहन्नयं जुत्तानंतयं अभवसिद्धिआ गुणिआ अनमत्रब्भासो पडिपुनो जहन्नयं अनंतानंतय होइ, अहवा उक्कोसए जुत्तानंतै रूवं पक्खितं जहन्नयं अनंतानंतयं होइ, तेन परं अझ्न्न्म्नुक्कोस्याई। से तं ग्न्न्नास्ण्खा। से किं तं भावसंखा?, 2 जे इमे जीवा संखगैनामगोताई कम्माई वेदे(न्ति)| से तं भावसंखा, से तं संखापमाणे, से तं भावपमाणे, से तं प्मान्ने। पमाणेत्ति पयं समत्तं । वृ. भावितार्थमेव, नवरं परिपूर्ण इति रूपंन पात्यते इत्यर्थः । तेन परं' इत्यादि, गतार्थमेव, 'उक्कोसयं parittAnaMtaya'mityAdi जघन्यपरीतानन्तके यावन्ति रूपाणि भवन्ति तावत्सङ्ख्यानां राशीना-प्रत्येकं जघन्यपरीतानन्तकप्रमाणानां पूर्ववदन्योऽन्याभ्यासे रूपोनमुत्कृष्टं परीतानन्तकं भवति, 'अहवा जहन्नयं juttAnaMtaya'mityAdi, स्पष्टं, 'जहन्नयं जुत्तानंतयं kettiya'mityAdi व्याख्यातार्थ्मेव्। 'अहवा उक्कोसए परित्तानंतए' इत्यादि, सुबोधं, जघन्ये च युक्तानन्तके यावन्ति रूपाणि भवनन्तति अभवसिद्धिका अपि जीवाः केवलिना तावन्त एव दृष्टाः, 'तेन para'mityAdi, कण्ठ्यम्, 'उक्कोसयं जुत्तानंतयं kettiya'mityAdi, जघन्येन युक्तानन्तकेनाभव्यराशिर्गणितो रूपोनः सत्रुत्कृष्टं युक्तानन्तकं भवति, तेन तु रूपेण सह जघन्यमनन्तानन्तकं संपद्यते, अत एवाह-'अहवा जहन्नयं anaMtAnaMtaya'mityAdi, गतार्थं, 'जहन्नयं अनंतानंतयं केत्तिय'-मित्यादि, भावितार्थमेव, अहवा उक्कोसए जुत्तानंतएऽइत्यिआद, प्रतीतमेव, 'तेन परं अजहन्नकोस-याई इत्यादि, जघन्यादनन्तानन्तकात् परः सर्वाण्यपि अजघन्योत्कृष्टान्येवानन्तकानन्तकस्य स्थानानि भवन्ति, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेत्यभिप्रायः । Page #213 -------------------------------------------------------------------------- ________________ मूलं-317 453 ___ अन्ये त्वाचार्याः प्रतिपादयन्ति-जघन्यमनन्तानन्तकं वारत्रयं पूर्ववत् vaya'te, ततश्चैतै षडनन्तकप्रेक्षपाः प्रक्षिप्यन्ते, तद्यथा "सिद्धा निगोयजीवा वणस्सई काल पुगाला चेव्। सव्वमलोगागासं छप्पेतेऽनंतपक्खेवा । / " / अयमर्थः-सर्वे सिद्धाः सर्वे सूक्ष्मबादरनिगोदजीवा: प्रत्येकानन्ताः सर्वे वनस्पतिजन्तवः सर्वोऽप्यतीतानागतवर्तमानकालासमयराशिः सर्वपुद्गलद्रव्यसमूहः सर्वोऽलोककाशप्रदेराशिः एते च प्रत्येकमनन्तस्वरूपाः षट् प्रक्षेपाः, एतैश्च प्रक्षिप्तैर्यो राशिर्जायते स पुनरपि वारत्रयं पूर्ववद्वर्यते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञानकेवलदर्शनपर्यायाः प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमनन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य संगृहीतत्वात्, अतः परंवस्तुसत्त्वस्यैव सङ्ख्याविषयस्वयाभावादिति भावः, सूत्राभिप्रायस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अजघन्योत्कृष्टस्थानानामेवतत्र प्रतिपादितत्वादिति, तत्त्वं तु केवलिनो विदन्तीति भाव्ः। सूत्रे च यत्र कुत्रापि अनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं दृष्टव्यम् । तदेवं प्ररूपितमनन्तानन्तकं तत्परूपणे च समाप्ता ग्न्न्न्स्न्ग्ख्या। ___ अथ भावसङ्ख्यानिरूपणार्थमाह-'से किं तं भावसंखा' इत्यादि, इह सङ्ख्या(खा)शब्देन प्रागुक्तयुक्त्या शङ्खाः परिगृह्यन्ते, अत एव नामस्थापनादिबहुविचारविषयत्वात् सङ्ख्याप्रमाणात् गुणप्रमाणं पृथगुक्तम्, अन्यथा सङ्ख्याया अपि गुणत्वाद्, गुणप्रमाणे एवान्तर्भावः स्यादिति। तत्र भावशङस्वरूपं दर्शयितमाह-'जे इमेऽइत्यादि, ये इमे-प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा 'जीवाः' आयु:-प्राणादिमन्तः zaGkhagatinAmagotrANi'iti शङ्खगतिनामगोत्रशब्देनेहशङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते, तस्य चोपलक्षणार्थत्वाद् द्वीन्दियजात्यौदारिकशरीरङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्चशङ्खप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रलक्षणंगोत्रकर्म च विपाकतो वेदयन्ति ये जीवास्त एव भावसंख्या: प्रोच्यन्ते, तदेवं समाप्तं सत्याप्रमाणम्, अतो निगमयति-'से तं संखप्पमाणेऽत्ति, तत्समाप्तौ चावसितं भावप्रमाणमित्याह-'से तं भावप्पमाणेऽत्ति, एतदवसाने चनिःशेषितं प्रमाणद्वारमित्युपसंहरति-'सेतं पमाणे ति|प्र्मान्न्द्वार्ण् स्माप्त्म्। अथ क्रमप्राप्त वक्तव्यताद्वारं निरूपयितुमाहमू.(318)सेकिंतंवत्तव्वया?,2तिविहा पन्नत्ता, तंजहा-ससमयवत्तव्वया परसमयवत्तव्यया ससमयवत्तव्वया । से किं तं समयवतव्वया?, 2 जत्थ णं ससमए आघविज्जइ पन्नविज्जइ परूविज्जइदंसिज्जइ निदसिज्जइ उवदसिज्जइ, से तं स्स्म्य्व्त्त्व्य्या। से किं तं परसमयवतव्वया?, 2 जत्थं णं परसमए आधविज्जइ जाव उवदंसिज्जइ, सेतं प्र्स्म्य्व्त्त्व्व्या। से किंतं ससमयपरसमयवसब्बया?, 2 जत्थ णं ससमए परसमए आघविज्जइ जाव उवदंसिज्जइ, से तं स्स्म्य्प्र्स्म्य्व्त्व्व्या। इदानी को नओ कं वत्तव्वयं इच्छइ?, तत्थ नेगमसंगहववहारा तिविहंवत्तव्वयं इच्छंति, तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयवत्तव्वयं, उज्जुसुओ दुविहं वत्तव्वयं इच्छा, Page #214 -------------------------------------------------------------------------- ________________ - - 454 अनुयोगद्वार-चूलिकासूत्रं तंजहा-ससमयवत्तब्वयं परसमयवत्तव्वयं, तत्थ णं जा सा ससमयवत्तव्बया सा ससमयं पविट्ठा जासा परसमयवत्तव्वया सा परसमयं पविद्धा, तम्हा दुविहा वत्तव्बया, नथितिविहा वत्तव्बया, तिनि सहनया एवं(ग) ससमयवत्तव्वयं इच्छति, नत्थि परसमयवत्तव्बया, कम्हा?, जम्हा परसमए अणढे अहेऊ असम्भावे अकिरिए उम्मग्गे अनुवएसे मिच्छादसणमितिकट्ट, तम्हा सब्बा ससमयवतन्वया, नत्थि परसमयवत्तब्धया, नत्थि स्स्म्य्व्त्व्ब्या। से तं व्त्त्व्व्या। वृ.तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, इयं च त्रिविधास्वसमयादिभेदात्, तत्र यस्यां नमिति वाक्यालङ्कारे स्वसमयः स्वसिद्धान्तः आख्यायते यथापञ्च अस्तिकायाः, तद्यथा-धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा-गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथा-स एवासङ्ख्यातप्रदेशात्मकादिस्वरूपः, तथा daya'te दृष्टान्तद्वारेण यथा मत्स्यानां गत्युपष्टम्भकं जलमित्यादि, तथा निदर्श्यते उपनयद्वारेण यथा-तथैवैषोऽपि जीवपुद्गलानां गत्युप्रटम्भक इत्यादि, तदेवं दिग्मात्रप्रदर्शनेन व्याख्यातिमिदं, सूत्राविरोधतोऽन्यथाऽपि व्याख्येयमिति । सेयं स्वसमयवक्तव्यता, परसमयवक्तव्यता तु यस्यां परसमय आख्यायत इत्यादि, यथा सूत्रकृदङ्गप्रथमाध्ययने "संति पञ्च महब्भूया, इहमेगेसि आहिया। पुढवी AU तेऊ(य), वाऊ आगासपंचमा ॥ 1 ॥ एए पंच महब्भूया, तेब्भो एगोत्ति आहिया। अह तेसि विनासेणं, विनासो होइ देहिन्नो॥2।" इत्यादि, अस्य च श्लोकद्वयस्य सूत्रकृदवृत्तिकारलिखित एवायं भावार्थ:-'एकेषां नास्तिकानां स्वकीयाप्तेन 'आहितानि' आख्यातानि 'इह' लोके ऽसन्ति विद्यन्ते पञ्च समस्तलोके व्यापक त्वान्महाभूतानि, तान्येवाह 'pRthivI'tyAdi पञ्चभूतव्यतिरिक्तजीवनिषेधार्थमाह-'एएपंचेऽत्यादि, एतानि' अनन्तरोक्तानि पृथिव्यादीनि यानि पञ्च महाभूतानि तेभ्य' इति तेभ्य:-कायाकारपरिणतेभ्यः एकः' कश्चिच्चिद्रूपो भूताव्यतिरिक्तः आत्मा भवति, न तु भूतव्यतिरिक्तः परलोकयायीत्येवं te'Ahiya'tti आख्यातवन्तः, अथ तेषां भूतानां विनाशेन देहिनो-जीवस्य विनाशो भवति, तदव्यतिरिक्तत्वादेवेत्येवं लोकायतमतप्रतिपादनपरत्वात् परसमयवक्ततेयमुच्यते, आख्यायते इत्यादिपदानां तु विभाग: पूर्वोक्तानुसारेण स्वबुद्धया कार्यः, सेयं प्र्स्म्य्व्क्त्व्य्ता। स्वसमयपरसमयवक्तव्यता पुनर्यत्र स्वसमयः परसमयश्च आख्यायते, यथा "आगारमावसंता वा, आरण्णा वावि प्व्व्या। इमं दरिसणमावन्ना, सव्वदुक्खा विमुच्चई । " त्यादि, व्याख्या-'आगारं गृहं तत्रावसन्तो गृहस्थ इत्यर्थ: 'आरण्या वा' तापसादयः pavvaiya'tti प्रव्रजिताश्च शाक्यादयः, 'इदम्' अस्मदीयं मतमापन्ना-आश्रिताः सर्वदुःखेभ्यो विमुच्यन्त इत्येवं यदा साङ्ख्यादयः प्रतिपादयन्ति तदेवं(य) परसमयवक्तव्यता, यदा तु जैनास्तदा स्वसमयवक्तव्यता, ततश्चासौ स्व्स्म्य्प्र्स्म्य्व्क्त्व्य्तोच्य्ते। अथ वक्तव्यतामेव नयैर्विचारयन्नाह-'इदानी को नओ' इत्यादि, अत्र नैगमव्यवहारौ Page #215 -------------------------------------------------------------------------- ________________ मूलं - 318 455 त्रिविधामपि वक्तव्यतामिच्छतः नैगमस्यानेकगमत्वाद्वयवहार (पर) स्य तु लोकव्यवहारपरत्वात्, लोके च सर्वप्रकाराणां रूढत्वादिति भावः, ऋजुसूत्रस्तु विशुद्धतरत्वादाद्यामेव द्विविधां वक्तव्यतामिच्छति, स्वपरसमयवक्तव्यतानभ्युपगमे युक्तिमाह- 'तत्थ णं जा सा' इत्यादि, तृतीयवक्तव्यताभेदे याऽसौ स्वसमयवक्तव्यता गीयते सा स्वसमयं प्रविष्टा, कोऽर्थः ? - प्रथमे वक्तव्यता भेदे अन्तर्भूता, इत्यर्थः या तु परसमयवक्तव्यता सा परसमयं प्रविष्टा, द्वितीये वक्तव्यताभेदे अन्तर्भाविता इत्यर्थः, ततश्चोभयरूपवक्तव्यतायाः प्रस्तुतनयमतेऽसत्त्वात् द्विविधैव वक्तव्यता न त्रिविधेति भावः । संग्रहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात् सूत्रगतिवैचित्र्यादा न पृथगुक्त इति । त्रयः शब्दनयाः -शब्दसमभिरूढैवंभूताः शुद्धतमत्वादेकां स्वसमयवक्तव्यतामिच्छन्ति, नास्ति परसमयवक्तव्यता इति मन्यते, कस्मादित्याह--यस्मात् परसमयोऽनर्थः, इत्यादि, इत्थं चेह योजना कार्या - नास्ति परसमयवक्तव्यता, परसमसयस्यानर्थत्वादित्यादि, अनर्थत्वं परसमयस्य नास्त्येवात्मेत्यर्नथप्रतिपादकत्वाद्, आत्मनो नास्तित्वस्य चानर्थत्वमात्माभावे तत्प्रतिषेधानुपपत्तेः, उक्तं च "जो चितेइ सरीरे नत्थि अहं स एव होइ जीवोत्ति । नहु जीवंमि असंते संसयउप्पायओ अन्नो ॥ " इत्याद्यन्यप्यभ्यूह्यम् । अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः, हेत्वाभासश्चायं ज्ञानादेस्तद्गुणस्योपलब्धेः उक्तं च "नाणाईण गुणाणं अनुभवओ होइ जंतुणो सत्ता । जहरूवाइगुणाणं उवलंभाओ घडाईण ॥" - मित्यादि प्रागेवोक्तमिति, असद्भावत्वं चैकान्तक्षणभङ्गाद्यसद्भूतार्थाभिधायकत्वाद्, एकान्तक्षणभङ्गादेश्चासद्भूतत्वं युक्तिविरोधात्, तथाहि 'धम्माधम्मुवएसो कयाकयं परभवाइगमनं च । सव्वावि हु लोयठिई न घडै एगंतखणियम्मी ॥ " त्यादि, अक्रियात्वं चैकान्तशून्यताप्रतिपादनात् सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असम्भवाद्, उक्तं च " सव्वं सुत्रति जयं पडिवनं जेहि तेऽपि वत्तव्या । सुन्नाभिहाणकिरिया वत्तुरभावेण कह घडई ? ॥" इत्यादि, उन्मार्गत्वं परस्परविरोधस्थाण्वाद्याकुलत्वात्, तथाहि इत्याद्यभिधाय पुनरपि 61 न हिंस्यात् सर्वभूतानि, स्थावराणि चराणि च । आत्मवत्सर्वभूतानि यः पश्यति स धार्मिकः । / षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेघस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥ इत्यादि प्रतिपादयन्तीति, अनुपदेशत्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्, Page #216 -------------------------------------------------------------------------- ________________ 456 अनुयोगद्वार-चूलिकासूत्रं तदुक्तम् "सर्वं क्षणिकमित्येतद. ज्ञात्वा को न प्र्व्र्त्ते?| विषयादौ विपाको मे, न भावीति vinishcyaad॥" इत्यादि, यतश्चैवं ततो मिथ्यादर्शनं, ततश्च मिथ्यादर्शनमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं साङ्घयादिसमयानामप्यन्थत्वादियोजना स्वबुद्ध्या कार्येति। तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् स्यात्पदलाञ्छननिरपेक्षतया दुर्नयत्वादसत्त्वेनैते नयाः प्रतिपद्यन्त इति भावः, स्यात्पदलाञ्छनसापेक्षतायां तु स्वसमयवक्तव्यताऽन्तर्भाव एव, प्रोक्तं च महामतिना ___ "नयास्तव स्यात्पदलाञ्छिता इमे, रसोपदिग्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितैस्सिन्न्ः॥" इत्यादि, सेयं वक्तव्यतेति निगमनं । वक्तव्यता समाप्ता । साम्प्रतमर्थाधिकारावसर:-- मू.(319)से किंतं अस्थाहिगारे?, 2 जो अस्स अज्झयणस्स अत्थाहिगारो, तंजहामू.( 320) सावज्जजोगविरई उकित्तण गुणवओ य प्द्दिव्त्ती। खलियस्स निंदना वणतिगिच्छ गुणधारणा चेव्॥ मू.(321) से तं अत्याहिगारे। व. तत्र यो यस्य सामायिकाद्यध्ययनस्यात्मीयोऽर्थस्तदुत्कीर्तनमर्थाधिकारस्य विषयः, तच्च 'sAvaJjajogaviraI'tyAdigAthAvasare प्रागेव कृतमिति न पुनः प्रतन्यत इति । वक्तव्यतार्थाधिकारयोस्त्वयं भेदः-अर्थाधिकारोऽध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु deshaadiniyteti| अथ समवतारं निरूपयितुमाह मू.(322) से किंतंसमोआरे?, 2 छब्बिहे पन्नत्ते, तंजहा-नामसमोआरे ठवणासमोआरे दव्वसमोआरे खेतसमोआरे कालसमोआरे भावसमोआरे । नामठवणाओ पुव्वं वनिआओ जाव से तं भ्विअस्रीर्द्व्व्स्मोआरे। से किं तं जाणयसरीरभविअसरीरवैरिते दव्वसमोआरे?, 2 तिविहे पन्नत्ते, तंजहाआयसमोआरे परसमोआरे तदुभयसमोआरे, सव्वदव्वावि णं आयसमोआरेणं आयभावे समोअरंति, परसमोआरेणं जहा कुंडे बदराणि, तदुभयसमोआरेणं जहा घरे खंभो आयभावे a, जहा घडे गीवा आयभावे a, जहा घडे गोवा आयभावे a, अहवा जाणयसरीरभवियसरीरवैरिते दव्वसमोआरे दुविहे पन्नते, तंजहा-आयसमोआरे अ तदुभयसमोआरे । __ चउसडिआ आयसमोआरेणं आयभावे समोयरै, तदुभयसमोआरेणं बत्तीसिआए समोअरै आयभावे a, बत्तीसिआआयसमोआरेणं आयभावे समोयरै तदुभयसमोयारेणं सोलसियाए समोयरै आयभावे a, सोलसिआ आयसमोआरेणं आयभावे, समोयरै, तदुभयसमोआरेणं अट्ठभाइआए समोयरै आयभावे a, अट्ठभाइआ आयसमोआरेणं आयभावे समोयरै तदुभयसमोआरेणं चउभाइआए समोयरै आयभावे a, चउभाइया आयसमोआरेणं आयभावे समोयरै, तदुभयसमोआरेणं अद्धमाणीए समोयरै आयभावे a, अद्धमाणी आयसमोआरेणं Page #217 -------------------------------------------------------------------------- ________________ मूलं - 322 457 आयभावे समोयरै, तदुभयसमोआरेणं माणीए समोअरै आयभावे a, से तं जाणयसरीरभविअसरीरवैरित्ते दव्वसमोआरे । से तं नो आगमओ द्व्व्स्मोआरे। से तं दव्वसमोआरे । वृ. समवतरणं - वस्तूनां स्वपरो भयेष्वन्तर्भावचिन्तनं समवतारः, स च नामादिभेदात् षोढा, तत्र नामस्थापने सुचर्चिते, एवं द्रव्यसमावतारोऽपि द्रव्यावश्यकादिवदभ्यूह्य वक्तव्यः, यावद् ज्ञशरीरभव्यहरीव्यतिरिक्तो द्रव्यसमवतारस्त्रिविधः प्रज्ञप्तः - तद्यथा- आत्मसवतार इत्यादि, तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण चिन्त्यमानान्यात्मभावे - स्वकीयस्वरूपे समवतरन्ति - वर्तन्ते तदव्यतिरिक्तत्वातेषां व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति, यथा कुण्डे वदराणि, निश्चयतः सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्वा स्वात्मन्येव वर्तन्ते, व्यवहारतस्तु स्वात्मनि आधारे चकुण्डादिके वर्तन्त इति भावः, तदुभयसमवतारेण तदुभये वस्तूनि वर्तन्ते, यथा कडकुड्य पट्टादिसमुदायात्मके गृहे स्तम्भो वर्तते आत्मभावे च तथैव दर्शनादिति, एवु बुध्नोदरकपालात्मके घटे ग्रीवा वर्तते आत्मभावे चेति, आह- यद्येवमशुद्धं ( यद्येवं शुद्धः ) तदा परसमवतारो नास्त्येव, कुण्डादौ वृत्तानामपि बदरादीनां स्वात्मनि वृत्तेर्विद्यमानत्वात् सत्यं, किन्तु तत्र स्वात्मनि वृत्तिविवक्षामकृत्वैव तथोपन्यासः कृतो, वस्तुवृत्त्या तु द्विविध एव समवतारः, अत एवाह- अथवा ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारो द्विविधः प्रज्ञप्तः, तद्यथा- आत्मसमवतारस्तदुभयसमवतारश्च, अंशुद्धस्य (शुद्धस्य) परसमवतारस्य क्वाप्यसम्भवात्, न हि स्वात्मन्यवर्तमानस्य बान्ध्येयस्येव परस्मिन् समवतारो युज्यत इति भावः, पूर्वं चात्मवृत्तिविवक्षामात्रेणैव त्रैविध्यमुक्तमित्यभिहितं । - 'चउसट्टिआ आयसमोआरेणं' मित्यादि सुबोधमेव, नवरं चतुःषष्टिका चतुष्पलमाना पूर्वं निर्णीता, ततश्चैषा लघुप्रमाणत्वादष्टपलमानत्वेन बृहत्प्रमाणायां द्वात्रिंशतिकायां समवतरतीति प्रतीतमेव, एवं द्वात्रिंशतिकाऽपि षोडशपलमानायां षोडशिकायां षोडशिकाऽपि द्वात्रिंशत्पलमानायामष्टभागिकायाम् अष्टभागिकाऽपि चतुःषष्टिपलमानायां चतुर्भागिकायां चतुर्भागाकाऽध्यष्टाविंशत्यधिशकतपलमानामर्द्धमाणिकायां एषाऽपि षट्पञ्चाशदधिकपलशतद्वयमानायां माणिकायां समवतरति, आत्मसमावतारस्तु सर्वत्र प्रतीत एव्। समाप्तो द्रव्यसमावतारः । मू. (322 वर्तते ) से किं तं खेत्तसमोआरे ?, 2 दुविहे paM0, taM0 - आयसमोआरे अ तदुभयसमोआरे a, भरहे वासे आयस0 आयभावे sa0, तदभयसमोआरेणं जंबुद्दीवे समो0 आयभावे a, जंबुद्दीवे आयसमो0 आयभावे समोअरै, तदुभयसमोआरेणं तिरियलोए समोअरै आयभावे, तिरियलोए आयसमो आरेणं आयभावे समोअरै, तदुभयसमोआरेणं लोए समोअरै आयभावे a, से तं खेत्तसमोआरे । से किं तं कालसमोआरे ?, 2 दुविहे पन्नत्ते, तंजहा - आयसमोआरे अ तदुभयसमोआरे a, समए आयसमो आरेणं आयभावे समोअरै, तदुभयसमो आरेणं आवलिआए समोयरै आयभावे अ एवमानापानू थोवे लेवे मुहुत्ते अहोरत्ते पक्खे मासे UU अयने संवच्छरे जुगे वाससए वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे तुडिअंगे तुडिए अडडंगे अडडे अववंगे अववे हूहूअंगे हूहूए उप्पलंगे उप्पले पउमंगे पउमे नलिअंगे नलिने अच्छनिउरंगे अच्छनिउरे औअंगे औए Page #218 -------------------------------------------------------------------------- ________________ 458 - - अनुयोगद्वार-चूलिकासूत्रं नौअंगे नउए पउअंगे पउए चूलिअंगे चूलिआ सीसपहेलिअंगे सीसपहेलिआ पलिओवमे सागरोवमे आयसमोआरेणं आयभावे sa0 तदुभयसमोआरेणं ओसप्पिनीउस्सप्पिनीसु समोयरै आयभावे a, ओसप्पिनीउस्सप्पिनीओ आयसमोआरेणं आयभावे0, तदुभयस0 पोग्गलपरिअट्ट समो0 आयभावे a, पोग्गलपरिअट्ट आयसमोआरेणं आयभावे समोअरै तदुभयस तौतद्धाअनागतद्धासु समोयरै Aya0, तीतद्धाअनागतद्धाउ आयस0 आयभावे. तदुभयसमोआरेणं सव्वद्धाए समोयरै आवभावे असे तं काल्स्मोआरे। से किंतं भावसमोआरे?, 2 दुविहे पन्नत्ते, taM0-Aya0 तदुभयस0, कोहे Aya0 आयभावे सा, तदु0 माने समो0 आयभावे a, एवं माने माया लोभे रागे मोहनिज्जे, अट्ठकम्मपयडीओ आयसमोआरेणं आयभावे समोअरै तदुभयसमोआरेणं छबिहे भावे समोअरै आयभावे a, एवं छविहे भावे, जीवे जीवत्थिकाए आयसमोआरेणं आयभावे समोयरै तदुभयसमोआरेणं सब्बदब्बेसु समोअरै आयभावे । एत्थ संगहणीगाहामू. (323) कोहे माने माया लोभे रागे य मोहनिजे । पगडी भावे जीवे जीवत्थिकाय दव्या y। मू.( 324 ) से तं भाव्स्मोआरे। से तं स्मोआरे। सेतं uvkme। uvakkama iti pddhmNdaarN| vR. atha क्षेत्रसमवतारं बिभणिषुराह-'से किं तं खेत्तसमोआरे इत्यादि, इह भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्वं लघुप्रमाणस्य यथोत्तर बृहत्क्षेत्रे समवतारो भावनीयः । एवं कालसमवतारेऽपि समयादेः कालविभागस्य लघुत्वादावलिकादौ बृहति कालविभागे समवतार: सुबोध एव, आत्मसमवतारस्तु सर्वत्र स्पष्ट एव्। अथ भावसमवतारं विवक्षुराह 'से किं तं भावसमोआरेऽत्यादि, इहौदयिकभावरूपत्वात् क्रोधादयो भावसमवतारेऽधिकृताः, तत्राहकारमन्तरेण कोपासम्भवान्मानवानेव किल कुप्यतीति कोपस्य माने समवतार उक्तः, क्षपणकाले च मानदलिकं मायाणां प्रक्षिप्य क्षपयतीति मानस्य मायायां समवतार: मायादलिकमपि क्षपणकाले लोभे प्रक्षिप्य क्षपयतीति मायाया लोभे समवतार: एवमन्यदपि कारणं परस्परान्तर्भावेऽभ्यूह्य सुधिया वाच्यं, लोभात्मकत्वात्तु रागस्य लोभो रागे समवतरति, रागोऽपि मोहभेदत्वान्मोहे, मोहोऽपि कर्मप्रकारत्वादष्टसु कर्मप्रकृतिषु, कर्मप्रकृतयोऽप्यौदयिकौपशमिकादिभाववृत्तित्वात्, षट्सु भावेषु, भावा अपि जीवाश्रितत्त्वाजीवे, जीवोऽपि जीवास्तिकायभेदत्वात् जीवास्तिकाये, जीवास्तिकायोऽपि द्रव्यभेदत्वात्समस्तद्रव्यसमुदाये समवतरतीति, तदेष भावसमवातरो निरूपित्ः। __अत्रच प्रस्तुते आवश्यके विचार्यमाणे सामायिकद्यध्ययनमपि क्षायोपशमिकभावरूपत्वात् पूर्वोक्तेष्वानुपूर्व्यादिभेदेषु क्व समवतरतीति निरूपणीयमेव, शास्त्रकारप्रवृत्तेरन्यत्र तथैव दर्शनात्, तच्च सुखावसेयत्वादिकारणात् सूत्रे न निरूपितं, सोपयोगत्वात् स्थानाशून्यत्वार्थ किञ्चिद्वयमेव निरूपयामः- तत्र सामायिकं चतुर्विंशतिस्तव इत्याधुत्कीर्तनविषयत्वात्सामायिकाध्ययनमुत्कीर्तनानुपूर्त्यां समवतरति, तथा गणनानुपूर्त्यां च, तथाहि-पूर्व्यानुपूर्व्या गण्यमानमिदं प्रथम, पश्चानुपूर्व्या तु षष्ठम्, अनानुपूर्व्या तु द्वयादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तं, नाम्नि च औदयिकादिभावभेदात्षण्णामपि प्रागुक्तम्, तत्र सामायिकाध्ययनं Page #219 -------------------------------------------------------------------------- ________________ 459 मूलं-324 श्रुतज्ञानरूपत्वेन क्षायोपशमिकभाववृत्तित्वात्, क्षायोपशमिकभावनाम्नि समवतरति, आह च भाष्यकार: "छव्विहनामे भावे खओवसमिए सुयं समोयरै । जं सुयनाणावरणक्खओवसमयं तयं सव्वं । / " प्रमाणे च द्रव्यादिभेदैः प्राग्निर्णीते जीवभावरूपत्वाद् भावप्रमाणे इदं समवतरतीति, "दव्वाइचउब्भेयं पमीयए जेण तं प्मान्न्ण्ति। ___ इणमज्झयणं भावोत्ति भाव(प)माणे समोयरै । " भावप्रमाणं च गुणनयसङ्ख्याभेदतरितधा प्रोक्तं, तत्रास्य गुणसङ्ख्याप्रमाणयोरेवावतारो, नयप्रमाणे तुयद्यपि-'आसञ्ज उसोयारंनए नयविसारओ बूयाऽइत्यादिवचनात् क्वचिन्नयमसवतार उक्तः, तथापि साम्प्रतं तथाविधनयविचाराभावद्वस्तुवृत्याऽनवतारएव, यत idamupyuktam"mUDhanaiyaM सुयं कालियं तु न नया समोयरंति इह" मित्यादि, महामतिनाऽप्युक्तम्___ "मूढनयं तु न संपई नयप्पमाणावआरो se"tti, गुणप्रमाणमपि जीवाजीवगुणभेदतो द्विधा प्रोक्तं, तत्रास्य जीवोपयोगरूपत्वाञ्जीवगुणप्रमाणे समवतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतारः, तत्रापि प्रत्यक्षानुमानोपमानागमभेदाचतुर्विधे प्रकृताध्ययनस्याप्तोपदेशरूपतया आगमेऽन्तर्भावः, तस्मिन्नपि लौकिकलोकोत्तरभेदभिन्ने परमगुरुप्रणीतत्वेन लोकोत्तरिके तत्रापि आत्मागमानन्तरागमपरम्परागमभेदतस्त्रिविधेऽप्यस्य समवतारः, सङ्ख्याप्रमाणेऽपि नामादिभेदभिन्ने प्रागुक्त परिमाणसङ्ख्यायामस्यावतारः, वक्तव्यतायामपि स्वसमयवक्तव्यतायामिदमवतरति, यत्रापिपरोभयसमयवर्णनं क्रियते तत्रापि निश्चयतः स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वेन स्वसमयत्वात्, सम्यादृष्टिहि परसमयमपि विषयविभागेन योजयति नत्वेकान्तपक्षनिक्षेपेणेत्यत: सर्वोऽपि तत्परिगृहीतः स्वसमय एव, अत एव परमार्थतः सर्वाध्ययनानामपि स्वसमयवक्तव्यतायामेवावतारः, तदुक्तम् "परसमओ उभयं वा सम्मद्दिट्ठिस्स ससमओ जेणं । तो सव्वज्झयणाई स्स्म्य्व्त्त्व्व्निय्याई॥" एवं चतुर्विंशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्तः समवतारः, तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् । / अथ निक्षेपद्वारं निरपयितुमाह मू.(325) से किं तं निक्खेवे?, 2 तिविहे पन्नत्ते, तंजहा-ओहनिप्फन्ने नामनिप्फने सुत्तालावनिप्फन्ने । से किं तं ओहनिप्फन्ने ?, 2 पन्नत्ते, तंजहा-अज्झयणे अज्झीणे आए ख्व्न्ना। सेकिंतं अज्झयणे?, 2 चउबिहे पन्नत्ते, तंजहा-नामज्झयणे ठवणज्झयणे दबज्झयणे भावज्झयणे, नामठवणाओ पुव्वं वनिआओ, से कितं दव्वज्झयणे?, 2 दुविहे पन्नत्ते, तंजहाआगमओ अनोआग्मो। से किंतं आगमओ दब्बज्झयणे?, 2 जस्सणं अज्झयनत्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव एव जावइआ अनुवउत्ता आगमओ तावइआइंदव्वज्झयनाई, एवमेव ववहारस्सवि, संगहस्सणं एगो वा अनेगोवा जाव, से तंआगमओ द्व्व्ज्झ्य्न्ने। से किंतं नोआगमओ Page #220 -------------------------------------------------------------------------- ________________ 460 जाणा अनुयोगद्वार-चूलिकासूत्रं दव्यज्झयणे?, 2 तिविहे पन्नत्ते, तंजहा-जाणयसरीरदब्बल्झयणे भविअसरीरदव्यज्झयणे जान्न्य्स्रीर्भ्विअस्रीरिरित्तेण्द्0| सेकिंतं jANaga0,2 अज्झयणपयत्थाहिगारजाणयस्स जं सरीरंववायचुअचाविअचत्तदेह जीवविप्पजढं जाव अहो नंइमेणं सरीरसमुस्सएणंजिनादिडेणं भावेणं अज्झयणेत्तिपयं आपवियं जाव उवदंसियं, जहा को दिलुतो?-अयं धयकुंभे आसी अयं मुहकुंभे आसी, से तं जान्न्य्स्रीर्द्व्य्ज्झ्य्न्ने। से किंतं भविअसरीरदव्वयणज्झे?, 2 जे जीवे जोणिजम्मणनिक्खंते इमेणंचेव आदतएणं सरीरसमुस्सएणं जिणदिद्वेणं भावेणं अज्झयणेत्तिपयं पेअकाले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिटुंतो?-अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ. से तं भ्विअस्रीर्द्व्व्ज्झ्य्न्ने। से किं तं जाणयसरीरभविअसरीरवैरित्ते दव्वज्झयणे?, 2 पत्तयपोत्थयलिहियं, से तं जाणयसरीरभविअसरीरवहरिते dvyjjhynne। setaM noAgamato dvjjhynne| se tNdvnnjhynne| se किं तं भावग्झयणे?, दुविहे पन्नते तंजहा-आगमओ अ नोआगमओ a। से किं तं आगमओ भावज्झयणे?, 2 जाणए उवउत्ते, सेतं आगमओ भाव्ज्झ्य्न्ने। सेकिंतं नोआगमओ भावल्झयणे?, 2 मू.(326) अज्झप्पस्सानयनं कम्माणं अवचओ उव्चिआन्न्ण्। - अनुवचनो अ नवाणं तम्हा अज्झ्य्न्न्मिच्छ्ति॥ वृ. निक्षेपः-पूर्वोक्तशब्दार्थस्त्रिविधः प्रज्ञतः, तद्यथा-ओघनिष्पन्न इत्यादि, तत्रौघ:सामान्यमध्ययनादिकं श्रुताभिधानं तेन निष्पन्नः, ओघनिष्पन्नः, नाम-श्रुतस्यैव सामायिकादिविशेषाभिधानं तेन निष्पन्नो नामनिष्पन्नः, सूत्रालापका:-'करेमि भंते ! sAmAia'mityAdikAstairniSpannaH सूत्रालाप्क्निस्स्प्न्न्ः। एतदेव भेदत्रयं विवरीषुराह-'से किं तं ओहनिप्फन्नेऽइत्यादि, ओघनिष्पनश्चतुर्विधः प्रज्ञप्तः, तद्यथा-अध्ययनम् अक्षीणम् आयः क्षपणा, एतानि चत्वार्यपि सामायिकचतुर्विंशतिस्तवादिश्रुतविशेषाणां सामान्यनामानि, यथा(यदेव) हि सामायिकमध्ययनमुच्यते तदेवाक्षीणं निगद्यते इदमेवाऽऽयः प्रतिपाद्यते एतदेव क्षपणाऽभिधीयते, एवं चतुर्विंशतिस्तवादिष्वप्यभिधानीयं । साम्प्रतमेतेषां चतुर्णामपि निक्षेपं pratyekamabhidhitsurAha'se कितं अज्झयणे' इत्यादि, नामस्थापनाद्रव्यभावभेदाच्चतुर्विधोऽध्ययनशब्दस्य निक्षेपः, तत्र नामादिविचारः सर्वोऽपि पूर्वोक्तद्रव्यावश्यकानुसारेण वाच्यो यावन्नोआगमतो भावाध्ययने 'ajjhappassANayaNa'mityAdi गाथाव्याख्या, 'अज्झप्पस्स आणायणं' इह निरुक्तविधिना प्राकृतस्वाभाव्याच्च पकारस्सकारआकारणकारलक्षणमध्यगतवर्णचतुष्टलोपे अज्झयणमिति भवति, अध्यात्म-चेतस्तस्यानयनमध्ययनमुच्यते इति भावः, आनीयते च सामायिकाद्यध्ययने शोभनं चेतः, अस्मिन् सत्यशुभकर्मप्रबन्धविघटनात् अत एवाह-कर्मणामुपचितानां-प्रागुपनिबद्धानां यतोऽपचयोहासोऽस्मिन् सति संपद्यते, नवानां चानुपचय:-अबन्धो यतस्तस्मादिदं यथोक्तशब्दार्थप्रतिपत्तेः अज्झयणं प्राकृतभाषायामिच्छन्ति सूरयः, संस्कृते त्विदमध्ययनमुच्यत इति, सामायिकादिकं ___ Page #221 -------------------------------------------------------------------------- ________________ 461 . मामा मूलं-326 चाध्ययनं ज्ञानक्रियासमुदायात्मकं, ततश्चागमस्यैकदेशवृत्तित्वानोशब्दस्य च देशवचनत्वात् नोआगमतो अध्ययमिदमुक्तमिति गाथार्थ्ः॥ मू.(327) से तं नोआगमओ भावज्झयणे । से तं भावज्झयणे, से तं अज्झ्य्न्ने। वृ. 'seta'mityAdi निगमनत्रयम् । उक्तमध्ययनम्, अथाक्षीणनिक्षेपं विवक्षुराह मू.(327 वर्तते ) से किंतं अज्झीणे?, 2 चउब्धिहे पत्रते, तंजहा-नामज्झीणे दव्यज्झोणे भाव्ज्झीगे। नामठवणाओ पुव्वं वनिआओ, से किंतंदव्यज्झीणे?, 2 दुविहे पन्नत्ते, तंजहाआगमओ अ नोआगमओ । से किं तं आगमओ दवल्झीणे?, 2 जस्स अज्झीणेतिपयं सिक्खियं जियं मियं परिजियं जाव से तं आगमओ दव्वझीणे । से कि त नोआगमओ दव्वज्झीणे?, 2 तिविहे पन्नत्ते, तंजहा- जाणयसरीरदव्यज्झीणे भविअसरीरदव्यज्झीणे जाणयसरीरभविअसरीरवैरिते दबज्झीणे । से किं तं जाणयसरीरदव्यज्झोणे?, 2 अज्झीणपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुयचाविअचत्तदेह जहा दव्वज्झयणे तहा भाविअव्वं, जाव से तं जान्न्य्स्रीर्द्व्व्ज्झीन्ने। से किं तं भविअसरीरदव्वाझीणे?, 2 जे जीवो जोणिजम्मननिक्खंते जहा दव्वज्झयणे, जाव से तं भविअसरीरदबझीणे । से किंतं जाणयसरीरभविअसरीरवैरिते दव्यज्झीणे?,2 सव्वागाससेढी, से त जाणयसरीरभविअसरीरवहरिते द्व्य्ज्झीन्ने। से तं नोआगमओ दव्वज्झीणे, से तं दवज्झीणे । से किंतं भावज्झीणे?, 2 दुविहे पन्नत्ते, तंजहा-आगमओ अनोआगमओ आसे कि तंआगमओ भावण्झीणे?, 2 जाणए उवउत्ते, से . तं आगमओ भाव्ग्झीन्ने। से कितं नोआगमओ भावज्झीणे?, 2 वृ.अत्रापि तथैव विचारो यावत् 'savvAgAsaseDhi'tti सर्वाकाशं-लोकालोकनभःस्वरूपं तस्य सम्बन्धिनी श्रेणिः प्रदेशापहारतोऽपहियमाणाऽपि कदाचित् क्षीयते अतो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया प्रोच्यते, द्रव्यता caasyaa''kaashdrvyaantrgttvaaditi| 'से किंतु आगमओ भावज्झीणे?, 2 जाणए उवउत्ते' अत्र वृद्धाव्याचक्षते-यस्माच्चतुर्दशपूर्वविदः आगमोपयुक्तस्यान्तर्मुहूर्तमात्रोपयोगकाले येऽर्थोपलम्भोपयोगपर्यास्ते प्रतिसमयमेकैकापहारेणानन्ताभिरप्युत्सर्पिणीभि पहियन्ते अतो भावाक्षीणतेहावसेया, नोआगमतस्तु भावाक्षीणता शिष्येभ्यः सामायिकादिश्रुतप्रदाऽनेपि स्वात्मन्यनाशादिति, एतदेवाहमू. (328) . जह दीवा दीवसयं पैप्पए दिप्पए असो दीवो। दीवसमा आयरिया दिप्पंति परं च दीव्ण्ति। 7.'जह दोवा' गाहा, व्याख्या-यथा दीपाद् अवधिभूतादीपशतं प्रदीप्यते-प्रवर्तते, सच मूलभूतो दीपः तथापि दीप्यते-तेनैवरूपेण प्रवर्तते, न तु स्वयं क्षयमुपयाति, प्रकृते सम्बन्धयत्राह-एवं दीपसमा आचार्या दीप्यन्ते-स्वयं विघक्षितश्रुतयुक्तत्वेन तथैवावतिष्ठन्ते, परं चशिष्यवर्गं दीपयन्ति-श्रुतसम्पदं लम्भयन्ति मू. (329) से तं नोआगमओ भाव्ज्झीन्ने। से तं भावज्झीणे, संतं अज्झीन्ने। वृ. अत्र च नोआगमतो भावाक्षीणता श्रुतदायकाचार्योपयोगस्यागामित्वाद्वाकाययोग Page #222 -------------------------------------------------------------------------- ________________ अनुयोगद्वार - चूलिकासूत्रं योश्चानागमत्वान्नोशब्दस्य मिश्रवचनत्वाद्भावनीयेति वृद्धा व्याचक्षते इति गाथार्थः । अथाऽऽयनिक्षेपं कर्तुमाह मू. ( 329 वर्तते ) से किं तं आए ?, 2 चडव्विहे paM0 ta0 - नामाए ठवणाए दव्वाए भावाए, नामठवणाओ पुव्वं भणिआओ, से किं तं दव्वाए ?, 2 दुविहे paM0, taM0-आगमओ अ नो आगमओ अ । से किं तं आगमओ दव्वाए ?, 2 जस्स नं आयत्तिपयं सिक्खियं ठिय जियं मियं परिजियं जाव कम्हा ?, अनुवओगो दव्वमितिकट्टु, नेगमस्स नं जावइआ अनुवउत्ता आगमओ तावइआ ते दव्वाया, जाव से तं आगमओ द्व्वाए। से किं तं नोआगमओ दव्वाए ?, 2 तिविहे paM0, taM0 - जाणयसरीरदव्वाए भविअसरीरदव्वाए जाणयसरीरभवि असरीरवैरित्ते द्व्वाए। से किं तं जाणयसरीरदव्वाए ?, 2 आयपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुअचाविअचत्तदेहं जहा दव्वज्झयणे, जाव से तं जान्न्य्स्रीर्द्व्वाए। से किं तं भवि असरीरदव्वाए ?, 2 जे जीवे जोणिजम्मणनिक्खते जहा दव्वज्झयणे जाव सेतं भ्विअस्रीर्द्व्वाए। से किं तं जाणयसरीरभविअसरीरखैरिते दव्वाए ?, 2 तिविहे पन्नत्ते, तं जहा - लोइए कुप्पावयनिए लोगुत्तरिए । से किं तं लोइए ?, 2 तिविहे पत्रत्ते, तंजहा- सचित्ते अचित्ते मीसए a। से किं तं सचित्ते ?, 2 तिविहे पत्रत्ते, तंजहा-दुपयाणं चउप्पयाणं अपयाणं दुपयाणं दासाणं दासीणं चउप्पयाणं आसाणं हत्थीणं अपयाणं अंबाणं अंबाडगाणं आए, से तं सचित्ते । से किं तं अचित्ते ?, 2 सुवन्नरययमनिमत्ति असंखसिल प्पवालरतरयनाणं (संतसावएज्जस्स) आए, से तं अचिते । से किं तं मीसए ?, 2 दासाणं दासीणं आसाणं हत्थीणं समाभरिआउज्जालंकियाणं आए से तं मीसए से तं लोइए। से किं तं कुप्पावयनिए ?, 2 तिविहे पन्नत्ते, तंजहा- सचित्ते अचित्ते मीसए a, तिन्निवि जहा लोइए, जाव से तं मीसए, से तं कुप्पाव्य्निए। से किं तं लोगुत्तरिए ?, 2 तिविहे paM0 taM0- सचित्ते अचित्ते मीसए अ । से किं तं सचित्ते ?, 2 सीसाणं सिस्सनिआणं, से तं सचिते से किं तं चित्ते ?, 2 पडिग्गहाणं वत्थाणं कंबलाणं पायपुंछनाणं आए से तं अचित्ते । से किं तं मीसए ?, 2 सिस्साणं सिस्सनिआणं सभंडोवगरनाणं आए, से तं मीसए से तं लोगुत्तरिए सेतं जाणयसरीरभवि असरीरवैरित्ते दव्वाएं, से तं नोआगमओ दव्वाए, से तं द्व्वाए। से किं तं भावाए ?, 2 दुविहे paM0 taM0-आगमओ अ नोआगमओ a। से किं तं आगमओ भावाए ?, 2 जानए उवउत्ते, से तं आगमओ भावाए। से किं तं नोआगमओ भावाए ?, 2 दुविहे paM0, taM0-पसत्थे अ अपसत्थे अ । से किं तं पसत्थे ?, तिविहे paM0 taM0- नाणाए दंसनाए चरित्ताए, से तं पपसत्थे । से किं तं अपसत्थे ?, 2 चउव्विहे paM0 taM0 - कोहाए मानाए मायाए लोहाए, से तं अपसत्थे । से तं नोआगमओ भावाए, से तं भावाए, से तं आए। / वृ. आय: प्राप्तिर्लाभ इत्यनर्थान्तरम्, अस्यापि नामादिभेदभिन्नस्य विचारः सूत्रसिद्ध एव, यावत् 'से किं तं अचित्ते ?, 2 सुवन्न' त्यादि, लौकिकोऽचित्तस्य सुवर्णादेरायो मन्तव्यः, तत्र 462 Page #223 -------------------------------------------------------------------------- ________________ मूलं-329 सुवर्णादीनि प्रतीतानि 'sila'ti शिला मुक्ताशैलराजपट्टादीनां, रक्तरत्नानि-पद्मरागरत्नानि 'saMtasAvaejjassa'tti सद्-विद्यमानं स्वापतेयं-द्रव्यं तस्याऽऽयः, samAbhariyAujjAlaMkiyANaM'tti A(समा) भरितानां-सुवर्णसङ्कलिकादिभूषितानां आतोद्यैझल्लरीप्रमुखैरलङ्कृतानाम् ॥ अथ क्षपणानिक्षेपं विवक्षुराह मू.( 329 वर्तते )से किंतं झवणा?, 2 चउबिहा पन्नत्ता, तंजहा-नामज्झवणा ठवणज्झवणा दवझवणा भाव्ज्झ्व्न्ना। नामठवणाओ पुव्वं भ्न्निआओ। से किं तंदव्यज्झवणा?, 2 दुविहा पन्नत्ता, तंजहा-आगमओ अ नोआगमओ a। से किं तं आगमओ दवझवणा?, 2 जस्स ने झवणेतिपयं सिक्खियं ठियं जियं मियं परिजिअंजाव से तं आगमओ द्व्य्ज्झ्व्न्ना|से किंतं नोआगमओ दव्वज्झवणा?, 2 तिविहा पन्नता, तंजहा-जाणयसरीरदव्यज्झवणा भविअसरीरदव्वझवणा जाणयसरीरभविअसरीरवैरित्ता द्व्झ्व्न्ना। से किंतं जाणय0?, 2 झवणापयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुअ0 सेसं जहा दव्यज्झवणे, जाव से तं जाणय0 / से कितं भवि0 दव0?, 2 जे जीवे जोणिजम्मणनिखंते सेसं जहा दव्यज्झवणे, जाव से तं भ्विअस्रीर्द्व्व्ज्झ्व्न्ना। सेकिंतंजाणयसरीरभविअसरीरवैरिता दवझवणा?,2 जहा जाणयसरीरभविअसरीरवैरिते दव्वाए तहा भाणिअव्वा, जाव से तं मीसिआ, सेतं लोगुत्तरिआ, से तं जाणयसरीरभविअसरीरवैरिता दव्वज्झवणा, से तं नोआगमओ दव्वज्झवणा, से त्ण्द्व्झ्व्न्ना। से किंतं भावझवणा?, 2 दुविहा पन्नत्ता, तंजहा-आगमओ अ नोआगमओ से किं तं, आगमओ भावझवणा?, 2 जाणए उवउत्ते, से तं आगमओ भावज्झवणा । से किं ते नोआगमओ भावज्झवणा?, 2 दुविहा पन्नत्ता? तंजहा-नाणज्झवणा दंसणझवणा चरितज्झवणा? से तं पसत्था से किंतं अपससत्था 2 चउव्विहा पन्नत्ता? तंजहा- कोहझवणा मानज्झवणा मायज्झवणा लोहण्झवणा? से तं अप्स्त्था|से तं, नोआगमओ भावझवणा, से तं भावझवणा, संतं झवणा, संतं ओह्निप्फो। वृ. क्षपणा अपचयो निर्जरा इत पर्यायाः, शेष सूत्रसिद्धमेव, यावदोघनिष्पन्नो निक्षेपः । समाप्तः सर्वत्र चेह भावे विचार्येऽध्य्य्न्मेवायोज्ञीय्म्॥ अथ नामनिष्पन्ननिक्षेपमाह मू.(329वर्तते) से किं तं नामनिप्फन्ने ?, 2 सामाइए, से समासओ चउविहे paM0, taM0-नामसामाइए ठवणासामाइए दव्वसामाइए भाव्सामाइए। नामठवणाओ पुव्वं भ्न्निआओ। दव्वसामाइएवि तहेव, जाव से तं भविअसरीरदव्वसामाइए । किंतं जाणयसरीरभविअसरीरवैरितेदव्वसामाइए?, 2 पत्तयपोत्थयलिहियं, सेतं जाणयसरीरभविअसरीरवहरिते दव्वसामाइए, से तं नोआगमओ दव्वसामाइए, से त्ण्द्व्व्सामाइए। से किं तं भावसामाइए?, 2 दुविहे paM0, taM0-आगमओ अ नोआगमओ a। से किं तं आगमओ भावसामाइए?, 2 जाणए उवउत्ते, सेतं आगमओ भाव्सामाइए। सेकिंतं नोआगमओ भावसामाइए?,2 मू.(330) जस्स सामाणिओ अप्पा, संजमे निअमे त्वे। Page #224 -------------------------------------------------------------------------- ________________ 464 अनुयोगद्वार - चूलिकासूत्रं तस्स सामाइअं होइ, ई केवलिभासिअं ॥ जो समोसव्वभूएसु, तसेसु थावरेसु अ । तस्स सामाइयं होइ, ई केवलिभासिअं ॥ जह मम न पिअं दुक्खं जानिअ एमेव सव्वजीवाणं । न हणइ न हणावेइ अ सममणैतेन सो समणो ॥ नत्थि य सि कोइ वेसो पिओ स सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अनोऽवि पज्जाओ ॥ उवगगिरिजलणसागरनहतलतरुगणसमो अ जो होइ। भमरमियधरणिजलरुरविपवणसमो अ सो समणो ॥ तो समणो जै सुमणो भावेन य जय न होइ पावमनो । सयणे अ जने असमी समो अ मानावमानेसु ॥ मू. ( 331 ) मू. ( 332 ) मू. (333) मू. ( 334 ) मू. (335) वृ. इहाध्ययनाक्षीणाद्यपेक्षया सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणं चतुर्विंशतिस्तवादीनाम्, अस्यापि पूर्वोक्तशब्दार्थस्य सामायिकस्य नामस्थापनाद्रव्य भावभेदाच्चतुर्विधो निक्षेप:, अत एवाह - 'से समासओ चउव्विहे' इत्यादि, सूत्रसिद्धमेव यावत् । जस्स सामानिओ अप्पा' इत्यादि, यस्य सत्त्वस्यसामानिक:- सन्निहित आत्मा सर्वकालं व्यापारात् क्व ? - संयमे-मूलगुणरूपे नियमे उत्तरगुणसमूहात्मके तपसि - अनशनादौ तस्येत्थंभूतस्य सामायिकं भवतीत्येतदत्के वलिभाषितमिति श्लोकार्थः ॥ जो समो' इत्यादि, यः समः - सर्वत्र मैत्रीभावात्तुल्यः 'सर्वभूतेषु' सर्वजीतेषु त्रसेषु स्थावरेषु चतस्य सामायिकं भवतीत्येतदपि केवलिभाषितं, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात्पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलत्वाद्धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादान-मिति । यत एव हि सर्वभूतेषु समोऽत एव साधुः समणो भण्यते इति भावं दर्शयत्राह 'जह मम' गाहा, व्याख्या- यथा 'मम' स्वात्मनि हननादिजनितं दुःखं न प्रियं एवमेव सर्वजीवानां तन्नाभीष्टमिति 'ज्ञात्वा' चेतसि भावयित्वा समस्तानपी जीवान हन्ति स्वयं, नाप्यन्यैर्घातयति, चशब्दात् घ्नतश्चान्यान्न समनुजानीत इत्यनेन प्रकारेण सममणतित्ति-सर्वजीवेषु तुल्यं, वर्तते यतस्तेनासौ समण इति गाथार्थः ॥ तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येकः प्रयायो दर्शितः एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह 'नत्थि य से' गाहा, व्याख्या - नास्ति च 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वाद्, अनेन भवति समं मनोऽस्येति निरुक्तविधिना समना इत्येषोऽन्योऽपि पर्याय इति गाथार्थ: / / तदेवं पूर्वोक्तप्रकारेण सामायिकवतः साधोः स्वरूपं निरूप्य प्रकारान्तरेणाऽपि तत्रिरूपनार्थमाह 'उरग' गाहा, स श्रमणो भवतीति सर्वत्र संबध्यते, यः कथंभूतो भवतीत्याह-उरगः - सर्पस्तत्समः परकृता श्रयनिवासादिति, एवं समशब्दोऽपि सर्वत्र योज्यते, तथा गिरिसमः परोषहोपसर्गनिष्प्रकम्पत्वात्, ज्वलनसमः तपस्तेजोमयत्वात्, तृणादिष्विव सूत्रार्थेष्वतृप्तेः सागरसमो गम्भीरत्वाद् ज्ञानादिरत्नाकरात् स्वमर्यादानतिक्रमाच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात्, " Page #225 -------------------------------------------------------------------------- ________________ 465 मूलं-335 तरुगणसमः सुखदुःखयोरदर्शितविकारत्वात्, भ्रमरसमोऽनियतवृत्तित्वात्, मृगसमः संसारभयो-द्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात् जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्या-मिव तदूर्ववृत्तेः, रविसमः धर्मास्तिकायादिलोकमधिकृत्याविशेषेण प्रकाशकत्वात्, पवनसमश्च सर्वत्राप्रतिबद्धत्वात्, स एवंभूतः श्रमणो भवतीति गाथार्थः । / यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति-'तो समणोऽगाहा, व्याख्या-ततः श्रमणो यदि द्रव्यमन आश्रित्य सुमना भवेत्, 'भावेन च' भावमनश्चाश्रित्य यदि न भवति पापमनाः, सुमनस्त्वचिन्हान्येव श्रमणगुणत्वेन दर्शयति-स्वजने च पुत्रादिके जने च सामान्ये समो-निर्विशेषः मानापमानयोश्च सम इति गाथार्थः । / __ मू. (336) से तं नोआगओ भावसामाइए, से तं भावसामाइए, संतं समाइए, से तं नाम्निप्फ्न्ने। वृ.इह च ज्ञानक्रियारूपंसामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञानक्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनत्वाद्, एवं च सति सामायिकवतः साधोरपीह नोआगमतो भावसामायिकत्वेनोपन्यासो नविरुध्यते, सामायिकतद्वतोरभेदोपचारादिति भावः । / नामनिष्पन्नो निक्षेपः समाप्त: / / अथ सूत्रालापकनिष्पत्रं निक्षेपं निर्दिदिक्षुराह मू.(336 वर्तते) से किंतं सुत्तालावनिप्फन्ने?, 2 इदानि सुत्तालावयनिष्फनं निक्खेवं इच्छावेई, से अ पत्तलक्खणेऽवि न निक्खिप्पर्3a, कम्हा?, लाघवत्थं, अत्थि इओ तइए अनुओगदारे अनुगमेत्ति, तत्थ निक्खिते इहंनिविखते भवै, इहवा निक्खित्ते तत्थ निक्खिते भवै, तम्हा इहं न निक्खिप्पइ तहिं चेव निक्खिपइ, से तं निक्खेवे॥ वृ. अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेपः ?, 'करोमि भदन्त ! सामायिकं' इत्यादिनां सूत्रालापकानां नामस्थापनादिभेदभित्रो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इति शेषः, 'idAni'mityAdi, स चेदानी सूत्रालापकनिष्पन्नो निक्षेप एष इत्यवसरप्राप्तत्वादित्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि प्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते-न सूत्रालापकनिक्षेपद्वारेणाभिधीयते, कस्मादित्याह-लाघवार्थं, तदेव लाधवं दर्शयति-अस्ति अतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्रच निक्षिप्तः सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति, आह-यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मानोच्यते?, नैवं, यतः सूत्रानुगमे एव सूत्रमुच्चारयिष्यते, नात्र, नच सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो yuktamuktaM'tasmAdiha न निक्षिप्यते इत्यादि' / पुनरप्याह-यद्येवं किमर्थं सूत्रालापकनिक्षेपस्य अत्रोपन्यासः, उच्यते, निक्षेपसाम्यमात्रादित्यलं विस्तरेण । निक्षेपलक्षणं द्वितीयमनुयोगद्वारं स्माप्त्म्॥ . अथ तृतीयमनुयोगद्वारं निरूपयितुमाहमू.(337) से किं तं अनुगमे? 2 दुविहे पन्नत्ते, तंजहा-सुत्तानुगमे अनिन्जुत्तिअनुगमे आसे किंतं निज्जुत्तिअनुगमे?, 2 तिविहे पत्रत्ते, तंजहा-निक्खेवनिज्जुत्तिअनुगमे uvagdhA30/30 Page #226 -------------------------------------------------------------------------- ________________ 466 अनुयोगद्वार - चूलिकासूत्रं यनिज्जुत्तिअनुगमे सुत्तफासि अनिज्जुत्ति अनुग्मे। से किं तं निक्खेवनिज्जुत्ति अनुगमे ? अनुगए, सेतं निक्खेवनिज्जुत्ति अनुग्मे। से किं तं उवग्घायनिज्जुत्तिअनुगमे ?, 2 इमाहिं दोहिं भूलगाहाहिं अनुगंतव्वो, तंजहा मू. ( 338 ) मू. ( 339 ) उद्देसे 1 निद्देसे अ 2 निग्गमे 3 खेत्त 4 काल 5 पुरिसे ya6 / कारण 7 पच्चय 8 लक्खण 9 नए 10 समोआरणानुमए 11 ॥ किं 12 कैविहं 13 कस्स 14 कहि~ 15 केसु 16 कहं 17 किच्चिरं हवै कालं 18 ? | कै 19 संतर 20 मविरहियं 21 भवा 22 गरिस 23 फारस 24 निरुत्ती 25 ॥ [ से तं उवग्घायनिज्जुत्ति अनुगमे ] वृ. अनुगमः -पूर्वोक्तशब्दार्थः, स च द्विधा - सूत्रानुगमः - सूत्रव्याख्यानमित्यर्थः, 'निर्युक्त्यनुगमश्च' नितरां युक्ताः - सूत्रेण सह लोलीभावेन सम्बद्धा निर्युक्ता - अर्थास्तेषां युक्तिः - स्फुटरूपतापादनम् एकस्य युक्तशब्दस्य लोपान्निर्युक्तिः -नामस्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः, तद्रुपोऽनुगमस्तस्या वा अनुगमो - व्याख्यानं निर्युक्त्यनुगमः, स च त्रिविदो निक्षेपोनास्थापनादिभेदभिन्नः तस्य तद्विषया वा निर्युक्तिः - पूर्वोक्तशब्दार्था निक्षेपनिर्युक्तिः तदुपस्तस्या वाऽनुगमो निक्षेपनिर्युक्त्यनुगमः । तथा उपोद्धननं व्याख्येयस्य सूत्रस्य व्याख्याविधिसमीपीकरणमुपोद्घातस्तस्य तद्विषया वा नियुक्तिस्तद्रुपस्तस्या वा अनुगमः उपोद्घातनिर्युक्त्यनुगमः, तथा सूत्रं स्पृशतीति सूत्रस्प - शिका सा चासौ नियुक्तिश्च सूत्रस्पर्शिकृनिर्युक्तिः । तत्र निक्षेपनियुक्तिक्त्यनुगमाऽनुगतो वक्ष्यते च इदमुक्तं भवति अत्रैव प्रागावश्यकसामायिकादिपदानां नामस्थापनादिनिक्षेपद्वारेण यद्वयाख्यानं कृतं तेन निक्षेपनिर्युक्त्यनुगमोऽनुगतः प्रोक्तो द्रष्टव्यः, सूत्रालापकानां नामादिनिक्षेपप्रस्तावे पुनर्वक्ष्यते च । उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा 'उद्देसे' गाहा 'किं कैविहं' गाहा, व्याख्या- उद्देशानमुद्देशः - सामान्याभिधानरूपो, यथा अध्ययनर्मिति, वक्तव्य इति सर्वत्र क्रिया द्रष्टव्या, तथा निर्देशनं निर्देशो- विशेषाभिधानं, यथा सामायिकमिति, अत्राह - ननु सामान्यविशेषाभिधानद्वयं निक्षेपद्वारे प्रोक्तमेव, तत्किमितीह पुनरुच्यते ?, नैतदेवं यतोऽत्र सिद्धस्यैव तत्र तस्य निक्षेपमात्राभिधानं कृतमित्यदोषः । तथा निर्गमनं - निर्गमः, कृतः सामायिकं निर्गतमित्येवंरूपो वक्तव्यः, तथा क्षेत्रकालौ च ययोः सामायिकमुत्पन्नं तौ वक्तव्यौ, यद्वक्ष्यत्यावश्यके " "वैसाहसुद्धएक्कारसीएं पुव्वण्हदेसकालंमि । महसेणवनुज्जाणे अनंतर परंपरं सेस । / "त्ति तथा कुतः पुरुषात्तन्निर्गमिति वक्तव्यं, तथा केन कारणेन गौतमादयः सामायिकं भगवतः समीपे शृण्वन्तीत्येवंरूपं कारणं वाच्यं, यदभिधास्यति - "गोयमाई सामाइयं तु किं कारणं निसामिती' त्यादि, तथा प्रत्यायतीति प्रत्ययः, केन प्रत्ययेन भगवतेदमुपदिष्टं ? स केन वा प्रत्ययेन गणधरास्तेनोपदिष्टं तच्छ्रुण्वन्तीत्येतद्वक्तव्यमित्यथः, तथा च वक्ष्यति - Page #227 -------------------------------------------------------------------------- ________________ 467 मूलं-339 "केवलनाणित्ति अहं अरिहा सामाइयं प्रिखेई। तेसिपि पच्चओ खलु सव्वत्रू तो निसार्मिति ॥"त्ति, तथा सम्यक्त्वसामायिकस्यतत्त्वश्रद्धानंलश्रणं, श्रुतसामायिकस्य जीवादिपरिज्ञानं, चारित्रसामायिकस्य सावद्यविरतिः, देशविरतिसामायिकस्यं तु विरत्यविरतिस्वरूपं मिश्रं लक्षणं, निर्देक्ष्यति च-"सद्दहण जानना खलु विरई मीसं च लक्खणं कहए" इत्यादि, एवं नैगमादयो नया वाच्याः, तेषां च नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयो, यतो निवेदयिष्यति "मूढनैयं सुयं कालियं तु न नया समोअरंति इह्ण्। अपहत्ते समोयारो नत्थि पहत्ते स्मोयारो॥ इत्यादि, तथा कस्य व्यवहारादेः किं सामायिकमनुमतमित्यभिधानीयं, भणिष्यति च "तवसंजमो अनुमओ निग्गंथं पवयणं च व्व्हारो। सद्दुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥"त्ति, किं सामायिकमित्यत्र प्रत्युत्तरयिष्यति-"जीवो गुण पडिवत्रो नयस्स दव्वट्ठियस्स sAmaiya"mityAdi, कतिविधं तदत्यत्र निर्वचनयिष्यति-"सोमाइयं च तिविहं संमत्त सुयंतहा चरित्तं ce"tyAdi, कस्य सामायिकमित्यत्राभिधास्यति-जस्स सामाणिओ अप्पा' इत्यादि, क्व सामायिकमित्येतदपि-"खेतदिसकालगइभवियसनिउस्सासदिट्ठिमाहारे" इत्यादिना द्वारकलापेन निरू पयिष्यति, केषु सामायिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि "सव्वगयं सम्मत्तं सुए चरित्ते न पज्जवा स्व्वे। देसविरई पडुच्चा दुण्हवि पडिसेहणं कुज्जा । / " इति दर्शयिष्यति, कथं सामायिकमवाप्यत इत्यत्र-"मानुस्स खेत्त जाई कुलरूवारोग आउयं buddhi"tyAdi प्रतिपादयिष्यति, कियच्चिरं कालं तद्भवतीतिचिन्तायामभिधास्यति "सम्मत्तस्स सुयस्स य छावट्ठि सागरोवमाइ त्थी। सेसाण पुव्वकोडी देसणा होइ उक्कोसा॥ 'keI'tti कियन्त: सामायिकस्य युगपत् प्रतिपद्यमानकाः पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यं, भणिष्यति च-"सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता u"ityAdi, सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यति "कालमनंतं च सुए अद्धापरियट्टओ य देसूनो। - आसायणबहुलाणं उक्कोसं अंतरं होइ ॥"त्ति, अविरहितं निरन्तरं कियन्तं कालं सामायिकप्रतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यति "सम्मसूय अगारीणं आवलिय असंखभागमेत्ता u। अट्ठ समया चरिते सव्वेसु जहन्न दो स्मा॥"इत्यादि, कियतो भवान उत्कृष्टतस्तदवाप्यत इत्यत्र प्रतिवचनं दास्यति - "सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता u। अट्ठ भवा उ चरित्ते अनंतकालं ca suysme|" Page #228 -------------------------------------------------------------------------- ________________ अनुयोगद्वार - चूलिकासूत्रं आकर्षणमाकर्षः- एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणानि - प्रतिपत्तय इति वाच्यं तच्च वक्ष्यति 468 , " तिन्हं सहसपुहुत्तं सयप्पहुत्तं च होइ विरईए । एगभवे आगरा एवड्या होंति नायव्वा ॥ तिण्ह सहस्समसंखा सहसपुहुत्तं च होइ विरईए । नावे आगरा एवैया हुंति नाय - व्वा । / " इति, फासण 'त्ति कियत् क्षेत्रं सामायिकवन्तः स्पृशन्तीत्यभिधानीयं taccaivam"sammattacaraNasahiyA सव्वं लोगं फुसे निरवसेसं । सत्त य चौदसभाए पंच य सुयदेसविरईए । इत्यादि, निश्चित्ता उक्तिर्निरुक्तिर्वक्तव्या, तत्र च - "चम्मद्दिट्ठि अमोहो सोही सब्भावं दंसणं बोही । अविवज्जओ सुदिट्ठित्ति एवमाई निरुत्ताइ ॥ " I - मित्यादि वक्ष्यति, एवं तावद्गाथाद्वयसंक्षेपार्थः, विस्तरार्थस्त्वावश्यकनिर्युक्तिटीकाभ्यामवसेय इति । तदेवमेतद्गाथाद्वयव्याख्याने उपोद्घातनिर्युक्तिः समर्थता भवति, अस्यां च प्रस्तुताध्ययनस्याशेषविशेषेषु विचारितेषु सत्सु सूत्रं व्याख्यानयोग्यतामानीतं भवति, ततः प्रत्यवयवं सूत्रव्याख्यानरूपाया: सूत्रस्पर्शकनिर्युक्तेरवसरः संपद्यते, सूत्रं च सूत्रानुगमे सत्येवं भवति, सोऽप्यवसरप्राप्त एव, ततस्तमभिधित्सुराह मू. ( 340 ) से किं तं सुत्तप्फासि अनिज्जुत्ति अनुगमे ? 2 सुत्तं उच्चारेअव्वं अक्खलिअं अमिलिअं अवच्चामेलिअं पडिपुत्रं पडिपुत्रघोसं कंठोदुविप्पमुक्कं गुरुवायणोवगयं, तओ तत्थणज्जिहिति ससमयपयं वा परसमयपयं वा बंधपयं वा मोक्खपयं वा सामाइ अपयं वा नोसामाइ अपयं वा, तओ तम्मि उच्चारिए समाणे केसि च नं भगवंताणं केइ अत्थाहिगारा अनहिगया भवंति, ततो तेसिं अनहिगयाणं अहिगमनट्ठाए पयं पएणं वन्नैस्सामि, - संहिया य पदं चेव, पयत्थो पर्यावग्गहो । पू. (341 ) चालना य पसिद्धी a, छव्विहं विद्धि लक्खणं ॥ मू. ( 342 ) से तं सुत्तप्फासियनिज्जुत्ति अनुगमे, से तं निज्जुत्ति अनुगमे, से तं अनुगमे ॥ वृ. आह- ननु यथोक्तनीत्या सूत्रानुगमे सत्येव सूत्रस्पर्शिक नियुक्त्याः प्रयोजनं तर्हि किमित्यसावुपोद्घातनिर्युक्त्यनन्तरमुपन्यस्ता ?, यावता सूत्रानुगमं निर्दिश्य पश्चात्किमिति नोच्यते ?, सत्यं, किन्तु निर्युक्तिसाम्पात्तत्प्रस्ताव एव निर्दिष्टेत्यदोषः । प्रकृतमुच्यते तत्रास्खलितादिपदानां व्याख्या यथेहैव प्राग्द्रव्यावश्यकविचारे कृता तथैव दृष्टव्या, अयं च सूत्र दोषपरिहारः शेषसूत्रलक्षणस्योपलक्षणं, तच्चेदम् "अप्परगंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणतं सुतं अट्ठहि य गुणेहि उववेयं ॥ " अस्या व्याख्या-अल्पग्रन्थं च तत् महार्थं चेति समाहारद्वन्द्वः 'उत्पादव्ययध्रौव्ययुक्तं सदि' - त्वादिवत्सूत्रमल्पग्रन्थं महार्थं च भवतीत्यर्थः, यच्च द्वात्रिंशद्दोषविरहितं तत्सूत्रं भवति, के Page #229 -------------------------------------------------------------------------- ________________ मूलं-342 469 पुनस्ते द्वात्रिंशद्दोषाः ये सूत्रे वर्जनीयाः ? उच्यते, अलियमुवधायजणयं निरत्थयमवत्थयं छलं दुहिल्ण्। .. निस्सारमहियमूणं पुनरुत्तं वाहयमजुत्तं । / 1 / / कमभिनवयणभित्रं विभित्तभिन्नं च लिंगभिन्नं c। अनभिहियमपयमेव य सहावहीणं ववहियं च ॥ 2 / / कालजतिच्छविदोसो समयविरुद्धं च वयणमित्तं च । अत्थावत्तीदोसो नेओ असमासदोसो y॥3॥ उवमारूवगदोसो निद्देसपयत्थसंधिदोसो y। एए अ सुत्तदोसो बत्तीसा हुंति नायव्वा ॥ 4॥ तत्रानृतमभूतोद्भावनं भूतिनिह्नवच्च, यथा ईश्वरकृर्तृकं जगदित्याद्यभूतोद्भावनं, नास्त्यात्मेत्यादिकस्तु भूतनिहवः 1, उपघात: सत्त्वघातादिः तज्जनकं, यथा वेदविहिता हिंसा धर्मायेत्यादि 2, निरर्थकं यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न त्वर्थो, यथा अआइईत्यादि डिस्थादिवद्वा 3, असम्बद्धार्थकमपार्थकं, यथा दश दाडिमानि षडपूपा: कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीचीमित्यादि 4, यत्रानिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघातः कर्तुं शक्यते तच्छलं, यथा-नवकम्बलो देवदत्त इत्यादि 5, जन्तूनामहितोपदेशकत्वेन पापव्यापारपोषक द्रुहिलं, यथा एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥ 1 ॥ पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्त्र ते। न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् । / 2 / / इत्यादि6 वेदवचनादिवत् तथाविधयुक्तिरहितं परिफल्गु निःसारं7, अक्षरपदादिभिरतिमात्रमधिकं 8, तैरेव हीनमूनम्, अथवा हेतोदृष्टान्तस्य वाऽऽधिक्ये सत्यधिकं, यथा-अनित्यः शब्दः कृतकत्वप्रयतानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्तश्च वक्तव्यः, अत्र च प्रत्येकं द्वयाभिधानादाधिक्यमिति भावः, हेतुदृष्टान्ताभ्यामेव हीनमून, यथा अनित्यः शब्दो घटवदिति, यथा(द्वा)अनित्यः शब्दः कृतकत्वादित्यादि 9, पुनरुक्तं द्विधाशब्दतोऽर्थतश्च, तथाऽर्थादापत्रस्य पुनर्वचनं पुनरुक्तं, तत्र शब्दतः पुनरुक्तं यथा घटो घट इत्यादि, अर्थतः पुनरुक्तं यथा घट: कुट: कुम्भ इत्यादि, अर्थादापन्नस्य पुनर्वचनं यथा पीनो देवदत्तो दिवा न भुड्क्ते उत्युक्ते अर्थादापत्रं रात्रौ भुक्त इति, तत्रार्थापन्नमपि य एतत्साक्षाद् ब्रूयात्तस्य पुनरुक्ता 10, ___ व्याहतं यत्र पूर्वेण परं विहन्यते यथा-'कर्म चास्ति, फलं चास्ति, कर्ता न त्वस्ति कर्मणा'-- मित्यादि 11, अयुक्तमनुपपत्तिक्षम, यथा-तेषां कटकटभ्रष्टइआजानां मदबिन्दुभिरित्यादि 12, क्रमभिन्नं यत्र क्रमो नाराध्यते, यथा-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणामाः स्पर्शरसगन्धरूपशब्दा इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि 13, वचनभिन्नं यत्र वचनव्यत्ययो, यथा वृक्षाः ऋतौ पुष्पितः इत्यादि 14, विभिक्तिभिन्नं यत्र बिभक्तिव्यत्ययो, यथा वृक्षं पश्य Page #230 -------------------------------------------------------------------------- ________________ 470 अनुयोगद्वार-चूलिकासूत्रं इति वक्तव्यो, यथा वृक्षं पश्य इति वक्तव्ये वृक्षः पश्य इति ब्रूयादित्यादि 15, लिङ्गभिन्नं यत्र लिङ्गव्यत्यो, यथा अयं स्त्रीत्यादि 16, अनभिहितं-स्वसिद्धान्तानुपदिष्टं, यथा सप्तमः पदार्थो वैशिषिकस्य, प्रकृतिपुरुषाभ्यधिकं साङ्ख्यस्य, दुःखसमुदायमार्गनिरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्येत्यादि 17, यत्रान्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं तदपदं, यथाऽऽर्यापदेऽभिधातव्ये वैतालीयपदमभिदध्यादित्यादि 18, यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते तत्स्वभावहीनं, यथा शीतो वह्निः मूर्तिमदाकाशमित्यादि 19, यत्र प्रकृतं मुक्त्वाऽप्रकृतंव्यासतोऽभिधाय पुनः प्रकृतमुच्यते तत्स्वभावहीनं, यथा शीतो वह्निः मूर्ति-मदाकाशमित्यादि 19, पत्र प्रकृतं मुक्त्वाऽप्रकृतं व्यासतोऽभीधाय पुनः प्रकृतमुच्यते तद्व्यवहितं 20, ___ कालदोषो यत्रातीतादिकालव्यत्ययो यथा रामो वनं प्रविविशेति वक्तव्ये रामो वनं प्रविशतीत्याह 21, यतिदोषोऽस्थानविरतिः सर्वथाऽविरतिर्वा 22, छविः-अलङ्कारविशेषस्तेन शून्यं छविदोषः 23, समयविरुद्धं स्वसिद्धान्तविरुद्धं, यथा साङ्ख्यस्यात् कारणे कार्य, वैशिषिकस्य वा सदिति 24, वचनमात्रं निर्हेतुकं, यथा कश्चिद्यथेच्छया कञ्चित्प्रदेशं लोकमध्यतया जनेभ्यः प्ररूपयति 25, यत्रार्थापत्त्याऽनिष्टमापतति तत्रापत्तिदोषो, यथा गृहकुक्कुटो न हन्तव्य इत्युक्तेऽर्थापत्त्या शेषघातोऽदुष्टैत्यापतति 26, यत्र समासविधिप्राप्तौ समासंन करोति व्यत्ययेन वा करोति तत्रासमासदोषः 27, उपमादोषो यत्र हीनोपमा क्रियते, यथा मेरु: सर्वपोपमः, अधिकोपमा वा क्रियते, यथा सर्षपो मेरुसन्निभः, अनुपमा वा यथा मेरुः समुद्रोपम इत्यादि 28, रूपकदोषः स्वरूपभूतानामवयवानां व्यत्ययो, यथा पर्वते निरूपयितव्ये शिखरादीस्तंदवयवात्रिरूपयति, अन्यस्य वा समुद्रादेः sambandhino'vayavA~statra निरूपयतीति 29, निर्देशदोषस्तत्र यत्र निर्दिष्टपदानामेकवाक्यता नक्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचतीत्यमिधातव्ये पचतिशब्दं नाभिधत्ते 30, पदार्थदोषो यत्र वस्तुनि पर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते, यथा सतो भावः सत्तेतिकृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते, यथा सतो भावः सत्तेतिकृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते, तच्चायुक्तं, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति 31, यत्र सन्धिप्राप्तौ तं न करोति दुष्टं वा करोति तत्र सन्धिदोषः 32, एते द्वात्रिंशत्सूत्रदोषाः, एतैविरहितं यत्तल्लक्षणयुक्तं सूत्र्। अष्टाभिश्च गुणैरुपपेतं यत्तल्लक्षणयुक्तमिति वर्तते, ते चेमे गुणाः "निद्दोसं सारवंतं च, हेउज्जुत्तमलंकियं । उवनीयं सोवयारं च, मियं महुरमेव y॥" तत्र निर्दोषं-सर्वदोषविप्रमुक्तं 1, सारवद् गोशब्दवद्बहुपर्यायं 2, हेतवः अन्वयव्यतिरेकलक्षणास्तैर्युक्तम् 3, उपमोत्प्रेक्षाधलङ्काररैलकृतम् 4, उपनयोपसंहृतमुपनीतं 5, ग्राम्यमणितिरहितं सोपचारं 6, वर्णादिनियतपरिमाणं मितं 7, श्रवणमनोहरं मधुरम् 8 / अन्यैश्च कैश्चिद् षड्गुणाः सूत्रस्य पठ्यन्ते, तद्यथा "अप्पक्खरमसंदिद्धं, सारवं विस्सोमुह्ण्। अत्थोभममवज्जं च, सुत्तं सव्वत्रुभासियं । / " Page #231 -------------------------------------------------------------------------- ________________ मूलं-342 471 य(त) वाल्पाक्षरंमिताक्षरं, यथा सामायिकसूत्रम्, असन्दिग्धं-सैन्धवशब्दवद्यल्लवणवसनतुरगाद्यनेकार्थसंशयकारिन भवति, सारव च पूर्ववत्, विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाधनुयोगचतुष्टयव्याख्याक्षम, यथा-'धम्मो maMgalamukkiTTha'mityAdizloke चत्वारोऽप्यनुयोगो व्याख्यायन्ते, अथवा अनन्तार्थत्वाद् यथो विश्वतोमुखं ततः सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, अस्मिश्च व्याख्याने पञ्चैवैते गुणा भवन्ति, स्तोभकाः-चकारवाशब्दादयो निपातास्तैर्षियुक्तमस्तोभकम्, अनवद्यं कामादिपापव्यापाराप्ररूपकं, एवंभूतं सूत्रं स्र्व्ज्ञ्य्भास्सित्मिति। ___ यैस्तु पूर्वे अष्ट सूत्रगुणाः प्रोक्तास्तेऽनन्तरश्लोकोक्तगुणास्तेष्वेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति ते अमीभिरेव पूर्वोक्तानामष्टानामपि सङ्ग्रह प्रतिपादयन्ति । / एवं सूत्रानुगमे समस्तदोषविप्रमुक्ते लक्षणयुक्ते सूत्रे उच्चारिते ततो ज्ञास्यते यदुतैतत्स्वसमयगतजीवाद्यर्थप्रतिपादकं पदं स्वसमयपदं, परसमयगतप्रधानेश्वराद्यर्थप्रतिपादकं पदं परसमयपदं, अनयोरेव मध्ये परसमयपदं देहिनां कुवासनाहेतुत्वाद्बन्धपदमितरतु सद्बोधकारणत्वान्मोक्षपदमिति तावदेके, अन्ये तु व्याचक्षते-प्रकृतिस्थित्यनुभावप्रदेशलक्षणभेदभिन्नस्य बन्धस्य प्रतिपादकं पदं बन्धपदम्, [सद्बोधकारणत्वात् ] कृत्स्नकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादकं पदं मोक्स्स्प्द्मिति। ___ अह-नन्वत्र व्याख्याने बन्धमोक्षप्रतिपादकं पदद्वयं स्वसमयपदान्नातिरिच्यते तत्किमिति भेदेनोपन्यासः ?, सत्यं, किन्तु स्वसमयपदस्याप्यभिधेयवैचित्र्यदर्शनार्थो भेदेनोपन्यासः, अत एव सामायिकप्रतिपादकं पदं सामायिकपदमित्यादावपि भेदेनोपादानं सार्थकमिति, सामायिकव्यतिरिक्तानां नारकतिर्यगाद्यर्थानां प्रतिपादकं पदं नोसामायिकपदमित्येतश्च सूत्रोच्चारणस्य फलं दर्शितम्, इदमुक्तं भवति-यतः सूत्रे समुच्चारिते स्वसमयपदादिपरिज्ञानं भवति ततस्तदुच्चारणीयमेव, ततस्तस्मिन्सूत्रे उच्चारितमात्र एव सति केषाञ्चिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकारा अधिगता:-परिज्ञाता भवन्ति, केचितु क्षयोपशमवैचित्र्यादनधिगता भवन्ति, ततस्तेषामनधिगतानामर्थाधिकाराणामधिगमार्थ पदेन पदं वर्णयिष्यामि, एकैकं पदं व्याख्यास्यामित्यर्थः । तत्र व्याख्यालक्षणमेव तावदाह___ "संहिया ये त्यादि, तत्रास्खलितपदोच्चारणं संहिता, यथा 'करोमि भयान्त! sAmAyika'mityAdi, पदं तु करोमीत्येकं पदं भयान्त इति द्वितीयं सामायिकमिति तृतीयम् इत्यादि, पदार्थस्तु करोमीत्यभ्युपगमो भयान्त इति गुर्वामन्त्रणं समस्यायः सामायिकमित्यादिकः, पदविग्रह समासः, सचानकपदानामेकत्वापादनविषयो यथा भयस्यान्तो भयान्त इत्यादि, सूत्रस्यार्थस्य वा अनुपपत्त्युद्भावनं चालना, तस्यैवानेकोपपत्तिभिस्तथैव स्थापनं प्रसिद्धिः, एते च चालनाप्रसिद्धी आवश्यक सामायिक व्याख्यावसरे स्वस्थान एव विस्तरवत्यौ दृष्टव्ये, एवं षड्विधं 'viddhi'jAnIhi लक्षणं व्याख्याया इति प्रक्रमाद्गम्यते इति shlokaarthH॥ __अत्राह-नन्वस्याः षड्विधव्याख्याया मध्ये कियान् सूत्रानुगमस्य विषयः ? को वा सूत्रालापकनिक्षेपस्य? कश्च सूत्रस्पर्शिकनिर्युक्तेः? किं वा नयैविषयोक्रियते?, उच्यते, सूत्रं सपदच्छेदं तावदभिधाय सूत्रानुगमः कृतप्रयोजनो भवति, सूत्रानुगमेन च सूत्रे समुच्चारिते Page #232 -------------------------------------------------------------------------- ________________ 472 अनुयोगद्वार-चूलिकासूत्रं पदच्छेदे च कृते सूत्रालापकानामेव नामस्थापनादिनिक्षेपमात्रमभिधाय सूत्रालापकनिक्षेपः कृतार्थो भवति, शेषस्तु पदार्थपदविग्रहादिनियोगः सर्वोऽपि सूत्रस्पशिनियुक्तेः, वक्ष्यमाणनैगमादिनयानामपि प्रायः स एव पदार्थादिविचारो विषयः ततो वस्तुवृत्त्या सूत्रस्पशिकनियुक्त्यन्त विन एव नयाः, आह च भाष्यकार: "होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयान्नुग्मो। सुत्तालावगनासो नामाइन्नासविनिओगं ॥ 1 ॥ सुत्तफासियनिज्जुत्तिविनिओगो सेसओ प्य्त्थाइ। __पायं सो च्चिय नेगमनयाइमयगोयरो होइ ॥ 2 ॥ अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत्समाप्यन्ते, यत आह भाष्यसुधाम्भोनिधिः "सुत्तं सुत्तानुगमो सुत्तालावयकओ य निक्खेवो। सुत्तप्फासियनिज्जुत्ती नया य समगं तु वच्चंति । " इत्यलं विस्त्रेन्न्। 'से त्तं अनुगमेऽत्ति अनुगमः समाप्तः । / अथ नयद्वारमभिधित्सुराह मू.( 343)से किं तं नए?, सत्त मूलनया पन्नत्ता, तंजहा- नेगमे संगहे ववहारे उज्जुसुए सद्दे समभिरूढे एवंभूए, तत्थमू.( 344) नेगेहिं मानेहि मिनैत्ति नेगमस्सं य निरुत्ती। सेसाणपि नयाणं लक्खनमिनमो सुणह वोच्छ्ण्। मू. (345) संगहिअर्पिडिअत्थं संगहवयणं समासओ बिति। वच्च विनिच्छिअत्थं ववहारो स्व्व्द्व्वेसुण्। मू. (346) पच्चुप्पन्नग्गी उज्जुसुओ नयविही मुनेअव्वो। इच्छइ विसेसियतरं पच्चुप्पन्नं नओ स्दो। मू. (347) वत्थूओ संकमणं होइ अवत्थू नए स्म्भिरूद्धे। वंजणात्थतदुभयं एवंभूओ विसेसेइ । / वृ.अथ कोऽयं पूर्वोक्तशब्दार्थो नयः?, तत्रोत्तरभेदापेक्षया सप्तैव मूलभूता नया मूलनया:, तद्यथा-नैगम इत्यादि, तत्र नैगमं व्याचिख्यासुराह-नेगेहिमित्यादि गाथा, व्याख्या-न एकं नैकं प्रभूतानीत्यर्थः, नैकैर्मानैः-महासत्तासामान्यविशेषादिज्ञानैमिमीते मिनोति वा वस्तूनि परिच्छिनत्तीति नैगमः इतीयं नैगमस्य निरुक्तिः-व्युत्पत्तिः, अथवा निगामा-लोके वसामि तिर्यग्लोके वसामीत्यादयः पूर्वोक्ता एव बहवः परिच्छेदास्तेषु भवो नैगमः, शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत वक्ष्येऽमिति गाथार्थः । / यथाप्रतिज्ञातमेवाह-'संगहिअ गाहा, व्याख्या-सम्यग् गृहीत-उपात्तः सगृहीतः पिण्डित एकजातिमापन्नोऽर्थो विषयो यस्य सङ्ग्रहवचनस्य तत्सङ्ग्रहीतपिण्डितार्थ सङ्ग्रहस्य वचनं सङ्ग्रहवचनं 'समासतः' संक्षेपतो ब्रुवते तीर्थकरणगणधराः, अयं हि सामान्यमेवेच्छति न विशेषान्, ततोऽस्य वचनंसगृहीतसामान्यार्थमेव भवति, अत एव सगृह्मति-सामान्यरूपतया सर्व वस्तु क्रोडीकरोतीति सङ्ग्रहोऽमुच्यते, युक्तिश्चात्र लेशतः प्राग्दशितैव vaccaI'tyAdi, Page #233 -------------------------------------------------------------------------- ________________ मूलं-347 473 निराधिक्ये चयनं चय:-पिण्डीभवनं अधिकश्चयो निश्चयः-सामान्यं विगतो निश्चयो विनिश्चयोसामान्याभावः तदर्थ-तन्निमित्तं व्रजति-प्रवर्तते, सामान्याभावायैव सर्वदा यतते व्यवहारो नय इत्यर्थः क्व?-'सर्वद्रव्येषु' सर्वद्रव्यविषये, लोके हि घटस्तम्भाम्भोरुहादयो विशेषा एव प्रायो जलाहरणादिक्रियासूपयुज्यमाना दृश्यन्ते न पुनस्तदतिरिक्तं सामान्यम्, अतो लोकव्यवहारानङ्गत्वात्सामान्यमसौ नेच्छतीति भावः, अत एव लोकव्यवहारप्रधानो नयो व्यवहारनयोऽसाधुच्यते, युक्तिश्चात्रापिलेशतः प्रागुक्तैव, अथवा विशेषेण निश्चयो विनिश्चयः-आगोपालद्यङ्गाना[द्य]ववोधो न कतिपयविद्वत्सम्बद्धः तदर्थ व्रजति व्यवहारनयः सर्वद्रव्येषु, उदमुक्तं भवति-यद्यपि निश्चयेन घटादिवस्तूनि सर्वाण्यपि प्रत्येकं पञ्चवर्णानि द्विगन्धानि पञ्चरसान्यष्टस्पर्शानि तथाऽपि गोपालङ्गनादीनां यत्रैव क्वचिदेकस्मिन् स्थले कालनीलवर्णादौ विनिश्चयो भवति तमेवासौ सत्त्वेन प्रतिपद्यते न शेषान, लोकव्यवहारपरत्वादेवेति गाथार्थः । / 'पच्चुप्पन्न गाहा, साम्प्रतमुत्पन्नं प्रत्युत्पत्रमुच्यते वर्तमानकालभावीत्यर्थः, तद्ग्रहीतुंशीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रोनयविधिर्मुणितव्यः, तत्रातीतानागताभ्युपगमकुटिलतापरिहारेण ऋजु-अकुटिलं वर्तमानकालभावि वस्तु सूत्रयतीति ऋजुसूत्रः, अतीतानागतयोविनाशानुत्पत्तिभ्यामसत्त्वाद्, असदभ्युपगमश्च कुटिल इति भावः, अथवा ऋजु-अवकं श्रुतमस्येति ऋजुश्रुतः, शेषज्ञानैर्मुख्यतया तथाविधपरोपकारासाधनात् श्रुतज्ञानमेवैकमिच्छतीत्यर्थः, उक्तं च "सुयनाणे अनिउत्तं, kevale tynNtre| अप्पणो य परेसिंच, जम्हा तं परिभावगं ॥"ति, अयं च नयो वर्तमानमपीच्छन् स्वकीयमेवेच्छति, परकीयस्य स्वाभिमतकार्यासाधकत्वेन वस्तुतोऽसत्त्वादिति, अपरंच-भिन्नलिङ्गैभिन्नवचनैश्च शब्दैरेकमपि वस्त्वभिधीयत इति प्रतिजानीते, यथा तट: तटी तटमित्यादि, तथा गुरुर्गुरव इत्यादि, तथा इन्द्रादेमिस्थापनादिभेदान् प्रतिपद्यते, वक्ष्यमाननयस्त्वतिविशुद्धत्वाल्लिङ्गवचनभेदाद्वस्तुभेदं प्रतिपत्स्यते नामस्थापनाद्रव्याणि च नाभ्युपगमिष्यतीति भावः, इत्युक्त ऋजुसूत्रः, अथ शब्द उच्यते-तत्र शप आक्रोशे' शप्यते-अभिधीयते वस्त्वनेनेति शब्दः, तमेव गुणीभूतार्थं मुख्यतया यो मन्यते स नयोऽप्युपचाराच्छब्दः, अयं च प्रत्युत्पन्नं-वर्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषिततरमिच्छति, तथाहि-तटस्तटो तटमित्यादिशब्दानां भिन्नान्येवाभिधेयानि, भिन्नलिङ्गवृत्तित्वात्, स्त्रीपुरुषनपुंसकशब्दवदित्यसौ प्रतिपद्यते, तथा गुरुर्गुख इत्यत्राप्यभिधेयभेद एव, भिन्नवचनवृत्तित्वात्पुरुषः पुरुषा इत्यादिवदिति, नामस्थापनाद्रव्यरूपाश्च नेन्द्राः, तत्कार्याकरणात्, खपुष्पवदिति प्राक्तनाद्विशुद्धत्वाद्विशेषिततरोऽस्याभ्युपगमः, समानलिङ्गवचनानां तु बहूनामपि शब्दानामेकमभिधे यमसौ मन्यते, यथेन्द्रः शक्रः पुरन्दर इत्यादि, इति गाथार्थः ॥ ___ 'वत्थूओ' इत्यादि, वस्तुनः-इन्द्रादेः सङ्क्रमणमन्यत्र शक्रादाविति दृश्यं, भवति अवस्तु अभवतीत्यर्थः, क्वेत्याह-नये समभिरूढनयमतेनेत्यर्थः, तत्र वाचकभेदेनापरापरान् वाच्यविशेषान् समभिरोहति समभिगच्छति प्रतिपद्यत इति समभिरूढः, अयमत्र भावार्थ:-इन्द्रशकपुरन्दरादिशब्दान् अनन्तरं शब्दनयेन एकाबिधेयत्वेनेष्टानसौ विशुद्धतरत्वात् प्रत्येकं भिन्नाभिधेयान् प्रतिपद्यते, भिनप्रवृत्तिनिमित्तत्वात्, सुरमनुजादिशब्दवत्, तथाहि-इन्दतीति इन्द्रः Page #234 -------------------------------------------------------------------------- ________________ 474 अनुयोगद्वार-चूलिकासूत्रं शमोतीति शक्रः पुरं दारयतीति पुरन्दरः, इह परमैश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वे अतिप्रसङ्गो, घटपटादिशब्दानामप्येकार्थताऽऽपत्तेः, एवं चसति यदा इन्द्रशब्दः शक्रशब्देन सहैकार्थ उच्यते तदा वस्तुनः परमैश्वर्यस्य शकनलक्षणे वस्त्वन्तरे सङ्क्रमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तच्चासम्भवित्वादवस्तु, न हि य एव परमैश्वर्यपर्याय: स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कर्यापत्तितोऽतिप्रसङ्गादित्यलं विस्तरेण, उक्तः स्म्भिरूद्ध्ः। 'वंजणात्थे' त्यादि, यक्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवंभूतमुच्यते, एवं-य: शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमेवं भूतं-प्राप्तमितिकृत्वा, ततश्चैवंभूतवस्तुप्रतिपादको नेयोऽप्युपचारादेवंभूतः, अथवा एवं-यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्तमेवं भूत:-प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते, स एवंभूतो नयः किमित्याह-व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं-शब्द: अर्थस्तु-तदभिधेयवस्तुरूपः व्यञ्जनं चार्थश्च व्यञ्जनार्थौ तौ च तौ तदुभयं चेति समासः, vyaJjanArthazabdayoya'stanirdeza: प्राकृतत्वात्, तद्व्यञ्जनार्थतदुभयं विशेषयति-नैयत्येनस्थापयति, इदमत्र हृदयम्-शब्दमर्थनार्थ च शब्देन विशेषयति, यथा 'घटचेष्टायां घटते योषिन्मस्तकाद्यारूढश्चेष्टत इति घट इति, अत्र तदैवासौ घटो यदा योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान् नान्यदा, घटध्वनेरपि चेष्टां कुर्वत एव तस्य वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन निवर्त्यते, घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यत इति भावः, इति गाथार्थः । / उक्ता मूलनयाः, एषां चोत्तरोत्तरभेदप्रभेदा aavshykaadibhyo'vseyaaH| एते च सावधारणाः सन्तो दुर्नयाः, अवधारणविरहितास्तु सुनयाः, सर्वेश्च सुनयैर्मीलितैः स्याद्वाद इत्यलं भुभास्सित्या॥अत्राः कश्चित्-ननूक्ता एते नयाः, केवलं प्रस्तुते किमेतैः प्रयोजनमिति नावगच्छामः, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य च प्रक्रान्तसामायिकाध्ययनस्य विचारणाऽमीषां प्र्योज्ञ्ण्। पुनरप्याह-नन्वेषा नयैर्विचारणा कि प्रतिसूत्रमभिप्रेता सर्वाधययनस्य वा?, यद्याद्यः पक्षः सन युक्तः, प्रतिसूत्रनयविचारस्य ननया समोयरंति इह मित्यनेन निषिद्धत्वाद्, अथापर: पक्षः साऽपि न युक्तः, समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातनिर्युक्तौ 'नए समोयारनानुमए' इत्यत्रोपन्यस्तत्वात्, न च सूत्रव्यतिरिक्तमध्ययन मस्ति यन्त्रयैर्विचार्यते, अत्रोच्यते, यस्तावत्प्रतिसूत्रं नयविचारनिषेधः प्रेर्यते तत्राविप्रतिपत्तिरेव, किं च - 'आसज्ज उसोयारं नए नयविसारओ बूया' इत्यनेनापवादिकः सोऽनुज्ञात एव, यदप्युच्यतेऽसमस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातेऽत्यादि, तत्समयानभिज्ञस्यैव वचनं, यस्मादिदमेव चतुर्थानुयोगद्वारंनयवक्तव्यताया मूलस्थानम्, अत्र सिद्धानामेव तेषां तत्रोपन्यासः, यदप्युक्तम् 'न च sUtravyatiriktamadhyayana'mityAdi, तदप्यसारं, समुदायसमुदायिनोः कार्यादिभेदतः कथञ्चिद्भेदसिद्धेः, तथाहि-प्रत्येकावस्थायामनुपलब्धमप्युद्वहनसामर्थ्यलक्षणं कार्यं शिविकावाहकपुरुषसदामुदाये उपलभ्यते, एवं च प्रत्येकसमुदितावस्थयोः कार्यभेदः शिविकावाहनादिषु सामर्थ्यासामर्थ्यलक्षणो विरुद्धधर्माध्यासश्च दृश्यते, यदि चायमपि न Page #235 -------------------------------------------------------------------------- ________________ मूलं-347 475 भेदकस्तहिं सर्वं विश्वमेकं स्यात्, ततश्च सहोत्पत्त्यादिप्रसङ्गः, तस्मात्कार्यभेदाद्विरुद्धधर्माध्यासाच्च समुदायसमुदायिनोर्भेदः प्रतिपत्तव्यः, एवं सङ्ख्यासंज्ञादिभ्योऽपि तद्भेदो भावनीयः, तस्मात्कश्चित्क्वचित्सूत्रविषयः समस्ताध्ययनविषयश्च नयविचारो न दुष्यति, भवत्वेवं तथाऽप्यध्ययनं नयैर्विचार्यमाणं किं सर्वैरेव विचार्यते ? आहोस्विद कियद्भिरेव ?, यदि सर्वैरिति पक्ष: स न युक्तः, तेपामसङ्ख्येयत्वेन तैर्विचारस्य कर्तुमशक्यत्वात्, तथाहि-यावन्तो वचनमार्गास्तावन्त एव नयाः, यथोक्तम् "जावैया वयणपहा तावैया चेव होंति न्य्वाया। जावैवा नयवाया तावैया चेव प्र्स्म्या|" न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्या समस्ति, प्रतिप्राणि प्रायो भिन्नत्वादभिप्रायाणां, नापि कियद्भिरिति वक्तुं शक्यम्, अनवस्थाप्रसङ्गात्, सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि कि नेत्यनवस्थाप्रेरणायां न नैयत्यावस्थापकं हेतुमुत्पश्यामः, अथापि स्यादसंख्येयत्वेऽप्येषां सकलनयसमाहिभिर्नयैर्विचारो विधीयते, ननु तेषामपि सनाहिनयानामनेकविधत्वात् पुनरनवस्थैव, तथाहि-पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतान्युक्तानि, यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीद, उक्तं ca__"एकेक्को य सयविहो सत्त नयसया हवंति एमेवेऽत्यादि, सप्तानां च नयशतानां सङ्ग्राहकाः पुनरपि विध्यादयो द्वादश नया: यत्प्ररूपकमिदानीमपि द्वादशारं नयचक्रमस्ति, एतत्सङ्ग्राहिणोऽपि सप्त नैगमादिनयाः तत्सङ्ग्राहिणौ पुनरपि द्रव्यपर्यायास्तिकौ नयौ ज्ञानक्रियानयौ वा निश्चयव्यवहारौ वा शब्दार्थनयौ वेत्यादि, इति सङ्ग्राहकनयानामप्यनेकविधत्वात्सैवानवस्था, अहो अतिनिपुणमुक्तं, किन्तु प्रक्रान्ताध्ययने सामायिकं विचार्यते, तच्च मुक्तिफलं, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपं तदेव विचारणीयं, तच्च ज्ञानक्रियात्मकमेव, ततो ज्ञानक्रियानयाभ्यामेवास्य विचारो युक्ततरो नान्यैः । तत्र ज्ञाननयो ज्ञानमेव मुक्तिप्रापकतया प्रतिजानीते, ततस्तन्मताविषकरणार्थमाहमू. (348) नायमि गिहिअव्वमि चेव अत्थ्ण्मि। जइअव्वमेव ई जो उवएसो सो नओ नाम्॥ मू. (349) सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामित्ता। तं सवनयविसुद्धं जं चरणगुणढिओ साहू॥ मू. (350) से तं ने। सोलस सयाणि चौरुत्तराणि होति उइमंमि गाहान्न्ण्। दुसहस्समनुभछंदवित्तप्पमानओ भनिओ । / नयरमहादारा इव उव्क्क्म्दारानुओग्व्र्दारा। अक्खरबिंदुगमत्ता लिहिया दुक्ख्क्ख्य्त्त्त्थाए॥ वृ.'ज्ञातेऽसम्यग् अवगते 'गिहियव्वे' ग्रहीतव्ये उपादेय इत्यर्थः, अग्रहीतव्ये' अनुपादेये, सच हेय उपेक्षणीयश्च, द्वयोरप्यग्रहणाविशेषात्, चशब्द उक्तसमुच्चये, अथवा अग्रहीतव्यशब्देन हेय एवैको गृह्यते, उपेक्षणीयंत्वनुक्तमप्ययमेव चकारः समुच्चिनोति, एवो गाथालङ्कारमात्रे, 'atthaMmi'tti 'अर्थे' एहिकामुष्मिके, तत्र एहिको ग्रहीतव्य स्रक्चन्दनाङ्गनादिः अग्रहीत Page #236 -------------------------------------------------------------------------- ________________ 476 अनुयोगद्वार-चूलिकासूत्रं व्योऽहिविषकण्टकादिरुपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनचारित्रादि: अग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयस्तु स्वर्गविभूत्यादिः, एवंभूतेऽर्थे ज्ञात एव तत्प्राप्तिपरिहारोपेक्षार्थिना यतितव्यं, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इति, 'इति' एवंभूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः स किमित्याह-'नय' इति प्रस्तावाज्ज्ञाननयो ऽनामेत्ति शिष्यामन्त्रणे इत्य्क्स्स्र्घ्त्त्ना। भावार्थस्त्वयम्-इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थ प्रतिपादयति-नन्वैहिकामुष्मिकफलार्थिना तावत्सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथाप्रवृत्तौ फलविसंवाददर्शनाद्, आगमेऽपि च प्रोक्तम्-'पढमं नाणं तओ दएऽत्यादि, 'जं अत्राणी कम्मं खवेई त्यादि, तथा अपरमप्युक्तम् "पावाओ विनियत्ती पवत्तणा तह य कुसलपक्रोमि । विनयस्स य पडिवत्ती तिन्निवि नाणे समप्पंति । / " तथा अन्यैरप्युक्तम् "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा म्ण्ता। मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनाद् । / " इति, इतश्च ज्ञानस्यैव प्राधान्यं, यतस्तीर्थंकरगणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्धः, तथा च तद्वचनम् "गीयत्थो य विहारो बीओ गीयत्थमीसिओ भ्न्निओ। इत्तो तैयविहारो नानुन्नाओ जिनवरेहिं । / " न यस्मादन्धेनान्धः समा कृष्यमाणः सम्यक् पन्थानं प्रतिपद्यत इति भावः, एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्ति: संजायते यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानंनोत्पन्नं, तस्माज्ञानमेव पुरुषार्थसिद्धेनिंबन्धनं, प्रयोगश्चात्र-यद्येन विना न भवति तत्तनिबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्करो, ज्ञानाविनाभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्चायं नयश्चतुर्विधे सामायिके सम्यक्त्वसामायिकश्रुतसामायिके एवाभ्युपगच्छति, ज्ञानात्मकत्वेन प्रधानमुक्तिकारणत्वात, देशविरतिसर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात् तयोरिति गाथार्थ्ः॥ विचारितं ज्ञाननयमतेन सामायिकम्, अथ क्रियानयमतेन तद्विचार्यतेतत्रासौ क्रियैव सकलपुरुषार्थसिद्धेः प्रधानं कारणमिति मन्यमानो ज्ञाननयमतव्याख्यातामेव gAthAmAha'nAyammI'tyAdi, इयं च क्रियानयमतेनेत्थं व्याख्यायते-इह ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवार्थे सर्वामष पुरुषार्थसिद्धिमभिलषता यतितव्यमेव-प्रवृत्यादिलक्षणा क्रियैव कर्तव्येति, एवमत्र व्याख्याने एवकारः स्वस्थान एव योज्यते, एवं च सति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यतः सकलस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणमित्येवं य उपदेशः स नयः प्रस्तावात् क्रियानयः, शेषं पूर्ववद् । Page #237 -------------------------------------------------------------------------- ________________ 477 मूलं-350 अयमपि स्वपक्षसिद्धये युक्तिरूद्भावयति-ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणं, यत आगमेऽपि तीर्थकरगणधरैः क्रियाविकलानां ज्ञानं निष्फलमेव उक्तं, "सुबहुपि सुयमहीयं किं काही चरकविप्पमुक्कस्स? / अंधस्स जह पलित्ता दोवसयसहस्सकोडीवि ॥ 1 ॥ नाणं सविसयनिययं न नाणमित्तेण क्न्य्ज्ञिप्फ्त्ती। ___ मग्गन्नू दिटुंतो होइ सचिट्ठोसचिट्ठो य । / 2 / / जाणंतोऽविय तरिउं काइयजोगं न जुंजई जो u। सो वुज्झइ सोएणं एवं नाणी च्र्न्न्हीनो॥3॥ जहा खरो caMdanabhAravAhI'tyAdi, तथा अन्यैरप्युक्तम् "क्रियैव फलदा पुंसां, न ज्ञानं फलदं mtm। यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥ " इति, एवं तावत् क्षायोपशमिकी चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम्, अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयं, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापिन तावद् मुक्त्यवाप्तिः संपद्यते यावदिखलकर्मेन्धनानलज्वालाकलापरूपायां शैलेश्यवस्तायां सर्वसंवररूपां चारित्रक्रियां न प्राप्नोति, तस्माद् क्रियैव प्रधाना सर्वपुरुषार्थसिद्धिकारणं, प्रयोगश्चात्रयद्यत्समनन्तरभावि तत्तत्कारणं, यथा अन्त्यावस्ताप्राप्तपृथिव्यादिसामग्रयनन्तरभावी तत्कारणोऽङ्करः, क्रियाऽनन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्चैष चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात्, सम्यक्त्वश्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वान्नेच्छतीति गाथार्थ्ः॥ ननु पक्षद्धयेऽपि युक्तिदर्शनात्किमिह तत्त्वमिति न जानीम इति शिष्यजनसम्मोहमाशय ज्ञानक्रियानमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाह- .. __ 'savvesipi'gAhA, न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? -'सर्वेषामपि' स्वतन्त्रसामान्यविशेषवादिनां नामस्थापनादिवादिनां वा नयानां वक्तव्यतां' परस्परविरोधिनी प्रोक्ति 'निशम्य' श्रुत्वा तदिह 'सर्वनयविशुद्धं' सर्वनयसम्मतं तत्त्वरूपतया ग्राह्यं, यत् किमित्याह- 'यच्चरणगुणस्थितः साधुः 'चरणं-चारित्रक्रिया गुणोऽत्र ज्ञावंतयोस्तिष्ठतीति चरणगुणस्थः, ज्ञानक्रियाभ्यां द्वाभ्यामपि युक्त एव साधुः मुक्तिसाधको न पुनरेकेन केनचिदिति भावः, तथाहियत्तावज्ज्ञानवादिना प्रोक्तं-यद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविभाभाविन्याः पुरुषार्थसिद्धेः क्वाप्यदर्शनात्, न हि दाहपाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयनसन्दुक्षणज्वालनादिक्रियानुष्ठानादपि, न च तीर्थकरोऽपि केवलज्ञानमाक्पान्मुक्ति साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि, तस्मात्सर्वत्र ज्ञानक्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभवित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धेनिनिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति, एवं क्रियावादिनाऽपि यद्यत्समन्तरभावि तत्तत्कारणमित्यादिप्रयोगे यस्तदनन्तरभावित्व ___ Page #238 -------------------------------------------------------------------------- ________________ 478 अनुयोगद्वार-चूलिकासूत्रं लक्षणो हेतुरुक्तः सोऽप्यसिद्धोऽनैकान्तिकश्च, तथाहि-स्त्रीभक्ष्यभोगादिक्रियाकालेऽपि ज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगाद्, एवं शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः, तस्मात्केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसिद्धरसिद्धो हेतुः, यथा च तदनन्तर-भावित्वलक्षणो हेतुः क्रियाकारणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैकान्तिकताऽप्यस्येति, तस्माद् ज्ञानक्रियोभयसाध्यैव मुक्त्यादिसिद्धिः, उक्तं च "हयं नाणं कियाहीनं, हया अन्नाणओ किया। पासंतो पंगुलो दड्डो, धावमानो य अण्धो॥1॥ संयोगसिद्धीअ फलं वयंति, न हु एगचक्केण रहो प्याइ। अंधो य पंगू य वने समेच्चा, ते संपउत्ता नयरं पविट्ठा । / 2 / / इत्यादि अत्राहनन्वेवं ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपि कथं स्यात्?, न हि योपुप्रत्येकं नास्ति ततेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत्समुदितेष्वपि सिकताकणेषु तैलं, प्रत्येकमसती च ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः, उक्तं च "पत्तेयमभावाओ निव्वाणं समुदियासुवि न जुत्त्ण्। नाणकिरियासु वोत्तुं सिकतासमुदायतेलं v|" उच्यते, स्यादेतद्, यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयेत, यदा तुं तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोषः, आह च "वीसुं न सव्वहच्चिय सिकतातेल्लं व साह्न्नाभावो। देसोवगारिया जा सा समावायंमि स्ण्पुन्ना|" अतः स्थितिमिदं-ज्ञानक्रिये समुदिते एव मुक्तिकारणं, न प्रत्येकमिति तत्त्वं, यथा च पूज्या: "नाणाहीनं सव्वं नाणनओ भणइ किं च किरियाए ? / किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥ " तस्माद्भावसाधुः सर्वैरपि नयैरिष्यत एव, स च ज्ञानक्रियायुक्त एवेत्यतो व्यवस्थितभिदंतत्सर्वनयविशुद्धं यच्चरणगुणव्यवस्थितः साधिरिति । / तदेवं समर्थितं नयद्वारं, तत्समर्थने च समर्थितानि चत्वार्यप्युपक्रमादीनि द्वाराणि, तत्समर्थने चानुयोगद्वारशास्त्र स्माप्त्म्॥ प्रायोऽन्यशास्त्रदृष्टः स्र्वोऽप्य्तो मयाऽत्र स्न्ग्क्लित्ः। न पुनः स्वमनीषिकया तथापि यत्किञ्चिदिह वित्थ्म्॥1॥ सूत्रमतिलञ्य लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः । / 2 / / छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य ? / सद्बुद्धिविरचितानां विशेषतो म्द्विधासुम्ताम्॥3॥ कृत्वा यद् वृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनाः ॥ 4 ॥ Page #239 -------------------------------------------------------------------------- ________________ मूलं - 350 45 479 श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश - (श्रि) तप्रचुरनिर्वृतभव्यजन्तुः ॥ 5 ॥ ज्ञानदिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति ॥6॥ युग्मम् एतस्मिन् गुणरत्त्ररोहण गिरिर्गाम्भीर्यपाथोनिधिस्तुङ्ग त्वानुकृतक्षमाधर पति: सौम्यत्वतारापति । सम्यगज्ञान विशुद्ध संयमतपः - स्वाचारचर्यानिधि:, शान्तिः, श्रीजयसिंहसूरि रभवन्निसङ्ग - चूडामणिः ॥7॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये यद्गुणग्रहणे प्रभुः ॥ 8 ॥ श्री वीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतौयैः । द्रुम इव यः संसक्तिः कस्तद्गुणवर्णने विबुध: ? ॥ 9 ॥ तथाहि आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्राम्बुधिनिर्युदुज्जवलवच: पीयूषापानोद्यतै र्गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ॥10॥ कृत्वा येन तपः सुदष्करतरं विश्वं प्रबोध्य प्रभो स्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं, यस्याऽऽशास्वनिवारतं विचरति श्वेतांशुगौरं यशः ॥ 11 ॥ यमुनाप्रवाहविमल श्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥ 12 ॥ विस्पूर्जत्कलिकालदुस्तरतमः सन्तानलुप्तस्थितिः, सूर्येणेव विवेक भूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुन्नः समुद्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥ 13 ॥ तच्छिष्यलवप्रायैरवगीतार्थाऽपि शिष्टजनतुष्टयै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥ 14 ॥ मुनि दीपरत्नसागरेण संशोधिता संम्पादिता अनुयोगद्वार सूत्रे मल्लधारी हेमचन्द्रचार्य विरचिता टीका परिसमाप्ता द्वितीय चूलिका "अनुयोगद्वार सूत्रं " - समाप्तम् Page #240 -------------------------------------------------------------------------- ________________ 480 अनुयोगद्वार-चूलिकासूत्रं आगमसुत्ताणि-सटीकं भाग:-1.......30 समाप्ताः 1.........45 आगमाः समाप्ताः - 39 आगमाः सटीकं 5 आगमाः संस्कृत छायासह 1 आगम: मूलं Page #241 -------------------------------------------------------------------------- ________________ [1] - - - - - - - - - भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन "आगमसाहित्यमां प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओनेपंचम गणधर श्री सुधर्मा स्वामी । चौद पूर्वधर श्री भद्घाहु स्वामी दश पूर्वधर श्री शाभवसूरि । (अनामी) सर्वे श्रत वीर महर्षिओ देववाचक गणि श्री श्यामाचार्य देवर्ध्विगणि क्षमाश्रमण जिनभद्र गणि क्षमाश्रमण संघदासगणि सिद्धसेन गणि. जिनदास गणि महत्तर अगत्स्यसिंह सूरि शीलां द्राचार्य अभयदेवसूरि मलयगिरिसूरि क्षेमकीर्तिसूरि हरिभद्रसूरि आर्यरक्षित सूरि (?) द्रोणाचार्य चंद्र सूरि वादिवेताल शांतिचंद्रसूरि मल्लधारी हेमचंद्रसूरि शांतिचंद्र उपाध्याय धर्मसागर उपाध्याय गुणरत्नसूरी विजय विमलगरि वीरभद्र । ऋषिपाल । ब्रह्ममुनि । तिलकसूरि सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति- आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्या सर्वे श्रुतानुरागी पूज्य पुरुषोने आनंद सागरसूरिजी । चंद्रसागर सूरिजी मुनि माणेक जिनविजयजी पुन्यविजयजी चतुरविजयजी जंबु विजयजी अमरमुनिजी कनैयालालजी लाभसागरसुरिजी आचार्य तुलसी चंपक सागरजी स्मरणांजलि बाबु धनपतसिंह pa0 बेचरदास 5. जीवराजभाई 5भगवानदास pa0 रूपेन्द्रकुमार 50 हीरालाल श्रुत प्रकाशक सर्वे संस्थाओ Page #242 -------------------------------------------------------------------------- ________________ 121 800 400 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम । आगमसूत्रनाम । वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण । 1. आचार 2554 शीलाङ्काचार्य 12000 2. सूत्रकृत 2100 शीलाझाचार्य 12850 3. स्थान 3700 अभदेवसूरि 14250 4. समवाय 1667 अभयदेवसूरि 3575 5. भगवती 15751 अभयदेवसूरि 18616 |ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 उपासकदशा 812 | अभयदेवसूरि । 8. अन्तद्दशा 900 | अभयदेवसूरि 9. अनुत्तरोपपातिकदशा 192 | अभयदेवसूरि 100 10. प्रश्नव्याकरण 1300 अभयदेवसूरि 5630 11. [विपाकश्रुत 1250 | अभयदेवसूरि 900 12. | औपपातिक 1167 अभयदेवसूरि 3125 13. राजप्रश्निय 2120 मलयगिरिसूरि 3700 14. जीवाजीवाभिगम 4700 मलयगिरिसूरि 14000 15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 16. सूर्यप्रज्ञप्ति 2296 मलयगिरिसूरि 9000 17. चन्द्रप्रज्ञप्ति 2300 मलयगिरिसूरि 9100 18. जम्बूद्वीपप्रज्ञप्ति 4454 शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100 चन्द्रसूरि 600 23. (पञ्च उपाङ्ग) 24. चतुःशरण 80 विजयविमलयगणि (?) 200 25. | आतुर प्रत्याख्यान 100 गुणरलसूरि (अवघूरि) 1(?) 150 26. महाप्रत्याख्यान 176 आनन्दसागरसूरि (संस्कृतछाया) 176 27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) 215 28. तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 29. संस्तारक 155 गुणरत्न सूरि (अवचूरि) 110 |30. गच्छाचार 175 विजयविमलगणि 1560 31. गणिविद्या 105 आनन्दसागरसूरि (संस्कृतछाया) 105 Page #243 -------------------------------------------------------------------------- ________________ [3] - क्रम । आगमसूत्रनाम वृत्ति कर्ता * वृत्ति श्लोक प्रमाण श्लोकप्रमाण |32. | देवेन्द्रस्तव 375 आनन्दसागरसूरि (संस्कृत छाया) / 375 33. मरणसमाधि * 837 / आनन्दसागरसूरि (संस्कृत छाया) |34. | निशीथ 821 जिनदासगणि (चूणि) 28000 सङ्घदासगणि (भाष्य) 7500 35. बृहत्कल्प 473 | मलयगिरि+क्षेमकीर्ति 42600 | सङ्घदासगणि (भाष्य) 7600 36. / व्यवहार 373 मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 37. दशाश्रुतस्कन्ध 896 - ? - (चूणि) 2225 38. जीतकल्प है 130 सिद्धसेनगणि (चूर्णि) 1000 |39. महानिशीथ 4548 40. | आवश्यक 130 हरिभद्रसूरि 22000 ओघनियुक्ति नि.1355 द्रोणाचार्य (1)7500 | पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 42. | दशवैकालिक 835 हरिभद्रसूरि 7000 43. उत्तराध्ययन 2000 शांतिसूरि 16000 44. नन्दी 700 मलयगिरिसूरि 7732 45. | अनुयोगद्वार 2000 मलधारीहेमचन्द्रसूरि नों:(1) 65t 45 भागम सूत्रीमा वर्तमान अणे पडेल 1 थी 11 अंगसूत्रो, 12 थी. 27 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 34थी 36 छेदसूत्रो, 40 थी 43 मूळसूत्रो, 44-45 चूलिकासूत्रोना नामे प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जो के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) 61 वृत्ति-औद् नोध छ ते र रेख संपाइन मुश्मनी छे. ते सिपायनी 492 वृत्ति-चूर्णि साहित्य मुद्रित अमुद्रित अवस्थामा 64 छे 4. (4) गच्छाचार सने मरणसमाधि नविय चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ. सभे "आगमसुत्ताणि" भां भूण 3पे भने " mahApa"bhAM सक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज तवे जेना विकल्प रूपे che e . 5900 - Page #244 -------------------------------------------------------------------------- ________________ paMchampanuM paNa ame "lArAmasuiLamAM संपादीत कर्युं छे. (5) अने ए बंने निवृत्ति विकल्प छे. जे हाल मूहूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां नानी गाथाओ पण समाविष्ट थई छे. () चार प्राईवर सूत्रो अने मानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध घवानो उल्लेख मळतो नथी. प्रीज नी संस्कृति छाया उपलब्ध छे तेथी मूकी छे. निशीथ -नित, ए त्रणेनी पू आपी छे. जेमां शा अने नितत्त्व ए बंने उपरत्त मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशाळ उपर तो मात्र वीसमा दृशवनी जवृत्ति नो उल्लेख मळे छे. - वर्तमान काळे 45 आगममां उपलब्ध निविज्ञः 2 2 क्रम नियुक्तिश्लोकप्रमाण क्रम नियुक्ति श्लोकप्रमाण 1. आचार-नियुक्ति 450 6.] आवश्यक-नियुक्ति । 2500 सूत्रकृत-नियुक्ति 7. ओपनियुक्ति 1355 वृद्धत्व-निर्युक्ति छे - { 8. विनिति 835 4. व्यवह-निवृत्ति * | दशवैकालिक-नियुक्ति 4. दशाश्रुत -निधित । 80 10. उत्तराध्ययन-नियुक्ति 600 180 1999 नोंध:(1) अहीं आपेल नो प्रेम ए गाथा संख्या नथी. "2 अक्षरनो एक श्लोक ए प्रमाणथी नोंधायेल औद प्रमाण छे. (2) वृत्व अने व्यवहारुं ए बंने सूत्रोनी विवित्त हाल माध्य मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्ति मळे ए मार्गो उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) मोष अने विनिविज्ञ स्वतंत्र मूनमामि स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन कापी-41 रूपे थयेल छे. तेमज आ संपादनमां पण छे.). (4) बाकीनी छ निवृत्तिमांथी शाकृतन्य निर्वत्ति उपर pUof अने अन्य पांच निवृत्ति उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ निवृत्ति स्पष्ट अलग जोई शकाय छे. (5) निवृत्तिकर्ता तरीके मकवाणुस्वामी नो उल्लेख जोवा maLe che. Page #245 -------------------------------------------------------------------------- ________________ [5] वर्तमान काळे 45 आगममां उपलब्ध भाष्य ज भाष्य । ब्रोकना काम भाष्य । गाथाप्रमाण 9. ! निशाळ । 7100 | 6. | विफर्माण 483 2. ) वृदत्पष्य । 7600 | 7. | मोतिष * ! 3. | व्यवहारभाष्य । 6400 / 8. पिण्डनियंक्तिभाष्य * 4. | पञ्चकल्पभाष्य । 3185 / 9. | दशवैकालिकभाष्य 1. | गीतन्यमाष्य । 2621 [10. | उत्तरप्शनार्थ (?) 46 63 नोंधः(1) रिशीष, वृद्धा अने व्यवहारमार्थना कर्ता सवालो होवानुं जणाय छे. अमारा संपादनमां निष मध्य तेनी वृद्धि साथे अने वृद्धत्व तथा व्यवहार भाष्य तेनी तेनी वृत्ति साथे समाविष्ट थयुं छे. (2) पश्चम अमारा कान ना-rU8 मां प्रकाशीत थयुं. (3) सावरमाण मां गाथा प्रमाण 483 लख्युं जेमां 183 गाथा कूझबाग रूपे छे अने 300 गाथा अन्य एक भाष्यनी छे. जेनो समावेश काववा सूत्रेरी मां कर्यो छे. जो के विशेषावथवक खूबज प्रसिध्ध थयुं छे पण ते समग्र वफूत्र- उपरनुं भाग्य नथी अने सरनो अनुसारनी अलग अलग वृत्ति आदि पेटा विवरणो तो पावर अने गीता ए बंने उपर मळे छे. जेनो अत्रे उल्लेख अमे करेल नथी.] (4) गोपनिर्वत्ति, निर्युक्ति , रूशवैकातिमाष्य नो समावेश तेनी तेनी वृत्ति मां थयो ज छे. पण तेनो कर्ता विशेनो उल्लेख अमोने मळेल नथी. [ओनिति उपर 3000 श्लोक प्रमाण मानो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनमाझनी गाथा नितिमां भळी गयानुं संभळाय छे (?). (6) आ रीते संग - 3 - प्रीज - पूतिवा ए रूज गाम सूत्रो उपरनो कोई मागनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि स्वरूपे माध्यमथी जोवा मळे छे. (7) भाष्यकर्ता तरीके मुख्य नाम सराणि जोवा मळेल छे. तेमज निम लाश्रम अने सिद्धर ज नो पण उल्लेख मळे छे. केटलांक भागना कर्ता अज्ञात ja che. Page #246 -------------------------------------------------------------------------- ________________ 61 krama 7000 ( वर्तमान अणे 45मागममा 55 चूर्णिः चूर्णि श्लोकप्रमाण। क्रम । चूर्णि श्लोकप्रमाण 1. आचार-चूर्णि 8300 | 9. दशाश्रुतस्कन्धचूर्णि 2225 | 2. सूत्रकृत-चूर्णि 9900 10.| पञ्चकल्पचूर्णि 3275 | 3. भगवती-चूर्णि 3114 | 11. | जीतकल्पचूर्णि 1000 4. जीवाभिगम-चूर्णि । 1500 / 12. आवश्यकचूर्णि 18500 5. जंबूद्वीपप्रज्ञप्ति-चूर्णि 1879 | 13. | दशवैकालिकचूर्णि 6. | निशीथचूर्णि 28000 | 14. | उत्तराध्ययनचूर्णि 5850 7. वृहत्कल्पचूर्णि 16000 15.| नन्दीचूर्णि 1500 | 8. व्यवहारचूर्णि 1200 / 16. अनुयोगदारचूर्णि । 2265 / नों:(1) 651 16 चूर्णिभाधा निशीथ , दशाश्रुतस्कन्ध, जीतकल्प मे चूर्णि स्भा2॥ 2 ॥ संपादनमां समावाई गयेल छे. (2) आचार, सूत्रकृत, आवश्यक, दशवकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात TU पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी 10 मे चूर्णि है अगत्स्यसिंहसूरिकृत छ तेनुं प्रशन पूज्य श्री पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीराबाद 14141 नायिह ङ्ज् 13 छ. भगवती चूर्णि तो मजे4 छ, 540 शीत. यई नथी. तभ4 वृहत्कल्प , व्यवहार, पञ्चकल्प भेजा तो सभी छे 5 शीत ययानुरामा नथी. (5) चूर्णिकार तरी3 जिनदासगणिमहत्तरन् । नाम मुख्यत्वे समजाय छे. 325 मते अमुक जूना कर्तानो स्पष्टोल्लेख मळतो नथी. मागम-यांजा" यिन्त्यमाम" 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी ती मी आर्य छ. अंग-उपांग-प्रकीर्णक-चूलिका मे उपागमा 52 पार्थ नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे 655 नियुक्ति छ. मेटले उ मागमा, संगमप्राप्य 4 न्यु. सारी सिस् भाष्य, इयां नियुक्ति भने ज्यां चूर्न्निन्। ममा पर्तमान अणे सुव्यवस्थित पंचांगी मात्र आवश्यक सूचनी माय. 2 नंदीसूत्र भां पंचांगीने पहले संग्रहणी, pratipattimo nA Ramcha. Page #247 -------------------------------------------------------------------------- ________________ [7] * 45 Agama अंतर्गत वर्तमान काळे उपलब्ध विभागो त [सूचना :- अमे संपादीत करेल गामनुत्ताळि-सटी मां बेकी नंबरना पृष्ठो उपर जमणी बाजु ञामसूत्र ना नाम पछी अंको Apela che. jemake 1/3/6/254 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके आवामां प्रथम अंक श्रुत न्यनो छे तेना विभाग रूपे बीजो अंक पूना छे तेना पेटा विभाग रूपे त्रीजो अंक अध्ययन नो छे. तेना पेटा विभाग रूपे चोथो अंक उद्देश नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूननो छे. आ मूत्त गद्य के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छूटुं लखाण छे अने माथा/पद्य ने पद्यनी sTAIlathI । - ॥ goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां () पछी ना विभागने तेना तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) भावार् (र) मूत्रवृत्त (3) स्थान (4) समवाय (ब) भावती - पूरा नामक पेटा विभाग बीजा श्वेतस्कन्धामां ज छे. . श्रुतस्कन्धः/अध्ययनं । उद्देशकः /मूलं स्थानं/अध्ययनं । मूलं समवायः /मूलं * श्रुतस्कन्धः । चूला/अध्ययनं । उद्देशकः /मूलं - शतकं/वर्ग:-अंतरशतकं/उद्देशकः /मूलं अहीं शतद्दना पेटाविभागमां बे नामो छे. (1) या: (2) अंतगत, केमके शतज 21, 22, 23 मां शत ना पेटा विभाआगनुं नाम van ja sAvela che. zata - विभागने अंतरशत, अथवा तात' नामथी ओळखावाय छे. 23,34,36,26,40 ना पेटा (6) ज्ञाताधर्मया- श्रुतत्व/वर्चा:/ध्ययन/मूर्ण पहेला श्रुतख्त मां ध्वयन ज छे. बीजा श्रुतत्त्वनो पेटाविभाग सर्जा नामे छे अने ते यर्नना पेटा विभागमां बध्धवन छे. (7) हालवा- गध्ययन/मूर्त्त (8) अन्तझा- वन्:/अध्ययन/मूर्त्त (1) अनुत्तोषवाति वायन्:/अध्ययन/मूर्छा (10) मनाव्याण- द्वार/ध्ययन/मूर्ख आश्रव अने संवत् एवा स्पष्ट बे भेद छे जेने भागवदार अने संवहार कह्या छे. (कोईक दार ने बदले श्रुतन्य शब्द प्रयोग पण करे छे) (11) विपाश्रुत-श्रुतन्य:/अध्यवनं/मूर्छा (12) गौषपति- मूर्छा (13) राषप्रनीय- मूर्छा Page #248 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम- * प्रतिपत्तिः /* उद्देशकः /मूलं श्रखाभांश विभाग che to पक्ष समास माटे प्रतिपत्तिः पछी भेड भेटाविसम नोधनीय छे. भ प्रतिपत्ति -3-भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव भेषा भार पेटाविभागो थडे छे. तेथी तिपत्ति/ (नेरइय आदि)/उद्देशकः/मूलं ये रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति ना उद्देशकः नव नधी पशु ते पेटाविभाग प्रतिपत्तिः नाभे 4 छे. (15) प्रज्ञापना - पदं । उद्देशकः /द्वारं/मूलं पदना पेटा विभागमा स्यांड उद्देशकः छे, ज्याद्वारे छेद-28ना पेटा विभागमा उद्देशकः अने तेना पेटा विभागमां का पण छे. (16) सूर्यप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं प्राभृतं । प्राभृतप्राभृतं । मूलं (17) चन्द्रप्रज्ञप्ति भाग 18-17भां प्राभृतप्राभृत ना पक्ष प्रतिपत्तिः नाम पेटा विल्यास छे. पक्ष उद्देशकः आहि मुजब तेनो विशेष विस्तार थायेल नथी. वक्षस्कारः /मूलं अध्ययनं । मूलं (18) जम्बूदीपप्रज्ञप्ति (19) निरयावलिका - (20) कल्पवतंसिका (21) पुष्पिता अध्ययनं/मूलं (22) पुष्पचूलिका - अध्ययनं । मूलं अध्ययनं । मूलं (23) वहिदशा - अध्ययनं । मूलं - आगम 19 थी 23 निवाजिति नामथी साथे जोवा मळे छे केमके तेने उपांगना पांच वर्ग तरीके सूत्रारे योगभावेला छे. मार्ग-1, नित्यावलिका, वर्ग-2 कल्पवतंसिका... वगैरे ठरावा (24 थी 33) चतुः शरण (आदि दशेपयन्त्रा) मूलं (34) निशीय - उद्देशकः /मूलं - (35) बृहत्कल्प (36) व्यवहार - उद्देशकः /मूलं दशा । मूलं उद्देशकः । मूलं (37) दशाश्रुतस्कन्ध (38) जीतकल्प - मूलं ( 39 ) महानिशीथ - अध्ययनं । उद्देशकः । मूलं - (40) आवश्यक अध्ययनं । मूलं ( 41 ) ओघ । पिण्डनियुक्ति - मूलं (42) दशवैकालिक - अध्ययनं । उद्देशकः/ मूलं अध्ययनं //मूलं (43) उत्तराध्ययन (44 - 45 ) नन्दी - अनुयोगद्वार मूलं Page #249 -------------------------------------------------------------------------- ________________ 19) |2. 70 10 9 | I73 62 31. / PERTREPREEEEEEEEEETTE 10. अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम आगमसूत्र । मूलं गाथा । क्रम । आगमसूत्र । मूलं गाथा आचार 552 । 147 | 24. | चतुःशरण सूत्रकृत 806 आतुरप्रत्याख्यान 71 3. | स्थान 11010 । 169 | 26. | महाप्रत्याख्यानं 142 / 142 समवाय । 93 | 27. / भक्तपरिज्ञा 172 / 172 भगवती |1087 114 | 28. / तंदुलवैचारिक 161 139 ज्ञाताधर्मकथा 241 . 57 | 29. | संस्तारक उपासक दशा 13 / 30. | गच्छाचार 137 / 137 अन्तकृद्दशा गणिविद्या अनुत्तरोपपातिक 1 13 4 / 32. देवेन्द्रस्तव 307 प्रश्नव्याकरण 14 | 33. | मरणसमाधि |664 664 | विपाकश्रुत 47 | 34. | निशीष 1420 औपपातिक 77 35. | बृहत्कल्प 215 13.| राजप्रश्निय व्यवहार 285 14. जीवाभिगम 93 37. दशाश्रुतस्कन्ध 15. प्रज्ञापना 622 231 38. / जीतकल्प 103 103 16. | सूर्यप्रज्ञप्ति 103 महानिशीथ 1528 17. चन्द्रप्रज्ञप्ति 218 107 आवश्यक |18.] जम्बूदीपप्रज्ञप्ति 365 131 41. ओघनियुक्ति 1165 [1165 19. | निरयावलिका 21 41. पिण्डनियुक्ति 712 / 712 20. कल्पवतंसिका दशवकालिक 540 | 515 पुष्पिता । 43. | उत्तराध्ययन 1731 1640 22. पुष्पचूलिका 44. | नन्दी 23. वहिदशा । 1 | 45. | अनुयोगद्वार 350 47 11. 12. _ 398 114 56 40. / 21. नोध :- 631 गाथा संभ्यानो समावेश मूलं भ.45 . ते मूल सिवायनी मला गाथा सम4वी नही. मूल za6 मे सभी सूत्र भने गाथा जने भाटे नो. तो संयुक्त अनुभछे. गाथा बघै04 संपनीमा सामान्य सवती जोपाथीतनो सलाम आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #250 -------------------------------------------------------------------------- ________________ [10] === [10] [11] [12] [13] " [14] [15] [1] [17] [18] [19] [2] [21] [2] - अमारा प्रकाशनो - अभिनव हेम लघुप्रक्रिया - 1 - सप्ताह विवरणम् अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुक्षय मति [मारो ] - अभिनव जैन पञ्चाङ्ग - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2-श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद-3-श्रावक कर्तव्य - 1 थी 36 नवपद - श्रीपाल (शाश्वत ओळीना व्याख्यान रूपे). समाधि मरण [विधि-सूत्र-पद्य- आराधना-मरणभेद-संग्रह] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह] तत्वार्थ सूत्र प्रबोधटका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी [आवृत्ति - बे चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे श्री नवकारमंत्र नवलाख जप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार] अभिनव जैन पंचांग - 2042 सर्वप्रथम 13 विभागोमां श्री ज्ञानपद पून अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना आवृत्ति त्रण] वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्यायतत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-4 [3] ri] ripa [2] [2] [8] [29] [30] [31]. [32] [33] [35] Page #251 -------------------------------------------------------------------------- ________________ [11] [35] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-5 [3] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय[38] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-7 [38] तत्वार्थाधिगम सूत्र अभिनव टका - अध्याय-8 [4] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-9 [41] तत्वाधिगम सूत्र अभिनव टीका - अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्त [43] सूयगडो [आगमसुत्ताणि-2] वीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ आगमसुत्ताणि-4] चउत्थं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छटुं अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुत्तं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुत्तं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूर्य [आगमसुत्ताणि-11] एक्चरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12 ] पढमं उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13 ] [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14 ] तैयं उवंगसुत्तं [56] पनवणासुत्तं [आगमसुत्ताणि-15 ] चउत्यं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उमंगसुत्तं [58] चंदपन्नत्तिः [आगमसुत्ताणि-17 ] छद्रं उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तम उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19] अट्टमं उवंगसुत्तं [61] कप्पवडिसियाणं [आगमसुत्ताणि-20] नवमं उवंगसुत्तं [62] पुफियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुष्फचूलियाणं [आगमसुत्ताणि-22 एकरसमं उवंगसुत्तं [64] चण्हिदसाणं [आगमसुत्ताणि-23 ] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24] पढमं पईण्णगं [16] आउरपचक्खाणं [आगमसुत्ताणि-25 ] बीअं पईण्णगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27] चउत्यं पईण्णगं बीअं उवंगसुतं Page #252 -------------------------------------------------------------------------- ________________ [121 [69] तंदुलवेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठं पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईण्णगं-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईगं-2 [73] गणिविज्ञा [आगमसुत्ताणि-31] अठ्ठमं पईण्णगं [74] देविंदत्थओ [आगमसुत्ताणि-32] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1] दसमं पईण्णगं-1 [76] वीरत्थव [आगमसुत्ताणि-33/2] दसमं पईण्णग-2 [77] निसीह [आगमसुत्ताणि-34] पढमं छेयसुत्तं [78] बुहत्कप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयखंधं [आगमसुत्ताणि-37] चउत्यं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्त-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढम मूलसुत्तं [85] ओहनिञ्जत्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनिजुत्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरल्झयणं [आगमसुत्ताणि-43] चउत्थं मूलसुत्तं [89] नंदीसूयं [आगमसुत्ताणि-44 ] पढमा चूलिया [90] अनुओगदारं [आगमसुत्ताणि-45] बितिया चूलिया प्रकाशन 42 थी 90 आगमश्रुत प्रकाशने प्रगट करेल छे. [81] मायार. गुजराती अनुवाद आगमदीप-1] पहेलुं अंगसूत्र [[2] भूया - गुजराती अनुवाद (आगमदीप-1] बीजुं अंगसूत्र fe3] 6 . गुजराती अनुवाद आगमदीप-1] त्रीजुं अंगसूत्र {84] सभपाय गुजराती अनुवाद आइगमदप-1] चोथुं अंगसूत्र [5] विवाहपत्ति - गुजराती अनुवाद (आगमदीप-2) पांचमुं अंगसूत्र [e:] नयाधम्म- गुजराती अनुवाद (आगमदीप-3]. छठुं अंगसूत्र [87] पाससा - गुजराती अनुवाद (आगमदीप-3] सातमुं अंगसूत्र [एद्] मंतगडसा- गुजराती अनुवाद [आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदस- गुजराती अनुवाद [आगमदीप-3] नवमुं अंगसूत्र [100] पहावा- गुजराती अनुवाद (आगमदीप-3] दशमुं अंगसूत्र Page #253 -------------------------------------------------------------------------- ________________ [13] [11] विवागसूय - गुजराती अनुवाद (आगमदीप-s] अगियारमुं अंगसूत्र [12] उजवाईया गुजराती अनुवाद (आगमदिप-4] पहेलुं उपांगसूत्र [10] रायपूसेणिय - गुजराती अनुवाद (आगमदीप-4] बीजुं उपांगसूत्र [104] जीवाजीवाभिगम- गुजराती अनुवाद [आगमदीप-4] त्रीजुं उपांगसूत्र [105 पन्नवणासुर गुजराती अनुवाद (आगमदीप-4] चोथुं उपांगसूत्र [10] सूरपन्नत्ति - गुजराती अनुवाद [आगमदीप-5] पाचमुं उपांगसूत्र [10] चंदपन्नति - गुजराती अनुवाद (आगमदीप-5] छठ्ठ उपांगसूत्र [10] जंबुदीवपति - गुजराती अनुवाद आगमदप-5 सातमुं उपांगसूत्र [10] निरयावलिया - गुजराती अनुवाद [आगमदीप-5] आठमुं उपांगसूत्र [11] कपूवडिंसिया - गुजराती अनुवाद [आगमदीप5] नवमुं उपांगसूत्र [111] पुष्क्रिया -- गुजचती अनुवाद (आगमदीप-5] दशमुं उपांगसूत्र [112 पुफचूलिया - गुजराती अनुवाद आगमदीप-5] अगियारमुं उपांगसूत्र [13] वदिसा - गुजराती अनुवाद (आगमदीप-5] बारमुं उपांगसूत्र [114] चउसरण - गुजराती अनुवाद [आगमदीप-] पहेलो पड्यो [115] आहरखच्चष्माण - गुजराती अनुवाद (आगमदीप-] बीजो प्रयत्नो [11] महापच्चख्खाण - गुजराती अनुवाद (आगमदीप-s] त्रीजो पयग्नो [117] भरपरिणा - गुजराती अनुवाद (आगमदीप-] चोथो पड्यो [118] तंदुलवेयालिय - गुजराती अनुवाद [आगमदीप-6] पांचमो पड्यो [11] संथारग - गुजराती अनुवाद [आगमदीप-6] छको पड्यो [12] गच्छाचार - गुजराती अनुवाद (आगमदीप-6] सातमो पवन्नो-1 [121] चंदाय- गुजराती अनुवाद [आगमदीप-6] सातमो पयत्र-2 [12] गणिविज्जा - गुजराती अनुवाद [आगमदीप-द] आठमो पड्यो [13] deviMdaFo - गुजराती अनुवाद [आगमदीप-] नवमो पड्यो [12] वीरत्वव - गुजराती अनुवाद (आगमदीप- दशमो पड्यो [125] निसीह गुजराती अनुवाद [आगमदीप-] पहेलुं छेदसूत्र [12] बुहतकं - गुजराती अनुवाद आगमदीपस्] बीजुं छेदसूत्र [127] ववहार - - गुजराती अनुवाद (आगमदीप-6] त्रीजुं छेदसूत्र [128] दसासुयफबंध - गुजराती अनुवाद [आगमदीप-] चोथुं छेदसूत्र [129] जीयाखो - गुजराती अनुवाद (आगमदीप-] पांचमुं छेदसूत्र [130] महानिसीह- गुजराती अनुवाद [आगमदीप-] छछुं छेदसूत्र [131] आवस्मय - गुजराती अनुवाद [आगमदीप-7] पहेलुं मूलसुत्र [13] हनिजुत्ति- गुजराती अनुवाद [आगमदीप-छ बीजुं मूलसुत्र-1 [133] पिंडनिस्तुति - गुजराती अनुवाद [आगमदीप-7] बीजुं मूलसुत्र-2 [13] दसयालिय - गुजराती अनुवाद [आगमदीप-7] त्रीजुं मुलसूत्र Page #254 -------------------------------------------------------------------------- ________________ [14] [15] तरजय- गुजराती अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [13] नंदसुत्त - गुजराती अनुवाद (आगमदीप-7 पहेली चूलिका [137] अनुयोगद्वार - गुजराती अनुवाद [आगमदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगामदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [139] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-4 [144] भगवतीअङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-7 [146] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-7 [149] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [150] विपाकश्रुताङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं . आगमसुत्ताणि सटीक-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं 'सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीकं-12 [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [160] पुष्पिताउपागसूत्रं सटीक आगमसुत्ताणि सटीक-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [162] वहिदसाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीक-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 Page #255 -------------------------------------------------------------------------- ________________ [167 ] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं [168 ] संस्तारक प्रकीर्णकसूत्रं सच्छायं [ 169 ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ 170 ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [171 ] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [15] आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीकं- 15-16-17 आगमसुत्ताणि सटीकं - 18-19-20 आगगम सुत्ताणि सटीकं - 21-22 आगमसुत्ताणि सटीक - 23 आगमसुत्ताणि सटीक - 23 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीक - 24-25 आगम सुत्तामि सटीकं - 26 आगमसुत्ताणि सटीकं - 26 आगमसुत्ताणि सटीक - 27 आगमसुत्ताणि सटीकं - 28-29 आगमसुत्ताणि सटीकं - 30 आगमसुत्ताणि सटीकं - 30 प्रकाशन 139 थी 185 आगमश्रुत प्रकाशने प्रगट करेल छे. [173 ] निशीथछेदसूत्रं सटीकं [174 ] बृहत्कल्पश्छेदसूत्रं सटीकं [ 175] व्यवहारछेदसूत्रं सटीकं [ 176 ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [ 177 ] जीतकल्पछेदसूत्रं सटीकं [178 ] महानिशीथसूत्रं (मूलं) [179 ] आवश्यकमूलसूत्र सटीक [180] ओघनियुक्तिमूलसूत्रं सटीकं [181] पिण्डनियुक्तिमूलसूत्रं सटीकं [182] दशवैकालिकंमूलसूत्रं सटीक [183] उत्तराध्ययनमूलसूत्रं सटीकं [184 ] नन्दी - चूलिकासूत्रं सटीकं [185] अनुयोगद्वारचूलिकासूत्रं सटीकं -: संपर्ड स्थण : 'खागभ खाराधना डेन्द्र' शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, न्हाई सेन्टर, खानपुर अमदावाद-1 Page #256 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" माथी u0नु viv25॥ आगमसुत्ताणि समाविष्टाआगमाः भाग-1 आयार । भाग-2 सूत्रकृत भाग-3 स्थान भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि । भाग-15-16-17नीशीथ भाग-18-19-2 भाग-21-22 भाग-23 भाग-24-25 भाग-26 व्यवहार दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनियुक्ति, पिण्डनियुक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार भाग-27 भाग-28-29 भाग-30 Page #257 -------------------------------------------------------------------------- ________________ भाव्यं NIOS Grprivate &Personal use onlya