________________
२९६
अनुयोगद्वार - चूलिकासूत्रं
निगमनम् ।
मू. (८५) एआए नं नेगमववहारणं अनुपयपरूवणयाए किं पओअणं ?, एआए णं नेगमववहाराणं अट्ठपयपरूवणाए भंगसमुक्कित्तणया कज्जइ ।
वृ. 'एआएन 'मित्यादि, 'एतया' अर्थपदप्ररूपणतया किं प्रयोजनमिति, अत्राऽऽह - 'एतया ' अर्थपदप्ररूपणतया भङ्गसमृत्कीर्तना क्रियते, इदमुक्तं भवति-अर्थपदप्ररूपणतायां संज्ञासंज्ञिव्यवहारो निरूपितस्तस्मिंश्च सति एवं भङ्गकाः समुत्कीर्तयितुं शक्यन्ते, नान्यथा, संज्ञामन्तरेण निर्विषयाणां भङ्गानां प्ररूयितुमशक्यत्वात्, तस्माद् युक्तमुक्तम् एतया अर्थपदप्ररूपणया भङ्गसमुत्कीर्तना क्रियत इति ।
तामेव भङ्गसमुत्कीर्तना निरूपयितुमाह
मू. ( ८६ ) से किं तं नेगमववहारणं भंगसमुक्कित्तनया ?, २ अत्थि आनुपुव्वी १ अत्थि अनानुपुव्वी २ अत्थि अवत्तव्वए ३ अत्थि आनुपुव्वीओ ४ अत्थि अनानुपुव्वीओ ५ अत्थि अवत्तव्वयाइं ६ ।
अहवा अत्थि आनुपुव्वी अ आनानुपुव्वी अ १ अहवा अत्थि आनुपुव्वी अ अनानुपुवीओ अ २ अहवा अत्थि आनुपुव्वीओ अ अनानुपुवी अ ३ अहवा अत्थि आनुपुव्वीओ अ अनानुपुवीओ अ४ अहवा अत्थि आनुपुव्वी अ अवत्तव्वए अ ५ अहवा अत्थि आनुपुव्वी अ अवत्तव्वयाइं च ६ अहवा अत्थि आंनुपुव्वीओ अ अवत्तव्वए अ ७ अहवा अत्थि आनुपुवीओ अ अवत्तव्वयाइं च ८ अहवा अत्थि अनानुपुव्वी अ अवत्तव्वए अ ९ अहवा अनानुपुव्वी अ अवत्तव्वयाइं च १० अहवा अत्थि अनानुपुव्वीओ अ अवत्तव्वयाइं च १२ अहवा अत्थि आनुपुव्वी अ अनानुपुव्वी अ अवत्तव्वए अ १ अहवा अत्थि आनुपुव्वी अ अनानुपुब्वी अ अवत्तव्वयाई च २ अहवा अत्थि आनुपुव्वी अ अनानुपुवीओ अ अवत्तव्वयाई च४ अहवा अत्थि आनुपुव्वीओ अ अनानुपुव्वी अ अवत्तव्वए अ५ अहवा अत्थि आनुपुव्वीओ अ अनानुपुव्वी अ अवत्तव्वयाइं च ६ अवहा अत्थि आनुपुव्वीओ अ अनानुपुव्वीओ अ अवत्तव्वए अ ७ अहवा अत्थि आनुपुव्वीओ अ अनानुपुब्वीओ अ अवत्तव्वयाई च ८
एए अंदु भंगा। एवं सव्वेऽवि छव्वीसं भंगा। से तं नेगमववहारणं भंगसमुक्कित्तणया । वृ. 'से' इत्यादि प्रश्ने, अत्र चानुपूर्व्यादिपदत्रयेणैकवचनान्तेन त्रयो भङ्गा भवन्ति, बहुवचनान्तेनापि तेन त्रय् एव भङ्गाः, एवमेतेऽसंयोगतः प्रत्येकं षड् भवन्ति, संयोगपक्षे तु पदत्रयस्यास्य त्रयो द्विकसंयोगाः, एकेकस्मिंस्तु द्विकसंयोगे एकवचनबहुवचनाभ्यां चतुर्भङ्गी“सद्भावतः त्रिष्वपि द्विकयोगेषु द्वादशः भङ्गाः संपद्यन्ते, त्रिकयोगस्त्वत्रैक एव, तत्र च एकवचनबहुवचनाभ्यामष्टौ भङ्गाः सर्वेऽप्यमी षड्विंशतिः ।
सर्वेऽपि षड्विंशतिरेव एते चोत्तरं प्रयच्छता अनेनैव क्रमेण सूत्रेऽपि लिखिताः सन्तीति भावनीयाः । अथ किमर्थं भङ्गकसमुत्कीर्तनं क्रियत इति चेद्, उच्यते, इहानुपूर्व्यादिभिस्त्रिभिः पदैरेकवचनान्तबहुवचनान्तैः प्रत्येकचिन्तया संयोगचिन्तया च षड्विंशतिर्भङ्गाः संजायन्ते, तेषु च मध्ये येन केनचिद्भङ्गेन वक्ता द्रव्यं वक्तुमिच्छति तेन प्रतिपादयितुं सर्वानपि प्रतिपादनप्रकारानेनकरूपत्वान्नैगमव्यवहारनयाविच्छत इति प्रदर्शनार्थं भङ्गकसमुत्कीर्तनमिति । 'से
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org